Está en la página 1de 196

EaImato ramaanaujaaya nama:

EaIBaaYya pircaya
SHRIBHASHYA PARICHAYA

SRIBHASHYAKAR SWAMY TIRUMALA

EaIkRYNa p`pnnaacaarI
Srikrishna Prapnnachari

EaImato ramaanaujaaya nama:

samap-Na

EaImad\Bagavat pra=\kuSa svaamaI jaI


kaOMiDnyagaao~ sarsaI$h baalaBaanauma\ EaIrMgadoiSak padabja rsaOk BaRMgama .
Earajaond`saUrI carNaaiEatmap`maoyama EaIma%pra=\kuSagau$M SarNaM p`p_o. .

ipta EaIraGavaa caarI

maata EaImatI saklamatI dovaI

EaImad\Bagavatao pra=\kuSagaurao: pdrjasya Anaucarma\ .


Bajaamya|hma\ maatu: iptu: ]Bayaao: padarivandma\ ..

EaIBaaYya pircaya

ivaYayasaUcaI

EaImato ramaanaujaaya nama:

EaIBaaYya pircaya : ivaYaya saUcaI


ivaYaya

k`ma
1
2
3
4
5
6
7
8
9

BaUimaka
EaIBaaYya kI saMrcanaa
EaIBaaYya saar
vaod evaM ba`*ma saU~
tailaka 1 : vaod kI SaaKayaoM evaM SaaKa ko p`kar
p`aqa-naa Slaaok
AQyaaya saar
tailaka k 1 : AQyaayavat pad,AiQakrNa, evaM saU~ kI saM#yaa
tailaka k 2 : AQyaayavat saU~ evaM AiQakrNa
tailaka K 1 : AiQakrNa ko p`itpaV ivaYaya ek Jalak maoM

pRYz
iv

1
3
3
3
6
7
12
12
13

phlaa AQyaaya ka phlaa pad : samanvaya AQyaaya, AspYTtr jaIvaaidila=\ga vaa@ya pad

10 tailaka K 2 : AiQakrNa ko p`itpaV ivaYaya ek Jalak maoM

14

phlaa AQyaaya ka dUsara pad : samanvaya AQyaaya, AspYT jaIvaaidila=\ga vaa@ya pad

11

tailaka K 3 : AiQakrNa ko p`itpaV ivaYaya ek Jalak maoM

14

phlaa AQyaaya ka tIsara pad : samanvaya AQyaaya, spYT jaIvaaidila=\ga vaa@ya pad

12 tailaka K 4 : AiQakrNa ko p`itpaV ivaYaya ek Jalak maoM

15

phlaa AQyaaya ka caaOqaa pad : samanvaya AQyaaya, spYTtr jaIvaaidila=\ga vaa@ya pad

13 tailaka K 5 : AiQakrNa ko p`itpaV ivaYaya ek Jalak maoM

16

dUsara AQyaaya ka phlaa pad : AivaraoQa AQyaaya, smaRit pad

14 tailaka K 6 : AiQakrNa ko p`itpaV ivaYaya ek Jalak maoM

16

dUsara AQyaaya ka dUsara pad : AivaraoQa AQyaaya, tk- pad

15 tailaka K 7 : AiQakrNa ko p`itpaV ivaYaya ek Jalak maoM

17

dUsara AQyaaya ka tIsara pad : AivaraoQa AQyaaya, ivayat pad

16 tailaka K 8 : AiQakrNa ko p`itpaV ivaYaya ek Jalak maoM

17

dUsara AQyaaya ka caaOqaa pad : AivaraoQa AQyaaya, [ind`ya pad

17 tailaka K 9 : AiQakrNa ko p`itpaV ivaYaya ek Jalak maoM

18

tIsara AQyaaya ka phlaa pad : saaQanaa AQyaaya, vaOragya pad

18 tailaka K 10 : AiQakrNa ko p`itpaV ivaYaya ek Jalak maoM

19

tIsara AQyaaya ka dUsara pad : saaQanaa AQyaaya, ]Bayaila=\ga pad

19 tailaka K 11 : AiQakrNa ko p`itpaV ivaYaya ek Jalak maoM

19

tIsara AQyaaya ka tIsara pad : saaQanaa AQyaaya, gauNa ]psaMhar pad

20 tailaka K 12 : AiQakrNa ko p`itpaV ivaYaya ek Jalak maoM

20

tIsara AQyaaya ka caaOqaa pad : saaQanaa AQyaaya, AMga pad


EaIkRYNa p`pnnaacaarI

EaIBaaYya pircaya

ivaYayasaUcaI

21 tailaka K 13 : AiQakrNa ko p`itpaV ivaYaya ek Jalak maoM

21

caaOqaa AQyaaya ka phlaa pad : fla AQyaaya, AavaRi<a pad

22 tailaka K 14 : AiQakrNa ko p`itpaV ivaYaya ek Jalak maoM

21

caaOqaa AQyaaya ka dUsara pad : fla AQyaaya, ]%k`aint pad

23 tailaka K 15 : AiQakrNa ko p`itpaV ivaYaya ek Jalak maoM

22

caaOqaa AQyaaya ka tIsara pad : fla AQyaaya, gait pad

24 tailaka K 16 : AiQakrNa ko p`itpaV ivaYaya ek Jalak maoM

22

caaOqaa AQyaaya ka caaOqaa pad : fla AQyaaya, fla pad

25 phlao AQyaaya ka phlaa pad

23

(samanvaya AQyaaya, AspYTtr jaIvaaid ilaMga vaa@ya pad, 32 saU~, 11 AiQakrNa)

26 tailaka 1 : p`qama AQyaaya ko phlao pad ko AiQakrNa


27 tailaka 2 : ba`*maanaMd evaM manauYya ko AanaMd kI tulanaa
28 phlao AQyaaya ka dUsara pad

26
29
32

(samanvaya AQyaaya, AspYT jaIvaaid ilaMga vaa@ya pad, 33 saU~, 6 AiQakrNa)

29 tailaka 3 : ba`*ma ko 12 klyaaNa gauNa


30 tailaka 4 : phlao AQyaaya ko dUsaro pad ko AiQakrNa (33 saU~,
31 phlao AQyaaya ka tIsara pad

6 AiQakrNa)

32
34
38

(samanvaya AQyaaya, spYT jaIvaaid ilaMga vaa@ya pad, 44saU~, 10 AiQakrNa)

32 tailaka 5 : phlao AQyaaya ko tIsaro pad ko AiQakrNa (44 saU~,


33 phlao AQyaaya ka caaOqaa pad

10 AiQakrNa)

38
47

(samanvaya AQyaaya, spYTtr jaIvaaid ilaMga vaa@ya pad, 29 saU~, 8 AiQakrNa)

34 tailaka 6 : phlao AQyaaya ko caaOqao pad ko AiQakrNa (29 saU~,


35 tailaka 7 : naarayaNa ko ivaiBanna sva$p
36 dUsaro AQyaaya ka phlaa pad

8 AiQakrNa)

47
53
55

10 AiQakrNa)

57
61

( AivaraoQa AQyaaya, smaRit pad, 36 saU~, 10 AiQakrNa)

37 tailaka 8 : dUsaro AQyaaya ko phlao pad ko AiQakrNa (36 saU~,


38 dUsaro AQyaaya ka dUsara pad
(AivaraoQa AQyaaya, tk- pad, 42 saU~, 8 AiQakrNa)

39 tailaka 9 : dUsaro AQyaaya ko dUsaro pad ko AiQakrNa (42 saU~, 8 AiQakrNa)


40 dUsaro AQyaaya ka tIsara pad

69
70

(AivaraoQa AQyaaya, ivayat\ pad, 52 saU~, 7 AiQakrNa)

41 tailaka 10 : dUsaro AQyaaya ko tIsaro pad ko AiQakrNa (52 saU~, 7 AiQakrNa)


42 dUsaro AQyaaya ka caaOqaa pad

76
77

(AivaraoQa AQyaaya, p`aNa pad, 19 saU~, 8 AiQakrNa)

43 tailaka 11 : dUsaro AQyaaya ko caaOqao pad ko AiQakrNa (19 saU~, 8 AiQakrNa)


44 tIsaro AQyaaya ka phlaa pad

82
83

(saaQanaa AQyaaya, vaOragya pad, 27 saU~, 6 AiQakrNa)


EaIkRYNa p`pnnaacaarI

ii

EaIBaaYya pircaya

45 tailaka 12 : tIsaro AQyaaya ko phlao pad ko AiQakrNa (27 saU~, 6 AiQakrNa)


46 tIsaro AQyaaya ka dUsara pad

ivaYayasaUcaI

89
91

(saaQanaa AQyaaya, ]Bayaila=\ga pad, 40 saU~, 8 AiQakrNa)

47
48
49
50
51

AYTaMga yaaoga
ba`*maivaVa ko ba<aIsa ivaBaod
tailaka 13 : ba`*maivaVa ko ba<aIsa Baod
tailaka 14 : tIsaro AQyaaya ko dUsaro pad ko AiQakrNa (40 saU~, 8 AiQakrNa)
tIsaro AQyaaya ka tIsara pad

103
104
106
112
113

(saaQanaa AQyaaya, gauNaaopsaMhar pad, 64 saU~, 26 AiQakrNa)

52 tailaka 15 : tIsaro AQyaaya ko tIsaro pad ko AiQakrNa (64 saU~, 26 AiQakrNa)


53 tIsaro AQyaaya ka caaOqaa pad

121
122

(saaQanaa AQyaaya, AMga pad, 51 saU~, 15 AiQakrNa)

54 tailaka 16 : tIsaro AQyaaya ko caaOqao pad ko AiQakrNa (51 saU~, 15 AiQakrNa)


55 caaOqao AQyaaya ka phlaa pad

128
129

(fla AQyaaya, AavaRit pad, 19 saU~, 11 AiQakrNa)

56 tailaka 17 : caaOqao AQyaaya ko phlao pad ko AiQakrNa (19 saU~, 11 AiQakrNa)


57 caaOqao AQyaaya ka dUsara pad

134
135

(fla AQyaaya, ]%k`aint pad, 20 saU~, 11 AiQakrNa)

58 tailaka 18 : caaOqao AQyaaya ko dUsaro pad ko AiQakrNa (20 saU~, 11 AiQakrNa)


59 caaOqao AQyaaya ka tIsara pad

141
142

( fla AQyaaya, gait pad, 15 saU~, 5 AiQakrNa)

60
61
62
63

tailaka 18: kaOYaItkI evaM baRhdarNyak maoM vaiNa-t Aica-raidgait ko k`ma


tailaka 19 : caaOqao AQyaaya ko tIsaro pad ko AiQakrNa (15 saU~, 5 AiQakrNa)
idvya vaOkuMz Qaama ka vaNa-na :
caaOqao AQyaaya ka caaOqaa pad

143
147
148
154

(fla AQyaaya, fla pad, 22 saU~, 6 AiQakrNa)

64 tailaka 20 : caaOqao AQyaaya ko caaOqao pad ko AiQakrNa (22 saU~, 6 AiQakrNa)

164

EaIkRYNa p`pnnaacaarI

iii

EaIBaaYya pircaya

BaUimaka
EaImato ramaanaujaaya nama:

AiKlaBauvanajanmasqaomaBa=\gaaidlaIlao ivanativaivaQaBaUtva`atrxaOkdIxao.
EauitiSarisa ivadIPto ba`*maiNa EaIinavaasao Bavatu mama prismana\ SaomauYaI Bai>$pa..
(EaIramaanauja svaamaI )

yaao ina%yamacyaut pdambauja yaugma$@ma vyaamaaoh tstidtraiNa tRNaayamaonao.


Asmad\gauraoBa-gavatao|sya dyaOkisanQaao: ramaanaujasya carNaaO SarNaM p`pVo..
(EaIkuroSa svaamaI)

ho sava-k`tao, maOM tumharo sadacaar, inaYza, evaM Bai> sao AtIva p`sanna hU^M.tuma icaintt mat haonaa.maOM svayaM tumharo
pu~ ko $p maoM janma laUM^gaa.laaoga dubau-iw ko karNa pUvaa-caayaao-M ka yaqaaqa- AiBap`aya samaJanao maoM Asamaqa- haokr svayaM
kao hI [-Svar maana rho hOM AaOr AhMkar ko vaSaIBaUt haokr kukma- prayaNa tqaa yaqaocCacaarI hao gae hOM. At: maoro
Aacaaya- $p maoM AvatINa- hue ibanaa ]nako ilae kao[- ]paya nahIM hO. tuma p%naI ko saaqa Gar laaOT jaaAao. SaIGa` hI
tumharI manaaokamanaa pUNa- haogaI. 1
]pyau-> Sabd EaIpaqa-saarqaI Bagavaana ko hOM jaao ]nhaoMnao EaI koSavaacaaya- kao svaPna maoM saunaayaa qaa. EaIkoSavaacaayaek Qama-inaYz ba`a*maNa qao. Aap EaIpormbaudur ko inavaasaI qao. yah nagar timala naaDu kI rajaQaanaI caonnaO sao 35 ik
maI kI dUrI pr piScama maoM Avaisqat hO. EaIkoSavaacaaya- ka pirNaya it$malaa naambaI ko sagaI bahna EaImatI
kaintmatI sao huAa qaa. saMtana p`aiPt maoM ivalamba doK Aapnao caonnaO maoM isqat iT/PlaIkona yaanaI it$vallaIkoNaI ko
EaIpaqa-saarqaI Bagavaana ko yahaM saMtana kamanaa sao pUjaa Aca-naa kI. flasva$p [- 1017 caO~maasa, Aad`a- naxa~
maoM, Sau@laa pHcamaI itiqa, baRhspitvaar ko idna, kk- lagna tqaa iMpMgalaa vaYa- maoM, harIt gaao~Iya yajau:SaaKaQyaayaI
EaI ramaanauja ka Avatar EaIpormbaudur maoM huAa.
P`aarMBa maoM EaIramaanauja svaamaI EaIvardraja Bagavaana kaMcaIpurma ko dyaapa~ hue AaOr t%pScaat\ EaIrMganaaqa Bagavaana
EaIrMgama ko SarNaagat hue. Aap pr maolaokaoTo ko EaIcaollaunaarayaNa Bagavaana, EaIsaMpt kumaar Bagavaana kI ivaSaoYa
kRpa rhI. kalak`ma maoM Aap nao it$malaa EaIinavaasa Bagavaana kao Apnaa banaa ilayaa. [sa trh sao 120 vaYaao-M tk
AapkI Amar jyaaoit [sa QaraQaama pr jalatI rhI.
vyavahairk evaM saOwaintk dRiYTkaoNa sao vaod kao k[- BaagaaoM maoM rKa gayaa hO. saOwaintk ivaYaya ko Anausaar [sao
caar BaagaaoM maoM rKa gayaa : ?k\ vaod, yajau: vaod, saamavaod, tqaa Aqava- vaod. vyavahairk pxa sao [sao saMihta yaanaI
ya& ko maM~, ba`a*maNa yaanaI ya& kI ivaiQa, ArNyak yaanaI vana ko paz, tqaa ]pinaYad yaanaI prmaa%maa ka ivavaocana
maoM baaMTa gayaa. ]pinaYad vaod ka vah AMSa hO jaao naarayaNa ko Ait samaIp p`itiYzt hO. [saIilayao [sao jaao pasa maoM
]pisqat hao yaanaI ]pinaYad kha gayaa hO. vaod tao Bagavaana naarayaNa ka saMivaQaana hO jaao p`laya ko baad saRiYT
p`ik`yaa maoM idSaa inado-Sa krta hO. ApnaI naaiBa sao kmala pr ba`*maa kao ]%pnna kr naarayaNa ]nhoM vaod ka &ana

EaIramaanauja cairt ,AWOt AaEama, kaolakta.p`qama saMskrNa 2001

EaIkRYNa p`pnnaacaarI

iv

EaIBaaYya pircaya

BaUimaka

p`dana krto hOM jaao saRiYT kI Aga`tr karvaa[- maoM sahayak haota hO. vaod ko rhsyapUNa- Aqa- kao samaJanao ko ilayao
pRqak sahayak sa`aot banaayao gayao hOM. caUMik yao vaod kao samaJanao maoM sahayak hOM [sailayao [nhoM vaodaMga kha jaata hO.
[namaoM sao 6 ka p`yaaoga Sauw ]ccaarNa evaM vyau%pi<a kI jaanakarI ko ilayao, Sabdaqa- samaJanao ko ilayao, ya& saMpadna
ka ]icat samaya evaM kala kI jaanakarI ko ilayao, ya& ivaiQa ko ilayao, tqaa maM~ ko Cnd kI vyavasqaa kao samaJanao
ko ilayao ikyao jaato hOM. yao 6 vaodaMga hOM : iSaxaa, vyaakrNa, Cnd, ina$>, jyaaoitYa, evaM klp. [saItrh sao
Anya caar vaodaMga hOM : maImaaMsaa, nyaaya, puraNa, evaM [ithasa. ramaayaNa evaM mahaBaart kI gaNanaa [ithasa maoM kI
jaatI hO. maImaaMsaa ka Aqa- hO vaod kao samaJanao ko ilayao ]icat ivavaocana. ba`*masaU~ maImaaMsaa ka ihssaa hO. vaod ko
eosao vaa@ya ijanako Anaok Aqa- evaM ta%pya- inakalao jaato hOM maImaaMsaa ko ivaYaya vastu hOM
ivaiBanna ]pinaYad maoM ?iYayaaoM nao ivaiBanna trIko sao prmaa%maa kI sa<aa kao samaJaanao ka p`yaasa ikyaa hO. pirNaama
sva$p ]pinaYad kI bahulata ko karNa [samaoM ivaraoQaaBaasa idKnao lagaa. mahiYa- vaodvyaasa nao saBaI ]pinaYad sao maUla
tqya kao inakalakr ba`*masaU~ ko 545 saU~aoM maoM saMkilat kr idyaa. janma sao maR%yau tk kI vyavahairk jagat kI
yaa~a maoM samaya evaM GaTnaaAaoM kI qapoD,o Kato hue vyai> saaocata hO ik AaiKr [sa jaIvana ka prma]_oSya @yaa hO
? @yaaoM hma [sa saMsaar maoM Aato jaato rhto hOM ? saBaI baatoM yahaM vyavaisqat trIko sao cala rhI hOM tao kao[- [sako
pICo inayaamak kI trh kama kr rha haogaa ! baadrayaNa ko naama sao p`isaw vyaasa jaI nao ba`*masaU~ maoM [nhIM saaro
p`SnaaoM ka sakara%mak p`arMBa ek saU~ sao ikyaa : Aqaatao ba`*ma ija&asaa. k`maSa: Anya saU~aoM maoM ba`*ma kao
pirBaaiYat krto hue ba`*ma sa<aa kao p`itpaidt ikyaa. Aaja saMsaar ka savaao-pir ivakisat evaM Sai>SaalaI doSa
Amaoirka nao BaI [sa prmaSai> prmainayaamak ko p`it Apnao Dalar ko hrok isa@kaoM evaM naaoTaoM pr samapNa- saU~
]%kINa- kr rKa hO : IN GOD WE TRUST.
ba`*masaU~ kao caar AQyaaya maoM rKa gayaa hO. phlaa AQyaaya samanvaya ka hO yaanaI ]pinaYad ko saaro vaa@ya ek
hOM. dUsara AQyaaya AivaraoQa ka hO yaanaI prmaa%maa ko p`it kao[- WMd nahIM hO. tIsara AQyaaya prmaa%maa kao p`aPt
krnao ko maaga- yaanaI saaQanaa ka hO. caaOqaa AQyaaya saaQanaa ko ]praMt fla ka hO. ba`*masaU~ ko saU~aoM kao
samaJanao ko ilayao k[- saMtaoM nao k[- TIkayaoM ilaKIM. p`acaIna TIkayaoM Aba p`aPt nahIM hO. AaQauinak TIka maoM sabasao
phlao EaIAaidSaMkr nao [sa pr BaaYya ilaKa.tdupraMt ]nako prvatI-kala maoM Avatirt EaIramaanauja nao TIka ilaKI
ijasao ivaVa kI AiQaYza~I dovaI nao p`sanna haokr EaIBaaYya kI saM&a dI evaM EaIramaanauja kao EaIBaaYyakar kha.
yao daonaaoM TIkayaoM saMp`it ]plabQa hOM. [na dao saMtaoM ko Aitir> [nako prvatI- kala maoM p`aduBa-Ut k[- Anaok saMtaoM nao
BaI ba`*masaU~ pr Apnao Apnao dRiYTkaoNa sao TIkayaoM ilaKIM. ]dahrNa ko ilayao gaIta kao ilayaa jaaya. gaIta pr
Apnao Apnao maMtvya sao Aaja AnaokaoM TIkayaoM ]plabQa hOM. Bagavaana nao gaIta maoM 18.66 sao maamaokM SarNaM
va`ja ka AadoSa pUrI Baraosaa sao idyaa ik maa Sauca: yaanaI icanta nahIM krao hma hI ekmaa~ maamaokM tumhara
klyaaNa kroMgao.

EaIkRYNa p`pnnaacaarI

EaIBaaYya pircaya

BaUimaka

gaIta ko AQyaaya 13 ko Slaaok 4 maoM ba`*masaU~ kI ]padoyata ka spYT ]llaoK hO.


?iYaiBaba-huQaa gaItM CndaoiBaiva-ivaQaO: pRqak\ . ba`*masaU~pdOEcaOva hotumaid\Baiva-inaEcatO: ..
saaMsaairk vyastta maoM tllaIna maanava samaaja ko ilayao saugama krnao hotu k[- saMtaoM nao [na TIkaAaoM kI BaI TIka
ilaKIM. yao saarI kRityaaM saMskRt maoM ]plabQa hOM. p`stut p`yaasa ihMdIBaaiYayaaoM kao EaIBaaYya ka pircaya maa~ kranao
ka hO. ivaSad vyaa#yaa ko ilayao ija&asau kao Anya sa`aot ka sahara laonaa haogaa.
[sa pircaya kI tOyaarI maoM mau#ya sa`aot 1. Compiled by Sri. U.Ve. Anantha Narasimachariar Swamy,
Srirangam, yaanaI www.acharyapurushaahaa.org pr ]plabQa EaIrMgama ko ]Baya vaod mama-& EaI Ananta narisaMhcaairyar
svaamaI ka AMgao`jaI saMklana, 2. EaInarisaMhip`yaa T/sT caonnaO sao [- 2000 maoM p`kaiSat EaIcak`va%yaa-caairyar svaamaI kI saMskRt maoM
EaIBaaYya caind`ka, 3.AWOt AaEama kaolakta sao AMgao`jaI maoM [- 1978 maoM p`kaiSat svaamaI vaIroSvaranand evaM svaamaI Aaiddovaanand
Wara ivaricat pustk BRAHMA SUTRAS SRI BHASYA rho hOM. hma [na sabaaoM ko p`it ApnaI haid-k kRt&ta p`kT
krto hOM.parayaNa kI sauivaQaa ko ilayao sampUNa- ba`*masaU~ [sa p`stuit ko AMt maoM saMga`iht hO.
AnaMtEaIivaBaUiYat svaamaI rMgaramaanaujaacaaya- evaM svaamaI hroramaacaaya- ko vaa%salyamaya AaSaIva-cana sada hmaaro p`orNaasa`aot rho hOM.
EaImannaarayaNa carNaaO SarNaM p`pVo.EaImato naarayaNaaya nama:.
P`astutkta- dasa :
EaIkRYNa p`pnnaacaarI
idsaMbar 5, 2011. pTnaa.
e-mail: prapnnachari@gmail.com

EaIkRYNa p`pnnaacaarI

vi

EaIBaaYya pircaya

AQyaaya saMrcanaa evaM saar

EaIBaaYya kI saMrcanaa
AQyaaya : 1 : samanvaya AQyaaya
AQyaaya : 2 : AivaraoQa AQyaaya
AQyaaya : 3 : saaQanaa AQyaaya
AQyaaya : 4 : fla AQyaaya
p`%yaok AQyaaya maoM caar pad hOM.
AQyaaya 1 ko pad :
jagat ka karNa ka vaNa-na hO. kuCok khto hOM ik icat jaIva jagat ka karNa hO. kuCok khto hOM Aicat
p`kRit jagat ko karNa hOM.
1 p`qama pad : AspYTtr jaIvaaid ilaMga vaa@ya
1 iWtIya pad : AspYT jaIvaaid ilaMga vaa@ya
dohI evaM klyaaNa gauNa doih%vama\
1 tRtIya pad : spYT jaIvaaid ilaMga vaa@ya
svainaYza
1 catuqa- pad : spYTtr jaIvaaid ilaMga vaa@ya
ina-vaiQa maihmaa
naarayaNa hI ]padana karNa, inaima<a karNa, tqaa sahkarI karNa hOM.
AQyaaya 2 ko pad :
2 p`qama pad : smaRit pad
kipla nao inarISvar saaM#ya sao p`kRit kao saRiYT ka karNa maanaa . saU~kar baadrayaNa nao [sao AsvaIkar kr
idyaa.
2 iWtIya pad : tk- pad
saU~kar nao saaM#ya, vaOSaoiYak, baaOw, jaOna, paSaupat kao AsvaIkar kr paHcara~ kao svaIkar ikyaa.
2 tRtIya pad : ivayat pad
pMcaBaUt kI saRiYT pirvat-na sao haotI hO. jaIva SaaSvat hO [sailayao [saka pirvat-na nahIM hao sakta.
2 catuqa- pad : [ind`ya pad
AQyaaya 3 ko pad :
3 p`qama pad : vaOragya pad
saaMsaairk sauK evaM svaga- p`aiPt kI kamanaa sao ivari>
3 iWtIya pad : ]Baya ilaMga pad
hoya p`%yainak%va evaM klyaaNa gauNakr%va
EaIkRYNa p`pnnaacaarI

EaIBaaYya pircaya

AQyaaya saMrcanaa evaM saar

3 tRtIya pad : gauNa ]psaMhar pad


Bai> yaaoga ko 32 ba`*maivaVa ka ivavarNa hO.ba`*ma pr Qyaana kao ba`*ma ivaVa khto hOM. [sao bahBajana pad BaI
khto hOM. p`pi<a Bai> ka ek ivaSaoYa AMga hO.
3 catuqa- pad : AMga pad
Bai>yaaoga kI AavaSyaktaAaoM ka vaNa-na hO. vaNa- evaM AaEama ko Anausaar Saas~ao> kmaao-M ka ivaiQavat palana
AavaSyak hO.
AQyaaya 4 ko pad :
4 p`qama pad : AavaRit pad
Bai> Qyaana ka inarMtr AByaasa
4 iWtIya pad : ]%k`aint pad
naSvar SarIr sao maaoxa p`aiPt kI ivaQaa . ba`*manaaD,I gait kRt:. ba`*manaaD,I naaBaI sao iSar tk jaatI hO AaOr jaba
SarIr [sa naaD,I sao CUTta hO tba maaoxa imalata hO.
4 tRtIya pad : gait pad
jaIva ka vaOkuMz jaanao ka maaga- jahaM vah mau>a%maa hao jaata hO. [sa maaga- kao Aica-raid maaga- khto hO. [sa maagako dova naama Aitvaah hO evaM ijana 12 janaaoM ko maaQyama sao [sa maaga- sao vao jaIva kao lao jaato hOM vao Aitvaahk
kho jaato hOM.
4 catuqa- pad : fla pad
jaIva Aaz gauNaaoM sao saMpnna hao laxmaI naarayaNa ko pasa SaaSvat Aanand kao p`aPt krta hO. EaImannaarayaNa ]sao
saRiYT ka karNa Sai> evaM laxmaI ka damp%ya gauNaaoM kao CaoD,kr baakI saBaI Apnaovaalao gauNaaoM sao saMpnna kr doto
hOM.

EaIkRYNa p`pnnaacaarI

EaIBaaYya pircaya

AQyaaya saMrcanaa evaM saar

EaImatoramaanaujaaya nama:
EaIBaaYya pircaya
EaIBaaYya vaOYNava samaaja ko ilayao savaao-pir mah%va kI kRit hO. [sasao ivaiSaYTaWOt isawaMt ka idgdSa-na imalata
hO. ba`*ma saU~ pr EaIramaanauja svaamaI Wara ricat BaaYya yaanaI vyaa#yaa kao EaIBaaYya khto hOM tqaa EaIramaanauja
svaamaI kao EaIBaaYyakar svaamaI khto hOM. [sa kRit kI pUNa-ta ko pScaat\ jaba EaIramaanauja svaamaI SaardapIz
kSmaIr gayao AaOr sarsvatI dovaI kao pustk Aip-t ikyaa tao dovaI nao p`sannahaokr [sao EaIBaaYya kha tqaa
EaIramaanauja svaamaI kao BaaYyakar sao sambaaoiQat ikyaa.
[sa rcanaa sao EaIramaanauja svaamaI nao EaIyaamaunaacaaya- kI AMitma [cCa kI pUit- kI. EaIramaanauja nao jaIvana maoM paMca
kaya- AvaSya krnao kao kha AaOr ]samaoM sao EaIBaaYya ka AQyayana phlaa hO. prvatI- kala maoM EaIvaodaMt doiSak nao
t%vamauK klp, savaa-qa-isaiw nyaaya isawaMjana, nyaaya pirSauwna, AiQakrNa saaravalaI Aaid kI rcanaa kr
ivaiSaYTaWOt isawaMt kI jaD, kao majabaUt ikyaa tqaa vaOYNava samaaja ka samauicat idgdSa-na ikyaa. yaitraja
saPtit maoM EaIvaodaMt doiSak nao kha hO ik EaIramaanauja kI kRit tqaa EaImannaarayaNa kI p`oyasaI vaod ]pinaYad $pI
idvya naarI ka EaRMgaar hO.
vaod evaM ba`*masaU~ :
vaod ApaO$Yaoya hO tqaa Anaaid, SaaSvat, evaM inama-la hO. vaod ko ek ek vacana AkaT\ya p`maaNa hOM.EaIkRYNa
WOpayana naarayaNa ko Avatar hOM tqaa Aapkao baadrayaNa BaI khto hOM. Aap praSar mauina ko idvyapu~ hOM. Aapnao
vaod kao caar Baaga maoM p`stut ikyaa : ?k\ vaod, yajau: vaod, saamavaod, tqaa Aqava- vaod. vaod kao puna: SaaKa maoM
baaMTa gayaa hO jaao tailaka 1 maoM d`YTvya hOM.
tailaka 1 : vaod kI SaaKayaoM evaM SaaKa ko p`kar
vaod

SaaKa

?k\
yajau
saama
Aqava-

21
100
1000
9

SaaKa ko Baod
ArNyak

saMihta

ba`a*maNa

ya& ko man~

ya& kI ivaiQa vana ko paz

]pinaYad
naarayaNa t%va ko
p`itpadk

vaod kI p`%yaok SaaKa caar vaga- maoM ivaBaaijat hOM : saMihta, ba`a*maNa, ArNyak, evaM ]pinaYad.tailaka 1 d`YTvya.
EaIkRYNa p`pnnaacaarI

EaIBaaYya pircaya

AQyaaya saMrcanaa evaM saar

vaod ko vacana kao vaodvaa@ya BaI khto hOM jaao tIna p`kar ko hOM: ivaiQa, Aqa-vaad, evaM maM~. [sa jaIvana maoM yaa baad
ko jaIvana maoM ivaSaoYa fla p`aiPt hotu ikyao gayao iksaI ya& ko krnao ko AnaudoSa kao ivaiQa khto hOM. jaOsaoik
jyaaoitYataoma ya& sao svaga- imalata hO. iksaI ya& ko fla ka vaNa-na Aqa-vaad sao ikyaa jaata hO. iksaI dovata
ivaSaoYa kao p`sanna kr AaSaIvaa-d p`aPt krnao hotu p`aqa-naa kao maM~ khto hOM.
vaOidk maM~aoM ko paz sao janma evaM maR%yau kI AavaRit sao maui> imalatI hO. vaod ko mah%vapUNa- Baaga ]pinaYad maoM maaoxa
p`aiPt ko ]paya vaiNa-t hOM. ]pinaYad maoM naarayaNa kI pr%vata p`itpaidt hO. ]pinaYad vaod ka vah AMSa hO jaao
naarayaNa ko Ait samaIp p`itiYzt hO. [saIilayao [sao jaao pasa maoM ]pisqat hao yaanaI ]pinaYad kha gayaa hO.
vaod ka AMitma Baaga hI ]pinaYad hO [saIilayao [sao vaodaMt, inagamaaMt, ~yyaaMt, yaa Eau%yaaMt BaI khto hOM. vaod kao hI
Eauuit BaI khto hOM. Saas~ vaRht Aqa- maoM ]pyau> hO AaOr [saka Aqa- huAa ik ijasako pZ,nao sao ba`*ma&ana imalao
vah ka Saas~ hO. vaodaMt tIna baataoM ka &ana doto hOM : t%va, iht, evaM pu$Yaaqa-.
vaod tao Bagavaana naarayaNa ka saMivaQaana hO jaao p`laya ko baad saRiYT p`ik`yaa maoM idSaa inado-Sa krta hO. ApnaI naaiBa
sao kmala pr ba`*maa kao ]%pnna kr naarayaNa ]nhoM vaod ka &ana p`dana krto hOM jaao saRiYT kI Aga`tr karvaa[- maoM
sahayak haota hO.
vaod ko rhsyapUNa- Aqa- kao samaJanao ko ilayao pRqak sahayak sa`aot banaayao gayao hOM. caUMik yao vaod kao samaJanao maoM
sahayak hOM [sailayao [nhoM vaodaMga kha jaata hO. [namaoM sao 6 ka p`yaaoga Sauw ]ccaarNa evaM vyau%pi<a kI jaanakarI
ko ilayao, Sabdaqa- samaJanao ko ilayao, ya& saMpadna ka ]icat samaya evaM kala kI jaanakarI ko ilayao, ya& ivaiQa ko
ilayao, tqaa maM~ ko Cnd kI vyavasqaa kao samaJanao ko ilayao ikyao jaato hOM. yao 6 vaodaMga hOM : iSaxaa, vyaakrNa,
Cnd, ina$>, jyaaoitYa, evaM klp.
[saItrh sao Anya caar vaodaMga hOM : maImaaMsaa, nyaaya, puraNa, evaM [ithasa. ramaayaNa evaM mahaBaart kI gaNanaa
[ithasa maoM kI jaatI hO. maImaaMsaa ka Aqa- hO vaod kao samaJanao ko ilayao ]icat ivavaocana. ba`*masaU~ maImaaMsaa ka
ihssaa hO. vaod ko eosao vaa@ya ijanako Anaok Aqa- evaM ta%pya- inakalao jaato hOM maImaaMsaa ko ivaYaya vastu hOM.
vaod ko gaUZ, vaa@yaaoM kao saugama banaanao ko ilayao vyaasa jaI nao saU~aoM kI rcanaa kI. Anya sava-samaqa- evaM sava-& ?iYayaaoM
nao BaI saU~ ka sahara laokr vaodant kao samaJaayaa hO. saU~ kI saMrcanaa maoM GanaIBaUt ta%pya- vaalao CaoTo CaoTo SabdaoM
ka p`yaaoga ikyaa gayaa hO. caaraoM vaod ko saRjana ko baad saU~aoM ko maaQyama sao ]pinaYad kI rcanaa kr vyaasa jaI nao
samast p`aiNayaaoM ka klyaaNa ikyaa hO.
kma- ko AaQaar pr vaod ko ivaBaagaaoM kao jaananao kI BaI p`qaa hO. [samaoM vaod ko tIna ivaBaaga ikyao gayao hOM : kmakaND, dovata kaND, evaM ba`*ma kaND. kma-kaND vaod ka vah Baaga hO ijasamaoM Bagavaana EaImannaarayaNa kI pUjaa
Aca-naa ko inaima<a saMpaidt ikyao jaanao vaalao ya&aoM ka vaNa-na hO. dovata kaND maoM ivaiBanna dovaaoM ko gauNa svaBaava ka
EaIkRYNa p`pnnaacaarI

