Está en la página 1de 8

1

«SÂMÂDHI PÂDA»

1) अथ योगानुसासनम्
2) Yogas citta-vrtti-nirodhah
3) तदा द्रस्तुः स्वरूपे ऽवस्थानम्
4) व्र्त्ति-सारूप्यम् इतरत्र
5) व्र्त्तयः pañcatayyah क्लिस्ताक्लिस्ताः
6) प्रमान-विपर्यय-विकल्प-निद्रा-स्म्र्तयः
7) प्रत्यक्सानुमानागमाः प्रमानानि
8) विपर्ययो मिथ्या-jñânam अतद्-रूपा-प्रतिस्थम्
9) सब्द-jñânânupâtî-वस्तु-सून्यो विकल्पः
10) अभाव-प्रत्ययालम्बना व्र्त्तिर् निद्रा
11) अनुभूत-विसयासम्प्रमोसः स्म्र्तिः
12) अभ्यास-वैराग्यभ्याम् तन्-निरोधाः
13) तत्र स्थितौ यत्नोऽभ्यासः
14) स तु दीर्घ-काल-नैरन्तर्य-सत्कारासेवितो द्र्ध-भूमिः
15) द्र्स्तानुस्रविक-विसय-वित्र्स्नस्य वसीकार-samjñâ वैराग्यम्
16) तत् परम् पुरुस-ख्यातेर् गुनवैत्र्स्नयम्
17) वितर्क-विचारानन्दास्मितानुगमात् samprajñâtah
18) विराम-प्रत्ययाभ्यास-पूर्वः सम्स्कार-सेसोऽन्यः
19) भव-प्रत्ययो विदेह-प्रक्र्तिलयानाम्
20) स्रद्धा-वीर्य-स्म्र्ति-समाधि-prajñâpûrvaka इतरेसम्
21) तीव्र-सम्वेगानाम् आसन्नः
22) म्र्दु-मध्याधिमात्रत्वात् ततो ऽपि विसेसः
23) Îsvârâ-प्रनिधानाद् वा
24) क्लेस-कर्म-विपाकासयैर् अपराम्र्स्तः पुरुस-विसेस Îsvarah
25) तत्र निरतिसयम् Sarvajña-बीजम्
26) स पूर्वेसाम् अपि गुरुः कालेनानवच्छेदात्
27) तस्य वाचकः प्रनवः
28) तज्जपस् तद्-अर्थ-भावनम्
29) ततः प्रत्यक्-चेतनधिगमो ऽप्य् अन्तराया-भावस् च
30) व्याधि-स्त्यान-सम्सय-प्रमादालस्याविरति-भ्रान्ति-दर्सनालब्धभूमि-
कत्वानवस्थितत्वानि चित्त-विक्सेपास् ते ‘न्तरायाः
31) दुह्ख-दौर्मनस्यान्गमेजयत्व-स्वास-प्रस्वासा विक्सेप-सहभुवः

1
2
32) तत्-प्रतिसेधार्थम् एक-तत्त्वाभ्यासः
33) मैत्री-करुना-मुदितोपेक्सानाम् सुख-दुह्ख-पुन्यापुन्य-विसयानम् भावनातस्
चित्त-प्रसादनम्
34) प्रच्छर्दन-विधारनाभ्याम् वा प्रानस्य
35) विसयवती वा प्रव्र्त्तिर् उत्पन्ना मनसः स्थिति-निबन्धनी
36) विसोका वा ज्योतिस्मती
37) वीता-राग-विसयम् वा चित्तम्
38) स्वप्न-निद्रा-jñâlambanam वा
39) यथाभिमत-ध्यानाद् वा
40) परमानु-परम-महत्त्वान्तो ‘स्य वसीकारः
41) Ksina-vrtter अभिजातस्येव मनेर् ग्रहीत्र्-ग्रहन-ग्राह्येसु तत्स्थ-tadañjanatâ
समापत्तिः
42) तत्र सब्दार्थ-jñâna-विकल्पैः सम्कीर्ना सवितर्का
43) स्म्र्ति-परिसुद्धौ स्वरूप-सून्येवार्थ-मात्र-निर्भासा निर्वितर्का
44) एतयैव सविचारा निर्विचारा च सूक्स्म-विसया व्याख्याता
45) सूक्स्म-विसयत्वम् चालिन्ग-पर्य्-अवसानम्
46) ता एव सबीजः समाधिः
47) निर्विचार-वैसारद्ये ऽध्यात्म-प्रसादः
48) र्तम्भरा तत्र prajñâ
49) स्रुतानुमान-prajñâbhyam अन्य-विसया विसेसार्थत्वात्
50) तज्-जः सम्स्कारो ऽन्य सम्स्कार-प्रतिबन्धी
51) तस्यापि निरोधे सर्व-निरोधान् निर्बीजः समाधिः