EaIBaaYya pircaya

AQyaaya saMrcanaa evaM saar

vaNa-na hO tqaa vao dovagaNa hOM : Aigna, saUya-, cand,` [nd,` va$Na, yama, $d`, p`jaapit, vaayau, ima~avarNa Aaid. ba`*ma
kaND ]pinaYad hOM ijasamaoM EaImannaarayaNa ko AnaMt klyaaNa gauNaaoM kI JaaMkI imalatI hO.
vaodvyaasa yaanaI vyaasa jaI ko p`isaw iSaYya hOM : mahiYa- jaOimaina evaM mahiYa- kaSakR%sna. vaodvyaasa jaI ko AadoSa pr
jaOimainamahiYa- nao vaod ko kma-kaND vaalao Baaga kao saugama banaanao hotu saU~aoM kI rcanaa kI. [na saU~aoM kao pUva-maImaaMsaa
saU~ evaM kma-maImaaMsaa yaanaI kma-kaND saU~ khto hOM. yao saU~ baarh AQyaaya maoM saMkilat hOM. [saI trh sao
kaSakR%sna mahiYa- nao dovata kaND yaa saMkYa- kaND kho jaanao vaalao ivaBaaga pr saU~aoM kI rcanaa kI jaao caar
AQyaaya maoM saMkilat hOM prMtu saMp`it ]naka laaop hao gayaa hO.
]pinaYad vaalao Baaga kao sauspYT krnao ko ilayao vaodvyaasa jaI nao svayaM saU~aoM kI rcanaa kI jaao ba`*ma saU~ kho
gayao.[nhoM ]<armaImaaMsaa yaa SaarIrk saU~ yaa ba`*mamaImaaMsaa BaI khto hOM. EaImannaarayaNa hI ba`*ma hOM AaOr jaD,
jagat evaM caotna jaIva Aapko SarIr hOM [sailayao [sao SaarIrk saU~ BaI khto hOM. yao caar AQyaaya maoM saMkilat hOM.
[sa trh sao saMpUNa- maImaaMsaa Saas~ 20 AQyaaya yaanaI kma-kaND ko 12 AQyaaya, dovata kaMD ko 4 AQyaaya, tqaa
ba`*ma saU~ ko 4 AQyaaya ko saMyaaoga sao banao hOM.
ivaiSaYTaWOt isawaMt maoM saBaI maImaaMsaa Saas~aoM yaanaI kma-kaND, dovata kaND, tqaa ]pinaYad kao &ana p`dana kranao
vaalao ekmaa~ sa`aot maanao gayao hOM. [sa ta%pya- kI vyaa#yaa EaIramaanauja svaamaI nao EaIBaaYya maoM kI hO.
kma-kaND ka phlaa saU~ hO : Aqaatao Qama-ija&asaa.
ba`*ma saU~ ka phlaa saU~ hO : Aqaatao ba`*maija&asaa evaM [saka AMitma saU~ hO AnaavaRi<a: Sabdad\ AnaavaRi<a:
Sabdat\.
maImaaMsaa Saas~ kI saMrcanaa hO : saU~, AiQakrNa, pad evaM AQyaaya. k[- saU~ ko saMklana kao AiQakrNa khto
hOM. k[- AiQakrNaaoM ko saMklana kao pad khto hOM. ba`*ma saU~ maoM caar padaoM ko saMklana kao AQyaaya khto hOM.
kuC Aacaaya-gaNa dovata kaND ko AMitma tIna saU~aoM kao [sa p`kar batato hOM : AMto: hrayau tdaSa-nt: sa
ivaEaurahaih: tt\ ba`*myao%ya caxato . dovata kaND ko AMitma saU~ ka ba`*ma hI ba*ma saU~ ko p`qama saU~ ko
Aqaatao ba*maija&asaa maoM Aayaa hO.
p`acaIna p`qaa ko Anausaar Aaz vaYa- kI Avasqaa maoM baalak gau$kula kI prmpra maoM ]pnayana saMskar sao sausaMskRt
haokr gau$ ko carNaaiEat hao vaod evaM ]pinaYad ka AQyayana krta hO. phlao vaod ]pinaYad kao yaad kr laota hO
evaM t%pScaat\ ]nako Aqa- samaJanao kI ija&asaa sao vaOidk ya&aoM ko baaro maoM pUva-maImaaMsaa, dovatagaNaaoM ko baaro maoM
dovatakaND, tqaa ba`*ma ko baaro maoM ]pinaYad ko AQyayana sao laaBaainvat haota hO. ya&aoM kI ]padoyata svaga- kI
p`aiPt krnaa hI hO jaao ik kalak`ma maoM sauKaopBaaoga ko karNa xaINa haoto jaata hO evaM p`aNaI puna: janma marNa kI
EaIkRYNa p`pnnaacaarI

EaIBaaYya pircaya

AQyaaya saMrcanaa evaM saar

AavaRit maoM laaOT jaata hO.]pinaYad ko AQyayana kala maoM ya&aoM kI saIimat ]padoyata sao Avagat haokr ba`*ma ko
baaro maoM sathI &ana kao Qyaana evaM Bai> sao sau_Z, krnaa caahta hO ijasasao ik icarAiBalaiYat vaOkuMz laaok ko
SaaSvat pd kI p`aiPt hao sako. At: ba`*masaU~ kI AsaIma ]pyaaoigata samaJa maoM AatI hO. ba`*masaU~ ka p`qama saU~
Aqa: At: ba`*maija&asaa [saI Baava kao icai~t krta hO ik pUva-maImaaMsaa kI saIimat ]padoyata kao jaananao ko
pScaat [sailayao Aba ba`*ma ko baaro maoM jaananao kI ija&asaa haotI hO.
Bagavadramaanauja ko EaIBaaYya ka phlaa Slaaok EaIinavaasa Bagavaana kI baMdnaa hO : vaod vaodant ]pinaYad maoM Aapka
hI jaajvalyamaana sva$p p`itpaidt hO. Aap sao hI saMpUNa- jagat kI saRiYT hu[- hO. Aap hI sabaka palana krto hOM
evaM jagat ko BaMga haonao pr Aap maoM hI sabaaoM ka p`%yaavat-na haota hO. yah saba AapkI sahja k`ID,a hO. AapkI
Bai> evaM p`pi<a ka AaEaya laonao pr Aap maaoxa p`dana krto hOM.At: Aap kRpapUva-k mauJao Bai> ko &anasva$p
sao AiBaiYa> kroM.
AiKlaBauvanajanmasqaomaBa=\gaaidlaIlao ivanativaivaQaBaUtva`atrxaOkdIxao.
EauitiSarisa ivadIPto ba`*maiNa EaIinavaasao Bavatu mama prismana\ SaomauYaI Bai>$pa.1.
praSar ko pu~ yaanaI vyaasajaI nao ]pinaYad $pI xaIrsaagar ko baIca sao AmaRttulya vacana inakalakr saMsaar ko
davaanala sao dgQa p`aiNayaaoM ko ihtaqa- saHjaIvana AaOYaiQa ko $p maoM p`dana ikyaa hO. yah purakala ko gau$ sao
saMrixat rha hO prMtu Anaok ivavaadaspd matavalaMibayaaoM ko karNa saMp`it iCp gayaa hO.sauQaI jana Aba hmaaro SabdaoM
maoM p`stut vyaa#yaa sao ina%ya AvaSya laaBa ]zayaoM.
paraSaya-vacassauQaamaupinaYa_ugQaaibQamaQyaaowRtaM saMsaaraignaivadIpnavyapgatp`aNaa%masaHjaIvanaIma\ .
pUvaa-caaya-saurixataM bahumaitvyaaGaatdUrisqatama\ AanaItaM tu inajaaxarOssaumanasaao BaaOmaa: ipban%vanvahma\.2.

EaIkRYNa p`pnnaacaarI

EaIBaaYya pircaya

AQyaaya saMrcanaa evaM saar

AQyaaya saar
EaIBaaYya ko caaraoM AQyaaya evaM saaolahaoM pad kao Bagavadramaanauja nao pRqak pRqak SaIYa-k sao sambaaoiQat ikyaa hO.
EaIvaodant doiSak svaamaI nao EaIBaaYya pr ilaKo gayao AiQakrNa saaravalaI maoM EaImannaarayaNa ko AnaMtklyaaNa gauNa
ka saugama trIko sao vaNa-na ikyaa hO.
EaIBaaYya ko saU~aoM ko vyaa#yaana ko k`ma maoM ]illaiKt ]pinaYad hOM : [saavasyaaopinaYad, konaaopinaYad, kzaopinaYad,
mauNDkaopinaYad, maaNDU@yaaopinaYad, p`SnaaopinaYad, [troya ]pinaYad, Candaogya ]pinaYad, vaRhdarNyak ]pinaYad,
tOi<arIya ]pinaYad, kaOiSatkI ]pinaYad, SvaotaSvaotr ]pinaYad, saubaalaaopinaYad, mahaopinaYad, Aigna rhsya, AqavaiSaKaopinaYad, maO~ayanaI ]pinaYad Aaid.
p`%yaok vaodant ko ivaYayavastu t%va, iht, evaM pu$Yaaqa- ko k`ma maoM saMkilat hOM. t%va ka ta%pya- hO prmasa%ya.
iht sao t%va ko p`aiPt hotu ]pyaaoga maoM laayao gayao samauicat saaQana sao ta%pya- hO. pu$Yaaqa- prmalaxya maaoxa ka
Vao<ak hO. caotna jaIva, dRSyamaana jagat, evaM [Svar kao t%va khto hOM.
]pyau-> maUla p`tIk SabdaoM t%va, iht, evaM pu$Yaaqa-, maoM pr jaaoD, donao sao yao prt%va prmaiht evaM
prmapu$Yaaqa- kho jaato hOM. prt%va EaImannaarayaNa hue. prmaiht EaImannaarayaNa ko EaIcarNaaoM maoM p`pi<a hO.
prmapu$Yaaqa- vaOkuMzlaaok maoM idvyadMpit ko carNaaoM kI Anavart saovaa hO.
EaIBaaYya ka phlaa dao AQyaaya t%va ka ivavaocana krta hO. tIsaro AQyaaya ka ivaYayavastu iht hO. caaOqao
AQyaaya maoM pu$Yaaqa- kI p`aiPt ka ivavarNa hO. EaIBaaYya ko caarao AQyaaya kao k`maSa: samanvaya AivaraoQa
saaQanaa evaM fla SaIYa-k sao jaanato hOM.
p`qama AQyaaya ko samanvaya naama maoM Anvaya Sabd ka Aqa- haota hO sambaMQa yaa jaaoD,. samanvaya ka Saaibdk AqahuAa samauicat sambaMQa. [sa AQyaaya maoM saU~kar baadrayaNa nao Anaok ]pinaYadaoM ka ]wrNa dokr jagat kI saRiYT
ka ivavarNa idyaa hO. jagat ko rcaiyata kao jagat karNa kha hO. sat, Asat, ba`*ma, Aa%maa, AakaSa, p`aNa,
jyaaoit, ihrNyagaBaa-, SaMBau, naarayaNa Aaid ivaiBanna naamaaoM sao jagat karNa vastu kao sambaaoiQat ikyaa hO.
EaImannaarayaNa hI jagat ko ekmaa~ rcaiyata hOM. mahaopinaYad sao yah p`maaiNat haota hO ik p`layakala maoM
EaImannaarayaNa evaM mahalaxmaI ko Aitir> kao[- nahIM qaa. [sa ]pinaYad maoM ]illaiKt hO ik EaImannaarayaNa nao hI
caturanana ba`*maa iSava [nd` Aaid dovataAaoM kI saRiYT kI.[sasao yah isaw haota hO ik EaImannaarayaNa hI ekmaa~
jagatkarNa vastu hOM tqaa ]pyau-> AnaokaoM naama Aapko ilayao hI p`yau> hOM. p`qama AQyaaya maoM EaImannaarayaNa ko
karNa%va gauNa ka vaNa-na hO.
dUsaro AQyaaya ka naama hO AivaraoQa. ivaraoQa ka Aqa- hO Aapi<a.At: AivaraoQa ka Aqa- huAa Anaapi<a
yaanaI ivaraoQaivahIna. saU~kar nao [sa AQyaaya maoM EaImannaarayaNa ko jagatkarNa%va ko ivapxa maoM idyao gayao saBaI tkao-M
EaIkRYNa p`pnnaacaarI

EaIBaaYya pircaya

AQyaaya saMrcanaa evaM saar

kao inarst kr idyaa hO.[sa AQyaaya maoM EaImannaarayaNa ko AnaMtklyaaNa gauNa AbaQya%ma yaanaI Anaapi<a ka
p`itpadna ikyaa hO.
saaQanaa naama ko tIsaro AQyaaya maoM Axaya AanaMd maaoxa kI p`aiPt ka ]paya vaiNa-t hO.EaImannaarayaNa hI ]paya
yaanaI saaQana hOM tqaa p`aiPt ko laxya yaanaI ]poya hOM. Bai> tqaa p`pi<a EaImannaarayaNa kao p`sanna krko ]nakI
k$Naa ka karNa banata hO. Aapkao isawaopaya evaM Bai> yaa p`pi<a kao saQyaaopaya kha gayaa hO. Bai>
AgaaZ, Qyaana hO tqaa p`pi<a EaIcarNaaoM maoM samapNa- hO. tIsaro AQyaaya maoM EaImannaarayaNa ko AnaMtklyaaNa gauNa
]paya%vama yaanaI naarayaNa hI saugama maaga- hOM ka p`itpadna ikyaa gayaa hO.
fla naamak caaOqao AQyaaya maoM prmalaxya kI p`aiPt icai~t hO. EaIvaOkuMz prmapdQaama maoM idvyadMpit ko EaIcarNaaoM
kI saovaa p`aiPt hI prmalaxya hO. [sa AQyaaya maoM AnaMtklyaaNa gauNa ]poya%va ka vaNa-na hO. ]poya ka Aqa- hO
laxya kI vastu. idvyadMpit EaImannaarayaNa jaao kBaI BaI Alaga nahIM haonao vaalao laxmaI ko saaqa rhto hOM ekmaa~
laxya ko vastu hOM yaanaI ]poya hOM.
samanvaya naamak phlao AQyaaya maoM jagat kI saRiYT ka ivaSad ivavarNa hO. vaod ko kuC vaa@ya jaIvaa%maa kao
saRiYT ka karNa yaanaI saRiYTkar batato hOM tqaa kuC Anya vaa@ya dRSyamaana jagat ko jaD, pdaqa- yaanaI p`kRit
kao saRiYT ka p`Qaana karNa yaa saRiYTkar maanato hOM. [sa trh ko vaa@yaaoM kao phlao AQyaaya ko caarao pad maoM caar
trh kI dIGaa- maoM rKa gayaa hO.
phlao AQyaaya ka phlaa pad bahut hI saMidgQa Aqa- vaalao yaanaI AspYTtr vaa@yaaoM ka ]llaoK krta hO. [samaoM
AspYTtr jaIvaaid ila=\ga vaa@ya ka ]llaoK hO [sailayao [sao AspYTtr jaIvaaid ila=\ga pad khto hOM.
EaImannaarayaNa ekmaa~ sa`YTa hOM At: AnaMtklyaaNagauNa sa`YT%vama ka [sa pad maoM p`itpadna ikyaa gayaa hO.
phlao AQyaaya ka dUsara pad saMidgQa yaa kuC AspYT Aqa- vaalao vaa@yaaoM ka pad hO. At: dUsaro pad kao
AspYT jaIvaaid ila=\ga pad khto hOM. [samaoM AnaMtklyaaNa gauNa dohI ]d\BaaiYat hO. saba jaD, caotna maoM
EaImannaarayaNa kI Ant-yaamaI isqait hI dohI ka Vao<ak hO. jaD, caotna EaImannaarayaNa ko doh yaanaI SarIr hOM AaOr
Aap ]sa doh ko svaamaI yaanaI dohI hOM. Aap hI samast jaIva evaM pdaqa- kI Aa%maa hue. yah pad dohI%vama
klyaaNagauNa ka p`itpadk hO.
phlao AQyaaya ka tIsara pad jagatkarNa ko spYT Aqa- vaalao vaa@yaaoM ka pad hO. [sao spYT jaIvaaid ila=\ga
pad khto hOM.[samaoM AnaMtklyaaNagauNa svinaYza yaanaI Apnao kao saMyaaogato hue Aap svaocCa sao hI samast jagat ko
AaQaar hOM. At: yah svainaYz%vama\ gauNa ka pad hO.
phlao AQyaaya ka caaOqaa pad jagatkarNa ko bahut hI spYT vaa@yaaoM ka ]llaoK krta hO. bahut spYT yaanaI
spYTtr. At: [sao spYTtr jaIvaaidila=\ga pad kha gayaa. [sa pad maoM ba`*ma kao inaravaiQa maihmaa vaalaa
EaIkRYNa p`pnnaacaarI

EaIBaaYya pircaya

AQyaaya saMrcanaa evaM saar

kha gayaa hO. [saka ta%pya- hO ik EaImannaarayaNa AsaIimat maihmaa baD,Ppna vaalao hOM. jagat ko ilayao ]padana yaa
inaima<a karNa haonao ko flasva$p AapkI mahanata AsaIma evaM AnaMt hO. [sa jagat ko iksaI BaI vastu ko tIna
karNa hO. inaiScat pdaqa- sao bananao ko karNa phlaa karNa ]padana karNa huAa. dUsara vyavaharyau> karNa
yaa ik`yaa%mak karNa hO ijasao inaima<a karNa khto hOM. bahut saaro ]pkrNaaoM kI sahayata sao jaOsao gahnaa banaayaa
jaata hO ]saItrh AnaokaoM ]pkrNaaoM kI sahayata sao bananao ko karNa tIsara sahkarI karNa kha jaata hO.
EaImannaarayaNa svaocCa sao jagat ka inamaa-Na krto hMO tqaa Aapkao iksaI ]pkrNa kI AavaSyakta nahIM haotI
[sailayao sahkarI karNa inaima<a karNa maoM hI Antina-iht hO. Aap hI ]padana karNa BaI hOM. AapkI ek hI
[ka[- maoM daonaaoM ]padana evaM inaima<a karNa samaaiht hOM.At: phlao AQyaaya ko caaOqao pad kao AnaMtklyaaNagauNa
inarvaiQa maihmaa%vama ka pad khto hOM.
dUsaro AQyaaya ko phlao pad kao smaRit pad khto hOM. Bagavaana ivaYNau ko Avatar kipla nao vaaOw mat kI trh
inarISvar saaM#ya mat ka p`itpadna ikyaa. caUMik yah vaod evaM ]pinaYad ko isawaMt ko iva$w hO [sailayao ga`a(
nahIM hO. kipla nao kipla smaRit ko maaQyama sao ivaYNau kao jagat ko karNa haonao kao nakarto hue ivapxamat p`stut
ikyaa hO. kipla nao p`kRit kao hI jagat ka karNa p`itpaidt ikyaa hO. ba`*masaU~ ko saU~kar nao kipla ko
isawaMt kao AsvaIkarto hue EaImannaarayaNa kao hI jagat ka karNa p`itpaidt ikyaa hO. Aap [sa pad maoM
Apsqa baaQaa kho jaato hOM yaanaI Aapkao caunaaOtI nahIM dI jaa saktI.[sa pad ka AnaMtklyaaNa gauNa
ApsqabaaQa%vama hO.
dUsaro AQyaaya ko dUsaro pad kao tk- pad khto hOM. saU~kar nao saaM#ya, vaOSaoiYak, baaOw, jaOna, paSaupa%ya, jaOsao
ivapxaI mataoM ko daoYa kao ]d\BaaiYat krto hue sabaaoM kao nakar idyaa hO. AMt maoM paHcara~ Aagama ko inayamaaoM kao
Bagavaana ko pUjana kI samauicat ivaiQa ko $p maoM vaOidk mat ko Anau$p batayaa hO.[sa pad kao EaItPt kha gayaa
tqaa AnaMtklyaaNa gauNa kao EaItPt%vama khto hOM. dUsaro AQyaaya ko tIsaro pad kao ivayat pad khto hOM.
[sa pad maoM pMcaBaUt ko Avayava AakaSa, vaayau, Aigna, jala, evaM pRqvaI kao saRiYT kI maaOilak [ka[- kha gayaa
hO. [nako $paMtrNa sao saRiYT Anavart calatI rhtI hO. [sa $pantrNa kao AnyatBaava khto hOM. [saka
ta%pya- hO ik jaOsao GaD,o maoM ima+I kao kovala sva$p p`aPt haota hO prMtu GaD,o ko BaMga haonao pr maaOilak [ka[- ima+I
sada vat-maana rhtI hO. [saI trh sao jaIva SaaSvat hOM evaM ]naka naaSa nahIM hao sakta. Qama-BaUt &ana ko maaQyama
sao jaIva kao vastu phcaananao kI Sai> p`aPt hO tqaa jaIva ivaiSaYT $paMtrNa haota hO. yah Qama-BaUt &ana kI saImaa
SaUnya sao EaImannaarayaNa K yaanaI AakaSa evaM jaIvaa%maa ka $paMtrNa krto hOM. yahaM AakaSa saBaI pMcaBaUtaoM ka
Vao<ak hO. pMcaBaUt ko $paMtrNa ko ilayao ]pyau> Sabd hO sva$p AnyatBaava tqaa jaIvaa%maa ko $paMtrNa kao
svaaBaava AnyatBaava khto hOM. [sa pad ka klyaaNa gauNa huAa Ka%maadoh : ]icat &ana kR%vama.

EaIkRYNa p`pnnaacaarI

EaIBaaYya pircaya

AQyaaya saMrcanaa evaM saar

dUsaro AQyaaya ko caaOqao pad kao [ind`yapad khto hOM. EaImannaarayaNa hI saBaI saMvaodna ko inayaamak hOM. [sao
[ind`yadoh : ]icat &ana kR%va khto hOM tqaa klyaaNa gauNa [ind`yadoh : ]icat &ana kR%vama huAa.
tIsaro AQyaaya ko phlao pad kao vaOragya pad khto hOM. vaOragya ka Aqa- hO ragahInata. ragaivahIna haokr yaanaI
maaoh ka %yaaga krko [sa laaok yaa svaga- mao rhnao kI p`vaRit kao vaOragya khto hOM. maaoh ko %yaaga sao SaaSvat AnaMt
AanaMd kI p`aiPt haotI hO ijasao maaoxa khto hOM. baw jaIva Wara [sa saMsaar ko ivaiBanna AvasqaaAaoM maoM du:K Baaoganaa
pD,ta hO. jaaga`t, sauYauiPt, svaPna, evaM maUcCa- Avasqaa ko caar Baod hOM. EaImannaarayaNa kao [sa pad maoM saMsaR%yaaO
tM~ vaahI khto hOM. naarayaNa hI [sa saMsaar maoM jaIva ka pirBa`maNa krato hOM. AnaMtklyaaNa gauNa kao saMsaR%yaaO tM~
vaih%vama khto hOM.
tIsaro AQyaaya ko dUsaro pad kao ]Baya ilaMga pad khto hOM. [samaoM EaImannaarayaNa ko dao gauNa hoyap`%yanaIk%va evaM
klyaaNagauNakar%va kao icai~t idyaa gayaa hO. phlaa gauNa daoYahInata kao batata hO evaM dUsara naarayaNa kao
maMgalamayagauNaaoM ka kaoYa batata hO. inadao-Ya%vaaid rmya%vama [sa pad ka AnaMtklyaaNagauNa hO.
tIsaro AQyaaya ka tIsara pad gauNa ]psaMhar pad kha jaata hO. [samaoM Bai>yaaoga maoM sahayak 32 ba`*maivaVa ka
vaNa-na hO jaao maaoxa p`dayaI kho jaato hOM. jaOsaa ik ]pinaYadaoM maoM vaiNa-t hO naarayaNa pr Qyaana koind`t krnao kI
kuSalata ba`*maivaVa sao AatI hO.Bai>yaaoga kI AiBavaRiw krato hOM. ivaiBanna ba`*maivaVaAaoM maoM naarayaNa hI Qyaana
ko laxya hOM. [sao bahuBajanapad BaI khto hOM tqaa p`pi<a kao svatM~ saaQana batato hOM. d`YTvya saU~ 3.3.56
naanaa Sabdaid Baodat\.
tIsaro AQyaaya ko caaOqao pad kao AMga pad khto hOM. [samaoM Bai>yaaoga ko sahayak pUva-vatI- inayamaaoM ka ]llaoK
hO. Bagavaana kao svarah kma- p`saadya khto hOM. Apnao AaEama evaM vaNa- ko ilayao inaQaa-irt dOinak pUjaa ivaiQa kao
saMpaidt krnao vaalao pr p`Bau dyaavaana rhto hOM.
caaOqao AQyaaya ko phlao pad kao AavaRit pad khto hOM. yahaM Qyaana kI ivaiQa ka vaNa-na hO. maaoxa kI p`aiPt tk
p`itidna Bai> yaaoga kI AavaRit kI jaatI hO. yahaM Bagavaana kao Bai> evaM p`pi<a krnao vaalao ka papiCt yaanaI
pap ka ivanaaSak kha gayaa hO.
caaOqao AQyaaya ko dUsaro pad kao ]%k`aint pad khto hOM. yahaM jaIva ka naSvar SarIr CaoD,kr maaoxa ko maaga- pr
mahap`yaaNa krnao kI p`ik`yaa ka vaNa-na hO. [sa pad maoM Bagavaana kao ba*manaaD,I gait kRt khto hOM. [saka
ta%pya- huAa ik ba`*manaaD,I maoM jaIva ko p`vaoSa kao Bagavaana saugama banaato hOM.naaiBa sao iSar tk kI naaD,I kao
ba`*manaaD,I khto hOM. Agar jaIva SarIr CaoD,kr [sa naaD,I sao baahr Aata hO tao ]sao maaoxa imalata hO.

EaIkRYNa p`pnnaacaarI

10

EaIBaaYya pircaya

AQyaaya saMrcanaa evaM saar

caaOqao AQyaaya ko tIsaro pad kao gait pad khto hOM. jaba jaIvaa%maa mau> haota hO tao ]sako vaOkuMz gamana ko maagakao Aica-raid maaga- khto hOM. Bagavaana ka naama Aitvaah hO. Aap 12 paYa-daoM kI sahayata sao jaIva kao Aicaraidmaaga- sao vaOkuMz maoM laato hOM.
caaOqao AQyaaya ko caaOqao pad kao fla pad khto hOM. yahaM jaIva ka idvyadMpit EaImannaarayaNa evaM maata laxmaI ko
carNaaoM kI saovaa p`aPt haonao kI ivaiQa ka vaNa-na hO ijasasao ik jaIva SaaSvat kala ko ilayao p`Bau kI saovaa ko AnaMt
Aanand maoM inamagna hao jaata hO. saRiYT kI Sai> evaM laxmaI ko damp%ya kao CaoD,kr Bagavaana jaIva kao Apnao tulya
banaa doto hOM.yahaM Bagavaana ka naama saamyad hO yaanaI jaao samaanata p`dana krto haoM.

EaIkRYNa p`pnnaacaarI

11

EaIBaaYya pircaya

AiQakrNa ko p`itpaV ivaYaya

tailaka k 1 : AQyaayavat pad,AiQakrNa, evaM saU~ kI saM#yaa


k`maaMk AQyaaya pad
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16

1
2
3
4
1
2
3
4
1
2
3
4
1
2
3
4

saU~ kI
saM#yaa
32
33
44
29
36
42
52
19
27
40
64
51
19
20
15
22

AiQakrNa
kI saM#yaa
11
6
10
8
10
8
7
8
6
8
26
15
11
11
5
6

]trao<ar
saU~
32
65
109
138
174
216
268
287
314
354
418
469
488
508
523
545

]trao<ar
AiQakrNa
11
17
27
35
45
53
60
68
74
82
108
123
134
145
150
156

tailaka k 2 : AQyaayavat saU~ evaM AiQakrNa


AQyaaya
1
2
3
4

EaIkRYNa p`pnnaacaarI

saU~ AiQakrNa
138
35
149
33
182
55
76
33

12

EaIBaaYya pircaya

AiQakrNa ko p`itpaV ivaYaya

tailaka K 1 : AiQakrNa ko p`itpaV ivaYaya ek Jalak maoM


1. phlaa AQyaaya ka phlaa pad : samanvaya AQyaaya, AspYTtr jaIvaaidila=\ga vaa@ya pad
saU~ 32 AiQakrNa 11

AiQakrNa
1.ija&asaaiQakrNa

p`itpaV ivaYaya
ba`*ma ko baaro maoM ija&aasaa

saU~

ba`*ma ko klyaaNagauNa1 evaM AiQakrNa


k`maaMk2

AkRt yaanaI Aap vaOkuMz maoM sava-da rhto


hOM.1.1.1
2.janmaaVaiQakrNa
ba`*ma kI pirBaaYaa
2
ivaSvahotu yaanaI Aap jagat ko inayaMta hOM
jaao maa~ Aapko saaqa laagaU haota hO.
1.1.2
3.Saas~yaaoina%vaaiQakrNa Saas~ hI ba`*ma ka
3
Saais~ka sqaapnaIya yaanaI maa~ vaOidk
p`itpadk
Saas~ sao hI p`itpaidt hOM. 1.1.3
4.samanvayaaiQakrNa
saBaI vaodant ko ba`*ma hI
4
ina$paiQa prmap`oma yaaogyaa: yaanaI Anant
mau#ya ivaYaya vastu
evaM SaaSvat Aanand hOM. 1.1.4
5. [-xa%yaiQakrNa
AaidkarNa
5 sao 12 svaocCat: sava-hotu yaanaI ApnaI [cCa sao
jagat ko rcaiyata hOM. 1.1.5
6.AanaMdmayaaiQakrNa
ba`*ma ko Aanandmaya gauNa
13 sao SauBagauNa ivaBava Anant inassaIma hYa- yaanaI
Anant klyaaNagauNa ko kaoYa hOM. 1.1.6
20
7.AntraiQakrNa
ba`*ma saUya-maMDla maoM AaMK kI 21 evaM Sauw Akma- ]%qaa idvyaakRit yaanaI
trh isqat
rjaaogauNa tmaaogauNa mau> yauvaa evaM Ap`akRt
22
SarIrvaalao. 1.1.7
8.AakaSa AiQakrNa AakaSa ba`*ma ka saUcak
23
AnaupaiQaka A@sanaaD,I svaBaava yaanaI
kala sqaana evaM vastu sao Anant tqaa sava~ dodIPyamaana. 1.1.8
9.p`aNa AiQakrNa
P`aaNa ba`*ma ka saUcak
24
sap`aNa Ap`aNaBaod vyaitBaIdur jagat p`aNa
yaanaI Aap jaD, evaM caotna vastu banaakr
]samaoM vaasa krto hOM. 1.1.9
10. jyaaoitr AiQakrNa jyaaoit ba`*ma ka saUcak
25 sao idvyadIiPt yaanaI Anant AaBaa pUNa28
jyaaoit. 1.1.10

1
2

EaIvaodantdoiSak svaamaI ko AiQakrNa saaravalaI sao.


1.1.1 yaanaI AQyaaya 1 pad 1 AiQakrNa 1.

EaIkRYNa p`pnnaacaarI

13

EaIBaaYya pircaya

AiQakrNa ko p`itpaV ivaYaya

11.[nd` p`aNa AiQakrNa p`td-na kao [nd` ka ]pdoSa

29 sao
32

p`aNaond`aid Antra%maa yaanaI Aap p`aNa evaM


[nd` kI Ant-yaamaI Aa%maa hOM. 1.1.11

tailaka K 2 : AiQakrNa ko p`itpaV ivaYaya ek Jalak maoM


2. phlaa AQyaaya ka dUsara pad : samanvaya AQyaaya, AspYT jaIvaaidila=\ga vaa@ya pad
saU~ 33 AiQakrNa 6

AiQakrNa

P`aitpaV ivaYaya

saU~

12. sava-~ p`isaiw AiQakrNa

manaaomaya ba`*ma ka saUcak

1 sao 8

AiQakrNa
k`maaMk 3
1.2.1

13. A%~iQakrNa
14. AntraiQakrNa

Baao>a ba`*ma ka saUcak


AaMK ka kond` ba*ma ka saUcak

9 sao 12
13 sao 18

1.2.2
1.2.3

15. Antyaa-ima AiQakrNa


16. AdRSya%vaaidgauNak AiQakrNa
17. vaOSvaanar AiQakrNa

Ant:krNa ka Saasak ba`*ma ka saUcak


AdRSyamaana haonaa ba`*ma ka saUcak
vaOSvaanar ba`*ma ka saUcak

19 sao 21
22 sao 24
25 sao 33

1.2.4
1.2.5
1.2.6

tailaka K 3 : AiQakrNa ko p`itpaV ivaYaya ek Jalak maoM


3. phlaa AQyaaya ka tIsara pad : samanvaya AQyaaya, spYT jaIvaaidila=\ga vaa@ya pad
saU~ 44 AiQakrNa 10

AiQakrNa

P`aitpaV ivaYaya

AiQakrNa k`maaMk4

18. VuBvaaid AiQakrNa

ba`*ma maoM svaga- pRqvaI Aaid isqat

saU~aoM kI
saM#yaa
1 sao 6

19.BaUmaaiQakrNa
20. AxaraiQakrNa
21. [-xaitkmaa-iQakrNa
22. dhraiQakrNa
23. p`imataiQakrNa

BaUmaNa ba`*ma hO.


Axar ba`*ma hO.

7 evaM 8
9 sao 11

ba`*ma Qyaana ko vastu hOM.


CaoTa AakaSa ba`*ma hO.
AMgaUzo ko Aakar ka pu$Ya
ba`*ma hO.
P`aaNa maoM kaMpnao vaalao saBaI
bastuyaoM ba`*ma hOM.

12
1.3.4
13 sao 22 1.3.5
23 evaM 24 1.3.6

1.3.1
1.3.2
1.3.3

40 evaM 41 p`imataiQakrNa AiQakrNa


26 ApSaUd`aiQakrNa ko

3
4

1.2.1 yaanaI AQyaaya 1 pad 2 AiQakrNa 1


1.3.1 yaanaI AQyaaya 1 pad 3 AiQakrNa 1

EaIkRYNa p`pnnaacaarI

14

EaIBaaYya pircaya

AiQakrNa ko p`itpaV ivaYaya

24. dovataiQakrNa

ba`*maivaVa ko AiQakarI dovagaNa


BaI hOM.

25 sao 29

25. maQva AiQakrNa

kuC ]pasanaa ko AiQakarI


dovagaNa BaI hOM.

30 sao 32

26. ApSaUd`aiQakrNa

ba`*maivaVa sao SaUd`aoM ka sambanQa

33 sao 39

27. Aqaa-ntr%vaaidvyapdoSaaiQakrNa

naama evaM sva$p idKanao vaalaa


AakaSa ba`*ma hO.

42 sao 44

baad 40 evaM 41 saU~aoM sao


pUra haota hO.
yah AiQakrNa 23
p`imataiQakrNa ko gaBa- sao
]%pnna ivaSaoYa ]VoSya sao
p`stut hO. 1.3.7
yah AiQakrNa 23
p`imataiQakrNa ko gaBa- sao
]%pnna ivaSaoYa ]VoSya sao
p`stut hO. 1.3.8
yah AiQakrNa 23
p`imataiQakrNa ko gaBa- sao
]%pnna ivaSaoYa ]VoSya sao
p`stut hO. 1.3.9
1.3.10

tailaka K 4 : AiQakrNa ko p`itpaV ivaYaya ek Jalak maoM


4.phlaa AQyaaya ka caaOqaa pad : samanvaya AQyaaya, spYTtr jaIvaaidila=\ga vaa@ya pad
saU~ 29 AiQakrNa 8

AiQakrNa

kqaa ]pinaYad ka maht\ evaM Avya> saaM#ya sao iBanna


hOM.
SvaotaSvatr ]pinaYad ko tIna rMga vaalao Aja saaM#ya
p`Qaana sao iBanna hO

1 sao 7

AiQakrN
a k`maaMk5
1.4.1

8 sao 10

1.4.2

30. saaM#yaaopsaMga`haiQakrNa

baRhdarNyak 4.4.17 ka 5 gaunaa 5 saaM#ya ko


25 sao iBanna hO

11 sao 13

1.4.3

31. karNa%vaaiQakrNa
32. jagaWaica%vaaiQakrNa
33. vaa@yaanvayaaiQakrNa

ba`*ma ko AaidkarNa haonao maoM Saas~ maoM WMd nahIM hO.


[sa jagat ko inamaa-ta ba`*ma hOM na ik p`aNa yaa Aa%maa
EavaNa sao saunao jaanao vaalaI Aa%maa ba`*ma hO

14 evaM 15
16 sao 18
19 sao 22

1.4.4
1.4.5
1.4.6

34. p`kRit AiQakrNa

ba`*ma ]padana karNa hOM

23 sao 28

1.4.7

28. AnaumaainakaiQakrNa
29.camasaaiQakrNa

P`aitpaV ivaYaya

saU~

1.4.1 yaanaI phlao AQyaaya ko caaOqao AQyaaya ka phlaa AiQakrNa.

EaIkRYNa p`pnnaacaarI

15

EaIBaaYya pircaya

35. sava-vyaa#yaana AiQakrNa

AiQakrNa ko p`itpaV ivaYaya

samast vaodant khta hO ba`*ma hI AaidkarNa hO

29

1.4.8

tailaka K 5 : AiQakrNa ko p`itpaV ivaYaya ek Jalak maoM


5.dUsara AQyaaya ka phlaa pad : AivaraoQa AQyaaya, smaRit pad
saU~ 36 AiQakrNa 10

AiQakrNa

P`aitpaV ivaYaya

36. smaRit AiQakrNa


37.yaaoga p`ityaui> AiQakrNa
38. ivalaxaNa%vaaiQakrNa
39. iSaYTapirga`haiQakrNa
40. Baao>ap%yaiQakrNa
41.AarmBaNaaiQakrNa
42. [trvyapdoSaaiQakrNa
43. ]psaMhardSa-naaiQakrNa
44. kR%snap`sai> AiQakrNa
45. p`yaaojana%vaaiQakrNa

saU~

Eauit pr nahIM AaQaairt smaRit kao nakarnaa

1 evaM 2

AiQakrNa
k`maaMk 6
2.1.1

yaaoga dSa-na kao nakarnaa


jagat sao iBanna rhkr ba`*ma [saka karNa hO
prmaaNauvaadI kI trh saaM#ya BaI Amaanya
jaD, caotna ba`*ma ko SarIr hOM prMtu ba`*ma [nakI trh
sauK du:K ko AnauBava sao mau> hO
kaya- $pI jagat karNa $pI ba`*ma sao iBanna nahIM hO.
ba`*ma ka jagat ka karNa haonao sao jaIva evaM jagat ko
daoYa ko ilayao ba`*ma hI daoYaI hO [sa mat ka KMDna.
ba`*ma iksaI vastu evaM ]pkrNa ko ]pyaaoga ko ibanaa
saRiYT krto hOM.
ibanaa TukD,aoM maoM baMTo hue ba`*ma jagat ko ]padana karNa
hOM.
saRiYT kI rcanaa ba`*ma ApnaI k`ID,a ko ilayao krto hOM.

3
4 sao 12
13
14

2.1.2
2.1.3
2.1.4
2.1.5

15 sao 20
21 sao 23

2.1.6
2.1.7

24 evaM 25 2.1.8
26 sao 31

2.1.9

32 sao 36

2.1.10

tailaka K 6 : AiQakrNa ko p`itpaV ivaYaya ek Jalak maoM


6.dUsara AQyaaya ka dUsara pad : AivaraoQa AQyaaya, tk- pad
saU~ 42 AiQakrNa 8

AiQakrNa

46. rcanaanaupp<yaiQakrNa

P`aitpaV ivaYaya

saU~

saaM#ya mat sao p`kRit ka AaidkarNa haonao 1 sao 9


kao inarst krnaa

AiQakrNa
k`maaMk7
2.2.1

6
7

2.1.1 yaanaI AQyaaya 2 ko pad 1 ka phlaa AiQakrNa.


2.2.1 yaanaI AQyaaya 2 pad 2 AiQakrNa 1

EaIkRYNa p`pnnaacaarI

16

EaIBaaYya pircaya

AiQakrNa ko p`itpaV ivaYaya

47. maht\ dIGaa-iQakrNa


48. samaudayaaiQakrNa
49. ]plaibQa AiQakrNa
50. sava-qaaAnauppi<a
AiQakrNa
51. ekismana\
AsaMBavaaiQakrNa
52. pSaupit AiQakrNa
53. ]%pi<a AsaMBavaaiQakrNa

vaOSaoiYak mat ko prmaaNau vaad kao


nakarnaa
baaOw mat ko yaqaaqa-vaad ka KMDna
baaOw mat ko saRiYT isawanat ka KMDna
baaOw mat ko SaUnya vaad ka KMDna

10 sao 16

2.2.2

17 sao 26
27 sao 29
1

2.2.3

jaOna mat ka KMDna

31 sao 34

2.2.6

paSaupt mat ka KMDna


paMcara~ ka p`itpadna

35 sao 38
39 sao 42

2.2.7

2.2.4
2.2.5

2.2.8

tailaka K 7 : AiQakrNa ko p`itpaV ivaYaya ek Jalak maoM


7.dUsara AQyaaya ka tIsara pad : AivaraoQa AQyaaya, ivayat pad
saU~ 52 AiQakrNa 7

AiQakrNa

P`aitpaV ivaYaya

saU~

AiQakrNa
k`maaMk8

54. ivayadiQakrNa

AakaSa SaaSvat nahIM hO [sakI rcanaa haotI hO.

1 sao 9

2.3.1

55. tojaao|iQakrNa

10 sao 17

2.3.2

56. Aa%maaiQakrNa

AakaSa ka inamaa-Na krnao ko karNa ba`*ma saRiYT ko k`ma maoM


Anya vastuAaoM ka BaI inayaamak hO.
jaIva SaaSvat hO [sakI rcanaa nahIM haotI hO.

2.3.3

57. &aiQakrNa
58. k~u- AiQakrNa
59. praya<aaiQakrNa
60. AMSaaiQakrNa

jaIva ka svaBaava evaM Aakar


jaIvaa%maa ek ]pkrNa hO.
jaIva pUNa-tyaa prmaa%maa pr inaBa-r hO.
jaIva prmaa%maa ka SaarIirk AMSa hO.

19 sao 32
33 sao 39
40 evaM 41
42 sao 52

2.3.4
2.3.5
2.3.6
2.3.7

tailaka K 8 : AiQakrNa ko p`itpaV ivaYaya ek Jalak maoM


8.dUsara AQyaaya ka caaOqaa pad : AivaraoQa AQyaaya, [ind`ya pad
saU~ 19 AiQakrNa 8

AiQakrNa

P`aitpaV ivaYaya

saU~

AiQakrNa
k`maaMk9

8
9

2.3.1 yaanaI AQyaaya 2 pad 3 AiQakrNa 1


2.4.1 yaanaI AQyaaya 2 pad 4 AiQakrNa 1

EaIkRYNa p`pnnaacaarI

17

EaIBaaYya pircaya

AiQakrNa ko p`itpaV ivaYaya

61. p`aNa ]%pi<a


62. saPtgait AiQakrNa
63. p`aNa Anau%vaaiQakrNa

AvayavaaoM kI saRiYT
AyavayaaoM kI saM#yaa
Avayava saUxma haoto hOM.

1 sao 3
4 sao 5
6 sao 7

2.4.1
2.4.2
2.4.3

64. vaayauik`yaaiQakrNa

mau#yap`aNa yaanaI Svaasa, vaayau evaM ]sako kaya- sao


iBanna hO.
mau#yap`aNa kI saUxmata
AvayavaaoM ko AiQakarI yaa AiBamaanaI dovata
mau#yap`aNa sao Avayava iBanna hOM.
naama evaM sva$p ka inaQaa-rNa prmaa%maa ka kaya- hO
na ik jaIvaa%maa ka.

8 sao 11

2.4.4

12
13 sao 14
15 sao 16
17 sao 19

2.4.5
2.4.6
2.4.7
2.4.8

65. EaoYz ANau%vaaiQakrNa


66. jyaaoitraViQaYzanaaiQakrNa
67. [ind`yaaiQakrNa
68. saM&amaUit-@laRiPt AiQakrNa

tailaka K 9 : AiQakrNa ko p`itpaV ivaYaya ek Jalak maoM


9.tIsara AQyaaya ka phlaa pad : saaQanaa AQyaaya, vaOragya pad
saU~ 27 AiQakrNa 6

AiQakrNa

P`aitpaV ivaYaya

69. tdntrp`itpit AiQakrNa

SarIr CaoD,nao ko samaya jaIva p`aNa, mana, evaM [ind`yaaoM


kao saaqa rKta hO.
bacao hue kma- ko karNa jaIva svaga- sao laaOT Aata
hO.
maR%yau ko baad jaIva caMd` ko pasa jaata hO.

1 sao 7

AiQakrNa
ko k`maaMk10
3.1.1

8 sao 11

3.1.2

12 sao 21

3.1.3

caMd` sao vaapsa Aanao maoM jaIva AakaSa vaayau Aaid ko


gauNaaoM kao ga`hNa krta hO prMtu ]naka sva$p nahIM
QaarNa krta.
jaIva kI vaapsaI yaa~a Alp AvaiQa kI haotI hO.
vaRxaaoM maoM jaba jaIva p`vaoSa krta hO tao ]nasao jauD,a
maa~ rhta hO na ik ]nako jaIvana ka AMga banata
hO.

3.1.4

70. kRta%yaya AiQakrNa


71. AinaYTaidkaya-iQakrNa
72. t%svaaBaavyaap<yaiQakrNa

73. naaiticaraiQakrNa
74. AnyaaiQaiYzt AiQakrNa

saU~

1
3.1.5
24 sao 27 3.1.6

10

3.1.1 yaanaI AQyaaya 3 pad 1 AiQakrNa 1

EaIkRYNa p`pnnaacaarI

18

EaIBaaYya pircaya

AiQakrNa ko p`itpaV ivaYaya

tailaka K 10 : AiQakrNa ko p`itpaV ivaYaya ek Jalak maoM


10.tIsara AQyaaya ka dUsara pad : saaQanaa AQyaaya, ]Bayaila=\ga pad
saU~ 40 AiQakrNa 8

AiQakrNa

P`aitpaV ivaYaya

75. sanQyaaiQakrNa
76. tdBaavaaiQakrNa
77. kmaa-nausmaRit SabdivaiQa AiQakrNa

jaIva ka svaPnaavasqaa
jaIva gaaZ,I inad`a maoM yaanaI sauYauiPt Avasqaa
sauYauiPt sao samaana jaIva ka laaOTnaa

1 sao 6
7 sao 8
1

AiQakrNa
k`maaMk11
3.2.1
3.2.2
3.2.3

78. maugQaaiQakrNa
79. ]Bayaila=\ga AiQakrNa
80. AihkuNDla AiQakrNa
81. praiQakrNa

maUcCa- ka svaBaava
prmaa%maa ko gauNa
prmaa%maa evaM jaD, jaIva ko baIca sambanQa
prmaa%maa savaao-pir hOM.ivaiBanna isqait ]nako
ivaiBanna sva$p hOM.
prmaa%maa hI kR%ya ko fla donao vaalao hOM.

1
11 sao 25
26sao 29
30 sao 36

3.2.4
3.2.5
3.2.6
3.2.7

82. flaaiQakrNa

saU~

37 sao 40 3.2.8

tailaka K 11 : AiQakrNa ko p`itpaV ivaYaya ek Jalak maoM


11.tIsara AQyaaya ka tIsara pad : saaQanaa AQyaaya, gauNa ]psaMhar pad
saU~ 64 AiQakrNa 26

AiQakrNa

P`aitpaV ivaYaya

saU~

83. sava-vaodantp`%yayaaiQakrNa
84. Anyaqaa%vaaiQakrNa
85. savaa-BaodaiQakrNa
86. AanaMdaViQakrNa

vaodant sao saBaI Qyaana yaa ]pasanaa samaana hOM.


P`asaMga kI ivaiBannata
saBaI vastu kI samaanata

1 sao 5
6 sao 9
10

AiQakrNa
k`maaMk12
3.3.1
3.3.2
3.3.3

saBaI ]pasanaa maoM Aanand hO.

11 sao 17

3.3.4

87. kayaa-#yaanaaiQakrNa
88. samaanaaiQakrNa
89. sambanQaaiQakrNa
90. saMBaR%yaiQakrNa
91. pu$YaivaVaiQakrNa
92. vaoQaaViQakrNa
93. haina AiQakrNa
94. saampraya AiQakrNa

kR%ya kaya]pasanaa kI samaanata


sambanQa
saBaI Sai>yaaoM ko AaQaar
pu$Ya ivaVa
SaaMit paz ivaVa sao iBanna hO.
sa%kma- evaM duYkma- sao maui>
P`ayaaNa ko samaya kma- ka %yaaga

18
19
20 sao 22
23
24
25
26
27 sao 31

3.3.5
3.3.6
3.3.7
3.3.8
3.3.9
3.3.10
3.3.11
3.3.12

11
12

3.2.1 yaanaI AQyaaya 3 pad 2 AiQakrNa 1


3.3.1 yaanaI AQyaaya 3 pad 3 AiQakrNa 1

EaIkRYNa p`pnnaacaarI

19

EaIBaaYya pircaya

AiQakrNa ko p`itpaV ivaYaya

95. AinayamaaiQakrNa
96. AxarQyaiQakrNa
97. Antr%vaaiQakrNa
98. kamaaViQakrNa
99. tinnaQaa-rNaainayamaaiQakrNa
100. p`danaaiQakrNa
101. ila=\gaBaUyas%vaaiQakrNa
102. pUva-ivaklpaiQakrNa
103. SarIroBaavaaiQakrNa
104. A=\gaavabawaiQakrNa
105. BaUmajyaayas%vaaiQakrNa
106. SabdaidBaodaiQakrNa
107. ivaklpaiQakrNa
108. yaqaaEayaBaavaaiQakrNa

P`aitbanQa ka hTnaa
AivanaaSaI kI AvaQaarNaa
Antra%maa
saccaI AakaMxaa
saMklp kI CUT
Aahuit Ap-Na
SauBa laxNa kI bahulata
p`%yaxa Aigna ko ivaklp
SarIr ko BaItr Aa%maa kI ]pisqait
ya& ko AvayavaaoM sao jauD,I ]pasanaa
savaa-ga ]pasanaa
Saas~ vaa@ya yaa Sabd kI ivaiBannata
ivaklp
AnausaMgaI ]pasanaa

32
33 sao 34
35 sao 37
38 sao 40
41
42
43
44 sao 50
51 sao 52
53 sao 54
55
56
57
58 sao 64

3.3.13
3.3.14
3.3.15
3.3.16
3.3.17
3.3.18
3.3.19
3.3.20
3.3.21
3.3.22
3.3.23
3.3.24
3.3.25
3.3.26

tailaka K 12 : AiQakrNa ko p`itpaV ivaYaya ek Jalak maoM


12.tIsara AQyaaya ka caaOqaa pad : saaQanaa AQyaaya, AMga pad
saU~ 51 AiQakrNa 15

AiQakrNa

p`itpaV ivaYaya

saU~

109. pu$Yaaqa- AiQakrNa


110. stuitmaa~a iQakrNa
111. pairPlavaaiQakrNa
112. AgnaInQanaaViQakrNa

maanava p`yaasa yaa pu$Yaaqa- ko laxya


gaaOrvaainvat krnaa
p`Saist kI saImaa laaMGanaa
ba`*macaya- kao Aigna hvana kI AavaSyakta nahIM

AiQakrNa
k`maaMk 13
1 sao 20 3.4.1
21 sao 22 3.4.2
23 sao 24 3.4.3
25
3.4.4

113. savaa-poxaaiQakrNa

kR%ya kaya- kI AavaSyakta

26

3.4.5

114. SamadmaaViQakrNa
115. savaa-nnaanauma%yaiQakrNa
116. ivaiht%vaaiQakrNa
117. ivaQauraiQakrNa
118. td\BaUtaiQakrNa
119. svaamaI AiQakrNa
120. sahkarI Antiva-iQa AiQakrNa
121. AnaaivaYkaraiQakrNa

SaaMtica<a evaM svainayaM~Na


saBaI kuC Kanao kI Aa&a
kaya- pr p`itbanQa
baa*ya janaaoM ko ilayao &ana kI saaqa-kta
prmaa%maa kI AnauBaUit krnao vaalao
ya&kta- kI p`Qaanata
Anya sahayata pr p`itbaMQa
jaIva ko svaBaava ka p`sfuTna AvaraoQa

27
28 sao 31
32 sao 35
36 sao 39
40 sao 43
44 sao 45
46 sao 48
49

3.4.6
3.4.7
3.4.8
3.4.9
3.4.10
3.4.11
3.4.12
3.4.13

13

3.4.1 AQyaaya 3 pad 4 AiQakrNa 1

EaIkRYNa p`pnnaacaarI

20

EaIBaaYya pircaya

AiQakrNa ko p`itpaV ivaYaya

122. eoihkaiQakrNa
123. maui>flaaiQakrNa

saaMsaairk p`gait
maui> ka pirNaama

50
51

3.4.14
3.4.15

tailaka K 13 : AiQakrNa ko p`itpaV ivaYaya ek Jalak maoM


13.caaOqaa AQyaaya ka phlaa pad : fla AQyaaya, AavaRi<a pad
saU~ 19 AiQakrNa 11

AiQakrNa

P`aitpaV ivaYaya

saU~

124. AavaRi<a AiQakrNa


125. Aa%ma%vaaopasanaaiQakrNa
126. p`tIkaiQakrNa
127. Aaid%yaaidma%yaiQakrNa

]pasanaa kao baar baar duhranaa


ba`*ma kao ApnaI Aa%maa maanakr ]pasanaa krnaa
saMkot ica*na
Aaid%ya pr ivacaar

1 sao 2
3
4 sao 5
6

AiQakrNa
k`maaMk 14
4.1.1
4.1.2
4.1.3
4.1.4

128. AasaInaaiQakrNa

]pasanaa maoM baOznao kI maud`a

7 sao 11

4.1.5

129. Aap`yaaNaaiQakrNa

jaIvana pya-nt ]pasanaa

12

4.1.6

130. tdiQagamaaiQakrNa
131. [traiQakrNa
132. AnaarbQakayaa-iQakrNa
133. Aignahao~aViQakrNa
134. [trxapNaaiQakrNa

]pasanaa ka fla
sa%kaya- evaM ]pasanaa
kR%ya ijanaka fla imalanaa p`arMBa nahIM huAa hO.
Aignahao~ evaM Anya kR%ya
AcCo evaM bauro kmaao-M ka ivanaaSa

13
14
15
16 sao 18
1

4.1.7
4.1.8
4.1.9
4.1.10
4.1.11

tailaka K 14 : AiQakrNa ko p`itpaV ivaYaya ek Jalak maoM


14.caaOqaa AQyaaya ka dUsara pad : fla AQyaaya, ]%k`aint pad
saU~ 20 AiQakrNa 11

AiQakrNa

P`aitpaV ivaYaya

saU~

135. vaagaiQakrNa
136. manaaoiQakrNa
137. AQyaxaaiQakrNa
138. BaUtaiQakrNa

vaaNaI
mana
[ind`yaaoM ka p`Qaana yaanaI mau#yap`aNa Svaasa
pMcaBaUt

1 sao 2
3
4
5 sao 6

AiQakrNa
k`maaMk 15
4.2.1
4.2.2
4.2.3
4.2.4

139. AasaR%yaupk`maaiQakrNa

prmaa%maa sao imalana

7 sao 13

4.2.5

140. pirsaMpi<a AiQakrNa

prmaa%maa maoM saUxma BaUtaoM ka ivalaIna haonaa

14

4.2.6

14
15

4.1.1 yaanaI AQyaaya 4 pad 1 AiQakrNa 1


4.2.1 yaanaI AQyaaya 4 pad 2 AiQakrNa 1

EaIkRYNa p`pnnaacaarI

21

EaIBaaYya pircaya

AiQakrNa ko p`itpaV ivaYaya

141. AivaBaagaaiQakrNa

jaIvaa%maa kI AivaBaaijata

15

142. tdokaoiQakrNa

jaIvaa%maa ka vaasasqaana (dya

16

143. rSmyanausaaraiQakrNa
144. inaSaaiQakrNa
145. dixaNaayanaaiQakrNa

saUya- ikrNa ka Anaugamana


rai~ kala maoM BaI prmaa%maa imalana
saUya- kI dixaNaayana gait

17
18
19 sao 20

4.2.7
4.2.8
4.2.9
4.2.10
4.2.11

tailaka K 15 : AiQakrNa ko p`itpaV ivaYaya ek Jalak maoM


15.caaOqaa AQyaaya ka tIsara pad : fla AQyaaya, gait pad
saU~ 15 AiQakrNa 5

AiQakrNa

P`aitpaV ivaYaya

146. Aica-raid AiQakrNa


147. vaayvaiQakrNa
148. va$NaaiQakrNa

Aica-raid gait
vaayau ko AiQakarI dovata
va$Na

saU~
1
2
3

AiQakrNa
k`maaMk 16
4.3.1
4.3.2
4.3.3

149. AaitvaaihkaiQakrNa maaga-dSa-na kranao vaalaa Aitvaaihk

4 evaM 5 4.3.4

150. kayaa-iQakrNa

6 sao 15

ihrNyagaBa- catumau-K ba`*maa

4.3.5

tailaka K 16 : AiQakrNa ko p`itpaV ivaYaya ek Jalak maoM


16.caaOqaa AQyaaya ka caaOqaa pad : fla AQyaaya, fla pad
saU~ 22 AiQakrNa 6

AiQakrNa

P`aitpaV ivaYaya

saU~

151. saMpVaivaBaa-vaaiQakrNa
mau>a%maa ko naOsaiga-k yaa klyaaNa gauNa ka p`sfuTna
152. AivaBaagaona dRYT%vaaiQakrNa maui> maoM prmaa%maa sao ApRqakta ka Aanand
153. ba`a*maaiQakrNa
ba`*map`aiPt ko inaiScat klyaaNa gauNa
154. saMklpaiQakrNa
mau>a%maa [-cCa sao sabakuC p`aPt krta hO.

1 sao 3
4
5 sao 7
8 sao 9

AiQakrNa
k`maaMk 17
4.4.1
4.4.2
4.4.3
4.4.4

155. ABavaaiQakrNa

mau>a%maa ka SarIr tqaa ibanaa SarIr kI isqait

10 sao 16

4.4.5

156. jagadvyaaparvajaa-iQakrNa

jagat kI saRiYT palana tqaa saMhar maoM mau>a%maa ka


kao[- AiQakar nahIM.

17 sao 22

4.4.6

16
17

4.3.1 AQyaaya 4 pad 3 AiQakrNa 1


4.4.1 yaanaI AQyaaya 4 pad 4 AiQakrNa 1

EaIkRYNa p`pnnaacaarI

22

EaIBaaYya pircaya

AQyaaya 1 evaM pad 1 : saU~ 32 AiQakrNa 11

EaIBaaYya pircaya
phlao AQyaaya ka phlaa pad
(samanvaya AQyaaya, AspYTtr jaIvaaid ilaMga vaa@ya pad, 32 saU~, 11 AiQakrNa)

phlao AQyaaya ko phlao pad maoM 11 AiQakrNa hOM. AiQakrNa pad ka yaui>saMgat evaM p`asaMigak ivaBaajana krta
hO. ek AiQakrNa ka ivaYaya vastu pUva- ko AiQakrNa evaM baad ko AiQakrNa sao jauD,a rhta hO ijasao saMgait
khto hOM. [saI sambaMQa yaa saMgait ko AaQaar pr maImaaMsaa Saas~ kao Aaz Baaga maoM ivaBaaijat ikyaa jaata hO.yao
Aaz Baaga hOM : Saas~, kaND, iWk, AQyaaya, pad, poiTka, AiQakrNa evaM saU~.
saBaI vaOidk evaM Qaaima-k rcanaayaoM Saas~ hOM. vaod evaM ]pinaYad kI ivavaocanaa krko ta%pya- samaJaanao vaalaI kRit kao
maImaaMSaa khto hOM.Saas~ ka vaRht ivaBaajana kma-kaND evaM ba`*ma kaND maoM ikyaa jaata hO. jaao vaod ko ya&
evaM [iYT vaalao Baaga ka ivavaocana krta hO vah kma-kaND hO. ya& sao svaga- sambainQat kamanaa kI pUit- haotI hO evaM
pSau kI baila dI jaatI hO.ya& kta- ko saaqa baila ka pSau BaI svaga- p`aPt krta hO. [iYT sao saaMsaairk kamanaa
kI pUit- haotI hO. jaOsao pu~oiYT ya& sao saMtana, vaayavya [iYT ya& sao Qana, evaM krIrI [iYT ya& sao vaYaa- kI p`aiPt
haotI hO. [iYT maoM iksaI pSau kI baila nahIM dI jaatI. kma-kaND kao hI pUva-maImaaMsaa yaa kma-maImaaMsaa yaa kBaMQa
maImaaMsaa khto hOM.
ba`*ma kaND ka Baaga vaod ko ]sa AMSa ka ta%pya- batata hO jaao kovala prma inayaMta EaImannaarayaNa sao sambainQat
hO. kma-kaND evaM ba`*ma kaND ko sambaMQa kao kaND saMgait sao jaaoD,to hOM. ba`*ma kaND iWk maoM ivaBaaijat hO : pUvaiWk evaM ]<ar iWk. iWk ka Aqa- haota hO dao AQyaaya kI ek jaaoD,I.
pUva- iWk yaa p`qama iWk kao isaw iWk khto hOM. [samaoM ba`*ma kao jagat kI saRiYT ko Aaid karNa ko $p maoM
icai~t ikyaa gayaa hO. ]<ar iWk kao saaQya iWk khto hOM tqaa [samaoM Bai> evaM p`pi<a sao naarayaNa kao p`aPt
krnao ko maaga- ka vaNa-na hO. pUva- iWk evaM ]<ar iWk ko sambaMQa kao iWk saMgait khto hOM.
ba`*ma kaND maoM samanvaya, AivaraoQa, saaQanaa, evaM fla naamako caar AQyaaya hOM.ek AQyaaya sao dUsaro pUva-vatI- yaa
prvatI- AQyaaya ko sambaMQa kao AQyaaya saMgait khto hOM. [saI trh sao hr AQyaaya maoM caar pad hOM evaM kula
saaolahao pad ko sambaMQa kao pad saMgait khto hOM. k[- samaana ivaYayavastu vaalao AiQakrNaaoM ko samaUh kao poiTka
khto hOM jaao pad kao ivaBaaijat krto hOM.Aagao kI poiTka evaM pICo kI poiTka ko sambaMQa kao poiTka saMgait
khto hOM. [saI trh sao AiQakrNaaoM ko prspr sambaMQa kao AiQakrNa saMgait evaM saU~ ko sambaMQa kao saU~ saMgait
khto hOM. ]pyau-> ]illaiKt Aaz saMgaityaaoM maoM AiQakrNa saMgait sabasao mah%vapUNa- hO. [samaoM sambainQat ]pinaYad
ka yaui>saMgat ]llaoK kr ivaYaya vastu kao samyak trIko sao p`itpaidt ikyaa jaata hO. AiQakrNa ko sambaMQa
kao paMca BaagaaoM maoM baaMTa gayaa hO : saMgait, ivaYaya, saMSaya ]<aanakrNama, pUva-pxa, evaM isawaMt. ivavaocana maoM saMSaya
EaIkRYNa p`pnnaacaarI

23

EaIBaaYya pircaya

AQyaaya 1 evaM pad 1 : saU~ 32 AiQakrNa 11

ka ]znaa svaaBaaivak hO evaM eosaI saMidgQa isqait kao saMSaya ]<aanakrNama khto hOM.hr ivacaar yaa isawaMt ka
ek ivaraoQaI ivacaar haota hO. jaao ivapxa ka kama krta hO vah pUva-pxa kha jaata hO.
phlao AQyaaya ko phlao pad maoM 11 AiQakrNa hOM. phlaa caar AiQakrNa : 1. ija&asaa, 2.janmaaid, 3.Saas~
yaaoina%va, evaM 4. samanvaya ek poiTka ko Antga-t hOM. yao AiQakrNa pircayaa%mak hOM tqaa pUva-pxa ko isawaMt
ka KNDna krto hOM.
k`maSa: tIna AiQakrNa : 5.[xa%yaiQakrNa 6.AanandmayaaiQakrNa 7.AntriQakrNa dUsarI poiTka maoM hOM. yahaM
ka ]llaoK batata hO ik jaD, ba`*ma nahIM hao sakta, evaM jaIva ba`*ma nahIM hao sakta.Ait }cca kaoiT ka Qamaa%maa pu$Ya jaao ba`*ma&anaI bana jaata hO, jaOsao ivaSvaaima~, kBaI BaI ba`*ma nahIM hao sakto.
baad ko k`maSa: dao AiQakrNa : 8. AakaSa AiQakrNa 9.p`aNa AiQakrNa tIsarI poiTka maoM hOM.AakaSa evaM
p`aNa daonaaoM ba`*ma hOM.
baad ko k`maSa: dao AiQakrNa : 10.jyaaoitriQakrNa 11.[nd`p`aNaaiQakrNa caaOqaI poiTka ko ivaYaya vastu hOM.
EaImannaarayaNa Ant-yaamaI ko $p maoM jyaaoit, [nd,` tqaa p`aNa maoM ivarajato hOM.
1.ija&asaaiQakrNa 1 saU~

AiQa 1. 1.1

phlaa AiQakrNa ija&asaa ka hO: Aqaatao ba`*maija&asaa. Aqa: At: ko saMyaaoga sao Aqaatao huAa. Aqa:
ka ta%pya- huAa t%pScaat\ yaanaI kma-kaND vaalaa jaOimainaricat pUva-maImaaMSaa ko kma- ivacaar ko baad. At: ka
Aqa- huAa [sailayao yaanaI ya&aid kma- SaaSvatkala ko ilayao AanaMd ka fla nahIM p`dana kr pato [sailayao ba`*ma
kao jaananaa AavaSyak hO AaOr tBaI Bai> ko saharo vaOkuMz maoM idvyadMpit kI saovaa ka Avasar AnaMt kala ko ilayao
imala payaogaa yaanaI carmaanaMd icarMtna p`aPt hao jaayaogaa.
inarISvar vaadI pUva-pxaIgaNa yah khto hue ivaraoQa krto hOM ik jaba ba`*ma ko baaro maoM kuC inaiScat $p sao batayaa
hI nahIM jaa sakta tba eosaI ija&asaa kOsao hao saktI hO. maaOilak baat kao saMskRt maoM vyautpi<a sao jaanato hOM.
CaoTo baalak saaMsaairk vastuAaoM kao doKkr baaolanaa AarMBa krto hOM. CaoTo baalak ka hr kaya- ik`yaaSaIlata sao
jauD,a rhta hO. jaOsaoik vah pMKo kao calaanao ko ilayao vah svaIca dbaanao kao khta hO AaOr tba GaUmato pMKa kao
doKkr vah p`sanna haota hO.svaIca tqaa pMKa Aaid vastuAaoM kao doKnao ko baad hI vah pMKo kI ik`yaaSaIlata sao
Avagat haota hO.[sao kaya-o vyautpi<a khto hOM. ek Anya p`kar kI vyautpi<a hO isawo vyautpi<a ijasamaoM
baalak vastu kI ik`yaaSaIla nahIM haonao vaalao vastuAaoM ko baaro maoM jaanakarI p`aPt krta hO. [samaoM vastu kao isaw
khto hOM.