2
3
«SÂDHANA PÂDA»

1) तपः-स्वाध्यायेस्वर-प्रनिधानानि क्रिया-योगः
2) समाधि-भावनार्थः क्लेस-तनूकरनार्थस् च
3) अविद्यास्मित-राग-द्वेसाभिनिवेसाः क्लेसाः
4) अविद्या क्सेत्रम् उत्तरेसाम् प्रसुप्त-तनु-विच्छिन्नोदारानाम्
5) अनित्यासुचि-दुह्खानात्मसु नित्य-सुचि-सुखात्मख्यातिर् अविद्या
6) Drg-darsana-saktyor ekâtmatevâsmitâ
7) सुखानुसयि रागः
8) दुह्खानुसयि द्वेसः
9) स्वरसवाही विदुसो ऽपि तथा रूधो ऽभिनिवेसः
10) ते प्रतिप्रसव-हेयाः सूक्स्माः
11) ध्यान-हेयास् तद्-व्र्त्तयः
12) क्लेस-मूलः कर्मसयो द्र्स्ताद्रिस्त-जन्म-वेदनीयः
13) सति मूले तद्-विपाको जात्य्-आयुर्-भोगाः
14) ते ह्लाद-परिताप-फलाः पुन्यापुन्य-हेतुत्वात्
15) परिनाम-ताप-सम्स्कार-दुह्खैर् गुन-व्र्त्ति-विरोधाच् च दुह्खम् एव सर्वम् विवेकिनः
16) हेयम् दुह्खम् अनागतम्
17) Drastr-drsyayoh samyogo heya-hetuh
18) प्रकास-क्रिया-स्थिति-सीलम् भूतेन्द्रियात्मकम् भोगापवर्गार्तम् द्र्स्यम्
19) विसेसाविसेस-लिन्गमात्रालिन्गानि गुनपर्वानि
20) द्रस्ता द्र्सिमात्रः सुद्धो ऽपि प्रत्ययानुपस्यः
21) तद्-अर्थ एव द्र्स्यस्यात्मा
22) क्र्तार्थम् प्रति नस्तम् अप्य् अनस्तम् तद्-अन्य-साधारनत्वात्
23) स्व-स्वामि-सक्त्योः स्वरूपोपलब्धि-हेतुः सम्योगः
24) तस्य हेतुर् अविद्या
25) तद्-अभावात् सम्योगाभावो हानम् तद् द्र्सेः कैवल्यम्
26) विवेक-ख्यातिर् अविप्लवा हानोपायः
27) तस्य सप्तधा प्रान्त-भूमिः prajñâ
28) योगान्गानुस्थानाद् असुद्धि-क्सये jñanadîptir आ विवेक-ख्यातेः
29) यम-नियमासन-प्रानायाम-प्रत्याहार-धारना-ध्यान-समाध्ययोऽस्तव् अन्गनि
30) अहिम्सा-सत्यास्तेय-ब्रह्मचर्यापरिग्रहा यमाः
31) जाति-देस-काल-समयानवच्छिन्नाः सार्वभौमा महा-व्रतम्
32) सौच-सम्तोस-तपः-स्वाध्यायेस्वर-प्रनिधानानि नियमाः