EaIkRYNa p`pnnaacaarI

24

EaIBaaYya pircaya

AQyaaya 1 evaM pad 1 : saU~ 32 AiQakrNa 11

EaIramaanauja batato hOM ik baalak kao vayaskjana Anaokbaar iksaI bastu kI Aaor ]MgalaI sao saMkot kr jaanakarI doto
hOM AaOr baalak ]sa bastu sao Avagat hao jaata hO. At: daonaaoM yaanaI kayao- evaM isawo vyautpi<a svaIkaya- hOM.
inarISvar maImaaMsaakaraoM ka khnaa ik ba`*ma iksaI ik`yaaSaIlata maoM saMlagna nahIM doKa jaa sakta [sailayao ija&asaa ko
p`Sna pr ivacaar hI nahIM ikyaa jaa sakta. EaIramaanauja batato hOM ik ba`*ma ko ilayao isawo vyautpi<a laagaU haota hO
[sailayao ija&asaa pr ivacaar evaM ivavaocana AvaSya p`arMBa ikyaa jaa sakta hO.
maaNDU@ya ]pinaYad maoM [sa baat ka ]llaoK hO ik jaba kao[- vyai> ya& kI saIimat ]padoyata sao Avagat haokr
yah inaiScat kr laota hO ik [sasao icarMtnakala ko ilayao AsaIma AanaMd nahIM p`aPt ikyaa jaa sakta tba vah
saimat yaanaI lakD,I ko CaoTo TukD,o ka gaT\zr saaqa lao Apnao gau$jaI kao ina%ya ko kaya- ko ilayao ]phar sva$p
samaip-t krta hO AaOr ba`*ma ko baaro maoM &ana p`aPt krnao ko ilayao ApnaI [cCa p`kT krta hO. tba gau$ ]sao
ba`*ma &ana p`aiPt hotu ]icat iSaxaa maoM dIixat krto hOM. yah ija&asaa AiQakrNa ka saar huAa.
2.janmaaVaiQakrNa 1 saU~ AiQa 1.1.2
dUsaro AiQakrNa kao janmaaVaiQakrNa khto hOM evaM saU~ hO janmaaVsya yat:. puna: ivapxa ivaraoQa krto hOM ik jaba
ba*ma kI pirBaaYaa evaM ivaSaoYata kao batanao maoM Asamaqa-ta hO tba ija&asaa vyaqa- hO. [sa saU~ kI ivaSaoYata kao
laxaNama khto hOM. [sakI cacaa- tOtrIya ]pinaYad hO. BaRgau ?iYa nao Apnao ipta va$Na sao ba*ma ko baaro maoM &ana
p`aPt krnao ka p`yaasa ikyaa.va$Na nao batayaa ik ba`*ma vah hO jaao jagat kI saRiYT krta hO, [saka palana
paoYaNa krta hO, saMhar krta hO yaanaI jagat ka Apnao maoM p`%yaavat-na kra laota hO, tqaa jaao Aapka Qyaana krta
hO ]sakao maui> p`dana krta hO. saU~ ka Aqa- hO : Asya yaanaI yah dRSyamaana jagat. janmaaid yaanaI saRiYT
rcanaa, palana krnaa, tqaa maaoxa donaa. yat: yaanaI vah jaao yah saba kaya- krnao maoM saxama hOM yaanaI ba`*ma.
3. Saas~yaaoina%vaaiQakrNa 1 saU~ AiQa 1.1.3
tIsara AiQakrNa Saas~yaaoina%vaaiQakrNa hO tqaa saU~ hO Saas~yaaoina%vaat\.[sa AiQakrNa ko pUva-pxaI taik-k hOM.
vastuAaoM kI phcaana hotu &ana p`aPt krnao ko tIna safla saaQana hOM: 1. p`%yaxma ijasamaoM [ind`yaaM sahayak haotI
hOM. 2.Anaumaana jaao AnauBava kI sahayata p`aPt ikyaa jaata hO. 3. Sabd yaanaI vacana tqaa baaolaI. jaba rsaao[Gar maoM lakD,I jalatI hO tba BaIMgaaI lakD,I ko AMSa sao QauMAa BaI inaklata hO tqaa Aigna BaI jalatI hOM. Aigna ko
baaro maoM &ana p`aiPt ka yah p`%yaxa ]dahrNa huAa. jaba dUr maoM QauMAa idKta hO tba Aigna kI ]pisqait ko baaro
maoM samaJanaa Anaumaana kha jaata hO ijasaka pUva- maoM p`%yaxa $p doKkr AnauBava p`aPt ikyaa gayaa qaa. jaba iksaI
vyai> ivaSaoYa pr pUra ivaSvaasa rhta hO tqaa Eawa rhtI hO tba ]nako kho gayao vacana yaa Sabd pr ivaSvaasa ikyaa
jaata hO. vaod evaM ]pinaYad ApaO$Yaoya hOM tqaa [nakI p`amaaiNakta sava-da svaIkaya- hO. pUva-pxaI khto hOM ik jaba
ba`*ma p`%yaxa [ind`yaaoM sao gamya nahIM hO tba AnauBava ko AaQaar pr Anaumaana sao samaJaa jaa sakta hO. [samaoM vaod
]pinaYd ko p`maaNa kI @yaa AavaSyakta hO. At: tOtrIya ]pinaYad kI kqaa ka saMdBa- Ap`asaMigak hO. pUva-pxaI
EaIkRYNa p`pnnaacaarI

25

EaIBaaYya pircaya

AQyaaya 1 evaM pad 1 : saU~ 32 AiQakrNa 11

ko tk- kao inarst hotu krnao hotu baadrayaNa nao [sa saU~ kI rcanaa kI. [sa saU~ ka ta%pya- hO : Saas~ yaaoina
yaanaI ba`*ma kI isqait ka p`maaNa kovala Saas~ hO @yaaoMik dUsaro iksaI p`maaNa sao vah nahIM samaJao jaa sakto. At:
ba`*ma kI ivavaocanaa kovala ]pinaYad sao kI jaatI hO. [saIilayao ba`*ma kao Saais~ka samaaiQagamya khto hOM yaanaI vah
jaao kovala Saas~ sao hI samaJaa jaa sakta hO.
4.samanvayaaiQakrNa 1 saU~ AiQa 1. 1.4
caaOqao AiQakrNa kao samanvayaaiQakrNa khto hOM. saU~ hO : tt\ tu samanvayaat. naIrISvar maImaaMsak [sa saU~ ko
ivaraoQaI hOM. maImaaMsak vao hOM jaao ya& kI ivaiQa hotu vaod kao svaIkar krto hOM. vao khto hOM ik Aigna maoM dI gayaI
Aahuit fla p`dana krtI hO prMtu vao inarISvarvaadI hOM yaanaI ba`*ma kao svaIkar nahIM krto. ba*ma ivavaocanaa kI
Sau$Aat ka vao ivaraoQa krto hO @yaaoMik ba`*ma ivavaocanaa sao kao[- fla ka laaBa tao haota nahIM At: [sa trh ko
ba`*ma kao samaJanao ka p`yaasa inarqa-k hO. saU~kar nao [sa tko kao inarst kr idyaa evaM batayaa ik EaImannaarayaNa
hI ba`*ma hOM tqaa AsaIma AanaMd sao ivaBaUiYat SaaSvat sva$p vaalao hOM. [sa sva$p kao inaritSaya Aanand khto
hOM. At: jaao ba`*ma ko baaro maoM saMpUNa- ija&asaa rKogaa tqaa ]napr Bai> evaM p`pi<a ko saaqa Qyaana koind`t krogaa
]sao AsaIma AanaMd ko AnauBava ka laaBa imalaogaa.saU~ ka Aqa- huAa : tt\ yaanaI Saas~ kI p`amaaiNakta sava-maanya
hO. tu yaanaI [sako baaro maoM jaao saMSaya ]za qaa vah dUr hao gayaa. samanvayaat\ yaanaI SaaSvat AanaMd kI p`aiPt ka
carma laxya evaM ba`*ma prspr jauD,o hue hOM.
]pyau-> saBaI caarao AiQakrNa ba`*ma ija&asaa kI saaqa-kta ka samaqa-na krto hue ivaraoQaI pxaI ko saBaI ibanduAaoM
kao inarst krto hOM. ivaYayavastu kI samaanata ko karNa yao caarao ek ipTk maoM rKo jaato hOM. p`Sna hO ik ba`*ma
kaOna hO jaD, jagat yaa caotna jaIva yaa daonaaoM sao pRqak kao[- Anya. [saka samaaQaana baad ko AiQakrNaaoM maoM ikyaa
gayaa hO.
5.[-xa%yaiQakrNa
8 saU~ 1.1.5 sao 1.1.12 tk AiQa 1.1.5
pacavaaM AiQakrNa hO [-xa%yaiQakrNa AaOr [samaoM k`maSa: Aaz saU~ samaaiht hOM. Qyaatvya hO ik p`arMBa ko caarao
saU~ caar AiQakrNa hOM jabaik baad ko paMcavao AiQakrNa [-xa%yaiQakrNa maoM Aaz saU~ hOM jaao 1.1.518 sao
1.1.12 tk hOM.
tailaka 1 : p`qama AQyaaya ko phlao pad ko AiQakrNa
AiQakrNa
saU~
saU~aoM
ba`*ma ko klyaaNagauNa19 evaM
AiQakrNa k`maaMk20
kI

18

1.1.5 ka ta%pya- hO ik phlao AQyaaya ko phlao pad ka pacavaaM saU~.


EaIvaodantdoiSak svaamaI ko AiQakrNa saaravalaI sao.
20
1.1.1 yaanaI AQyaaya 1 pad 1 AiQakrNa 1.
19

EaIkRYNa p`pnnaacaarI

26

EaIBaaYya pircaya

AQyaaya 1 evaM pad 1 : saU~ 32 AiQakrNa 11

saM#yaa
1.ija&asaaiQakrNa

1.1.1

AkRt yaanaI Aap vaOkuMz maoM sava-da


rhto hOM.1.1.1

2.janmaaVaiQakrNa

1.1.2

ivaSvahotu yaanaI Aap jagat ko


inayaMta hOM jaao maa~ Aapko saaqa
laagaU haota hO. 1.1.2

3.Saas~yaaoina%vaaiQakrNa 1.1.3

Saais~ka sqaapnaIya yaanaI maa~


vaOidk Saas~ sao hI p`itpaidt
hOM. 1.1.3

4.samanvayaaiQakrNa

1.1.4

ina$paiQa prmap`oma yaaogyaa: yaanaI


Anant evaM SaaSvat Aanand hOM.
1.1.4

5. [-xa%yaiQakrNa

1.1.5 sao 1.1.12 tk

svaocCat: sava-hotu yaanaI ApnaI


[cCa sao jagat ko rcaiyata hOM.
1.1.5

6.AanaMdmayaaiQakrNa

1.1.13 sao 1.1.20 tk

SauBagauNa ivaBava Anant inassaIma


hYa- yaanaI Anant klyaaNagauNa ko
kaoYa hOM. 1.1.6

7.AntraiQakrNa

1.1.21 sao 1.1.22 tk

Sauw Akma- ]%qaa idvyaakRit


yaanaI rjaaogauNa tmaaogauNa mau> yauvaa
evaM Ap`akRt SarIrvaalao.
1.1.7

8.AakaSa AiQakrNa

1.1.23

EaIkRYNa p`pnnaacaarI

AnaupaiQaka A@sanaaD,I svaBaava


yaanaI kala sqaana evaM vastu sao
Anant tqaa sava-~ dodIPyamaana.
1.1.8

27

EaIBaaYya pircaya

9.p`aNa AiQakrNa

AQyaaya 1 evaM pad 1 : saU~ 32 AiQakrNa 11

1.1.24

sap`aNa Ap`aNaBaod vyaitBaIdur


jagat p`aNa yaanaI Aap jaD, evaM
caotna vastu banaakr ]samaoM vaasa
krto hOM. 1.1.9

10. jyaaoitr AiQakrNa 1.1.25 sao 1.1.28 tk

idvyadIiPt yaanaI Anant AaBaa


pUNa- jyaaoit. 1.1.10

11.[nd` p`aNa AiQakrNa 1.1.29 sao 1.1.32 tk

p`aNaond`aid Antra%maa yaanaI Aap


p`aNa evaM [nd` kI Ant-yaamaI
Aa%maa hOM. 1.1.11

pacaavaaM saU~ hO : [-xator\ naaSabdma\ yaanaI [-xato: na ASabdma\. Candaogya ]pinaYad ka sad\ivaVa naamak SaIYa-k
vaalaa Cza AQyaaya [sa AiQakrNa ka ivaYayavastu hO. [sa ]pinaYad maoM ]dalak ?iYa Apnao pu~ Svaotkotu kao
ba`*ma &ana ko ilayao dIixat krto hOM. kqaa hO ik gau$kula mao 12 vaYaa-o-M tk caarao vaod evaM C: vaodaMgaaoM ka AQyayana
krnao ko pScaat Svaotkotu Gar Aayaa.]sakI QaarNaa kI qaI ik vah saba trh kI &ana sao pirpUNa- hO At: iksaI
Anya sao baat na krko maaOna rhnao lagaa. yah doKkr ]sako ipta ]dalak nao pUCa ik @yaa gau$kula maoM gau$ nao ]sao
sava- jagat inayaMta ba`*ma ko baaro maoM &ana p`dana ikyaa hO yaa nahIM. ba`*ma savaa-Mga sampnna eosaI [ka[- hOM ijasako baaro maoM
saunanao pr saba Anya caIja sauna ilayao jaato hOM, ijasako baaro maoM saaocanao pr Anya saba caIja saaoca ilayao jaato hOM, tqaa
ijasako baaro maoM jaananao pr Anya saba caIja jaana ilayao jaato hOM. pu~ nao ]%sauk haokr eosaI kaOna saI [ka[- hO ko
baaro maoM jaananaa caaha. ipta nao ima+I svaNa- evaM laaoha ka ]darNa idyaa. ima+I ek maUla vastu hO ijasasao saBaI trh
ko pa~ banato hOM. [saItrh svaNa- evaM laaoha sao BaI haota hO. maUla vastu ka &ana hao jaanao pr saBaI trh ko sva$paoM
ko inamaa-Na ka &ana hao jaata hO. [saI trh sao ba`*ma saRiYT ko saBaI vastu, p`ik`yaa, evaM ]pkrNa ko $p maoM sabako
Aaid karNa hOM evaM AapkI jaanakarI sao samast jagat kI jaanakarI hao jaatI hO. [sao ekiva&anaona savaiva&anama khto hOM. pu~ nao svaIkar ikyaa ik gau$kula maoM gau$ nao ]sao ba`*ma ko baaro maoM kao[- jaanakarI nahIM dI
hO.]sanao turt Apnao ipta sao ba`*ma ko baaro maoM jaanakarI p`dana krnao kI p`aqa-naa kI.
ipta nao batayaa ik saRiYT p`arMBa haonao ko pUva- ba`*ma sat naama sao ivaidt hue. [saI sat nao saRiYT ka [cCa saMklp
ilayaa AaOr saRiYT saRijat krnao lagao. saaM#ya daSa-inakaoM nao p`kRit kao sat khto hue saRiYT ka maUla karNa maanaa.
[sa p`kRit kao hI ASabdma, p`Qaanama, evaM Anaumaainakma khto hOM. saU~kar nao pacavaoM AiQakrNa ko saU~ maoM jaD,
p`kRit kao [cCahIna batayaa evaM [saka saRiYT ko maUla maoM rhkr saRiYTrcanaa kI [cCa p`kT krnao kI Sai> sao
sava-qaa Asamaqa- batayaa. At: p`kRit sat yaanaI ba`*ma nahIM hao saktI yaanaI sat kovala ba`*ma na ik p`kRit. [sa
trh sao [sa AiQakrNa maoM yah p`maaiNat huAa ik jaD, p`kRit kBaI BaI ba`*ma nahIM hao saktI.
EaIkRYNa p`pnnaacaarI

28

EaIBaaYya pircaya

AQyaaya 1 evaM pad 1 : saU~ 32 AiQakrNa 11

6.AanaMdmayaaiQakrNa 8 saU~ 1.1.13 sao 1.1.20 tk AiQa 1.1.6


[sa AiQakrNa maoM k`maSa: Aagao ko Aaz saU~aoM sao yah p`itpaidt ikyaa gayaa ik ba`*ma caotna jaIva sao sava-qaa pRqak
hOM. tOtrIya ]pinaYad ka AanaMdvallaI p`krNa sao [sa AiQakrNa kI ivavaocanaa ka p`arMBa haota hO. AanaMdvallaI maoM
kha gayaa hO ik jaao ba`*ma pr Qyaana krta hO ]sao maaoxa imala jaata hO. ba`*ma sa%yama sao ivaBaUiYat hOM ijasaka kBaI
$paMtrNa nahIM haota jabaik bawa%maa maanava ka SarIr saBaI trh ko $paMtrNa sao p`Baaivat hO. Aap sava-& hOM evaM
&ana sao ivaBaUiYat hOM jaao ik bawa%maa nahIM hO. Aap AnaMt klyaaNa gauNa vaalao hOM jaao kovala ina%yasaUrI yaanaI ga$D,,
SaoYa, evaM ivaYvaksaona Aaid kao hI p`aPt hO evaM sabako )dya maoM Ant-yaamaI kI trh ivarajamaana rhto hOM.Aapka
sqaayaI inavaasa vaOkuMz hO.jaao yah jaanata hO vah prmavyaaoma yaa prmapd maoM Aapko klyaaNa gauNa ka AanaMd laota hO.
ba`*ma sao hI pMcaBaUt yaanaI ima+I jala Aigna vaayau evaM AakaSa ka inamaa-Na haota hO.Aap Annamaya p`aNamaya manaaomaya
evaM iva&anakaoYa maoM Ant-yaamaI haokr ivarajato hOM. Aap AanaMdmaya hOM jaao iva&anamaya jaIva sao sava-qaa pRqak
hOM.]pinaYad ko Anausaar AanaMdmaya ba`*ma hI jagat ko rcaiyata evaM inayaMta hOM. ]pinaYad jaIva kI saIimat
AanaMdmaya Sai> ka vaNa-na krtI hO jabaik ba`*ma ka AanaMdmaya klyaaNagauNa AnaMt hO. AanaMdmaya gauNa ka
tulanaa%mak ivahMgama Avalaaokna tailaka 2 maoM ikyaa jaa sakta hO :
tailaka 2 : ba`*maanaMd evaM manauYya ko AanaMd kI tulanaa
[ka[-

AanaMd kI saImaa
ba`*maanaMd
p`jaapit ko AanaMd ka 100 gaunaa
p`jaapit ka AanaMd
baRhspit ko AanaMd ka 100 gaunaa
baRhspit ka AanaMd
[nd` ko AanaMd ka 100 gaunaa
[nd` ka AanaMd
dovaaoM ko AanaMd ka 100 gaunaa
dovaaoM ka AanaMd
kma- ko dovaaoM ko AanaMd ka 100 gaunaa
kma- ko dovaaoM ka AanaMd
Ajanajana ko dovaaoM ko AanaMd ka 100 gaunaa
Ajanajana ko dovaaoM ka AanaMd iptR ko AanaMd ka 100 gaunaa
iptR ka AanaMd
dovaaoM ko gaMQava- ko AanaMd ka 100 gaunaa
dovaaoM ko gaMQava- ka AanaMd
manauYyaaoM ko gaMQava- ko AanaMd ka 100 gaunaa
manauYyaaoM ko gaMQava- ka AanaMd manauYyaaoM ko AanaMd ka 100 gaunaa

AiBayaui>
1.]illaiKt saUcanaa ko
AaQaar pr ba`*maanaMd
manauYya ko AanaMd ka
10010 gaunaa haota hO.
2.ba`*maanaMd AsaIma evaM
AnaMt hO tqaa [sakI hI
p`aiPt maaoxa kI p`aiPt
hO.

vaOkuMz maoM ina%ya saUrI tqaa mau>jaIva icarMtna ba`*maanaMd maoM laIna rhto hOM. mau>jaIva EaImannaarayaNa ko EaIcarNaaoM kI
Bai> evaM SarNaagait ko AByaasa sao saaMsaairk baMQana sao mau> hakr hI vaOkuMz phuMcato hOM. pUvaa-pxaI khto hOM ik
]pinaYad ka yah vacana hO ik kovala dohQaarI hI AanaMdmaya haoto hOM. jaIva dohQaarI hO [sailayao AanaMdmaya hO na ik
EaIkRYNa p`pnnaacaarI

29

EaIBaaYya pircaya

AQyaaya 1 evaM pad 1 : saU~ 32 AiQakrNa 11

ba`*ma jaao ik sava-da ibanaa SarIr ko hOM. saU~kar nao 1.1.13 yaanaI [sa AiQakrNa ko phlao saU~ AanaMdmayaao
|Byaasaat sao pUva-pxaI kI baat kao inarst kr idyaa hO. [sa saU~ ka Aqa- hO : AanaMdmaya yaanaI kovala ba`*ma na
ik jaIva. AByaasaat\ ka Aqa- hO punaravaRit. jaOsao p`jaapit ko AanaMd ka 100 gaunaa ba`*ma ka AanaMd hO. [saI
trh sao tailaka 2 kI Anya punaravaRi<ayaaM hOM.
7.AntraiQakrNa

2 saU~ 1. 1.21 evaM 1.1.22

AiQa 1.1.7

yah dao saU~aoM 1.21 evaM 1.22 ka AiQakrNa hO.yahaM dSaa-yaa gayaa hO ik ba`*ma jaIva sao pRqak hO AaOr savaSai>maana hO. ivaSvaaima~ kI trh iktnaI BaI yaaOigak evaM AaQyaai%mak Sai> jaIva kao p`aPt hao jaaya vah ba`*ma
ko AQaIna hO. [sa AiQakrNa maoM Candaogya ]pinaYad ka phlaa AQyaaya ivavaocana ka saMdBa- vastu hO.]pinaYad maoM
]llaoK hO ik saUya-maMDla yaa Aaid%ya maMDla ko kond` maoM saunahlao baala, maUC, evaM AakYa-k vadna vaalaa rajaIvanayana
inama-la sva$p ko saaqa EaImannaarayaNa ka inavaasa hO. pUva-pxaI ka khnaa hO ik saUya-maMDla ko kond` maoM AaQyaai%mak
evaM yaaOigak Sai>vaalaa jaIva hO @yaaoMik pUva- ko AiQakrNa maoM kha gayaa hO ik Aanandmaya SarIrQaarI hO tqaa vah
saUya-maMDla ka AiQakarI hO. laoikna pUva-pxaI ka yah mat maanya nahIM hO @yaaoMik [sa AiQakrNa ka phlaa saU~
khta hO Antsa\ tt\Qamaao-pdoSaat\.ta%pya- hO ik Ant: yaanaI jaao saUya-maMDla ko baIca rhta hO vah ba`*ma hO.
tt\Qamaao-pdoSaat\ ka Aqa- huAa ik jaao kond`maoM isqat hO ]sako jaao gauNa hOM vao gauNa jaIva ko nahIM hao sakto.]sako
gauNa hOM kmala saI AaMK evaM inama-la.
8.AakaSa AiQakrNa

1 saU~

1.1.23

AiQa 1.1.8

[sa AiQakrNa kI ivavaocanaa Candaogya ]pinaYad ko phlao AQyaaya ko ivaYaya vastu pr AaQaairt hO ijasamaoM [saka
]llaoK hO ik saBaI BaUt AakaSa sao inaima-t hOM tqaa p`layakala maoM AakaSa maoM itraoiht hao jaato hOM. saBaI AakaSa
kI p`aiPt ka p`ya%na krto hOM @yaaoMik AakaSa sabasao savaao-pir hO. pUva-pxaI khto hOM ik AakaSa ka ta%pyaAitp`isaw sava-~ dRSyamaana AakaSa sao hO. saU~ hO : AakaSasa\ tt\ ila=\gaat\.yah pUva-pxaI ko mat kao inarst
krto hue yah batata hO ik dRSyamaana AakaSa nahIM bailk ba`*ma kao AakaSa kha gayaa hO. AakaSa ]sakao
khto hOM jaao caarao trf sao jyaaoit-maya hO AaOr yah kovala prmaa%maa ko saaqa laagaU haota hO. tt\ ila=\gaat\ ka
]pinaYad batata hO ik yah AlaaOikk gauNa kovala ba`*ma ko saaqa laagaU hO.
9.p`aNa AiQakrNa

1 saU~

1.1.24

AiQa 1.1.9

Candaogya ]pinaYad batata hO ik saBaI p`aNaI p`layakala maoM p`aNa maoM ivalaIna haoto hOM tqaa puna: p`aNa sao hI ina:saRt
haokr jagat maoM Aato hOM. ivapxaI khto hOM ik yah p`aNa Svaasa vaayau hO jaao saBaI p`aiNayaaoM ko Svaasa maoM ivarajatI
hO. saU~kar khto hOM ik p`aNa prmaa%maa hO na ik Svaasa vaayau. prmaa%maa kI [cCa sao saBaI p`aNaI [sa jagat maoM
jaIivat rhto hOM.saU~ hO : At eva p`aNa:. At eva yaanaI jaOsao AakaSa ba`*ma hO ]saI trh p`aNa BaI ba`*ma hO.
EaIkRYNa p`pnnaacaarI

30

EaIBaaYya pircaya

10.jyaaoit: AiQakrNa

4 saU~

AQyaaya 1 evaM pad 1 : saU~ 32 AiQakrNa 11

1.1.25 sao 1.1.28 tk AiQa 1.1.10

[sa AiQakrNa evaM pUva- ko p`aNa AiQakrNa kI saMgait p`%yaudhrit hO. p`%yaudhrNa ka Aqa- hO ivaraoQaI
]dahrNa.pUva- maoM p`aNa AiQakrNa ko baaro maoM Candaogya ]pinaYad maoM kha gayaa hO ik p`aNa jagat ka saRiYTkark
hO. saamaanyatyaa p`aNa Svaasa vaayau kao khto hOM prMtu yah saRiYT krnao maoM saxama nahIM hO. At: p`aNa ka Aqa- ba`*ma
hI hO. Candaogya maoM ]llaoK hO ik AsaIma AaBaa kI jyaaoit vaOkuMz maoM hO.yah vahI hO jaao SarIr ko yakRt sao rsa
inakalakr Baaojana kao pcaata hO AaOr [sao jazraigna khto hOM. [sa ]pinaYad ko phlao vaa@ya maoM ba`*ma ka saMkot
nahIM hO. jaba yah khta hO ik jyaaoit hI jazraigna hO tba yah ek ivaraoQaI ]dahrNa hao jaata hO. At: yah
saMSaya haota hO ik @yaa jyaaoit AaBaa ka Vao,<ak hO. pUva-pxaI khto hOM ik jyaaoit ka Aqa- saamaanya p`kaSa sao
hO. saU~kar khto hOM ik jyaaoit prmaa%maa ba`*ma EaImannaarayaNa hOM. ]pinaYad maoM yah ]llaoK hO ik caotna jaIva jaao
jaD, SarIr QaarNa krta hO vaOkuMz ko ek catuqaa-MSa maoM isqat hO tqaa baakI tIna catuqaa-MSa vaOkuMz hO. prmaa%maa hI
jazraigna kI Ant-yaamaI Sai> hOM.jabatk ba`*ma Anant AaBaa ka nahIM haogaa vah saRiYTkta- nahIM hao sakta.
11.[nd`p`aNaaiQakrNa

4 saU~

1.1.29 sao 1.1.32 tk AiQa 1.1.11

[sa AiQakrNa ka ivavaocana kaOYaItik ]pinaYad pr AaQaairt hO. pUva-pxaI khto hOM ik jyaaoit prmaa%maa nahIM hao
sakta @yaaoMik kaOYaItik ]pinaYad maoM [nd` kao prmapu$Ya kha gayaa hO.pUva- ko jyaaoitr AiQakrNa sao [sa
AiQakrNa kI saMgait kao Apvaad khto hOM. ]pinaYad khta hO ik idvaaodasaI ka prmavaIr pu~ p`td-na svaga- maoM
[nd` sao imalanao gayaa hO.[nd` nao p`sanna haokr ]sao var maaMganao kao kha. p`td-na nao kha ik Aap sabakuC jaanato hao
[sailayao saMpUNa- maanava samaudaya ko iht ko ilayao Aap var doM. [nd` nao kha maora Qyaana krao @yaaoMik maOM p`aNa evaM
AmaRt hUM.
Aba p`Sna ]zta hO ik jaba maanava ko ilayao prma iht maaoxa p`aiPt maoM hO tba @yaa [nd` pr Qyaana krnao sao maaoxa
imalaogaa ? [sako pICo karNa hO ik [nd` BaI hmalaaogaaoM kI trh bawa%maa hOM.[sa ]pinaYad maoM ta%pya- hO ik [nd` ko
Ant-yaamaI prmaa%maa hOM [sailayao Qyaana prmaa%maa ka huAa. [nd` tao jaIva kI trh prmaa%maa ko SarIr hOM. At:
saU~kar yah inaNa-ya doto hOM ik prmaa%maa hI p`aNa evaM [nd` ko Ant-yaamaI hOM. prmaa%maa EaImannaarayaNa Aanand hOM,
Ajar hOM yaanaI sada yauvaa rhto hOM, evaM AmaRt hOM yaanaI Aapka $paMtrNa nahIM haota.
[sa trh sao phlao AQyaaya ka phlaa pad samaaPt huAa. EaIvaodaMt doiSak nao AiQakrNa saaravalaI maoM phlao pad
ko 11 AiQakrNaaoM maoM sainnaiht 11 klyaaNa gauNaaoM kI saUcaI dI hO jaao tailaka 1 maoM ]illaiKt hO.[sa pad kao
Ayaaoga vyavacCod pad khto hOM @yaaoMik yah ]pinaYad sao EaImannaarayaNa ko jagatinayanta haonao vaalao ATUT sambanQa
ko saMSaya ka ivanaaSa krta hO.

EaIkRYNa p`pnnaacaarI

31

EaIBaaYya AiQakrNa

AQyaaya 1 evaM pad 2 : saU~ 33 AiQakrNa 6

phlao AQyaaya ka dUsara pad


(samanvaya AQyaaya, AspYT jaIvaaid ilaMga vaa@ya pad, 33 saU~, 6 AiQakrNa)

[sa pad maoM 6 AiQakrNa hOM.]pinaYad kI sahayata sao [samaoM yah p`itpaidt ikyaa gayaa hO ik jaD, jagat evaM
caotna jaIva ba`*ma ko SarIr hOM. At: SarIr ko Avayava kBaI BaI saRiYT ko inayaMta nahIM hao sakto. [sa pad kao
Anya yaaoga vyavacCod pad khto hOM.
12.sava-~ p`isaiw AiQakrNa

8 saU~

1.2.1 sao 1.2.8 tk

AiQa 1.2.1

phlao AiQakrNa kao sava-~ p`isaiw AiQakrNa khto hOM. [samaoM 8 saU~ hOM. Candaogya ]pinaYad sao ]wrNa dokr
yah batayaa gayaa hO ik sava-~ jaao hma doK rho hOM saba ba`*ma hOM. Aap hI jagat ko sa`YTa palak tqaa saMhark
hOM.Aap hI pr Saantica<a sao Qyaana krnao ka hO. pUva- ko [nd`p`aNa AiQakrNa maoM yah batayaa gayaa ik p`aNa evaM
[nd` Aapko SarIr hOM AaOr Aap hI jagat ko Aaid karNa EaImannaarayaNa prmaa%maa hOM. [sa AiQakrNa maoM jaIva kao
jagatkarNa vastu haonao ko saMSaya kao dUr ikyaa gayaa hO. jaIva nao ivaiBanna janmaaoM maoM ivaiBanna SarIr QaarNa ikyaa
hO.[sao hma caarao trf doKto hOM tao @yaa yah jagat ka rcaiyata hao sakta hO ?
saU~kar nao [sao nakarto hue batayaa hO ik ]pinaYad ek svar sao EaImannaarayaNa kao hI rcaiyata maanata hO @yaaoMik
ik vao saBaI jaIvaaoM kI Ant-yaamaI Aa%maa hOM. saU~ hO: sava-~ p`isawaopdoSaat\ . sava-~ p`isaw ka Aqa- hO ik
prmaa%maa Ant-yaamaI haokr jagat ko rcaiyata ko $p maoM caarao trf iva#yaat hOM. ]pinaYad maoM ]llaoK hO ik ba`*ma
saBaI vastuAaoM maoM ]sakI Ant-Aa%maa haokr ivaVmaana hOM AaOr ]nako 12 klyaaNa gauNa hOM jaao naIcao tailaka 3 maoM
d`YTvya hOM.
tailaka 3 : ba`*ma ko 12 klyaaNa gauNa
k`maaMk
1
2
3
4
5
6
7
8
9
10
11
12

klyaaNa gauNa
prmaa%maa kI AnauBaUit Sauw mana sao hI kI jaa saktI hO.
P`aaNa yaanaI Svaasa Aapka SarIr hO.
Aapka sva$p savasao jyaada saundr hO.
Aapka saMklp ATla hO.
AaphI Ant-a%maa hO.
AaphI AakaSa hOM.
AaphI AakaSa kI Ant-a%maa hOM.
saMpUNa- jagat AapkI rcanaa hO evaM Aapka SarIr hO.
Aap sabasao Sauw vastu QaarNa krto hOM.
Aapka SarIr savaao-<ama saugaMQa vaalaa hO.
Aapnao saBaI AcCo svaadaoM kao svaIkar ikyaa hO.
Aap iksaI sao nahIM baaolato @yaaoMik Aapkao iksaI vastu kI AavaSyakta nahIM pD,tI. Aap hI nao saBaI vastuAaoM ka inamaa-Na ikyaa hO.
EaIkRYNa p`pnnaacaarI

32

EaIBaaYya AiQakrNa

13. A%~iQakrNa

4 saU~

AQyaaya 1 evaM pad 2 : saU~ 33 AiQakrNa 6

1.2.9 sao 1.2.12 tk AiQa 1.2.2

caar saU~aoM ka yah AiQakrNa kzaopinaYad ko ]wrNa sao p`arMBa haota hO. [sa pad ka yah dUsara AiQakrNa hO.
pUva- ko AiQakrNa maoM yah inaYkYa- inaklaa qaa ik EaImannaarayaNa saba jaIva ko Ant-yaamaI haonao pr BaI jaIva ko sauK
evaM duK ko sahBaagaI nahIM banato. jaIva Apnao ikyao kma- ka Baao>a banata hO. saMSaya ]%pnna huAa ik Baao>a
Sabd jaIva ka pyaa-yavaacaI hO @yaa?. [saI saMSaya ka samaaQaana [sa AiQakrNa maoM ]plabQa hO.
kzaopinaYad naicakota evaM maR%yaudova yama ko baIca ka saMbaad hO. yama naicakota ko saaro p`SnaaoM ka ]<ar doto hOM.
[saI k`ma maoM yama batato hOM ik p`layakala maoM ek eosaI vyai> kao samaJanao kI AavaSyakta hO jaao maR%yau ko Vao<ak
$d` koa ]psaocana (condiment or pickle etc.) banaato hue jaD, evaM caotna saBaI bastuAaoM ka Baao>a banata hO.
]psaocana eosaa pdaqa- hO jaao caavala evaM ma@Kna kao Kanao maoM sahayak haota hO tqaa svayaM BaI ek Baaojya pdaqa- hO.
Aba p`Sna hO ik yah Baao>a jaIva hO yaa prmaa%maa. jaIva na kovala Apnao SarIr kao Sai> donao ko ilayao Baaojya pdaqaKata hO Aiptu vah Apnao kma-fla ka BaI Baao>a hO. saU~kar khto hOM A<aa caracarga`hNaat\.ta%pya- hO ik
A<aa yaanaI Baao>a prmaa%maa EaImannaarayaNa hOM jaao saBaI car evaM Acar yaanaI jaD, tqaa caotna ka p`laya kala ko
Baao>a hOM. puraNa evaM AaLvaar saMtaoM ko idvyap`baMQama maoM yah ]llaoK hO ik p`layakala maoM prmaa%maa jagat ko saBaI
bastuAaoM kao Apnao ]dr maoM saurixat rK laoto hOM tqaa puna: saRiYT ko samaya maoM sabaaoM kao baahr inakalato hOM.
14.AntraiQakrNa

6 saU~

1.2.13 sao 1.2.18 tk AiQa 1.2.3

[sa pad ko tIsaro AiQakrNa kao AntraiQakrNa khto hOM tqaa yahaM ivavaocanaa ka p`arMBa Candaogya ]pinaYad ko
saMdBa- maoM haota hO. sa%yakama naamak gau$ ]pkaoSala naamak iSaYya kao ba`*ma &ana p`dana krto hOM. gau$ ko ek vaYatk Anaupisqat rhnao pr iSaYya nao gau$ ko ina%ya p`yaaoga maoM laanao vaalaI p`jvailat tIna Aigna (AavaahnaIya, gaah-p%ya
evaM dixaNa) kao p`jvailat rKa evaM gau$ nao p`sanna haokr iSaYya kao Aigna sao dIixat kr ba`*ma &ana kI Aaor
]nmauK ikyaa. pUva- ko AiQakrNa maoM [sa baat ka ]llaoK hO ik prmaa%maa jagat ko Baao>a hOM evaM AdRSya hOM. [sa
sao yah SaMka hu[- ik jaao nahIM idKa[- pD,o vah prmaa%maa hO. [sa AiQakrNa maoM [sa SaMka ka samaaQaana hO.
]pinaYad batata hO ik Ba> ko Qyaana maoM idKnao vaalao jagat inayanta prmaa%maa hOM.Aap AsaIma AanaMd ka laaBa
doto hOM tqaa du:K ka laoSa maa~ BaI AnauBava nahIM haota. Aap Anant sva$p vaalao tqaa Anant klyaaNa gauNa
vaalao hOM. Aapka idvyamaMgala ivaga`h AsaIma AaBaa sao pUNa- hO. yahaM saMSaya haota hO ik Qyaana inaYz Ba> kI AaMK
maoM idKnao vaalao jaIva hao sakta hO yaa kao[- dovataivaSaoYa. ba`*ma tao kBaI BaI naMgaI AaMKaoM sao nahIM doKo jaa sakto.
[sa saMSaya kao dUr krnao ko ilayao saU~ 1.2.13 d`YTvya hO : Antr ]pp<ao.ta%pya- hO ik QyaanainaYz Ba> kI
AaMK maoM idKnao vaalao kovala prmaa%maa ba`*ma hI hOM. Aap AmaRt%va yaanaI ]llaasadayaI hOM, ABaya%va hOM yaanaI du:K
ka laoSa maa~ nahIM CUta, ba`*ma%va yaanaI Anant hOM, samyatvaama%va yaanaI klyaaNa gauNa ko kaoYa hOM, Baamaina%va yaanaI
EaIkRYNa p`pnnaacaarI

33

EaIBaaYya AiQakrNa

AQyaaya 1 evaM pad 2 : saU~ 33 AiQakrNa 6

Anant AaBaasao yau> jyaaoit hOM. yao gauNa kovala ba`*ma kI ivaSaoYata batato hOM, iksaI jaIva yaa iksaI ica~ yaa iksaI
dova maoM AnauBaUt nahIM hO.
tailaka 4 : phlao AQyaaya ko dUsaro pad ko AiQakrNa (33 saU~,
AiQakrNa

saU~

saU~aoM kI
AiQakrNa ko k`maaMk 21
saM#yaa
8
1.2.1

12. sava-~ p`isaiw AiQakrNa

1.2.1 sao 1.2.8 tk

13. A%~iQakrNa
14. AntraiQakrNa

1.2.9 sao 1.2.12 tk


1.2.13 sao 1.2.18 tk

4
6

1.2.2
1.2.3

15. Antyaa-ima AiQakrNa


16. AdRSya%vaaidgauNak AiQakrNa
17. vaOSvaanar AiQakrNa

1.2.19 sao 1.2.21 tk


1.2.22 sao 1.2.24 tk
1.2.25 sao 1.2.33 tk

3
3
9

1.2.4
1.2.5
1.2.6

15.Antyaa-ima AiQakrNa

3 saU~

6 AiQakrNa)

1.2.19 sao 1.2.21 tk AiQa 1.2.4

pUva- ko AiQakrNa maoM [sa mat ka p`itpadna huAa ik jaao AaMK maoM idKta hO vah prmaa%maa hO. [sa pad ko caaOqao
AiQakrNa maoM ]saka Aga`tr sambaw-na huAa hO. baRhdarNyak ]pinaYad ko Ant-yaamaI ba`a*maNa ko ivaYayavaa@ya sao
ivavaocanaa ka SauBaarMBa haota hO. Ant-yaamaI ba`a*maNa hI ivaiSaYTaWOt isawaMt ka AaQaariSalaa hO. Ant-yaamaI
ba`a*maNa kao GaTk Eauit BaI khto hOM. [sakI sahayata sao dao prspr ivaraoQaI ]pinaYad vaa@yaaoM ko baIca GaTk Eauit
saMiQa ka kama krtI hO. ivaraoQaI vaa@ya hOM ABaod evaM Baod. AaidSaMkr ka AWOt mat ABaod Eauit pr AaQaairt
hO. [samaoM ]llaoK hO ik tuma AaOr maOM ba`*ma hU^M. yahaM tuma evaM maOM jaIva ko ilayao kho gayao hOM. EaISaMkr khto hOM
ik ba`*ma svayaM jaIva hOM evaM jaIva ba`*ma sao iBanna nahIM hO. yah [sailayao ik ba`*ma maayaa sao jaIva ka sva$p p`aPt
kr laoto hOM. maayaa ka AaQaar AivaVa hO. jaba Aacaaya- kI kRpa sao jaIva AivaVa kao BaUlakr yah samaJata hO
ik vah ba`*ma hO tao jaIva ba`*ma ko saaqa imalakr ek hao jaata hO. t%vamaisa sao ABaod ka p`itpadna haota hO.
t%vamaisa sao p`aPt ABaod &ana yaanaI jaIva evaM ba`*ma pRqak nahIM hOM kao vaa@ya &ana khto hOM. yah vaa@ya &ana hI
AWOityaaoM kao maaoxa p`dana krta hO.
WOt matavalambaI EaImaQvaacaaya- khto hOM ik jaIva evaM ba`*ma pRqak hOM tqaa daonaaoM maoM kao[- sambaMQa nahIM hO. Baod Eauit
ka sahara laokr WOt matavalambaI khto hOM ik jaIva Baao>a hO, p`kRit Baaogya hO, evaM ba`*ma p`oirt hOM yaanaI inayaM~k
hOM. tInaaoM svatM~ hOM. [sa Baod &ana ko saharo WOtI maaoxa p`aPt krto hOM. [sa trh sao ABaod Eauit evaM Baod Eauit

21

1.2.1 yaanaI AQyaaya 1 pad 2 AiQakrNa 1

EaIkRYNa p`pnnaacaarI

34

EaIBaaYya AiQakrNa

AQyaaya 1 evaM pad 2 : saU~ 33 AiQakrNa 6

ivalkula hI iBanna hOM tqaa prspr ivaraoQaI hOM. prMtu vaod ka ek ek vaa@ya p`maaNa hO AaOr [sa isawaMt kao savaSaaKa p`%yayanyaaya khto hOM. Agar ABaod Eauit kao maanato hOM tao Baod Eauit ka ]llaMGana haota hO.[saI trh sao
Baod Eauit kao maananao sao ABaod ka ]llaMGana haota hO. daonaaoM sao ]pyau-> sava-SaaKa p`%yayanyaaya ka ]llaMGana haota
hO.
EaImadBagavat ramaanauja nao Ant-yaamaI ba`a*maNa sao GaTk Eauit ka sahara laokr daonaaoM ivaraoQaI EauityaaoM ko baIca sambaMQa
kayama kr nyaaya kI p`asaMigakta kao isaw ikyaa. Aapnao batayaa ik vaod evaM ]pinaYad ko hr vaa@ya p`amaaiNak
hOM evaM ]naka p`asaMigak samyak ivavaocana krnao sao ivaraoQaI baatoM BaI zIk hao jaatI hOM. GaTk Eauit ka saar hO ik
jaD, evaM caotna prmaa%maa ko SarIr hOM.[sao SarIr Aa%maa Baava khto hOM. SarIr evaM Aa%maa dao pRqak vastu hOM prMtu
ek dUsaro sao Alagahaonao vaalao nahIM hOM. [saka ta%pya- huAa ik SarIr Aa%maa ko ibanaa nahIM rh sakta evaM Aa%maa
SarIr ko ibanaa nahIM rh saktI. jaD, evaM caotna vastu prmaa%maa ba`*ma ko SarIr hOM. saubaalaaopinaYad maoM yah ]llaoK
hO ik EaImannaarayaNa hI prmaa%maa ba`*ma hOM. EaImannaarayaNa Ant-yaamaI Aa%maa haokr jaD, evaM caotna ko saaqa sava-da
ivarajamaana rhto hOM evaM [nadaonaaoM sao Alaga nahIM ikyao jaa sakto. [sasao ABaod evaM Baod Eauit kI p`amaaiNakta isaw
haotI hO.
Ant-yaamaI ba`a*maNa yaa&valk mauina evaM A$NaI ko pu~ ]dalak mauina ka saMvaad hO. yaa&valk mauina ]dalak mauina
ko p`Sna pr batato hOM ik Ant-yaamaI ba`a*maNa maoM Ant-yaamaI ka Aqa- hO jaao ima+I maoM basata hO prMtu ima+I sao iBanna
hO. ijasaka &ana ima+I kao nahIM hO. ima+I ijasaka SarIr hO evaM jaao ima+I ko kaya-klaapaoM kao BaItr sao inayaMi~t
krta hO.vahI prmaa%maa tuma maoM BaI yaanaI ]dalak maoM BaI Ant-yaamaI banakr hO evaM bahut hI AanaMd donaovaalaa hO.
yaa&valk mauina nao 21 vastuAaoM ka ]dahrNa dokr ]pr kI baat kao duhrayaa hO. yao 21 vastu hOM : ima+I, jala,
Aigna, AMtirxa, vaayau, svaga-, saUya-, idSaa, caMd` evaM taro, Aakasa, AMQakar, tojasa, saBaI BaUt, p`aNa, vacana,
AaMK, kana, mana, %vacaa, jaIvaa%maa, evaM vaIya-.
ima+I kI trh jaIva kao sambaaoiQat kr mauina khto hOM ik jaao jaIva ko saaqa rhta hO, jaIva sao pRqak hO, ijasao
jaIva nahIM jaanata, jaIva ijanaka SarIr hO, jaao jaIva ko kaya-klaapaoM kao BaItr sao inayaMi~t krta hO, vahI
prmaa%maa evaM Ant-yaamaI hO, AaOr EaImannaarayaNa hO, jaao vastuAaoM kI AnauBaUit ibanaa AaMK kana Aaid [ind`yaaoM ko
krta hO. jabaik jaIva vastuAaoM kI AnauBaUit [ind`yaaoM kI sahayata sao krta hO. At: yah spYT hO ik jaIvaa%maa
prmaa%maa ek nahIM bailk pRqak hMO.
[sako baavajaUd pUva-pxaI khto hOM ik jaIva ApnaI [ind`ya AnauBaUit ko karNa Ant-yaamaI hO na ik ba`*ma Ant-yaamaI
hO. mauinagaNa BaI tao jaIva hI hOM. saU~kar [sa tk- kao nakarto hue khto hOM ik prmaa%maa hI kovala Antyaa-maI
hOM. saU~ 1.2.19 d`YTvya Ant-yaamyaiQadOvaaiQalaaokaidYau twma-vyapdoSaat. ta%pya- hO ik Antyaa-maI ba`a*maNa ko
Anausaar inama-la ba`*ma hI Antyaa-maI hao sakta hO.
EaIkRYNa p`pnnaacaarI

35

EaIBaaYya AiQakrNa

16.AdRSya%vaaidgauNakaiQakrNa

3 saU~

AQyaaya 1 evaM pad 2 : saU~ 33 AiQakrNa 6

1.2.22 sao 1.2.24 tk AiQa 1.2.5

pUva- ko AiQakrNa maoM yah kha gayaa hO ik ba`*ma ibanaa [ind`yaaoM kI sahayata ko doKnao maoM saxama hOM. At: jahaM
doKnao kI baat nahIM hO vahaM va`*ma nahIM hO. tba yah p`kRit yaa maUla vastu hao saktI hO. [saI baat ka KMDna [sa
pad ko pacavaoM AiQakrNa ka ivaYaya vastu hO.
[sa AiQakrNa ka ivavaocana Aqava- vaod ko mauNDk ]pinaYad sao haota hO. yahaM SaaOnak mauina Ai=\garsa mauina ko pasa
jaakr p`Sna pUCto hOM iksa vastu kao jaananao sao jagat ko saBaI vastu ka &ana hao jaata hO. ta%pya- hO ik iksakao
jaananao sao jagat ka sahI &ana hao jaata hO. Ai=\garsa mauina nao batayaa ik ApraivaVa evaM praivaVa &ana ko dao
sa`aot hOM.vaod vaodaMga [ithasa Aaid ApraivaVa ko sa`aot hOM. pra ivaVa maoM ba`*ma &ana inaiht hO. [sa ]pinaYad maoM
ba`*ma kao Axar khto hOM. Axar ka &ana kmao-ind`yaaoM evaM &anaoind`yaaoM sao nahIM hao sakta. prmaa%maa iksaI gaao~ yaa
jaait ko nahIM haoto. Aap [ind`yaivahIna hOM. Aap SaaSvat evaM sava-~ ivaVmaana hOM. Aap jaD, caotna ko Antyaa-,maI
banakr rhto hOM.&anaIlaaoga Aapkao jagat ka AaidkarNa maanato hOM. [saI ]pinaYad maoM ek vaa@ya hO ik prmaa%maa
jaIvaa%maa sao EaoYz hOM tqaa jaIvaa%maa p`kRit sao EaoYz hO. yahaM jaIvaa%maa evaM p`kRit kao BaI Axar kha gayaa
hO.saMSaya haota hO ik Axar kovala ba`*ma ko ilayao hO yaa Anya ko ilayao. pUva-pxaI khto hOM ik yah jaIva evaM
p`kRit ko ilayao p`asaMigak hO.
saU~kar nao saU~ 1.2.22 maoM AdRSya%vaaidgauNakao Qamaao->o : kha hO. ta%pya- hO ik jaao [ind`yaatIt hO vah
prmaa%maa hO evaM vah sava-& evaM sabagauNaaoM ka kaoYa hO.
17.vaOSvaanar AiQakrNa 9 saU~

1.2.25 sao 1.2.33 tk AiQa 1.2.6

[sa pad ka Cza evaM AMitma AiQakrNa 9 saU~aoM ka hO. pUva- ko AiQakrNa ko AMt maoM yah p`itpaidt huAa hO
ik EaImannaarayaNa hI Axar hOM tqaa tInaao laaok Aapka SarIr hO. [saIilayao Aapkao ~Olaao@ya SaarIrk khto
hOM.mauNDk ]pinaYad maoM yah ]llaoK hO ik SaarIrk prmaa%maa ka Aigna iSar hO saUya- evaM cand` AaMKoM hOM idSaayaoM
kana hOM vaod vaaNaI hOM vaayau Svaasa hO jagat *dya hO tqaa pRqvaI pOr hOM. AMt maoM Aapkao sava-BaUt Antra%maa kha
gayaa hO yaanaI Aap hI saba ko Antyaa-maI Aa%maa hOM. yahaM ivapxa nao kha ik ~Olaao@ya SaarIrk%vama kovala
EaImannaarayaNa ko ilayao nahIM hO Aiptu Anya ko ilayao BaI p`yau> hO. At: [sa AiQakrNa sao yah p`itpaidt ikyaa
gayaa ik yah maa~ prmaa%maa EaImannaarayaNa ko ilayao hI p`yau> hao sakta hO. [saka ivavaocana Candaogya ]pinaYad ko
pacavaoM AQyaaya sao Aagao doKa jaa sakta hO.
paMca mauinagana p`acaInaSaala,sa%yaya&, [nd`Vumna, jana, evaM bauiDla, saba imalakr ba`*ma ko baaro maoM ivavaocana krnao pr
ek mat pr na phu^Mca sako. tba vao ]_alak mauina ko yahaM phuMcao jaao vaOSvaanar sva$p pr Qyaana kr rho qao.
]_alak mauina BaI saMSaya dUr krnao maoM Asamaqa- rho. tba saBaI C: mauina kOkyadoSa ko rajaa ASvapit ko pasa
EaIkRYNa p`pnnaacaarI

36

EaIBaaYya AiQakrNa

AQyaaya 1 evaM pad 2 : saU~ 33 AiQakrNa 6

phuMcao. mauina janaaoM nao rajaa sao Apnao saMSaya ko baaro maoM batayaa tqaa rajaa sao yah AnauraoQa ikyaa ik vao ]nalaaogaaoM kao
ba`*ma ivaVa maoM dIixat kr prmaa%maa ko maaoxadayaI vaOSvaanar sva$p ko baaro maoM batayaoM. rajaa nao C: mauinayaaoM sao Alaga
Alaga imalakr ]nako &ana kI sampuiYT kI AaOr AMt maoM batayaa ik saBaI C: mauinayaaoM ko samaoikt &ana sao vaOSvaanar
sva$p kao samaJaa jaa sakta hO AaOr yah sva$p hI EaImannaarayaNa svayaM hOM.
yahaM caar saMSaya KD,a huAa. vaOSvaanar Sabd ka Aqa- baola ka rsa Aigna svaiga-k dova vaOSvaanar evaM
prmaa%maa haota hO. ivapixayaaoM nao yah mat rKa ik prmaa%maa ko Alaavao Anya ko ilayao BaI vaOSvaanar ]pyau> hO.
saU~kar nao saU~ 1.2.25 maoM vaOSvaanar: saaQaarNaSabdivaSaoYaat\ kha. ta%pya- huAa ik vaOSvaanar prmaa%maa hOM
@yaaoMik jaao gauNa yahaM batayaa gayaa hO vah kovala prmaa%maa maoM hI laagaU haota hO.
[sa AiQakrNa maoM ivaiSaYTaWOt isawaMt ka mah%vapUNa- pxa p`itpaidt hO. saU~kar nao batayaa hO ik saBaI vaOidk
dova ko naama vyau%pi<a ko ivacaar sao EaImannaarayaNa ko hI Vao<ak hOM. jaOsao Aigna. yahaM Aga`ma nayait Aigna hO.
ta%pya- hO ik EaImannaarayaNa saBaI Bai> evaM p`pi<a krnao vaalao ka naota banakr ]nhoM maaoxa tk lao jaato hOM. [saI
trh sao vaOSvaanar kao ivaSaoYama naranaama naota khto hOM. puna: $d` ka Aqa- hO EaImannaarayaNa jaao Bavaraoga ka
naaSa kr maaoxa doto hOM.

EaIkRYNa p`pnnaacaarI

37

EaIBaaYya AiQakrNa

AQyaaya 1 evaM pad 3 : saU~ 44 AiQakrNa 10

phlao AQyaaya ka tIsara pad


(samanvaya AQyaaya, spYT jaIvaaid ilaMga vaa@ya pad, 44saU~, 10 AiQakrNa)

[sa pad maoM dsa AiQakrNa hOM.saat AiQakrNa saaxaat saMgait vaalao hOM yaanaI prspr jauD,o hOM jabaik tIna AiQakrNa
xaopk ko $p maoM hOM jaao Czo AiQakrNa dUsaro saU~ 1.3.24 kI vyaa#yaa ko ilayao rcao gayao hOM.yao xaopk vaalao
AiQakrNa saatvaoM AazvaoM evaM naaOvaoM AiQakrNa hOM jaao Czo AiQakrNa ko baIca maoM sampuT hOM. [na tIna AiQakrNaaoM maoM
ivaYayaantr hO ifrBaI yao tIsaro pad ko AiQakrNa ko $p maoM iganao jaato hOM. tIsaro pad kao spYT jaIvaaidila=\ga
pad khto hOM. yahaM jaIva evaM p`kRit ka jagat kI saRiYT ko karNa haonao ka saMSaya ]zta hO. saU~kar nao
AiQakrNaaoM maoM [sa mat ka KMDna p`stut ikyaa hO.tailaka 5 maoM AiQakrNaaoM ka saar d`YTvya hO.
tailaka 5 : phlao AQyaaya ko tIsaro pad ko AiQakrNa (44 saU~,
AiQakrNa

saU~

10 AiQakrNa)

saU~aoM kI
AiQakrNa k`maaMk22
saM#yaa
6
1.3.1

18. VuBvaaid AiQakrNa

1.3.1 sao 1.3.6 tk

19.BaUmaaiQakrNa
20. AxaraiQakrNa
21. [-xaitkmaa-iQakrNa
22. dhraiQakrNa
23. p`imataiQakrNa

1.3.7 sao 1.3.8 tk


1.3.9 sao 1.3.11 tk

2
3

1.3.2
1.3.3

1.3.12
1.3.13 sao 1.3.22 tk
1.3.23 sao 1.3.24 tk

1
10
2

1.3.4
1.3.5
1.3.6

1.3.40 sao 1.3.41 tk

24. dovataiQakrNa

1.3.25 sao 1.3.29 tk

25. maQva AiQakrNa

1.3.30 sao 1.3.32 tk

p`imataiQakrNa AiQakrNa
26 ApSaUd`aiQakrNa ko baad
40 evaM 41 saU~aoM sao pUra
haota hO.
yah AiQakrNa 23
p`imataiQakrNa ko gaBa- sao
]%pnna ivaSaoYa ]VoSya sao
p`stut hO. 1.3.7
yah AiQakrNa 23
p`imataiQakrNa ko gaBa- sao
]%pnna ivaSaoYa ]VoSya sao
p`stut hO. 1.3.8

22

1.3.1 yaanaI AQyaaya 1 pad 3 AiQakrNa 1

EaIkRYNa p`pnnaacaarI

38

EaIBaaYya AiQakrNa

AQyaaya 1 evaM pad 3 : saU~ 44 AiQakrNa 10

26. ApSaUd`aiQakrNa

1.3.33 sao 1.3.39 tk

27. Aqaa-ntr%vaaidvyapdoSaaiQakrNa

1.3.42 sao 1.3.44 tk

yah AiQakrNa 23
p`imataiQakrNa ko gaBa- sao
]%pnna ivaSaoYa ]VoSya sao
p`stut hO. 1.3.9
1.3.10

18.VuBvaaid AiQakrNa 6 saU~ 1.3.1 sao 1.3.6 tk AiQa 1.3.1


tIsaro pad ko [sa phlao AiQakrNa ka pUva- ko AiQakrNa sao saMgait yaanaI sambanQa hO. dUsaro pad ka pacavaaM
AiQakrNa AdRSya%vaaidgauNak AiQakrNa hO.[samaoM yah p`itpaidt hO ik Axar prmaa%maa ka Vao<ak hO na ik jaIva yaa p`kRit
ka. mauNDk ]pinaYad ko prvatI- Baaga maoM jaIva kao Axar haonao ka spYT saMkot hO. [sa AaQaar pr kuClaaoga saMSaya krto hOM ik
jaIva hI Axar hO. [saka KMDna [sa AiQakrNa maoM hO. mauNDk ka ]llaoK hO ik Axar kho jaanao vaalao prmaa%maa svaga- AakaSa
pRqvaI mana Svaasa tqaa ]nasao jauD,o saarI vastuAaoM ko inayaMta evaM inayaM~k hOM.At: [sa sambaMQa maoM prmaa%maa ko Aitir> kao[- Anaumaana
vyaqa- hO. Aap [sa Bavasaagar ko saotu hOM. saotu ko ]sa par idvyalaaok vaOkuMz hO jaao maaoxya ka laxya hO evaM ]pinaYad maoM [sao AmaRt
khto hOM.Aap sabako )dya maoM inavaasa krto hOM tqaa SarIr ko saba AvayavaaoM sao r>QamainayaaoM vaalaI naaD,I sao jauD,o hue hOM.Aap
hjaaraoM janma laoto hOM jabaik Aapkao janma laonao kI AavaSyakta nahIM hO.Aap sava-& hOM evaM samast p`aNaI kI saba baataoM ka pUNa&ana rKto hOM.Aap pr p`Nava sao Qyaana lagaayaa jaata hO.
pUva-pxaI ka khnaa hO ik Anaokao janma laonao evaM naaD,I sao jauD,o haonao ko karNa Axar jaIva hO na ik prmaa%maa. saU~kar 1.3.1 maoM
khto hOM VuBvaaVayatnaM svaSabdat\. VuBvaaVayatnaM ka Aqa- hO ik prmaa%maa svaga- pRqvaI Aaid ko AaQaar hOM @yaaoMik svaSabdat\ ko
Anausaar Aapko Apnao AnaaoKo gauNa hOM. Aapko gauNa hOM : 1. jagat ko samast vastuAaoM ko AaQaar hOM. 2.Aap Bavasaagar sao maaoxa
ko War tk ko saotu hOM. 3.[sa saMdBa- maoM ]pinaYad maoM ]illaiKt Aa%maa prmaa%maa ka saUcak hO. 4. Aap sava-& hOM evaM samast
jaIva kI saba baatoM Aap jaanato hOM.yah jaIva ko saaqa laagaU nahIM haota [sailayao Aap prmaa%maa hOM. 5.caUMik Aapko kma- nahIM hOM
[sailayao Aapka janma laonaa AavaSyak nahIM hO prMtu rama tqaa kRYNa Aaid ko $p maoM Avatar laokr Aap duYTaoM ka AMt krto hOM.
6.]pinaYad maoM yah ]illaiKt hO ik Bai> evaM SarNaagait sao jaIva maaoxa imalanao pr prmaa%maa ko maugQakarI idvyamaMgala ivaga`h ka
dSa-na krto hOM.tba jaIva ko saba pap evaM puNya ka xaya hao jaata hO evaM kuCok gauNaaoM kao CaoD,kr vah prmaa%maa ko samaana hao
jaata hO. [sasao yah isaw haota hO ik [sa ]pinaYad ka Axar prmaa%maa hO na ik jaIva.

19.BaUmaaiQakrNa 2 saU~ 1.3.7 sao 1.3.8 tk AiQa 1.3.2


tIsaro pad ko dUsaro AiQakrNa ka pUva- ko AiQakrNa sao saMgait yaanaI sambaMQa hO ik ipClao AiQakrNa maoM ibanaa
iksaI ~uiT ko prmaa%maa kao Axar isaw ikyaa gayaa hO AaOr [sa AiQakrNa sao saMdBa- rKnao vaalao Candaogya ]pinaYad
maoM jaIva ibanaa ~uiT ka dSaa-yaa gayaa hO. saMSaya ]zta hO ik jaIva kI mah<aa hO na ik prmaa%maa kI. [sa
AiQakrNa maoM puna: [saka inarakrNa hO.
Candaogya ko saatvaoM AQyaaya BaUmaa ivaVa p`krNama ko saMdBa- maoM ivavaocana p`stut hO. naard kao caarao vaod ?k yajau:
saama evaM Aqava-, ramaayaNa kavya, puraNa, pacavaoM vaod mahaBaart, vyaakrNa, kma-kaND, gaiNat, jyaaoitYa, p`akRitk
Aapda kI pUva-jaanakarI, BaUgaBa- ko iCpo Qana, tk-, maMidr maoM ekayana SaaKa kI pUjaa pwit, dovataAaoM pr Qyaana
EaIkRYNa p`pnnaacaarI

39

EaIBaaYya AiQakrNa

AQyaaya 1 evaM pad 3 : saU~ 44 AiQakrNa 10

krnao kI ivaiQa, C: vaodaMga, maanava kao AakiYa-t krnao kI klaa,Qanauiva-Va, saaMp pkD,nao ka ga$D,ivaVa, gaana evaM
naR%yaivaVa, tqaa Aayauvao-d Aaid maoM inavaa-Qa phuMca qaI prMtu ba`*ma ivaVa ka &ana nahIM qaa. vao sana%kumaar ko pasa
jaakr ba`*maivaVa maoM dIixat hue. sana%kumaar nao saIQao trIko sao ba`*maa ivaVa na batakr ivaiBanna vastuAaoM pr naard
kao Qyaana krnao kao kha AaOr kha ik vao ]na vastuAaoM kao prmaa%maa samaJakr ]na pr Qyaana kroM.naard ko Qyaana
kI vastuyaoM hOM : naama, vaaNaI, mana, [cCa, saMklp, Sai>, Baaojana, jala, Aigna, AakaSa, manmaqa, idSaa, p`aNa
yaanaI jaIva, evaM AMt maoM prmaa%maa jaao [sa ]pinaYad maoM sa%ya ko naama sao sambaaoiQat hOM.
naard naama Aaid pr Qyaana kr AsaMtuYT rho. jaba p`aNa pr Qyaana lagaayaa tao vao ]dasaIna Baava ko hao gayao. p`aNa
jaIva ka BaI sambaaoQana hO @yaaoMik Svaasa p`aNa hO AaOr jaIva sada p`aNa ko saaqa rhta hO. sana%kumaar nao naard kao
batayaa ik jahaM vyai> na tao kuC doKta hO, na kuC saunata hO, AaOr na tao kao[- caIja jaanata hO, ]sao BaUmaa khto
hOM. yahaM AsaIma Aanand p`aPt haota hO AaOr Agar kao[- kuC saunata BaI hO tqaa kuC doKta BaI hO tao AsaIma
Aanand kI tulanaa maoM yao saba mah<vahIna hao jaato hOM. AMtt: naard kao sana%kumaar nao sa%ya yaanaI prmaa%maa pr Qyaana
krnao kao kha. naard nao yah jaananaa caaha ik [sa jagat ka AaQaar kaOna hO. sana%kumaar nao batayaa ik prmaa%maa
jagat ka AaQaar hO. jaba naard nao yah jaananaa caha ik prmaa%maa ka AaQaar kaOna hO tao sana%kumaar nao batayaa ik
vao svayaM pr hI AaiEat hOM ]naka kao[- pRqak AaEaya nahIM hO.
pUvaa-pxaI ka mat hO ik BaUmaa jaIva ko ilayao p`yau> hOM @yaaoMik sana%kumaar ka Qyaana krnao vaalaI AMitma vastu p`aNa hO
jaao jaIva hO.saU~kar nao saU~ 1.3.7 BaUmaa saMp`saadad\ AQyaupdoSaat\ sao pUvaa-pxaI ko mat ka KMDna ikyaa hO. [sa
saU~ ka Aqa- hO : BaUmaa prmaa%maa hO. saMp`saadad\ jaIva hO. prmaa%maa jaIva sao sabatrh sao EaoYz hO.BaUmaa AsaIma
AanaMd kao BaI khto hOM. prmaa%maa kI ivaiSaYTtayaoM hO : Aap pu$Yaaqa- ko carma laxya hOM. Aap svayaM pr AaiEat
hOM tqaa Aap Antyaa-maI ko $p maoM saba p`aNaI kI Antra%maa hOM.
20.AxaraiQakrNa 3 saU~ 1.3.9 sao 1.3.11 tk AiQa 1.3.3
tIsaro pad ko [sa tIsaro AiQakrNa kI sahayata sao pUva- kI SaMka ka inarakrNa haota hO ik ba`*ma kao CaoD,kr
kao[- Anya vastu Apnao pr AaiEat hO. [sa AiQakrNa ka ivaYayavaa@ya baRhdarNyak ]pinaYad sao ]wRt hO.
imaiqalaa ko rajaa janak nao ?iYayaaoM kI saBaa baulaayaI AaOr yah GaaoYaNaa kI ik jaao sabasao baD,a ba`*ma&anaI haogaa ]sao
svaNa-jaiTt saIMga vaalaI 1000 gaayaoM purskar maoM dI jaayaoMgaI. saBaI ?iYagaNa eki~t hue prMtu iksaI nao sabasao
jyaada ba`*mainaYz haonao ka davaa nahIM ikyaa. saBaI SaaMt baOzo qao. tba yaa&val@ya ?iYa nao APanao iSaYya sao saBaI
gaayaaoM kao Apnao AaEama pr lao jaanao kao kha. eosaa doK ?iYagaNa nao ivaraoQa ikyaa AaOr ek ek krko
yaa&valkya sao ba`*ma sambaMiQat p`Sna pUCo jaanao lagao. ?iYap`var nao sabaka samaaQaana SaaMt ica<a sao ikyaa. [saI baIca
gaagaI- naama kI ek maihlaa nao BaI dao p`Sna pUCo.vah kaOna saI vastu hO ijasamaoM vas~ kI saUt kI trh BaUlaaok sao
}pr evaM naIcao ko saBaI laaok gauMqao hue rhto hOM ? ?iYa nao ]<ar maoM AakaSa batayaa.gaagaI- nao p`sanna haokr ?iYa
ka AiBavaadna ikyaa evaM dUsara p`Sna pUCa ik AakaSa iksa pr AaiEat hO. ?iYa ka ]<ar qaa Axar.
]nhaoMnao Aagao batayaa ik yah Axar na tao sqaUla hO AaOr na saUxma hO. na lambaa hO na CaoTa hO. na laalarMga ka h,O na
EaIkRYNa p`pnnaacaarI

40

EaIBaaYya AiQakrNa

AQyaaya 1 evaM pad 3 : saU~ 44 AiQakrNa 10

iksaI sva$p baalaa hO. na inaYpap hO, AaOr na tola ko samaana icaknaa hO. na AMQakar vaalaa hO, na hvaa hO, na
AakaSa hO, na svaad vaalaa hO, na AaMKoM hO, na kana hO, na vaaNaI hO, na mana hO, na Aigna hO, na caaOD,a hO, na
mauKD,a vaalaa hO, na [ind`yaaoM vaalaa hO, na baahr hO AaOr na BaItr hO, AaOr na kuC Kata hO. Axar hI saUya- evaM
caMd` tqaa Anya saBaI ka inayaM~k hO.yahaM Axar Sabd kI vyaa#yaa pr p`Sna ica*na lagaa hO. pUva-pxaI khto hOM ik
p`kRit yaa jaIva hI yah Axar hO na ik prmaa%maa. ]naka tk- hO ik gaagaI- ko p`Sna maoM AakaSa ka AaEaya p`kRit
hO tqaa jaD, vastuAaoM ka AaEaya jaIva hO.[sailayao p`kRit evaM jaIva hI Axar hOM.
saU~kar nao saU~ 1.3.9 Axarma\ AmbarantQaRto : sao batayaa hO ik prmaa%maa hI Axar hO jaao AakaSa kao banaanao
vaalaI p`kRit ka AaEayadonao vaalaa hO. saU~kar nao dUsaro saU~ 1.3.10 sao jaIva kao BaI Axar haonao sao inarst kr
idyaa hO. At: Axar prmaa%maa hI isaw haota hO.
21. [-xaitkmaa-iQakrNa
1 saU~ 1.3.12 AiQa 1.3.4
tIsaro pad ka caaOqaa AiQakrNa ek saU~ ka hO. pUva- ko AiQakrNa sao [sakI saMgait inamnavat hO. pUva- ko
]pinaYad ko ]wrNa sao yah isaw hO ik prmaa%maa kao [na AaMKaoM sao nahIM doKa jaa sakta hO. [saka ta%pya- hO ik
sava-~ isqat idvyaa%maa sva$p kao doKa nahIM jaa sakta. yah saMSaya ]zta hO ik [sa AiQakrNa ko ivaYayavaa@ya
vaalao p`SnaaopinaYad maoM idKnao vaalaa pu$Ya prmaa%maa nahIM hao sakta.
pSnaaopinaYad ka p`saMga hO ik ek baar C: ?iYa saukoSa, SaObya, saaOyaa-yaNaI, kaOsalya, Baaga-va, evaM kbanQaI ba`*ma
&ana maoM dIixat haonao ko ilayao ipPlaad ?iYa ko pasa phuMcao. ipPlaad nao sabaaoM kao ek vaYa-tk kizna ba`*macaya- va`t
ka palana krnao ko baad Aanaokao kha tqaa saaqa maoM yah BaI bata idyaa ik ek vaYa-vaad vao ]nako p`Sna ko ]<ar
donao maoM saxama haoMgao yaa nahIM yah tao ]nalaaogaaoM ko p`Sna saunanao ko baad pta calaogaa.p`SnaaopinaYad [na C: ?iYayaaoM ko
p`Sna tqaa ipPlaad ?iYa ko p`Snaao<ar hOM.
sa%yakama ka p`Sna qaa ik jaIvana pya-nt p`Nava pr Qyaana krnao sao kaOna saa laaok imalaogaa.p`Nava pr Qyaana kao
p`Nava ]pasanaa khto hOM jaao tIna p`kar ka haota hO : 1. ekmaa~a p`Nava ]pasanaa 2. iWmaa~a p`Nava ]pasanaa
3. i~maa~a p`Nava ]pasanaa.maa~a sao yahaM ta%pya- xaNa sao hO. ekmaa~a p`Nava ka Aqa- hO ik saamaanya trIko sao
p`Nava ko ]ccaarNa maoM lagaa samaya. [sa trh sao iWmaa~a QaIro QaIro ]ccaarNa haogaa evaM [samaoM ekmaa~a ka duganaa
samaya lagaogaa. i~maa~a maoM ekmaa~a sao tIna gaunaa samaya lagaogaa. ekmaa~a vaalao ?ga vaod ko maaQyama sao manauYya laaok
pato hOM tqaa yahaM sammaana evaM vaOBava ka jaIvanasauK Baaogato hOM. iWmaa~a vaalao yajauvao-d ko maaQyama sao svaga-laaok pato
hOM evaM vahaM ka sauKBaaoganao ko pScaat [sa saMsaar maoM vaapsa laaOT Aato hOM. i~maa~a vaalao saamavaod ko maaQyama sao
idvyalaaok vaOkuMz jaato hOM. yao ApnaI Aa%maa maoM prmaa%maa ka saaxaa%kar krto hOM. prmaa%maa kao pra%prma\ puirSayama
pu$Yama khto hOM @yaaoMik prmaa%maa Qyaana krnao vaalao ko BaItr Antyaa-maI banakr rhto hOM. yah Antyaa-maI pratpr
pu$Ya jaIvaGana catuma-uK ba`*maa sao EaoYz hO. saMSaya yah haota hO ik @yaa yah pra%pr pu$Ya ihrNyagaBaa- hO yaa catumauK ba`*maa hO yaa prmaa%maa hO.
EaIkRYNa p`pnnaacaarI