3
4
33) वितर्का बाधने प्रतिपक्स भावनम्
34) वितर्का हिम्सादयः क्र्त-करितानुमोदिता लोभ-क्रोध-मोह-पूर्वका म्र्दु-
मध्याधिमात्रा duhkhajñanânantaphalâ इति प्रतिपक्स-भावनम्
35) अहिम्सा-प्रतिस्थायाम् तत्-सम्निधौ वैरत्यागः
36) सत्य-प्रतिस्थायाम् क्रिया-फलास्रयत्वम्
37) अस्तेय-प्रतिस्थायाम् सर्व-रत्नोपस्थानम्
38) ब्रह्मचर्य-प्रतिस्थायाम् वीर्य-लाभः
39) अपरिग्रह-स्थैर्ये जन्म-कथम्ता-सम्बोधः
40) सौचात् स्वान्ग-जुगुप्सा परैर् असम्सर्गः
41) सत्त्वसुद्धि-सौमनस्यैकाग्र्येन्द्रियजयात्म-दर्सन-योग्यत्वानि च
42) सम्तोसाद् अनुत्तमः सुख-लाभः
43) कायेन्द्रिय-सिद्धिर् असुद्धि-क्सयात् तपसः
44) स्वाध्यायाद् इस्त-देवता-सम्प्रयोगः
45) समाधि-सिद्धिर् Îsvara-प्रनिधानात्
46) स्थिर-सुखम् आसनम्
47) प्रयत्न-सैथिल्यानन्त-समापत्तिभ्याम्
48) ततो द्वन्द्वानभिघातः
49) तस्मिन् सति स्वास-प्रस्वासयोर् गतिविच्छेदः प्रानायामः
50) बाह्याभ्यन्तर-स्तम्भ-व्र्त्तिर् देसकाला-सम्ख्याभिः परिद्र्स्तो दीर्घसुक्स्मः
51) बाह्याभ्यन्तर-विसयाक्सेपी चतुर्थः
52) ततः क्सीयते प्रकासावरनम्
53) धारनासु च योग्यता मनसः
54) स्व-विसयासम्प्रयोगे चित्त-स्वरूपानुकार इवेन्द्रियानाम् प्रत्याहारः
55) ततः परमा वस्यतेन्द्रियानाम्

4
5
«VIBHÛTI PÂDA»

1) देस-बन्धस् चित्तस्य धारना

2) तत्र प्रत्ययैकतानता ध्यानम्

3) तद् एवार्थमात्र-निर्भासम् स्वरूप-सून्यम् इव समाधिः

4) त्रयम् एकत्र सम्यमः

5) तज्-जयात् prajñâlokah

6) तस्य भूमिसु विनियोगः

7) त्रयम् अन्तरन्गम् पूर्वेभ्यः

8) तद् अपि बहिर्-अन्गम् निर्बीजस्य

9) व्युत्थान-निरोध-सम्स्कारयोर् अभिभव-प्राधुर्भावौ निरोध-क्सन-चित्तान्-वयो


निरोध-परिनामः

10) तस्य प्रसान्त-वाहिता सम्स्कारात्

11) सर्वार्थतैकग्रतयोः क्सयोदयौ चित्तस्य समाधि-परिनामः

12) ततः पुनः सान्तोदितौ तुल्य-प्रत्ययौ: चित्तस्यैकाग्रता-परिनामः

13) एतेन भूतेन्द्रियेसु धर्म-लक्सनावस्थ-परिनामा व्याख्याताः

14) सन्तोदिताव्यपदेस्य-धर्मानुपाती धर्मी

15) क्रमान्यत्वम् परिनामान्यत्वे हेतुः

16) परिनाम-त्रय-सम्यमाद् अतीतानागत-jñânam

17) सब्दार्थ-प्रत्ययानाम् इतरेतराध्यासात् सम्करस् तत्-प्रविभागा-सम्यमात् सर्व-भूत-