41

EaIBaaYya AiQakrNa

AQyaaya 1 evaM pad 3 : saU~ 44 AiQakrNa 10

pUva-pxaI khto hOM ik Anaumaana sao [saka laaok svaga- sao }pr hO At: yah ihrNyagaBaa- hO. saU~kar 1.3.12 saU~
[-xaitkma-vyapdoSaat\ sa: sao [saka KMDna krto hOM. sa: yaanaI prmaa%maa EaImannaarayaNa hOM jaao ik [-xaitkma-
yaanaI Qyaana ko vastu hOM evaM Qyaana maoM idKto hOM. vyapdoSaat\ yaanaI kovala prmaa%maa ko AnaaoKo gauNa hOM jaao
]pinaYad batata hO ik Aap ]ima-YTkhIna yaanaI BaUK, Pyaasa, du:K, Ba`ma, bauZ,apa, maR%yau evaM Baya sao mau> hOM.
10 saU~ 1.3.13 sao 1.3.22 tk
AiQa 1.3.5
22. dhraiQakrNa
tIsaro pad ko pacavaoM AiQakrNa maoM 10 saU~ hOM evaM [sao dhr AiQakrNa khto hOM. pUva- maoM yah p`itpaidt huAa ik
sabako BaItr Antyaa-maI rhnao vaalao prmaa%maa hOM. AaphI AakaSa BaI hO jaao ik dRSyamaana hO. At: yah saMSaya
haota hO ik sabako BaItr Ant-yaamaI rhnaovaalao prmaa%maa nahIM hO. [sa AiQakrNa maoM [sa saMSaya ka inarakrNa ikyaa
gayaa hO. Candaogya ]pinaYad ka AMitma evaM AazvaaM AQyaaya dhr ivaVa ka ivavaocana krta hO.yah maaoxadayaI
ba`*maivaVa hO.
]pinaYad maoM ]llaoK hO ik maanava SarIr maoM naaO War hOM: dao AaMK, dao kana, dao naaisaka iCd,` ek mauMh, dao mala
tqaa maU~ ivasaja-na War. [sa SarIr kao ba`*mapur khto hOM evaM prmaa%maa ko [samaoM baasa hO. prmaa%maa EaImannaarayaNa
evaM [nako Aaz klyaaNa gauNa pr Qyaana ikyaa jaata hO. Aapkao dhrakaSa yaa kovala dhra kha jaata hO.
dhra ka Saaibdk Aqa- hO bahut CaoTa. Aap )dya kmala ko CaoTo sqaana maoM rhto hOM [sailayao Aapkao dhra kha
jaata hO.Aapko Aaz klyaaNa gauNa kao gauNaaYTk khto hOM : 1. AphtpaPmaa yaanaI papriht inama-la.2.
ivajarao yaanaI bauZ,apa sao mau>.3. ivamaR%yau: yaanaI maR%yau sao mau>.4.ivaSaaokao yaanaI Saaok du:K riht. 5.
ivaijaGa%saao yaanaI BaUK riht. 6.AippaSa yaanaI Pyaasa riht. 7. sa%yakama yaanaI saBaI [cCa kI pUitkrnaovaalaa. 8.sa%yasaMklp yaanaI [cCa sao sabakama krnao maoM samaqa-. dhrakaSa dRSyamaana AakaSa kI trh
AitivastRt hOM. Aap Baaogya, Baaogasqaana, BaaogaaopkrNa, evaM Baao>a ko AaEaya hOM. yahaM Baaogya yaanaI Aanand kI
vastu, Baaogasqaana yaanaI Baaoga kI jagah, BaagaaopkrNa yaanaI Baaoga ko Avayava AMga, tqaa Baao>a jaIva hO. [sa jagat
maoM p`aNaI jaao BaI Aanand kI vastu kI [cCa krto hOM vah saba dhrakaSa hO. prmaa%maa hI carma AanaMd kI vastu
hOM.
]pinaYad maoM ]llaoK hO ik jaao dhravaakaSa evaM klyaaNa gauNa pr Qyaana krto hOM vao maaoxa ko BaagaI haoto hOM. vaOkuMz
idvyalaaok maoM phuMcakr mau>a%maa [na Aaz klyaaNa gauNaaoM sao ivaBaUiYat hao jaato hOM.mau>a%maa sava-~ pirBa`maNa maoM samaqahao jaato hOM tqaa jagat kI saarI vastuAaoM kao prmaa%maa pr AaiEat ]nako SarIr ko $p maoM doKto hOM. mau>a%maa
Apnao AnaMt pUva-janmaaoM ko sagao sambainQayaaoM kao doKnao maoM samaqa- rhto hOM. yao sa%yalaaok sao laokr patala tk 14 laaok
kao doKnao maoM samaqa- hOM. 14 laaokaoM ko samaUh kao ba`*maaMD khto hOM tqaa EaImannaarayaNa kI laIlaa ivaBaUit maoM eosao
AnaMt ba`*maaMD isqat hOM. laIlaa ivaBaUit prmaa%maa ka k`ID,a sqala hO jabaik vaOkuMz kao ina%ya ivaBaUit khto hOM jaao
Aapka sqaayaI sqaana hO evaM laIlaa ivaBaUit sao tIna gaunaa baD,a hO.ivaBaUit ka Aqa- hO saMpda. At: laIlaa ivaBaUit
evaM ina%ya ivaBaUit EaImannaarayaNa kI saMpda hOM.
EaIkRYNa p`pnnaacaarI

42

EaIBaaYya AiQakrNa

AQyaaya 1 evaM pad 3 : saU~ 44 AiQakrNa 10

yah saMSaya ]%pnna haota hO ik dhrakaSa jaIva hO yaa AakaSa yaa prmaa%maa. dRSyamaana AakaSa kao BaUtakaSa
khto hOM. pUvaa-pxaI khto hOM ik dhrakaSa BaUtakaSa hO @yaaoMik daonaaoM maoM AakaSa Sabd vat-maana hO. saU~kar
[sakao inarst krto hue khto hOM ik ]pinaYad maoM dhrakaSa samast jagat ka AaEaya hO ijasamaoM Baaogya Baaogasqaana
BaaogaaopkrNa evaM Baao>Rvaga- saimmailat hO. pUvaa-pxaI BaI mahsaUsa krto hOM ik dhrakaSa jaIva hao sakta hO @yaaoMik
jaIva jaao saMp`saad kha jaata hO jaba maaoxa p`aPt krta hO tao Aaz saaoyao hue klyaaNa gauNa iKla ]zto hOM. yah
p`jaapit ba`*maa nao [nd` kao ]pinaYad ko baad ko AMSa maoM batayaa hO ijasao p`jaapit vaa@ya khto hOM.
saU~kar BaI [sakao inarst krto hue phlao saU~ 1.3.13 dhr ]<aroBya: sao batato hOM ik dhr prba`*ma
prmaa%maa hOM @yaaoMik ]<aroBya: yaanaI ]pinaYad ko baad ko AMSa maoM dhrakaSa kao jaD, evaM caotna jagat ka AaEaya
batayaa hO jaao ik jaIva nahIM hao sakta.vaOkuMzvaasaI mau>a%maa maoM Aaz klyaaNa gauNa ka p`sfuTna BaI EaImannaarayaNa
kI kRpa evaM [cCa sao hI saMBava haota hO.
23. p`imataiQakrNa
2 + 2 saU~ 1.3.23 sao 1.3.24 tk tqaa 1.3.40 evaM 1.3.41 tk
AiQa 1.3.6
tIsaro pad ko [sa Czo AiQakrNa maoM 2 saU~ phlao hOM 1.2. 23 sao 1.3.24 tk tqaa 2 saU~ naaOvaoM AiQakrNa
ko baad hOM 1.3.40 evaM 1.3.41. pUva- ko AiQakrNa maoM prmaa%maa kao dhrakaSa isaw ikyaa gayaa. ]pasak
ko )dyakmala maoM Qyaana kI sauivaQaa ko ilayao Aapkao bahut CaoTa batayaa gayaa hO. saMSaya ]zta hO ik jaIva BaI
bahut CaoTa hO tba tao jaIva hI )dya maoM rhta hO. [sa AiQakrNa maoM [sa saMSaya ka inadana huAa hO. yahaM prmaa%maa
ka Aakar ]pasak ko AMgaUzo ko barabar batayaa gayaa hO.
EaImannaarayaNa ko paMca sva$p batayao gayao hOM : pr, vyaUh, ivaBava, Acaa-, evaM Ant-yaamaI. 1. pr sva$p vaOkuMz maoM
ivarajamaana hO ijasako dSa-na ka Aanand AaidSaoYa, ga$D,, ivaYvaksaona, tqaa mau>a%maa kao imalata hO. Aap
prvaasaudova ko naama sao jaanao jaato hOM evaM AYTaxar jap maoM laxmaI ko saaqa Aapko pr sva$p ka Qyaana ikyaa
jaata hO. 2. vyaUh sva$p xaIraibQa maoM ivarajamaana hO.Aap caar $p maoM dRSyamaana haoto hOM : vaasaudova, saMkYa-Na,
p`Vumna, evaM Aina$w. vaOkuz ko prvaasaudova evaM vyaUh ko vaasaudova ek hI hOM daonaaoM maoM kao[- Antr nahIM hO. saMkYaNa p`layakala maoM saMhar ko ilayao jaanao jaato hOM. vyaUh p`Vumna saRjana ko ilayao hOM tqaa vyaUh Aina$w palana ko ilayao
hOM. 3.ivaBava $p EaImannaarayaNa ko Avatar ko ilayao hOM jaOsao rama kRYNa Aaid. 4.Acaa- $p maoM EaImannaarayaNa
maMidr ko pUjaa ivaga`h tqaa Saalaga`ama maoM isqat rhto hOM ijasao saBaI Ba> pUjato hOM. 5. Antyaa-maI $p maoM Aap jaD,
caotna ko BaItr Antra%maa banakr rhto hOM.
Antyaa-maI dao p`kar ko haoto hOM : sva$p Antyaa-maI evaM ivaga`h Antyaa-maI. sva$p Antyaa-maI sao Aap maUla svaBaava
ko saaqa saBaI kID,o makaoD,o maanava pSau Aaid p`aiNayaaoM maoM inavaasa krto hOM. ivaga`h Antyaa-maI ko $p maoM Aap
]pasak ko )dya maoM AMgaUzo ko Aakar maoM sava-klyaaNagauNa sampnna Qyaana vastu ko $p maoM rhto hOM.
EaIkRYNa p`pnnaacaarI

43

EaIBaaYya AiQakrNa

AQyaaya 1 evaM pad 3 : saU~ 44 AiQakrNa 10

[sa AiQakrNa ka ivaYayavaa@ya kzaopinaYad sao ]wRt hO jaao yama evaM naicakota ko saMvaad ko $p maoM hO. prmaa%maa
]pasak ko SarIr ko AvagauNaaoM kI Avaholanaa krko ]sako )dya maoM AMgaUzo ko Aakar maoM rhto hOM. jaao p`aNaI phlao
qao Aaja hOM tqaa BaivaYya maoM rhoMgao saba ko Aap hI inayaMta hOM.
pUvaa-pxaI khto hOM ik ]pinaYad maoM kha gayaa hO ik jaIva AMgaUzo ko Aakar maoM [ind`yaaoM ka maailak banakr doh maoM
GaUmato rhta hO.At: AMgaUzo ko sva$p vaalaI [ka[- prmaa%maa na haokr jaIva hI hO. saU~kar [sao AsvaIkarto hue
saU~ 1.3.23 maoM Sabdad\ eva p`imat: khto hOM. p`imat: yaanaI AMgaUzo ko Aakar ka prmaa%maa hO @yaaoMik
Sabdadova yaanaI ]pinaYad maoM ]llaoK hO ik Aap BaUt vat-maana evaM BaivaYya ko p`aiNayaaoM ko inayaMta hOM.
[sa AiQakrNa ka dUsara saU~ 1.3.24 )Vpoxayaa tu manauYyaaiQakar%vaat\ maoM yah kha gayaa hO ik ]pasak ko
)dya maoM prmaa%maa AMgaUzo ko Aakar maoM rhto hOM @yaaoMik ]tnaI hI jagah ]pasak ko SarIr maoM ]plabQa hO. saU~kar
ko [sa baat sao SaMka ]%pnna haotI hO. [sailayao saU~kar nao tIna ivaSaoYa AiQakrNa ka yahaM samaavaoSa kr idyaa jaao
ek trh sao mau#yaivaYaya vastu sao Alaga hOM yaanaI xaopk hOM.
24. dovataiQakrNa 5 saU~ 1.3.25 sao 1.3.29 tk AiQa 1.3.7
yah pUva- ko p`imataiQakrNa kI vyaa#yaa ko ilayao ricat 3 ivaSaoYa AiQakrNaaoM ka phlaa AiQakrNa hO.[na tInaaoM
AiQakrNaaoM kao xaopk yaa tIsaro pad ko Czo AiQakrNa ko gaBa- sao ina:saRt batato hOM tqaa Czo AiQakrNa ko baIca
maoM sampuT hOM. phlao AiQakrNa maoM 5 saU~ hOM. saamaanya iganatI maoM yah tIsaro pad ka saatvaaM AiQakrNa hO. [sa
AiQakrNa maoM yah batayaa gayaa hO ik svaiga-kjana jaao dovata kho jaato hOM tqaa ijasamaoM [nd` BaI Aato hOM ]pasanaa ko
maaQyama sao maaoxa ko AiQakarI hOM.
[sa AiQakrNa ko pUva-pxaI inarISvar maImaaMsak hOM evaM [naka mat hO ik dovatagaNa kao SarIr p`aPt nahIM hO [sailayao
vao ]pasanaa ko AiQakarI nahIM hOM. dovata kao paMca vastuyaoM p`aPt nahIM hOM : BaaOitk SarIr, ya& kI AahUit, ek
hI samaya k[- ya&aoM maoM ]pisqat rhnaa, Aip-t vastu sao p`sanna haonaa, tqaa vardana donaa. ]pasanaa ko ilayao dao AhtayaoM hOM : Aiqa-%va evaM saamaqya-.saamaqya- sao ]pasanaa ko ilayao BaaOitk SarIr imalata hO evaM Aiqa-%va sao maaoxa kI
kamanaa haotI hO. caUMik dovata kao BaaOitk SarIr p`aPt nahIM hO [sailayao vao ]pasanaa ko AiQakarI nahIM hOM.
[sakao inarst krto hue saU~kar nao 1.3.25 maoM kha hO tudpya-ip baadrayaNa: saMBavaat\.Aqa- hO ik baadrayaNa
khto hOM maanava ko Aitir> dovaaoM kao BaI ]pasanaa ka AiQakar hO.@yaaoMik saMBavaat\ sao yah p`kT haota hO ik
dovata BaI saamaqya- evaM Aiqa-%va ko yaaogya hOM.Saas~ khta hO ik [nd` Apnao haqa maoM baja` QaarNa krto hOM. yaid
SarIr nahIM haota tao haqa maoM baja` kOsao QaarNa krto ? dovatagaNa BaI tap~ya yaanaI AaQyaai%mak AaiQaBaaOitk evaM
AaiQadOivak sao ga`st haoto hOM. k[- karNaaoM sao maanaisak isqait BaI SarIr maoM raoga evaM du:K ]%pnna krtI hO.[sa
isqait kao AaQyaai%mak khto hOM. AaiQadOivak BaUkMp baaZ, Aaid sao ]%pnna isqait hO.AaiQaBaaOitk maaOsama evaM
jalavaayau ko karNa ]%pnna isqait hO. maaoxa imalanao pr tap~ya lauPt hao jaato hOM. dovata BaI maaoxa kI kamanaa
krto hOM jaao batata hO ik dovata maoM Aiqa-%va kI yaaogyata hO. At: dovata BaI ]pasanaa ko AiQakarI hOM.
EaIkRYNa p`pnnaacaarI

44

EaIBaaYya AiQakrNa

AQyaaya 1 evaM pad 3 : saU~ 44 AiQakrNa 10

yahaM ek AakYa-k p`Sna ]zta hO ijasaka BaI inarakrNa saU~kar krto hOM. jaba dovata SarIr QaarNa krto hOM tao
ek samaya maoM ek sao AiQak ya& maoM o kOsao ]pisqat rhoMgao ? saU~kar khto hOM ik yaaoga evaM AQyaa%ma ko bala pr
dovata k[- $p sao AnaokaoM sqalaaoM pr rh sakto hOM. ]dahrNa sva$p saaOBarI ?iYa. Aapnao tpbala sao ek hI
saaqa 50 SarIr maoM ivarajakr maanQaata kI pui~yaaoM sao pirNaya ikyaa evaM ]nako saaqa jaIvana yaapna ikyaa.
dUsara p`Sna hO ik dohQaarI [nd` ko doh ka kBaI naaSa BaI haogaa. eosaI isqait maoM Saas~ao> [nd` kI Anavart sa<aa
maoM vyaitrok hao jaayaogaa. [saka samaaQaana hO ik [nd` kao[- vyai> yaa dovataivaSaoYa nahIM Aiptu ek pd hO. ek
ko jaanao pr dUsara svayaMmaova vahaM ivarajato hOM. jaOsao ek rajaa ko inaQana pr dUsaro rajaa ka rajyaaiBaYaok haota hO.
tIsara p`Sna hO ik yaVip vaod kao ApaO$Yaoya kha gayaa hO tdaip kuC AMSa kao vaiSaYzsaU> evaM
ivaSvaaima~saU> kOsao khto hOM. [saka samaaQaana hO ik vaod ko ek AMSa ko yao ?iYa laaoga hOM jaao Apnao
AaQyaai%mak bala sao ]sa AMSa sao jauD, gayao hOM. vah AMSa phlao BaI qaa AaOr BaivaYya maoM BaI rhogaa prMtu ?iYa badla
sakto hOM. At: vaod SaaSvat hO evaM EaImannaarayaNa [saka smarNa kr saRiYT krto hOM. Apnao naaiBakmala sao ba`*maa
kI rcanaa kr ]nhoM vaod ka &ana krato hOM.
25. maQvaiQakrNa 3 saU~ 1.3.30 sao 1.3.32 tk
AiQa 1.3.8
tIna xaopk AiQakrNaaoM maoM sao yah dUsara hO tqaa saamaanya $p sao tIsaro pad ka AazvaaM AiQakrNa hO. [samaoM 3
saU~ hOM. vasau $d` evaM Aaid%yaa ivaSaoYa kaoiT ko dovagana hOM. vasau kao ba`*ma ka $p BaI maanato hOM. @yaa vasau kao
BaI ]pasanaa krko maaoxa p`aiPt kI AavaSyakta hO. [sao maQauivaVa khto hOM. phlao dao saU~ 30 evaM 31 maoM
jaOimainakhto hOM ik yao ]pasanaa ko AiQakarI nahIM hOM @yaaoiM k yao ba`*ma kI kaoiT maoM hO. tIsaro saU~ 32 BaavaM tu
baadrayaNaao|ist ih sao baadrayaNa ]pyau-> baataoM ka KMDna kr yah batato hOM ik [nhoM BaI ]pasanaa krko k`imak
$p sao maaoxa laonao kI AavaSyakta hO tqaa [sa trh kI maui> kao k`mamaui> khto hOM. phlao dao saU~ kao pUvapxasaU~ evaM tIsaro saU~ kao isawaMtsaU~ khto hOM.
26. ApSaUd`aiQakrNa 7 saU~ 1.3.33 sao 1.3.39 tk AiQa 1.3.9
tIna xaopk AiQakrNaaoM maoM sao yah AMitma hO tqaa saamaanya $p sao tIsaro pad ka naaOvaaM AiQakrNa hO. [samaoM 7 saU~
hOM. jaao ]pnayana saMskar ko AiQakarI nahIM hOM vao vaod nahIM pZ, sakto tqaa flasva$p ]pasanaa nahIM kr sakto.
Candaogya ]pinaYad pr yah AiQakrNa AaQaairt hO. jaanaEauit ek ]dar evaM danaSaIla rajaa qao. rO@vamauina nao
]nhoM SaUd` khkr 32 ba`*maivaVa maoM sao ek saMvaga- ivaVa maoM dIixat ikyaa. ek rat rajaa jaanaEauit Ct pr
ivaEaama kr rho qao.]saI samaya dao hMsa vahaM phuMcaa. ek nao kha rajaa ivaEaama kr rho hOM At: SaaMt rhnao kI
AavaSyakta hO. dUsaro nao kha ik @yaa rajaa rO@va mauina hOM ijanako &ana ko saamanao jagatBar ka samast &ana laoSa
maa~ hO yaanaI bahut hI kma hO. rajaa nao turt rO@va mauina ka pta lagaayaa evaM ]nako pasa jaakr ba`*maivaVa ka
&ana p`dana krnao kI p`aqa-naa kI.mauina nao p`aqa-naa zukra dI. rajaa nao AMtt: ApnaI pu~I mauina kao Aip-t kr
EaIkRYNa p`pnnaacaarI

45

EaIBaaYya AiQakrNa

AQyaaya 1 evaM pad 3 : saU~ 44 AiQakrNa 10

idyaa. mauina nao SaUd` kh kr rajaa kao dIxaa dI. rajaa xai~ya kula ko qao prMtu mauina nao SaUd` kha. saMskRt maoM
SaUd` ka Aqa- vyaiqat haota hO. rajaa ka mana ba`*ma&ana kI Anaupisqait maoM vyaiqat qaa [sailayao mauina nao ]nhoM SaUd`
kha. [sa AiQakrNa ka phlaa saU~ hO saU~ 33 Saugasya tdnaadrEavaNaat\ tdad`vaNaat\ saUcyato ih yaanaI hMsa sao
Apmaainat haokr rajaa vyaiqat mana mauina ko pasa gayao qao [sailayao mauina nao rajaa kao SaUd` kha qaa.
27. Aqaa-ntr%vaaidvyapdoSaaiQakrNa 3 saU~ 1.3.42 sao 1.3.44 tk
AiQa 1.3.10
yah tIsaro pad ka dsavaaM yaanaI AMitma AiQakrNa hO. [saka ivaYayavaa@ya Candaogya ]pinaYad ko AazvaoM evaM
AMitma AQyaaya pr AaQaairt hO AakaSaao vaO naama naama$pyaaoina-va-ihta to yadntra. tt\ ba`*ma tdmaRtM sa Aa%maa.
pUva-pxaI khto hOM ik yahaM AakaSa mau>a%maa kao kha gayaa hO na ik prmaa%maa kao. saU~kar nao [saka KMDna kr
saU~ 42 AakaSaao|qaa-ntr%vaaidvyapdoSaat\ sao batayaa hO ik EaImannaarayaNa hI AakaSa hOM @yaaoMik vao naama $p
vyaakrNa maoM samaqa- hOM.

EaIkRYNa p`pnnaacaarI

46

EaIBaaYya AiQakrNa

AQyaaya 1 evaM pad 4 : saU~ 29 AiQakrNa 8

phlao AQyaaya ka caaOqaa pad


(samanvaya AQyaaya, spYTtr jaIvaaid ilaMga vaa@ya pad, 29 saU~, 8 AiQakrNa)

[sa pad maoM Aaz AiQakrNa hOM.[sao spYTtr jaIvaaidila=\ga pad khto hOM. [samaoM saU~kar baadrayaNa jagat ko
Aaid karNa kI inaNa-yaa%mak ivavaocanaa krto hOM.saBaI ]pinaYad EaImannaarayaNa kao hI ]padana karNa, evaM inaima<a
karNa batato hOM. yah tao inaiva-vaad hO ik Aap hI sahkarI karNa hOM. [sa pad maoM saaM#ya dSa-na ka spYT
]llaoK hO ijasamaoM yah batayaa gayaa hO ik maaOilak pdaqa- hI jagatsaRiYT ka AaidkarNa hO. [sao p`kRit, p`Qaana,
Anaumaainak, tqaa ASabd BaI khto hOM. saaM#ya kI baat krnao baalao ]pinaYad vaa@ya kao CayaanausaarI vaa@ya khto
hOM.
Aaz AiQakrNa maoM sao phlao dao AiQakrNa kipla ko inarISvar saaM#ya isawaMt ka KMDna krto hOM. tIsara
AiQakrNa saaM#ya ko t%vaaoM kao inarst krta hO. caaOqaa AiQakrNa AvyaakRt sao maaOilak pdaqa- ko sambaaoQana kao
prmaa%maa EaImannaarayaNa isaw krta hO. saaMsaairk baMQana ko jaIva bawjaIva evaM maaoxap`aPt jaIva mau>jaIva kao
jagat ka rcaiyata haonao ka KMDna baad ko dao AiQakrNa 5 evaM 6 maoM ]illaiKt hO. AMitma 7 evaM 8 AiQakrNa
SaoYvar saaM#ya ka KMDna krto hOM ijasamaoM ba`*ma kao inaima<a karNa batayaa gayaa hO na ik ]padana karNa.
tailaka 6 : phlao AQyaaya ko caaOqao pad ko AiQakrNa (29 saU~,
AiQakrNa

saU~

28. AnaumaainakaiQakrNa

1.4.1 sao 1.4.7 tk

29.camasaaiQakrNa
30. saaM#yaaopsaMga`haiQakrNa

1.4.8 sao 1.4.10 tk

1.4.11 sao 1.4.13


tk

8 AiQakrNa)

saU~aoM kI
AiQakrNa k`maaMk23
saM#yaa
7
1.4.1
3
3

1.4.2
1.4.3

31. karNa%vaaiQakrNa
32. jagaWaica%vaaiQakrNa
33. vaa@yaanvayaaiQakrNa

1.4.14 sao 1.4.15 tk


1.4.16 sao 1.4.18 tk
1.4.19 sao 1.4.22 tk

2
3
4

1.4.4
1.4.5
1.4.6

34. p`kRit AiQakrNa


35. sava-vyaa#yaana AiQakrNa

1.4.23 sao 1.4.28 tk


1.4.29

6
1

1.4.7
1.4.8

23

1.4.1 yaanaI phlao AQyaaya ko caaOqao AQyaaya ka phlaa AiQakrNa.

EaIkRYNa p`pnnaacaarI

47

EaIBaaYya AiQakrNa

AQyaaya 1 evaM pad 4 : saU~ 29 AiQakrNa 8

28. AanaumaainakaiQakrNa
7 saU~ 1.4.1 sao 1.4.7 tk AiQa 1.4.1
yah caaOqao pad ka phlaa AiQakrNa hO.[samaoM saat saU~ hOM tqaa [saka ivaYayavaa@ya kzaopinaYad pr AaQaairt hO
ijasamaoM yama naicakota kao ba`*ma&ana doto hOM. yama [sa maanava SarIr kao ek rqa sao tulanaa krto hOM. jaIva rqaa$Z,
yaa~I hO tqaa [ind`yaaM [sa rqa ko GaaoD,o hOM. bauiW saarqaI hO. mana hI lagaama ka kama krta hO. ivaYayasauK yaa~a
kI idSaayaoM hOM ijasamaoM GaaoD,o ClaaMga lagaakr daOD,to hOM. AnauBaUit sao AanaMd laonao vaalao paMca [ind`yaaoM kao &anaoind`ya
khto hOM evaM [nako sauK ko vastu hOM : kana sao saunao jaanao vaalao Sabd, %vacaa sao spSa-, AaMKaoM sao rMga, jaIBa sao svaad,
evaM naak sao gaMQa.
$pk sao SarIr kao rqa batanao ko p`krNa maoM maaoxa ko AakaMxaI Ba> kao yama ek ko baad ek inayaM~Na ka
AByaasa krnao kao khto hOM. phlaa inayaM~Na mana pr lagaanaa hO.ivaYaya sauK ko vastu kao dUr rhnao pr BaI mana
]sako baaro maoM saaocato rhta hO. dUsaro sqaana pr bauiw ka inayaM~Na hO. tIsaro sqaana pr jaIva ka inayaM~Na hO evaM
[sako baad SarIr pr inayaM~Na hO.svasqa SarIr rhnao pr hI ]pasak prmaa%maa kI saaQanaa maoM saMlagna hao sakogaa.[sa
]pinaYad maoM SarIr kao Avya> khto hOM.
[sako baad prmaa%maa kao inayaMi~t krnao ka mah%va hO.ta%pya- hO ik saaQak prmaa%maa ko carNakmala maoM SarNaagait
ko maaQyama sao prmaa%maa kI kRpa ka pa~ banata hO. inayaM~Na ko [sa k`ma kao vaSaIkaya- prmpra khto hOM.
inarISvarvaadI saaM#ya matavalaMbaI ka mat hO ik Avya> yaanaI p`kRit ijasao Anaumaainaka BaI khto hOM. yahI jagat
kI rcanaa ka karNa hO. p`kRit sao EaoYz jaIva hO jaao pu$Ya naama sao jaanaa jaata hO. p`kRit pu$Ya ko samaxa saRiYT
ka kama krtI hO.
saU~kar 1.4.1 sao Anaumaainakma\ APya\ ekoYaama\ [it caona\ na SarIr - $pk ivanyast - gaRhItor\ dSa-yait ca
saaM#yamat ka KMDna krto hOM. ekoYaama yaanaI kzaopinaYad maoM, Anaumaainakma yaanaI p`kRit, Aip yaanaI jagat
ka karNa hO, na yaanaI maanya nahIM hO. @yaaoMik SarIr - $pk ivanyast yaanaI [sa p`saMga maoM maanava SarIr kI
tulanaa rqa sao kI gayaI hO.gaRhIto yaanaI [sa AaSaya sao vaSaIkaya- prmpra ka vaNa-na ikyaa gayaa hO. dSa-yait ca
yaanaI ]pinaYad Avya> SarIr ko inayaM~Na ka inadoSa krta hO.
Avya> ka Saaibdk Aqa- hO AspYT yaa na idKnao vaalaa. saMSaya haota hO ik jaba SarIr idKta hO tao Avya>
kOsao huAa. paMca maaOilak t%va ima+I jala vaayau Aigna evaM AakaSa ka $paMtrNa hI maanava SarIr hO prMtu pacaaoM
t%va Apnao maaOilak $p maoM nahIM idKto [sailayao SarIr Avya> huAa. [sa AiQakrNa ka mau#ya laxya SarIr kao
Avya> isaw krnaa hO.
3 saU~ 1.4.8 sao 1.4.10 tk AiQa 1.4.2
29. camasaaiQakrNa
caaOqao pad ko [sa dUsaro AiQakrNa maoM 3 saU~ hOM. pUva- ko AiQakrNa maoM p`kRit kI svatM~ sa<aa ka KMDna ikyaa
gayaa hO. yah BaI p`itpaidt huAa ik Avya> p`kRit yaa Anaumaainaka yaa p`Qaana ka saUcak na haokr kovala jaIva
ko SarIr ka saUcak hO.SvaotaSvatr ]pinaYad maoM p`kRit kI svatM~ sa<aa ka ]llaoK hO. [sasao yah saMSaya haota hO