रुत-jñânam

18) सम्स्कार-साक्सात्करनात् पूर्व-jâtijñânam

19) प्रत्ययस्य पर-चित्त-jñânam

20) न च तत् सालम्बनम् तस्याविसयी-भूतत्वात्

21) काय-रूप-सम्यमात् तद्-ग्राह्य-सक्ति-स्तम्भे चक्सुः-प्रकासासम्प्रयोगे ऽन्तार्धानम्

22) एतेन सब्दाद्य् अन्तर्धानम् उक्तम्

23) सोपक्रमम् निरुपक्रमम् च कर्म तत्-सम्यमाद् अपरान्त-jñânam अरिस्तेभ्यो वा


5
6

24) मैत्र्य्-आदिसु बलानि

25) बलेसु हस्ति-बलादिनि

26) प्राव्र्त्त्य्-आलोक-न्यासात् सूक्स्म-व्यवहित-विप्रक्र्स्त-jñânam

27) भुवन-jñânam सूर्ये सम्यमात्

28) चन्द्रे तारा-व्यूहा-jñânam

29) ध्रुवे तद्-गति-jñânam

30) नाभि-चक्रे काय-व्यूह-jñânam

31) कन्थ-कूपे क्सुत्-पिपासा-निव्र्त्तिः

32) कूर्म-नाद्याम् स्थैर्यम्

33) मूर्ध-ज्योतिसि सिद्ध-दर्सनम्

34) प्रातिभाद् वा सर्वम्

35) ह्र्दये चित्त-सम्वित्

36) सत्त्व-पुरुसयोर् अत्यन्तासम्किर्नयोः प्रत्ययाविसेसो भोगः परार्थात् स्वार्था-सम्यामात्


पुरुस-jñânam

37) ततः प्रातिभ-स्रवन-वेदनादर्सास्वाद-वार्ता जायन्ते

38) ते समाधाव् उपसर्गा व्युत्थाने सिद्धयः

39) बन्ध-कारन-सैथिल्यात् प्रचार-सम्वेदनाच् च चित्तस्य पर-सरीरावेसः

40) उदान-जयाज् जल-पन्क-कन्तकादिस्व् असन्ग उत्क्रान्तिस् च

41) समान-जयाज् ज्वलनम्

42) स्रोत्रकासयोः सम्बन्ध-सम्यमाद् दिव्यम् स्रोत्रम्

43) कायाकासयोः सम्बन्ध-सम्यमत् लघु-तूल-समापत्तेस् चाकास गमनम्

44) बहिर् अकल्पिता व्र्त्तिर् महा-विदेहा:ततः प्रकासवरन-क्सयः

45) स्थूल-स्वरूप-सूक्स्मान्वयार्थवत्त्व-सम्यमाद् भूत-जयः

46) ततो ऽनिमादि-प्रादुर्भावः काय-सम्पत् तद्धर्मानभिघातस् च

47) रूप-लावन्य-बल-वज्र-सम्हननत्वानि काय-सम्पत्


6
7

48) ग्रहन-स्वरूपास्मितान्वयार्थवत्त्व-सम्यमद् इन्द्रिय-जयः

49) ततो मनोजवितम् विकरन-भावः प्रधान-जयस् च

50) सत्त्व-पुरुसान्यत-ख्याति-मात्रस्य सर्व भावाधिस्थात्र्त्वम् sarvajñâtrtvam च

51) तद्-वैराग्याद् अपि दोस-बीज-क्सये कैवल्यम्

52) स्थान्य्-उपनिमन्त्रने सन्ग-स्मयाकरनम् पुनर् अनिस्त-प्रसन्गात्

53) क्सन-तत्-क्रमयोः सम्यमद् विवेकजम् jñânam

54) जाति-लक्सन-देसैर् अन्यतानवच्छेदात् तुल्ययोस् ततः प्रतिपत्तिः

55) तारकम् सर्व-विसयम् सर्वथा-विसयम् अक्रमम् चेति विवेकजम् jñânam

56) सत्त्व-पुरुसयोः सुद्धि-साम्ये कैवल्यम्

«KAIVALYA PÂDA»

1) जन्मौसधि-मन्त्र-तपः-समाधि जाः सिद्धयः

2) जात्य्-अन्तर-परिनामः प्राक्र्त्य्-आपूरात्

3) निमित्तम् अप्रयोजकम् प्रक्र्तीनाम् वरनभेदस् तु ततः क्सेत्रिकवत्

4) निर्मान-चित्तान्य् अस्मिता-मात्रात्

5) प्रव्र्त्ति-भेदे प्रयोजकम् चित्तम् एकम् अनेकेसाम्

6) तत्र ध्यानजम् अनासयम्

7) कर्मासुक्लक्र्स्नम् योगिनस् त्रि-विधम् इतरेसाम्

8) ततस् तद्-विपाकानुगुनानाम् एवभिव्यक्तिर् वासनानाम्

9) जाति-देस-काल-व्यवहितानाम् अप्य् आनन्तर्यम् स्म्र्ति-सम्स्कारयोर् एकरूपत्वात्

10) तासाम् अनादित्वम् चासिसो नित्यत्वात्

11) हेतु-फलास्रयालम्बनैः सम्ग्र्हितत्वाद् एसाम् अभावे तद्-अभावः

12) अतीतानागतम् स्वरूपतो ऽस्त्य् अध्व-भेदाद् धर्मानाम्

13) ते व्यक्त-सूक्स्माः गुनात्मानः

14) परिनामैकत्वद् वस्तु-तत्त्वम्

7
8
15) वस्तु-साम्ये चित्त-भेदात् तयोर् विभक्तः पन्थाः

16) न चैक-चित्त-तन्त्रम् वस्तु तद्-अप्रमानकम् तदा किम् स्यात्

17) तद्-उपरागापेक्सित्वाच् चित्तस्य वस्तु jñâtajñâtam

18) सद jñâtâs चित्त-व्र्त्तयस् तत्-प्रभोः पुरुसस्यापरिनामित्वात्

19) न तत् स्वाभासम् द्र्स्यत्वात्

20) एक-समये चोभयानवधारनम्

21) Cittântara-drsye buddhi-buddher atiprasangah smrti-samkaras ca

22) Citer अप्रतिसम्क्रमायास् तद्-आकारापत्तौ स्व बुद्धि-सम्वेदनम्

23) द्रस्त्र्-द्र्स्योपरक्तम् चित्तम् सर्वार्थम्

24) तद् असम्ख्येय-वासनाभिस् चित्रम् अपि परार्थम् सम्हत्य-कारित्वात्

25) विसेस-दर्सिन आत्म-भाव-भावना-विनिव्र्त्तिः

26) तदा हि विवेक-निम्नम् कैवल्य-प्राग्भारम् चित्तम्

27) तच्-छिद्रेसु प्रत्ययान्तरानि सम्स्कारेभ्यः

28) हानम् एसाम् क्लेसवद् उक्तम्

29) प्रसम्ख्यने ऽप्य् अकुसीदस्य सर्वथा विवेक-ख्यतेर् धर्म-मेघः समाधिः

30) Tatah klesa-karma-nivrttih

31) तदा सर्वावरन-मलापेतस्य jñânasyânantyâj jñeyam अल्पम्

32) ततः क्र्तार्थानाम् परिनाम-क्रम-समाप्तिर् गुनानाम्

33) क्सन-प्रतियोगी परिनामापरान्त-निर्ग्राह्यः क्रमः

34) पुरुसार्थ-सुन्यानाम् गुनानाम् प्रतिप्रसवः कैवल्यम् स्वरूप-प्रतिस्था वा चिति-साक्तेर् इति

También podría गुस्तर्ते