EaIkRYNa p`pnnaacaarI

48

EaIBaaYya AiQakrNa

AQyaaya 1 evaM pad 4 : saU~ 29 AiQakrNa 8

ik pUva- ko AiQakrNa ka inaNa-ya ]icat nahIM hao sakta hO. At: [sa AiQakrNa sao pUva- ko inaNa-ya kao puna:
prK kr sa%yaaipt ikyaa gayaa hO.
SvaotaSvatr ]pinaYad maoM ]llaoK hO ik p`kRit tIna t%va Aigna jala evaM ima+I sao banaI hO. [nako k`maSa: laala
Svaot evaM kalaa rMga hMO tqaa p`kRit [nakI sahayata sao ivaiBanna rMgaaoM vaalao vastu dovata tqaa jaIva kI rcanaa svatM~
$p sao krto rhtI hO.Aja ka Aqa- Ajanmaa hO evaM [sa ]pinaYad maoM p`kRit kao Aja kha gayaa hO. At:
ivapxaI GaaoYaNa krto hOM ik p`kRit jaIva ko samaxa saba kI saRiYT svatM~ $p sao krtI hO.
saU~kar nao 1.4.8 camasavadivaSaoYaat\ sao [sa mat ka KMDna ikyaa hO. camasa ya& maoM p`yaaoga maoM laanao vaalaa
lakD,I ka pa~ hO ijasamaoM saaomalata ka rsa ya& ko ?i%vakaoM ko pana hotu eki~t ikyaa jaata hO. camasaa ek
pa~ ka saMkot krta hO.Aja ka Aqa- hO Ajanmaa prMtu ]pinaYad maoM yah ]llaoK nahIM hO ik pa~ kI trh yah
Ajanmaa svatM~ evaM saRiYT rcanaa kI Sai> rKta hO. tO<arIya ]pinaYad sao ]wrNa dokr dUsara saU~ 1.4.9 yah
batata hO ik maUla p`Qaana pdaqa- yaanaI p`kRit prmaa%maa sao ricat hO.[sa AiQakrNa sao yah p`maaiNat haota hO ik
jagat ka eosaa kao[- pdaqa- nahIM hO ijasamaoM prmaa%maa Antyaa-maI yaanaI Ant-Aa%maa kI trh na rhto haoM. At: jagat
kI saBaI vastuyaoM ba`*maa%mak hOM yaanaI saba ko saba prmaa%maa ko SarIr hOM.
30. saaM#yaaopsaMga`haiQakrNa
3 saU~ 1.4.11 sao 1.4.13 tk
AiQa 1.4.3
caaOqao pad ko [sa tIsaro AiQakrNa maoM 3 saU~ hOM. pUva- ko AiQakrNa sao yah p`itpaidt hO ik jagat Aba`*maa%mak
nahIM hO Aiptu yah saba`*maa%mak hO yaanaI sabako Antyaa-maI prmaa%maa EaImannaarayaNa hOM. prMtu baRhdarNya ]pinaYad sao
[saka ivaraoQa haota hO. prmaa%maa paMca t%va evaM paMca &anaoind`yaaoM ko AaEaya hOM. [sa ]pinaYad maoM [ind`yaaoM kao
pMcajana kha gayaa hO.At: paMca &anaoind`yaaoM kao pMca pMcajana kha gayaa.jaba kao[- vyai> prmaa%maa kao AmaRt
ko $p maoM yaanaI sabasao jyaada AanaMd donaovaalaa jaanata hO tao vah svayaM BaI AmaRt hao jaata hO yaanaI maaoxa p`aPt kr
laota hO. Aba p`Sna ]zta hO ik pMcajana iksa [ind`ya kao khto hOM. ]pinaYad nao p`aNa, AaMK, kana AaOr mana kao
pMcajana batayaa hO. yahaM p`aNa Svaasa yaanaI mau#ya p`aNa na haokr %vacaa sao Aqa- rKta hO.
baRhardrNyak ko maaQyaindna SaaKa maoM [saI trh naak ka p`saMga hOM jahaM Anna ka Aqa- naak evaM jaIBa daonaaoM hO.
inarISvar saaM#yamat ko Anausaar pMca pMcajana yaanaI 5 gaunaa 5 yaanaI 25 hO. p`kRit ko 24 t%va hOM evaM pccaIsavaaM
pu$Ya hO. yahaM caUMik 26 ka ]llaoK nahIM hO [sailayao prmaa%maa kI sa<aa ka p`Sna nahIM ]zta. inarISvar saaM#ya
ko 25 t%va hOM : p`kRit maht\ AhMkar 3, paMcaBaUt pRqvaI jala vaayau Aigna evaM AakaSa 5, paMcatnmaa~a Sabd
spSa- $p rsa gaMQa, paMca &ana ko evaM paMca kma- ko tqaa 1 mana kula [ind`yaaM 11, jaIvaa%maa pu$Ya 1. [satrh sao
kula 25 t%va hue.tnmaa~a pUva-vatI evaM prvatI- ko baIca kI isqait hO jaOsao dUQa evaM dhI ko baIca kI isqait.
ivaiSaYTaWOt maoM BaI 25 t%va kI maanyata hO prMtu yahaM 26vaaM t%va prmaa%maa hOM jaao YaD,\ivaMSak kho jaato hOM evaM
jaIva pMcaivaMSak yaanaI 25vaaM kha jaata hO.
[sa p`saMga mao saRiYT ka k`ma BaI Qyaana donao yaaogya hO : p`kRit, maht, AhMkar, Sabdtnmaa~a AakaSa, sPaSa-tnmaa~a
vaayau, $ptnmaa~a tojasa, rsatnmaa~a jala, gaMQatnmaa~a pRqvaI. p`%yaok maoM EaImannaarayaNa Antyaa-maI hOM tqaa ek ko
EaIkRYNa p`pnnaacaarI

49

EaIBaaYya AiQakrNa

AQyaaya 1 evaM pad 4 : saU~ 29 AiQakrNa 8

baad dUsaro kI rcanaa ]nakI [cCaSai> sao haotI hO. AhMkar tIna trh ko hOM. saai%vak AhMkar sao [ind`yaaoM ka
inamaa-Na haota hO tqaa tamasa AhMkar sao paMcaBaUt banato hOM. rajasa AhMkar [nasabaaoM ka AaEaya banata hO.
pUva-pxaI 25 t%va ko ivaSlaoYaNa sao prmaa%maa kI sa<aa kao nakar doto hOM. saU~kar nao [sa mat ka KMDna 1.4. 11
nasaaM#yaaopsaMga`hadip &anaaBaavaad\ Aitrokaca\ ca sao ikyaa hO. jabaik 25 t%vaaoM kao svaIkara gayaa hO prMtu yao
saaM#ya ko t%va sao iBanna hOM. AakaSa evaM jaIvaa%maa kI iganatI [sako baahr hO. pMca pMcajana ka Aqa- 25 zIk
nahIM hO. Aagao ka saU~ 1.4.12 p`aNaadyaao vaa@yaSaoYaat sao paMca &anaoind`yaaM hI pMca pMcajana hOM. At: yahaM kao[Aba`*maa%mak nahIM hO.
31. karNa%vaaiQakrNa 2 saU~ 1.4.14 sao 1.4.15 tk
AiQa 1.4.4
caaOqao pad ka yah caaOqaa AiQakrNa hO tqaa [samaoM 2 saU~ hOM. pUva- ko AiQakrNa sao yah isaw hO ik AakaSa evaM
[ind`ya prmaa%maa pr AaiEat hOM At: p`kRit jagat kI saRiYT ka karNa nahIM hao saktI. inarISvarvaadI khto hOM
ik ]pinaYad maoM saRiYT ko karNa pr matO@ya nahIM hO prMtu p`kRit [saka karNa hO [sa pr kuC ]pinaYadaoM kI
sahmait p`aPt hO. [sa AiQakrNa maoM [saka KMDna ikyaa gayaa hO.
[sa ivaSlaoYaNa maoM ]pinaYad maoM ivaiBanna [ka[yaaoM kao saRiYT ko karNa ko $p maoM jaaMcaa gayaa hO.ek ]pinaYad maoM
sat kao tao dUsaro maoM Asat kao karNa $p maoM doKa gayaa hO. tIsaro ]pinaYad maoM AvyaakRt kao karNa kha
gayaa hO. ivapxaI khto hOM ik ]pyau-> pirp`oxya maoM ba`*ma kao karNa khnaa kizna hO.ivapixayaaoM ka mat hO ik
[-xaNa yaanaI saRiYT ka saMklp tao p`Qaana yaanaI p`kRit ko saaqa BaI laagaU haota hO.
saU~kar nao 1.4.14 karNa%vaona caakaSaaidYau yaqaavyapidYTao>o: sao [saka KMDna ikyaa hO. AakaSaidYau
karNa%vaona yat: vyapidYT ]>o: ta%pya- hO ik EaImannaarayaNa hIM AakaSa evaM Aigna ko karNa hOM @yaaoMik sava-&
haokr Aap sava-Sai>maana hOM tqaa sabakao rcanao kI [-cCaSai> yaanaI saMklp sao saMpnna hOM. tO<arIya ]pinaYad BaI
khta hO ik ba*ma nao AakaSa evaM Anya t%vaaoM kao banaayaa. dUsaro saU~ 1.4.15 samaakYaa-t\ sao saU~kar nao spYT
batayaa hO ik sat, Asat, AvyaakRt, yao saba ka ta%pya- ba`*ma hO.
32. jagaWaica%vaaiQakrNa
3 saU~ 1.4.16 sao 1.4.18 tk AiQa 1.4.5
caaOqao pad ko paMcavaoM AiQakrNa maoM 3 saU~ hOM. caUMik inarISvar saaM#ya prmaa%maa kI sa<aa kao nahIM svaIkrto hOM caotna
jaIva Agar bawavasqaa maoM BaI hO tao jagat ka AaidkarNa hao sakta hO. bawjaIva ka naSvar SarIr p`kRit ko
t%vaaoM sao banaa hO At: p`kRit Apraoxa$p sao jagat ka Aaid karNa bana saktI hO. [sa AiQakrNa ka ivaYaya
kaOYaItik ]pinaYad sao ilayaa gayaa hO. baalaaik naamaka gaga- gaao~Iya ek ivaWana vyai> kaSaI maoM rhta qaa. [sanao
rajaa AjaatSa~u kao ba`*maivaVa maoM dIxaa laonao kao baaolaa. AjaatSa~u nao p`sanna haokr saaocaa ik sabalaaoga rajaa
janak kao ba`*ma&ana donao jaato hOM @yaaoMik vahaM sammaanaIya purskar imalata hO. baalaaik rajaa janak ko pasa na
jaakr hmaaro pasa Aayao hOM At: hmaoM [naka rajaa janak kI trh sammaana krnaa caaihe. baalaaik nao AjaatSa~u
kao batayaa ik kOsao baalaaik svayaM saaOrmaMDla ko kond` maoM pu$Ya pr Qyaana isqar krto hOM. ]nhaoMnao rajaa kao BaI
vaOsaa hI krnao ko ilayao batayaa. rajaa nao tba kha ik vao phlao sao [sa tqya kao jaanato hOM [sailayao baalaaik sao
EaIkRYNa p`pnnaacaarI

50

EaIBaaYya AiQakrNa

AQyaaya 1 evaM pad 4 : saU~ 29 AiQakrNa 8

dIxaa kI AavaSyakta nahIM hO. baalaaik nao puna: ek ek kr Qyaana ko Anya vastuAaoM ko baaro maoM batayaa jaOsao :
caMd,` tiD,t,` baadla,` AakaSa,` hvaa,` Aigna,` ica~,` p`itQvaina,` Cayaa,` jaIva,` jaIva inad`a maoM,` jaIva svaPna maoM,` dayaIM
AaMK maoM dRSya,` baayaIM AaMK maoM dRSya Aaid. rajaa nao batayaa ik vah yao saba jaanata hO At: ]sao baalaaik sao dIxaa
kI AavaSyakta nahIM hO. [sako baad baalaaik caup hao gayaa. tba rajaa nao baalaaik sao pUCa ik vao ijatnaa jaanato
hOM vao saba rajaa kao bata idyao yaa @yaa kuC AaOr batayaoMgao. baalaaik nao svaIkar ikyaa ik vao [sasao jyaada nahIM
jaanato. rajaa nao tba baalaaik sao kha ik Aapnao Aba tk jaao batayaa ]samaoM sao kao[- ba`*ma nahIM hO Aiptu vao saba
ba`*ma sao banaayao gayao hOM [sailayao ba`*ma ka Qyaana krnaa hI Eaoyaskr hO. tt\pScaat\ baalaaik rajaa ka iSaYya hao
gayaa. rajaa nao baalaaik ko haqa pkD,o AaOr daonaaoM ek eosao vyai> ko pasa gayao jaao gaaZ,I inad`a maoM laIna qaa. tba
rajaa nao ]sa vyai> kI saaMsa kao sambaaoiQat ikyaa prMtu vyai> nahIM jaagaa. jaba rajaa nao CD,I sao ]sakI ipTa[- kI
tao vah jaaga gayaa. [sa dRYTaMt sao rajaa nao yah isaw ikyaa ik saaMsa ijasao p`aNa khto hOM jaIva nahIM hO. jaIva
prmaa%maa maoM laIna haokr saaota hO AaOr puna: vahaM sao laaOTkr jaagata hO. At: jaIva prmaa%maa sao tqaa Anya vastuAaoM
sao pRqak hO.
pUva-pxaI ivaraoQa maoM batato hOM ik baalaaik sao batayao gayao saarI vastuyaoM manaaorMjana yaa manaaorMjana ko saaQana qao. vao saba
jaIva ko Wara kma- ko Anausaar saRijat haoto hOM. jaIva Apnao kma- sao pap evaM puNya ka BaagaI banata hO At: jaIva
hI jagat ka rcaiyata hO AaOr [sako SarIr kao CaoD,kr jaIva pr hI Qyaana krnaa caaihyao. inarISvar saaM#ya mat
vaalao khto hOM ik jaIva yaa pu$Ya sao samaiqa-t p`kRit hI jagat ka rcaiyata hO.
saU~ 1.4.16 jagaWaica%vaat\ sao [saka KMDna krto hOM. ]pinaYad maoM ]wRt kma- jagat hO na ik pap AaOr
puNya. [sailayao pu$Ya yaa jaIva sao samaiqa-t p`kRit $pI SarIr jagat ka karNa nahIM bana sakta. ta%pya- hO ik
ba`*ma hI jagat ko inayaMta hOM na ik jaIva yaa p`kRit.
33. vaa@yaanvayaaiQakrNa 4 saU~
1.4.19 sao 1.4.22 tk AiQa 1.4.6
caaOqao pad ko Czo AiQakrNa caar saU~aoM ka hO. pUva- ko AiQakrNa maoM kma- kao jagat batakr yah isaw huAa ik ]pinaYad ka yah
Baaga jaIva sao ta%pya- nahIM rKta hO. ivaraoQa pxa khta hO ik [sa AiQakrNa ko ivaYayavaa@ya vaalaa ]pinaYad pap evaM puNya ko
Baao>a jaIva sao ta%pya- rKta hO. [sa pUva-pxa ka yahaM KMDna huAa hO. yahaM kI ivavaocanaa baRhadarNyak ]pinaYad ko maO~oyaI
ba`a*maNa pr AaQaairt hO jaao caaOqao AQyaaya ka pacavaaM ]pBaaga hO. yaa&valya@ya ?iYa kI dao pi%nayaaM qaIM ka%yaayanaI evaM maO~oyaI.
ka%yaayanaI saaMsaairk ivaYayaanauragaI qaI jabaik maO~oyaI AQyaa%ma maoM AiBa$ica rKtI qaI. sanyaasa laonao ko pUva- ?iYap`var nao ApnaI
saMpi<a daonaaoM ko naama baaMT donaa caaha. maO~oyaI nao pUCa ik jaao Qana ]sao imalaogaa @yaa vah maaoxa yaanaI prmaanand panao maoM sahayak haogaa
? ?iYa ko nakarnao pr ]sanao maaoxap`aiPt ko &ana kI ija&asaa p`kT kI. pit nao kha ik ek p%naI Apnao pit kao ip`ya
Bagavaana kI [cCa sao haotI hO tqaa ]saItrh pit p%naI kao ip`ya kovala BagavadocCa sao hI haota hO. [saItrh pu~, Qana, baa`*maNa,
xai~ya, svaga-laaok, [nd`aid dovagana, tqaa jaIivat p`aNaI saba Bagavaana yaanaI EaImannaarayaNa kI [cCa sao hI ip`ya evaM sauKkr haoto
hOM. iksaI Aacaaya- ko carNaaiEat haonao pr EaImannaarayaNa ko baaro maoM &ana p`aPt haota hO. EaImannaarayaNa pr mana kao dRZ, krko
)dya kmala maoM ]naka Qyaana krnaa caaihyao. EaImannaarayaNa kao jaana laonao pr saMsaar ko saba vastuAaoM ka jaanakarI hao jaatI hO.
jaao yah saaocato hOM ik ba`a*maNa xai~ya tqaa Anya caotna evaM jaD, p`aNaI prmaa%maa sao baahr svatM~ hOM vao janma marNa ko BaMvar maoM saMsaar
maoM ca@kr lagaato rhto hOM. jaba Z,aola kao CD,I sao pITto hOM tba Aavaaja haotI hO. yaa tao CD,I na rho yaa Z,aola hI na rho yaa pITnao
EaIkRYNa p`pnnaacaarI

51

EaIBaaYya AiQakrNa

AQyaaya 1 evaM pad 4 : saU~ 29 AiQakrNa 8

vaalaa hI na rho tao Aavaaja nahIM AatI.]saI trh [ind`yaaM jaba ivaYayavastu ko baaro maoM saaocanaa CaoD, dotI hO yaa pUNa-tyaa vaSa maoM hao
jaatI hOM tao mana ivaYayasauK sao hTkr prmaa%maa pr isqar hao jaata hO. [saI trh ka ]dahrNa SaMK evaM vaINaa ka BaI hO.

jaba BaIMgaI lakD,I ka Aaga sao saMgait haotI hO tao QauMAa ]%pnna haota hO. QauMAa ko ilayao lakD,I ]padana karNa hO
evaM Aaga inaima<a karNa hO.[saItrh sao EaImannaarayaNa hI jagat ko ilayao ]padana evaM inaima<a karNa hOM. caar
vaod, [ithasa ko $p maoM ramaayaNa, puraNa evaM ]pinaYad saba EaImannaarayaNa sao ]%pnna hOM.
saMdBa- ko ]pinaYad maoM Aa%maa Sabd ka p`yaaoga huAa hO. p%naI kao pit ip`ya nahIM lagata hO prMtu jaba prmaa%maa
BaItr kI Aa%maa ko $p maoM ApnaI [cCa krta hO tba ip`ya laganao lagata hO. inarISvar saaM#ya ka khnaa hO ik
p%naI yaa pit kI Aa%maa jaIva ka saUcak hO AaOr jaIva pr hI Qyaana krnaa Eaoyaskr hO na ik prmaa%maa pr.saaM#ya
isawaMt batata hO ik SarIr sao jaIva kao pRqak krko ]sa pr Qyaana krnao sao maaoxa imalata hO. pu$Ya yaanaI jaIva
ko samaxa hI p`kRit jagat kI saRiYT krtI hO. saU~kar 1.4.19 vaa@yaanvayaat\ sao [sa mat ka KMDna krto
hOM. ta%pya- hO ik [sa ]pinaYad ko saBaI vaa@ya prspr jauD,o hOM tqaa p`arMBa sao hI prmaa%maa ka ]llaoK hO. maO~oyaI
icarMtna sauK kI baat krtI hO jaao kovala prmaa%maa ko Qyaana sao saMBava hO na ik jaIvaa%maa sao.
ivaiSaYTaWOt ko ilayao yah AiQakrNa bahut hI mah%vapUNa- hO. vyaasa nao Anya tInaao ?iYa AaSmarqya (1.4.20),
AaODulaaoima (1.4.21), evaM kaSakR%sna (1.4.22) ko isawaMt kI baat krto hOM tqaa AMtt: kaSakR%sna kI
yah baat ik jaIva [-Svar ka SarIr hO svaIkar kr laoto hOM.
34. p`kRit AiQakrNa 6 saU~
1.4.23 sao 1.4.28 tk
AiQa 1.4.7
caaOqao pad ko saatvaoM AiQakrNa maoM 6 saU~ hOM. pUva- ko AiQakrNa maoM EaImannaarayaNa ko Avatar ko $p maoM p`isaw
kipla ko saaM#ya mat ka KMDna ikyaa gayaa. [sa mat ka yah khnaa hO ik ]padana karNa $pa p`kRit jagat kI
rcanaa krtI hO evaM jaIva yaanaI pu$Ya inaima<a karNa banata hO.yah vaod ko iva$w hO @yaaoMik EaImannaarayaNa hI
rcanaa kI vastu evaM rcanaa kI p`ik`yaa hOM. [sailayao [sa AiQakrNa maoM prmaa%maa kao AiBanna ]padana evaM inaima<a
karNa p`itpaidt ikyaa gayaa hO.pUva- ko AiQakrNa maoM inarISvar saaM#ya ka KMDna huAa hO evaM [sa AiQakrNa maoM
saoSvar saaM#ya mat kao inarst ikyaa gayaa hO.
[sa AiQakrNa ko ivaraoQa maoM pUva-pxaI khto hOM ik prmaa%maa inaima<a karNa hO na ik ]padana karNa. Apnao samaqa-na
maoM SvaotSvar ]pinaYad sao ]wrNa doto hOM ijasamaoM p`kRit kao jagat ka karNa kha gayaa hO. vaastva maoM yahaM yah
]llaoK hO ik maayaI ba`*ma ApnaI maayaa p`kRit sao saRiYT krato hOM. EaImad\BagavadgaIta maoM Bagavaana khto hOM ik hmaaro
pya-vaoxaNa maoM p`kRit jagat kI rcanaa krtI hO (AQyaaya 9. Slaaok 10) mayaamaQyaxaoNa p`kRitssaUyato sacaracarma\.
jaIvaa%maa prmaa%maa kI maayaa ko AQaIna hao jaata hO.
jaOsao AaBaUYaNa maoM svaNa-kar inaima<a karNa hO evaM svaNa- ]padana karNa hO ]saItrh sao prmaa%maa inaima<a hOM evaM
p`kRit ]padana hO. saU~kar 1.4.23 p`kRitSa\ ca p`it&a dRYTantanaupraoQaat\ sao KMDna krto hOM ik ]padana
yaanaI p`kRit BaI ba`*ma hI hOM. ]pinaYad ka yah ]dGaaoYa hO ik prmaa%maa inaima<a karNa hO AaOr maUla karNa kao
EaIkRYNa p`pnnaacaarI

52

EaIBaaYya AiQakrNa

AQyaaya 1 evaM pad 4 : saU~ 29 AiQakrNa 8

jaana laonao pr saba ka &ana hao jaata hO. ]Valak Svaotkotu kao laaoha ima+I evaM svaNa- ka ]dahrNa dota hO.
At: karNa sva$p maoM prmaa%maa jaD, evaM caotna ko Antyaa-maI banakr ApnaI [cCa sao $paMtrNa krato hOM tqaa
jagat ka inamaa-Na krto hOM AaOr caotna maoM jaIvaa%maa ka saMcarNa haota hO. ]dahrNasva$p jaOsao makD,a svayaM hI
]padana evaM inaima<a karNa hO ]saItrh ba`*ma svayaM ]padana evaM inaima<a karNa hOM.
35. sava-vyaa#yaana AiQakrNa 1 saU~
1.4.29
AiQa 1.4.8
phlao AQyaaya ko caaOqao yaanaI AMitma pad ka yah AazvaaM yaanaI AMitma AiQakrNa hO. [samaoM ek saU~ hO. [sa
AiQakrNa kao imalaakr phlao AQyaaya maoM kula 35 AiQakrNa hOM. pUva- ko 34 AiQakrNa maoM prmaa%maa kao jagat
ka maUla karNa batayaa gayaa hO. kuCok ]pinaYad maoM $d`, ihrNyagaBa-`, evaM [nd` kao saRiYT ka karNa batanao sao
saMSaya ]%pnna hao jaata hO. [sa AiQakrNa maoM [saI saMSaya ka inarakrNa ikyaa gayaa hO.
ivapxaI khto hOM ik SvaotaSvatr ]pinaYad maoM $d` kao jagat ka karNa batakr ]saI pr Qyaana krnao kao kha
gayaa hO. saU~ 1.4.29 etona savao- vyaa#yaata vyaa#yaata: sao [saka KMDna ikyaa hO. vyaa#yaata: kI punaravaRit
sao yah spYT hO ik AQyaaya ka yah ]psaMhar hO. pUva- ko ]wrNa maoM $d` Aaid dvaaoM ko Qyaana kI baat hO vah
EaImannaarayaNa sao sambaMQa rKta hO @yaaoMik sabako Ant: sqala maoM Aap Antyaa-maI haokr isqat hOM. Eautp`kaiSaka
ko laoKk EaIsaudSa-na saUrI nao [na naamaaoM ka ivaSlaoYaNa kr yah isaw ikyaa hO ik saba ka ta%pya- EaImannaarayaNa sao
hI hO. kuCok ]dahrNa tailaka 7 maoM idyaa jaa rha hO.
tailaka 7 : naarayaNa ko ivaiBanna sva$p
]pinaYad
naama
Aqata%pyabaRhdarNyak
ba`*ma
[saka Aqa- baa`*maNa jaait Aigna
Bagavaana nao kha hO ik maOMnao caturanana
dovata yaa caturanana ba`*maa hao sakta ba`*maa kao banaayaa hO. [sailayao yahaM yah
hO.
naarayaNa ka saUcak hO.
baRhdarNyak
maR%yau
samast jagat [sasao p`Baaivat hO.
saubaala ]pinaYad maoM maR%yau naarayaNa ka
SarIr batayaa gayaa hO.
saubaala
sat hO. [sasao tamasa kI rcanaa haotI hO.
[sa ]pinaYad maoM p`aya: naarayaNa ka
Asat
]llaoK hO. [sailayao sat Asat naarayaNa
hO. daonaaoM
hI hOM.
nahIM hO.
yajauvao-d
saUyajagat kI Aa%maa ko $p maoM
saUya- ko Ant:sqala maoM Ant-yaamaI naarayaNa
hOM.
AarNyak
Aaid%ya
pSnaaopinaYad
p`jaapit p`jaapit nao ApnaI [cCa sao jagat kI p`jaapit ko Antyaa-maI naarayaNa hOM.
saRiYT kI.
prvatI- AMSa maoM prmapu$Ya kha gayaa hO.
EaIkRYNa p`pnnaacaarI

53

EaIBaaYya AiQakrNa

baRhdarNyak

AQyaaya 1 evaM pad 4 : saU~ 29 AiQakrNa 8

tOi<arIya

ihrNyagaBa- p`laya kala maoM kovala ihrNyagaBa- qao


AaOr ]nhaoMnao saRiYT kI.
Qaata
Qaata nao saUya- cand` ka inamaa-Na ikyaa

SvaotaSvatr

$d`

$d` nao ihrNyagaBa- kao banaayaa

sahsa`naama stao~ maoM ihrNyagaBa- naarayaNa


ka ek naama hO.
Qaata ka Aqa- naarayaNa hO @yaaoMik saRiYT
ko AarMBa maoM vao xaIrsaagar maoM Sayana krto
hOM.
1.EaImannaarayaNa ko naaiBa kmala sao
inaklao ba`*maa nao $d` kao banaayaa. At:
$d` jagat ko AaidkarNa nahIM hOM.
2. sahsa`naama maoM ek naama $d` hO.
3.$k\ d`vyait [it $d`:. yaanaI jaao
saaMsaairk raoga ka inavaarNa krto hOM vao
EaImannaarayaNa hOM.

[saI trh ka ta%pya- SaMBau evaM iSava Aaid naamaaoM ka hO.


t%vama\ ija&asaamananama hotuiBa: sava-tao mauKO: . t%vamaokao mahayaaogaI hir: naarayaNa: pr:..
ivaSlaoYaNa ko saBaI ]dahrNa sao AiBap`aya hir ka hO jaao prt%va hOM.
AalaaoDya savaa-Saas~aiNa ivacaaya- ca puna: puna:.[dma\ ekma sauinaYpnnama Qyaoyaao naarayaNa: sada..
Saas~ ka gahra[- sao AQyayana evaM baar ivacaar krnao pr yah inaiScat huAa ik EaImannaarayaNa hI ek maa~ Qyaana
krnao yaaogya hOM.yah ivacaar baa*yamat sao yaanaI vaod ko baahr sao p`maaNa dokr kBaI inarst nahIM ikyaa jaa sakta
@yaaoMik yah vaod evaM ]pinaYad sao pamaaiNat hO. vaod ek svar maoM khta hO ik EaImannaarayaNa hI jagat ko ]padana
evaM inaima<a karNa hOM.kuCok vaod ka galat vyaa#yaa krto hOM AaOr eosao laaoga kudRiYTmat kho jaato hOM.
:::::: At: samanvaya naamak phlaa AQyaaya samaaPt huAa.
[sako caar pad maoM kula 138 saU~ tqaa 35 AiQakrNa hue. ::::::

EaIkRYNa p`pnnaacaarI

54

EaIBaaYya AiQakrNa

AQyaaya 2 evaM pad 1 :

saU~ 36 AiQakrNa 10

dUsaro AQyaaya ka phlaa pad


( AivaraoQa AQyaaya, smaRit pad, 36 saU~, 10 AiQakrNa)

dUsaro AQyaaya kao AivaraoQa naama sao jaanato hOM. [saka Aqa- Anaapi<a huAa. ta%pya- hO ik phlao AQyaaya ko
inaYkYa- kao ik EaImannaarayaNa hI jagat ko ekmaa~ Aaid karNa hOM [sa AQyaaya maoM sabala ikyaa jaata hO tqaa
saBaI ivaraoQa kao inarst kr idyaa jaata hO. phlao AQyaaya kI trh [samaoM BaI caar pad hOM tqaa saBaI pad iBanna
iBanna AiQakrNaaoM maoM vaMTa hO. [samaoM kula 149 saU~ evaM 33 AiQakrNa hOM. phlao pad kao smaRit pad, dUsaro kao
tk- pad, tIsaro kao ivayat pad, evaM caaOqao kao [ind`ya pad yaa p`aNa pad khto hOM.
pUro AQyaaya maoM inarISvar saaM#ya mat vaalao pUvaa-pxaI hOM.EaImannaarayaNa ko Avatar kipla mauina [sa mat ko p`vat-k
hOM.Aapnao kipla smaRit kI rcanaa kI tqaa 24 maaOilak t%vaaoM kao p`kRit ko Avayava batayaa. 25vaaM t%va jaIva
hO. [sa mat maoM ba`*ma yaa [-Svar kI sa<aa kao svaIkar nahIM ikyaa gayaa hO tqaa jaIva yaanaI pu$Ya kI ]pisqait
maoM p`kRit kao jagat ka ricayata batayaa hO.[sailayao [sao inarISvar saaM#ya khto hOM.
ek dUsara mat hO ijasao saoSvar saaM#ya khto hOM jaao ihrNyagaBa- catumau-K ba`*maa sao p`itpaidt huAa. [samaoM 26 vaaM
t%va [-Svar hO [sailayao [sao saoSvar saaM#ya khto hOM. yahaM jagat kI rcanaa maoM p`kRit kao ]padana karNa tqaa [Svar kao inaima<a karNa batayaa gayaa hO. yao daonaaoM mat vaod ko isawaMt ka ivaraoQa krto hOM ijasamaoM [-Svar kao hI
jagat kI rcanaa ko ilayao ]padana tqaa inaima<a karNa batayaa gayaa hO.[sa vaod mat ka samaqa-na krto hue
ivaiSaYTaWOt isawaMt maoM BaI 26 maaOilak t%va svaIkar ikyao gayao hOM.
36. smaRit AiQakrNa 2 saU~
2.1.1 evaM 2.1.2
AiQa 2.1.1
dao saU~ ko [sa AiQakrNa maoM inarISvar saaM#ya mat vaalao khto hOM ik vaod evaM ]pinaYad kI vyaa#yaa ko ilayao smaRit
ka sahara laonaa BaI AavaSyak hO. smaRit maoM dOinak vyahar maoM Aanao vaalaI ivaiQayaaoM ka BaI vaNa-na rhta hO. manau
smaRit Aaid AnaokaoM smaRityaaM ]plabQa hOM prMtu saaM#ya mat vaalao kipla smaRit kao savaao-pir maanato hOM. jahaM ]pinaYad
evaM smaRit maoM ivaraoQaaBaasa rhta hO vahaM vaod ka mat maanya haota hO. pUvaa-pxaI khto hOM ik vaod nao kipla mauina kao
sammaana idyaa hO [sailayao vaod vaa@ya kI vyaa#yaa kipla smaRit ko Wara kI jaa saktI hO.
saU~kar nao saU~ 2.1.1 smaRit AnavakaSa daoYa p`saMga [it caonna AnyasmaRit AnavakaSa daoYa p`saMgaat\ sao [saka
inarst ikyaa hO. [sa saU~ ka ta%pya- hO ik vaod evaM ]pinaYad kI vyaa#yaa maoM Agar kipla smaRit ka ]pyaaoga
nahIM hO tao yah smaRit vyaqa- hO. vaod maoM p`itpaidt EaImannaarayaNa kI sa<aa kao kipla smaRit nakarta hO jabaik
Anya smaRityaaM, jaOsao manau smaRit praSar smaRit Aaid, [saka samaqa-na krtI hOM.
manau smaRit khtI hO :
Aapao naara [it p`ao>a: Aapao vaO narsaUnava:. ta yadsyaayatnaM puMsa stona naarayaNassmaRt:..

EaIkRYNa p`pnnaacaarI

55

EaIBaaYya AiQakrNa

AQyaaya 2 evaM pad 1 :

saU~ 36 AiQakrNa 10

[sasao spYT hO ik EaImannaarayaNa jagat ko AaidkarNa hOM. manausmaRit ka samaqa-na vaod BaI krta hO AaOr batata hO
ik manau smaRit ko vaa@ya Bavaraoga kI AaOYaiQa hOM. At: vaod kI trh manausmaRit BaI p`amaaiNak hO. pUvaa-pxaI ka
khnaa hO ik kipla nao yaaogabala sao AitmaanavaIya vastuAaoM kao doKa At: kipla smaRit maanya hO. saU~kar [sao
nakarto hue khto hOM ik manau kao BaI yaaogabala qaa prMtu AitmaanavaIya vastuAaoM kao vao nahIM doK sako. At: kipla
smaRit maanya nahIM hO.
37. yaaogap`ityaui> AiQakrNa 1 saU~
2.1.3
AiQa 2.1.2
ek saU~ ka yah AiQakrNa phlao pad ka dUsara AiQakrNa hO. ihrNyagaBa- sao sqaaipt saoSvar saaM#ya kao [sa
AiQakrNa maoM inarst ikyaa gayaa hO @yaaoMik yah EaImannaarayaNa kao inaima<a karNa maanata hO evaM p`kRit kao ]padana
karNa maanata hO. saoSvar saaM#ya kao yaaoga pwit ka dSa-na BaI maanato hOM. saU~ 2.1.3 etona yaaoga: p`%yau>: ka
ta%pya- hO ik pUva- kI yaui> ko Anausaar yaaoga pwit BaI maanya nahIM hO. jabaik ba`*maa naarayaNa ko naaiBa kmala sao
]%pnna hue hOM prMtu vao rajasa evaM tamasa sao ga`st hOM.[sailayao [naka vaa@ya p`amaaiNak nahIM hO.
38. ivalaxaNa%vaaiQakrNa 9 saU~
2.1.4 sao 2.1.12 tk
AiQa 2.1.3
phlao pad ko tIsaro AiQakrNa maoM 9 saU~ hOM. phlao 2 saU~ maoM pUvaa-pxaI kI Aapi<a hO evaM baad ko 7 saU~ maoM
]nakI Aapi<aAaoM ka inarakrNa ikyaa gayaa hO. saU~ 2.1.4 na ivalaxNa%vaad\ Asya tqaa%vaM ca Sabdat\ maoM kha
hO ik yah jagat tIna gauNaaoM ko imaEaNa sao banaa hO jabaik ba``*ma ka gauNa ibalkula hI iBanna hO.eosaI isqait maoM ba*ma
jagat ka ]padana karNa kOsao hao sakta hO ? ]pinaYad sao yah spYT hO ik ba`*ma evaM jagat ko pdaqa- sava-qaa
iBanna hOM. saamaanya &ana yah batata hO ik ima+I sao banao GaD,o ka pdaqa- ima+I hI hO.svaNa- sao banao AaBaUYaNaaoM ka
pdaqa- svaNa- hI hO. ima+I evaM svaNa- ]padana karNa hOM.p`kRit ko jaD, evaM caotna pdaqa- jagat ko ]padana karNa
hOM.
ba`*ma sava-~ ivarajamaana, sava-&, evaM sava-Sai>maana hO prMtu jaIva A&anaI evaM sarla hO.jaIva ba`*ma sao iBanna hO evaM
jaD, vastu BaI ba`*ma sao iBanna hO tba ba`*ma jagat kao ]padana karNa kOsao hao sakta hO. saU~ 2.1.6 dRSyato tu
sao saU~kar pUvaa-pxaI ko mat kao nakar dota hO.jagat maoM eosao Anaok ]dahrNa hOM jahaM karNa evaM fla ko pdaqaevaM rMga maoM iBannata doKa jaata hO. gaaya ko gaaobar sao ivacCu ka ]d\Bava haota hO.@yaa daonaaoM maoM iksaI kI trh
kI samaanata hO ? At: karNa evaM kaya- maoM sama$pta AavaSyak nahIM hO. EaIramaanauja svaamaI nao ek dRYTant idyaa
hO ik baalak janma sao hI pirvat-naSaIla haota hO. SaOSava, kumaar, yauvaa, evaM vaRwa AvasqaaAaoM maoM sada pirvat-na
haoto rhta hO. jaao BaI pirvat-na haota hO vah SarIr maoM dRiYTgaaocar haota hO prMtu caOtnya maoM nahIM. [saI trh sao ba`*ma
Antyaa-maI haokr sabako BaItr rhta hO. p`laya kala ko karNa%va isqait maoM saBaI jaD, evaM caotna saUxma vastuAaoM ko
$p maoM ivarajato hOM AaOr prmaa%maa sabaka Antyaa-maI haokr ivarajata hO. jaba prmaa%maa saRiYT krnaa caahta hO tba
saBaI saUxma sao baZ,kr Apnao Apnao $p evaM naama sao puna: p`kT haoto hOM. karNaavasqaa maoM caotna evaM jaD, saUxma $p
maoM hOM jabaik kayaa-vasqaa maoM vao sqaUla $p ko hao jaato hOM. prmaa%maa ko jaD, evaM caotna SarIr maoM pirvat-na dRSyamaana
haota hO na ik Antyaa-maI sva$p maoM. At: pUvaa-pxaI ko mat ka KMDna hao jaata hO ik prmaa%maa ]padana nahIM hao
EaIkRYNa p`pnnaacaarI

56

EaIBaaYya AiQakrNa

AQyaaya 2 evaM pad 1 :

saU~ 36 AiQakrNa 10

sakta. EaIramaanauja svaamaI nao marNaQamaa- SarIr kI bahut hI saundr pirBaaYaa dI hO. kmafla$psauKdu:KBaaogasaaQanaBaUtind`yaaEaya: pHcavaRi<ap`aNaaQaInaQaarNa: pRiqavyaaidBaUtsa=\GaativaSaoYa:.tqaa ivaiQasyaOva
laaokvaodyaao: SarIr%vap`isawo:. yaanaI SarIr ]sao khto hOM jaao Aa%maa ka Avayava hO, Aa%maa pr AaiEat hO evaM
Aa%maa sao inayaMi~t hO. yahI pirBaaYaa jaIva pr laagaU haota hO jaao prmaa%maa ka SarIr hO.
tailaka 8 : dUsaro AQyaaya ko phlao pad ko AiQakrNa (36 saU~, 10 AiQakrNa)
AiQakrNa
36. smaRit AiQakrNa
37.yaaoga p`ityaui> AiQakrNa
38. ivalaxaNa%vaaiQakrNa
39. iSaYTapirga`haiQakrNa
40. Baao>ap%yaiQakrNa
41.AarmBaNaaiQakrNa
42. [trvyapdoSaaiQakrNa
43. ]psaMhardSa-naaiQakrNa
44. kR%snap`sai> AiQakrNa
45. p`yaaojana%vaaiQakrNa

saU~
2.1.1. sao 2.1.2 tk
2.1.3
2.1.4. sao 2.1.12 tk
2.1.13
2.1.14
2.1.15 sao 2.1.20 tk
2.1.21. sao 2.1.23 tk
2.1.24. sao 2.1.25 tk
2.1.26. sao 2.1.31 tk
2.1.32. sao 2.1.36 tk

AiQakrNa k`maaMk 24

saU~aoM kI
saM#yaa
2

2.1.1

1
9
1
1
6
3
2
6
5

2.1.2
2.1.3
2.1.4
2.1.5
2.1.6
2.1.7
2.1.8
2.1.9
2.1.10

39. iSaYTapirga`haiQakrNa 1 saU~ 2.1.13

AiQa 2.1.4
ek saU~vaalaa yah AiQakrNa phlao pad ka caaOqaa AiQakrNa hO. inarISvar saaM#ya ko ]<ar maoM saU~kar batato hOM
ik jaao vaod kI p`amaaiNakta kao nahIM maanato vao saBaI Anya mat naYT evaM lauPt hao jaato hOM.yao mat hOM kNaad ka
vaOSaoiYak tqaa Axapad kho jaanaovaalao gaaOtma ka nyaaya AaOr jaOna evaM baaOw mat. prmaaNaukrNavaadI khto hOM ik
jagat ka AaidkarNa prmaaNau hO na ik p`kRit.
40. Baao>ap%yaiQakrNa 1 saU~ 2.1.14
AiQa 2.1.5
Pahlao pad ka pacavaaM AiQakrNa ek saU~ vaalaa hO. [sa AiQakrNa ka [sa pad ko tIsaro AiQakrNa
ivalaxaNa%vaaiQakrNa sao saIQaa sambaMQa hO ijasamaoM yah kha gayaa ik caotna Acaotna saBaI prmaa%maa ko SarIr hOM.
inarISvar saaM#yavaadI khto hOM ik saUxma evaM sqaUla jagat prmaa%maa ka SarIr hO tba jaIvaa%maa evaM prmaa%maa maoM AMtr
hI @yaa hO.jaOsao SarIr ko sauKdu:K sao jaIvaa%maa ka sambaMQa hO ]saItrh sao jagat$pI SarIr ko sauK du:K sao
prmaa%maa ka BaI sambaMQa hO.At: eosao sauK du:K BaaogaI ba`*ma sao p`kRit ka jagat ka AaidkarNa haonaa jyaada
saTIk hO.

24

2.1.1 yaanaI AQyaaya 2 ko pad 1 ka phlaa AiQakrNa.

EaIkRYNa p`pnnaacaarI

57

EaIBaaYya AiQakrNa

AQyaaya 2 evaM pad 1 :

saU~ 36 AiQakrNa 10

saU~ 2.1.14 Baao~ap<aroivaBaagaScaot\ syaallaaokvat\ sao yah spYT hO ik jaIvaa%maa evaM prmaa%maa maoM Antr hO.
jaIva Apnao kma- ko karNa sauK du:K Baaogata hO na ik SarIr ko karNa. saU~kar nao ek vyavahairk ]dahrNa sao
[sao samaJaayaa hO. jaola ka AQaIxak jaOsao jaola maoM baMd kOdI ko sauK du:K sao p`Baaivat nahIM haota ]saItrh AntyaamaI prmaa%maa BaI jaIva $pI SarIr ko sauK du:K sao ACUta rhta hO. At: ba`*ma jagat ka ekmaa~ AaidkarNa
hO.
41. AarmBaNaaiQakrNa 6 saU~ 2.1.15 sao 2.1.20 tk
AiQa 2.1.6
phlao pad ko Czo AiQakrNa mao 6 saU~ hO. pUva- ko ivalaxaNa%vaaiQakrNa maoM kha gayaa ik karNa evaM kaya- maoM ek
hI vastu yaa pdaqa- ko ]pyaaoga dRSyamaana haota hO. ivapxaI [saka ivaraoQa krto hOM ik karNa kaya- sao iBanna hO.
jaOsao:
naama maoM iBannata hO. karNa kao ima+I khto hOM tao kaya- kao GaD,a khto hOM.
sva$p maoM iBannata hO. ima+I ko Z,or sao GaD,a ka sva$p iBanna hO.
]pyaaoga maoM iBannata hO. GaD,o panaI Z,aonao ka pa~ banata hO jaao ima+I nahIM kr saktI.
kala kI AavaSyakta hO. ima+I sao GaD,a banaanao maoM samaya lagata hO.
Agar GaD,a evaM ima+I ek hI hO tao kMuBakar ka p`ya%na inarqa-k hao jaata hO.
[saItrh karNa ba`*ma sao kaya- jagat iBanna hO. At: ba`*ma jagat ka karNa nahIM hao sakta.
]pyau-> mat ka KMDna krto hue saU~ 2.1.15 tt\ Anya%vama\ AarmBaNa SabdaidBya:. ]_alak Apnao pu~
Svaotkotu kao ima+I laaoha evaM svaNa- ka ]dahrNa doto hue batato hOM ik saRiYT ko pUva- maoM jagat kovala sat qaa.
ba`*ma sat hOM evaM jagat saRiYT kI [cCa sao Aapnao Apnao kao jagat ko $p maoM $pantirt kr idyaa. saRiYT ko
samaya jaD, caotna saBaI saUxma $p maoM rhto hOM evaM prmaa%maa ]nako Antyaa-maI rhto hOM. jaba jagat ka ivastar kr
prmaa%maa sqaUla evaM dRSyamaana sva$p maoM haoto hOM tba BaI sabako Antyaa-maI rhto hOM. pUva- ko kma- ko Anausaar jaIva
kao prmaa%maa caar trh ka sva$p doto hOM : 1. dovata 2.maanava 3. pSau evaM 4.jaD, pdaqa-. At: [na caarao
sva$paoM maoM prmaa%maa Antyaa-maI $p maoM isqat hOM.
GaD,o evaM ima+I ko Z,or maoM sva$pt: AMtr hO. p`at: kala maoM ima+I ka Z,or rhta hO prMtu AavaSyatanausaar saayaM kala
tk ]saka GaD,a yaa qaala banaa idyaa jaata hO. vastut: maUla pdaqa- ek hI hO kovala AavaSyaktanausaar sva$p maoM
pirvat-na kr idyaa gayaa hO. [saI trh karNa evaM kaya- ko maUla maoM ekhI prmaa%maa hOM. jagat ko pirp`oxya maoM
jagat prmaa%maa ka sva$p hO.sva$p jagat evaM prmaa%maa Ananya hOM evaM daonaaoM ek dUsaro sao Alaga nahIM ikyao jaa
sakto.ekhI ]pinaYad maoM sat kao Asat evaM AvyaakRt kha gayaa hO. ta%pya- hO ik ba`*ma hI $paMtrNa yaanaI
kaya- ko pUva- ko karNasva$p maoM Asat evaM AvyaakRt kho jaato hOM.

EaIkRYNa p`pnnaacaarI

58

EaIBaaYya AiQakrNa

AQyaaya 2 evaM pad 1 :

saU~ 36 AiQakrNa 10

42. [trvyapdoSaaiQakrNa 3 saU~ 2.1.21 sao 2.1.23 tk

AiQa 2.1.7
phlao pad ko saatvaoM AiQakrNa maoM 3 saU~ hOM. pUvaa-pxaI nao nayaI yaui> ko saaqa p`stut ikyaa ik ba*ma jagat ka
karNa nahIM hao sakta hO. jaba karNa evaM kaya- ek hI hOM AaOr jaba jaIva BaI prmaa%maa ka kaya- hO eosaI isqait
maoM prmaa%maa BaI jaIva hue @yaaoMik vao karNa ko saaqa kaya- hOM evaM daonaaoM Ananya hOM. [sako Aitir> prmaa%maa nao jaao
saRiYT kI vah jaIva ko laayak nahIM hO. [satrh sao jaIva $pI prmaa%maa dao ~uiT sao ga`st hOM. ek tao jaao jagat
]nhaoMnao banaayaa vah jaIva ko laayak nahIM hO AaOr dUsara vah eosaa jagat nahIM banaa sakto jaao jaIva ko laayak hao.
At: ba`*ma jagat ko sa`YTa nahIM hao sakto. yah yaui> AWOityaaoM sao maola KatI hO. AaidSaMkr khto hOM ik jaIva
evaM prmaa%maa ek hI hOM. AivaVa ko karNa jaIva prmaa%maa sao iBanna idKta hO prMtu AivaVa ko naaSa haonao pr vah
prmaa%maa hao jaata hO tt\ %vamaisa. saU~kar nao [saka KMDna ikyaa hO. saU~ 2.1.21 [trvyapdoSaat\
ihtakrNaaiddaoYap`sai>:. pUva-pxaI ka mat rKta hO jaao }pr batayaa gayaa. dUsara saU~ 2.1.22 AiQakM tu
Baod inado-Saat isawaMt saU`~ hO jaao ]pr kI baat ka KMDna krta hO. ta%pya- hO ik prmaa%maa EaImannaarayaNa jaIva
sao bahut hI EaoYz hOM evaM prmaa%maa maoM yah daoYa lagata hI nahIM ik jaIva ko laayak ]nakI saRiYT nahIM hO.
43. ]psaMhardSa-naaiQakrNa 2 saU~ 2.1.24 sao 2.1.25 tk AiQa 2.1.8
phlao pad ka yah AazvaaM AiQakrNa hO evaM yah AiQakrNa 2 saU~ ka banaa hO. pUva-apxaI batato hOM ik kumBakar
caak evaM CD,I kI sahayata sao GaD,a ka inamaa-Na krta hO.[saItrh svaNa-kar ivaiBanna ]pkrNaaoM ko p`yaaoga sao
AaBaUYaNa banaata hO.p`laya kala maoM prmaa%maa ko pasa kao[- ]pkrNa tao hO nahIM tba yao jagat kI rcanaa kOsao krto
hOM. saRiYT maoM ]padana evaM inaima<a karNa ko Aitir> sahkarI karNa BaI hO jaao svayaM prmaa%maa hOM. saU~
2.1.24 ka xaIrvaiw batata hO ik dUQa ibanaa iksaI ]pkrNa ko dhI bana jaata hO. iksaI ]pkrNa ko
p`yaaoga ko ibanaa ivaSvaaima~ nao kovala yaaOigak bala sao i~SaMku ko ilayao dUsara svaga- banaa idyaa. ibanaa iksaI ]pkrNa
ko [nd`, iSava, tqaa catumau-K ba`*maa jaOsaa caahto hOM ]sa trh kI rcanaa krto hOM. [saItrh ba`*ma BaI ibanaa iksaI
]pkrNa kI sahayata ko jagat kI saRiYT krto hOM.
44. kR%snap`sai> AiQakrNa 6 saU~ 2.1.26 sao 2.1.31 tk AiQa 2.1.9
phlao pad ko naaOvaoM AiQakrNa maoM 6 saU~ hOM. ivapxaI AarmBaNaaiQakrNa ka sahara laokr khto hOM ik jaba ba*ma
Apnao kao jagat ko $p maoM $paMtirt krto hOM tba tao ba`*ma lauPt hao jaato hOM @yaaoMik vao ivaBaaijat haokr iBanna
vastu bana jaato hOM. ta%pya- hO ik jaba ba*ma hOM tao jagat nahIM hO yaa jaba jagat hO tao ba`*ma nahIM hO. saU~
2.1.26 kR%snap`sai>ina-rvayava%vaSabdkaopao vaa ivapxa ka saU~ hO tqaa 6.1.27 Eautostu SabdmaUla%vaat\
isawant saU~ hO. saU~kar isawant saU~ sao ivapxa ka KMDna krto hue khto hOM ik Eauit ]pinaYad maoM ]llaoK hO
ik ba`*ma inarvayava hOM yaanaI [nako haqa pOr Aaid nahIM hOM. inarvayava ko AMgaaoM ko ivaBaajana ka p`Sna nahIM ]zta.
prmaa%maa ko pasa AsaIma AitmaanavaIya Sai> hO.vao [cCa sao sabakuC banaato hOM tqaa svayaM BaI ivarajato rhto hOM.
saaMsaairk saamaanya &ana sao prmaa%maa kao nahIM samaJaa jaa sakta.
EaIkRYNa p`pnnaacaarI

59

EaIBaaYya AiQakrNa

AQyaaya 2 evaM pad 1 :

saU~ 36 AiQakrNa 10

45. p`yaaojana%vaaiQakrNa 5 saU~ 2.1.32 sao 2.1.36 tk

AiQa 2.1.10
phlao pad ko [sa AMitma tqaa dsavaoM AiQakrNa maoM 5 saU~ hOM. ivapxaI inarISvar saaM#ya khto hOM ik jaao ba`*ma kao
jagat inayanta ko $p maoM pirBaaiYat ikyaa jaa rha hO vao tao eosao hOM ijanakI [cCa kI pUit- kBaI hu[- hI nahIM AaOr
yao AvaaPt samast kama hOM. kao[- BaI kaya- dao ]_oSya sao haota hO. yaa tao svayaM ko ilayao laaBadayak hao yaa dUsaro
ko iht ko ilayao hao. AvaaPt kama kao svayaM ka laaBa tao hO nahIM.dUsaro ko ilayao ijasa trh ko jagat kI saRiYT
]nhaoMnao kI hO vah du:K Avasaad Aaid sao Bara hO. At: yah jagat nao ]nako laaBa ka hO na dUsaro ko laaBa ka
hO. ba`*ma [sailayao jagat ko rcaiyata nahIM hao sakto. saaQaarNa isawaMt hO ik maUZ, BaI kao[- kaya- yaa tao svayaM ko
laaBa ko ilayao krta hO yaa dUsaro koa laaBa dota hO. yah laagaU nahIM hO [sailayao ba`*ma jagat rcaiyata nahIM hOM.
phlaa saU~ 2.1.32 na p`yaaojanava<vaat\ tao ivapxaI ka saU~ hO. dUsara saU~ 2.1.33 laaokvat\ tu
laIlaakOvalyama\ isawant saU~ hO jaao batata hO ik prmaa%maa manaaorMjana ko ilayao laIlaa krto hOM tqaa jagat ka saRjana
palana evaM saMhar ]nakI k`ID,a maa~ hO.
ivapxaI ka mat hO ik ]pr ka isawant svaIkar krnao sao prmaa%maa maoM dao ~uiT idKtI hO.]nakI saRiYT maoM samaanata
nahIM hO. yah pxapatI evaM inad-yata ko daoYa sao Bara hO. kuC ko saaqa pxapat krko ]sao KuSa rKto hOM tqaa
kuC kao inad-yaI haokr du:K p`dana krto hOM. saU~kar khto hOM ik yao daonaaoM daoYa prmaa%maa ko nahIM hOM. vao tao
jagat kI saRiYT jaIvaaoM ko pUva- ko kma- ko Anausaar krto hOM. [sa pr ivapxaI ka khnaa hO ik p`laya kala maoM tao
ba`*ma Akolao hOM dUsaro jaIvaaid kI tao sa<aa hI nahIM hO. saU~kar vyaasa jaI ka khnaa hO ik jaIva Anaaid kala sao
SaaSvat kala ko ilayao hOM. [sailayao BaaOitk $p sao ]nakao banaayaa nahIM jaata AaOr ]nako pUva- ko kma- BaI Anaaid
kala sao hOM ijanaka kao[- p`arMBa nahIM hO.
[sa trh sao [sa pad maoM prmaa%maa ka jagat ka karNa haonaa sabatrh sao isaw haota hO.

EaIkRYNa p`pnnaacaarI

60

EaIBaaYya AiQakrNa

AQyaaya 2 evaM pad 2 :

saU~ 42 AiQakrNa 8

dUsaro AQyaaya ka dUsara pad


(AivaraoQa AQyaaya, tk- pad, 42 saU~, 8 AiQakrNa)

dUsaro AQyaaya ko tk- pad naamako dUsaro pad maoM saU~kar nao Aak`amak trIko sao ivaiSaYTaWOt isawaMt ko ivapixayaaoM
ko tk- kao inarst ikyaa hO. ivapxa ko mat hOM : 1. kipla ka inarISvar saaM#ya, 2.kNaad ka vaOSaoiYak
3.baaOw ka catuYTya 4. jaOna 5.paSaupt. [na mataoM maoM sao kipla ka mat vaod kao p`maaNa maanata hO prMtu Anya
mat vaod kI p`amaaiNakta kao nahIM maanato. saaM#ya mat ka maUla Saas~ kipla smaRit Aba ]plabQa nahIM hO prMtu [sa
mat ko ivaWana [-Svar kRYNa kI rcanaa saaM#ya kairka hI Aba maUla ga`Mqa hO. saaM#ya mat ka mau#ya isawant hO ik
p`Qaanama yaa Anaumaainakma yaa ASabdma khI jaanaI vaalaI p`kRit hI saRiYT ka Aaid karNa hO. p`kRit jaIva ko
samaxa saRiYT krtI hO. jaIva kao [sa mat maoM pu$Ya kha gayaa hO.
46. rcanaanaupp<yaiQakrNa 9 saU~ 2.2.1 sao 2.1.9 tk AiQa 2.2.1
dUsaro pad ko phlao AiQakrNa maoM 9 saU~ hOM tqaa saBaI saaM#ya mat ka KMDna krto hOM. yah jagat sa%va, rajasa,
evaM tamasa ka ek AnaaoKa saMimaEaNa hO. sa%va sao prma evaM SaaSvat Aanand imalata hO. rajasa sauK saMpda kI
kamanaa ]%pnna krta hO. tamasa sao Ba`ma haota hO. p`kRit sao saRiYT ka k`ma $pantrNa ko maaQyama sao calata hO evaM
yah k`ma hO : 1.p`kRit 2.maht\ 3.AhMkar 4.tnmaa~a evaM 5.BaUt. p`kRit svayamaova hI saRjana krtI rhtI
hO. saU~kar saU~ 2.2.1 rcanaanaanaupp<aoSca naanaumaanaM p`vaR<aoSca sao batato hOM ik sava-& evaM Antyaa-maI prmaa%maa
kI Anaupisqait maoM p`kRit jagat kI rcanaa svayaM nahIM kr saktI. Ant-a%maa prmaa%maa hI ApnaI svaocCa sao p`kRit
ka $pantrNa krato hue jagat kI rcanaa krto hOM.
dUsaro saU~ sao ivapxaI khto hOM ik dUQa svayaM hI dhI hao jaata hO. naairyalavaRxa ko jaD, maoM idyaa gayaa jala [sako
fla ka svaaidYT jala Apnao Aap bana jaata hO. Aama ko poD, ko jaD, maoM idyaa gayaa BaI Apnao Aap maQaur rsa maoM
badla jaata hO. [samaoM prmaa%maa kI kao[- AavaSyakta nahIM hO. saU~kar khto hOM ik yah saba Antyaa-maI isqat
prmaa%maa kI [cCa sao haota hO Anyaqaa ekhI jala Aama maoM maQaur evaM naairyala maoM xaarIya @yaaoM hao jaata hO. tIsaro
saU~ maoM saU~kar khto hOM ik p`laya evaM ]dBava baar baar haota hO prMtu prmaa%maa kI [cCa ko karNa yah ek k`ma
sao haota hO.
caaOqao saU~ sao ivapxaI ka khnaa hO ik gaaya Gaasa carnao ko baad svayaM hI dUQa dotI hO.yah p`kRit ka inayama hO.
saU~kar khto hOM ik vaRYaBa BaI vahI Gaasa carta hO prMtu vah dUQa nahIM dota. At: yah saba prmaa%maa kI [cCa sao
inayain~t hO.
ivapxaI ka Agalaa tk- hO ik laMgaD,a AadmaI AMQao kao rah idKata hO tqaa caumbak laaoho ko kNa kao AakiYa-t
krta hO.yah saba p`kRit ko inayama hOM. saU~kar ka khnaa hO ik laMgaD,o AadmaI ko BaItr Antyaa-maI prmaa%maa ]sao
rah idKanao ko ilayao p`oirt krta hO tqaa caumbak kI Sai> BaI Antyaa-maI ko karNa hO.
saaM#ya khto hOM ik p`laya kala maoM sa%va rja evaM tma sama haokr barabar Baaga maoM rhto hOM. jaba yao ivaYama haokr
Asamaana hao jaato hOM tba ]dBava ka p`arMBa haota hO. saU~kar ka tk- hO ik Agar yah tko idyaa jaaya ik
EaIkRYNa p`pnnaacaarI

61

EaIBaaYya AiQakrNa

AQyaaya 2 evaM pad 2 :

saU~ 42 AiQakrNa 8

p`layakala maoM ivaYama BaI gauNa rhoM tao sada hI ]dBava haota rhogaa tao p`kRit ka khaM sqaana hO. yah saba tao
Antyaa-maI ko karNa hao rha hO.
saaM#ya ko mat sao jaIva ko samaxa p`kRit rcanaa krtI hO. saU~kar khto hOM ik tba tao jaIva kBaI maaoxa ko ilayao
carma pu$Yaaqa- kr hI nahIM sakta. jaba jaIva maaoxa p`aPt krta hO tba p`kRit Antyaa-maI prmaa%maa ko ibanaa kOsao
saRiYT kr saktI hO.
[sa trh sao saU~kar nao saaM#yamat kao ivaraoQaaBaasa sao ga`st batato hue inarst kr idyaa hO.
47. maht\ dIGaa-iQakrNa 7 saU~ 2.2.10 sao 2.1.16 tk
AiQa 2.2.2
dUsaro pad ko dUsaro AiQakrNa maoM 7 saU~ hOM. yahaM kNaad ko vaOSaoiYak mat ka KMDna huAa hO. kNaad p`kRit kao
karNa na maanakr prmaaNau kao jagat ka Aaid karNa maanato hOM. dao prmaaNau imala kr ek haoto hOM ijasao )sva
khto hOM. [saItrh )sva sao Aagao tIsara prmaaNau imalakr pirmaNDla banato hOM ijasao maht\ dIGa- khto hOM. [sa
trh sao prmaaNau ka GanaIkrNa haokr saRiYT saUxma sao sqaUla haotI jaatI hO. prmaaNau ko C: sath haoto hOM ijasa pr
Anya prmaaNau Aakr imalato hOM AaOr vastu ka Aakar baZ,ta jaata hO jaOsao sarsaaoM ko danao kao ek~ kr pva-t
banaayaa jaa sakta hO. saU~kar [sa mat kao AiQakrNa ko saat saU~aoM sao KMDna krto hOM.
phlaa saU~ 2.2.10 mah_IGa-vad\ vaa )svapirmaNDlaaByaama\ khta hO ik dao evaM tIna prmaaNauAaoM sao baZ,to hue
saRiYT haonaa ]icat nahIM hO. jaOsao kpD,a ka inamaa-Na laMbaa[- evaM caaOD,a[- maoM saUt kI ibanaa[- sao haota hO.[sa trh ka
inamaa-Na tao dao prmaaNau evaM tIna prmaaNau vaalao GanaIBaUtIkrNa sao saMBava nahIM hO.
dUsaro saU~ 2.2.11 sao vaOSaoiYak ko mat ka puna: KMDna haota hO. prmaaNau maoM gait ]sako pUva- ko kaya-klaap sao
AatI hO ijasao kma- yaa AdRYT khto hOM. p`Sna ]zta hO ik kma- yaa AdRYT jaIva maoM haota hO ik prmaaNau maoM.
kma- kao SaaSvat BaI kha hO ijasaka Aqa- huAa ik saRiYT SaaSvat rhogaI. yah mat maanya nahIM hO.
tIsaro saU~ 2.2.12 sao vastuAaoM ko Aapsa ko sambaMQa kao samavaaya khto hOM. yah ApRqak isaw sambaMQa sao iBanna
hO.vastu kao gauNaI evaM ]sako svaBaava kao gauNa khto hOM. puna: [sao jaait evaM vyai> sao sambaaoiQat krto hOM. Agar
samavaaya sao sambaMQa maanaa jaaya tao ek samavaaya ka AnvaoYaNa krnao pr hI Aagao ka sambaMQa jaaoD,a jaa sakta hO.
yah maanya nahIM hO.
caaOqao saU~ 2.2.13 sao samavaaya kao SaaSvat maananao vaalao mat kao inarst ikyaa gayaa hO.jaOsao GaD,a ka AaQaar BaUima
hO. Agar yao SaaSvat hao jaayaoMgao tao na ivanaaSa haogaa AaOr na saRiYT haogaI.
paMcavaoM saU~ 2.2.14 sao batayaa hO ik GaD,a ka Apnaa rMga prmaaNau ko rMga ko karNa hO. jaba prmaaNau SaaSvat hO
Ait saUxma hO tqaa rMgahIna hO tao yah kOsao saMBava haogaa.
Czo saU~ 2.2.15 sao ivaraoQaaBaasa kao Aagao ]jaagar ikyaa gayaa hO. jaba karNa $pI prmaaNau rMgahIna hO tao
karNa ka fla kaya- kOsao rMgavaalaa hao jaata hO.

EaIkRYNa p`pnnaacaarI

62

EaIBaaYya AiQakrNa

AQyaaya 2 evaM pad 2 :

saU~ 42 AiQakrNa 8

saatvaoM saU~ 2.2.16 sao yah batayaa hO ik kipla ka mat tao vaod kao maanata hO prMtu kNaad ka mat vaod kao
nahIM maanata.At: kNaad maanya nahIM hO.
48. samaudayaaiQakrNa 10 saU~ 2.2.17 sao 2.1.26 tk AiQa 2.2.3
dUsaro pad ka 10 saU~vaalaa yah AiQakrNa tIsara AiQakrNa hO. 3 saU~aoM ka caaOqaa AiQakrNa hO ]plaibQa
AiQakrNa.1 saU~ ka pacavaaM AiQakrNa hO sava-qaa Anauppi<a AiQakrNa.yao tInaaoM AiQakrNa baaOw mat ka KMDna
krto hOM. baaOw mat kI caar SaaKayaoM hMO : 1.vaOBaaiYak vaalao batato hOM ik jaao vastu hma AaMKaoM sao p`%yaxa doKto
hOM vao xaiNak hOM AaOr ]nako baaro maoM &ana BaI xaiNak hO. 2.saaO~aintk vaalao khto hOM ik baahrI vastu ijasao hma
p`%yaxa doK nahIM sakto prMtu Anaumaana kr sakto hOM. yao vastu xaiNak hOM evaM [nako baaro maoM &ana BaI xaiNak hO.
3.yaaogaacaar vaalao khto hOM ik baahrI vastu ibalkula nahIM hO prMtu ]nako baaro maoM &ana xaiNak hO.4.maaQyaimak
vaalao khto hOM ik [sa jagat maoM kao[- BaI vastu nahIM hO evaM sabakuC vyaqa- ka bakvaasa hO. yao sava-SaUnya vaadI kho
jaato hOM.
]pyau-> yao saBaI batato hOM ik jagat prmaaNau sao banaa hO AaOr [sailayao [nhoM prmaaNaukrNavaadI kha jaata hO.
vaOBaaiYak ko Anausaar baahrI saBaI bastuyaoM ima+I jala Aigna evaM vaayau ko prmaaNau ko saMyaaoga sao banao hOM jabaik BaItrI
vastuyaoM &ana ko p`vaah evaM [cCa maa~ hOM. ima+I ko prmaaNau $p svaad spSa- evaM gaMQa vaalao hOM. jala ko pramaaNau
$p svaad evaM spSa- vaalao hOM. Aigna ko prmaaNau $p evaM spSa- vaalao hOM. vaayau ko prmaaNau spSa- vaalao hOM. [sa
isawant maoM AakaSa ko prmaaNau kI maanyata nahIM hO.
vaOBaaiYak evaM saaO~aintk isawant ka KMDna : 1.prmaaNau ko saMyaaoga sao ima+I jala Aigna evaM vaayau ka inamaa-Na
haota hO jaao SarIr tqaa [ind`yaaoM ko inamaa-Na maoM sahayak haoto hMO.yah isawant sahI nahIM hO @yaaoMik sabakuC kao
xaiNak batayaa gayaa hO. [sa jagat maoM [nako baaro maoM kao[- ivavaocana nahIM ikyaa jaa sakta @yaaoMik [nakI isqait
xaiNak hO. Aba [nako baaro maoM kuC p`Sna ]zto hOM ijanako saMtaoYap`d ]<ar nahIM imalato.
jaba prmaaNau xaiNak hOM tao kOsao yao saMyaaoga krko ima+I Aaid t%vaaoM ka inamaa-Na krto hOM.
kba yao dRSyamaana vastu banato hOM.
kba [nakao svaIkar yaa inarst ikyaa jaata hO.
tqaa [nakI Aa%maa kaOna hOM Aaid Aaid.
2.yao isawant batato hOM ik baahrI vastu evaM [nako baaro maoM &ana kI xaiNak isqait jaIva ko AivaVa ko karNa hO
Anyaqaa yao SaaSvat hOM. saU~kar ka pxa hO ik jagat kI rcanaa ko baaro maoM yao isawant kuC BaI batanao maoM AsamaqahOM.xaiNak vastu kao SaaSvat khnao ko ilayao AivaVa ka p`yaaoga ek ivaraoQaaBaasa hO.
3.[naka mat hO ik GaD,o kI isqait pUva- ko GaD,o kI isqait pr AaQaairt hO. yah sahI nahIM p`tIt haota @yaaoMik
pUva- ko GaD,o kI isqait tao lauPt hao caukI hO tao nayaa GaD,a kOsao isqat rhogaa. Agar bakvaasa yaa ABaava karNa hO
tao saba kuC SaUnya sao kOsao inaklaogaa. AakaSa kI vaastivak isqait hO prMtu yao matvaalao AakaSa kI isqait kao
nakar doto hOM. vaOSaoiYak ka yah mat ik sabakuC tucC yaanaI SaUnya sao inaklata hO sahI nahI hO. ima+I sao GaD,a
EaIkRYNa p`pnnaacaarI

63

EaIBaaYya AiQakrNa

AQyaaya 2 evaM pad 2 :

saU~ 42 AiQakrNa 8

banata hO tqaa svaNa- sao AaBaUYaNa banata hO. [na sabaaoM kao bakvaasa yaa SaUnya kOsao kha jaa sakta hO.pUva- maoM doKI
gayaI vastu ka hma smarNa krto hOM ijasao p`%yaiBa&ana khto hOM. eosaI isqait maoM sabakuC yaa saba &ana xaiNak kOsao
hao jaayaogaa. saaO~aintk ka mat hO ik ek isqait vaalao vastu ko gauNa dUsarI isqait vaalaI vastu maoM sqaanaantirt hao
jaato hOM. saU~kar [sao BaI inarst kr doto hOM.
Agar SaUnya sao kuC BaI ]%pnna haota hO tao iksaI vyai> kao kao[- p`ya%na krnao kI AavaSyakta nahIM hO.
saamaanyatyaa [sa jagat maoM kuC p`aPt krnao ko ilayao yaa daoYa ko inavaarNa ko ilayao sada p`ya%na kI AavaSyakta
haotI hO. Agar hr vastu xaiNak hO evaM xaNa maoM naYT hao jaata hO tao p`ya%na sao kuC BaI nahIM p`aPt ikyaa jaa
sakta hO. Agar SaUnya sao sabakuC banato rhta hO tao iksaI vyai> kao saaMsaairk [cCaAaoM kI pUit- yaa svaiga-k
sauK yaa maaoxa ko ilayao kuC p`ya%na hI nahIM krnaa pD,ta. vaOSaoiYak evaM saaO~aintk ivavaocana ko AaQaar pr svat:
inarst hao jaato hOM.
iksaI vastu ko baaro maoM caar maaQyama sao &ana imalata hO : [ind`ya, dRiYT, vastu, evaM AaBaasa. [sao p`it&a khto hOM.
ijasa [ind`ya sao vastu ko baaro maoM AaBaasa imalata hO ]sao AiQapit khto hOM.jaba ek xaNa maoM GaD,a hO tao dUsaro xaNa
maoM BaI GaD,a hO. phlaa xaNa karNa hO tao dUsara xaNa kaya- yaa p`Baava hO. p`Sna ]zta hO ik ek hI samaya maoM
karNa evaM kaya- daonaaoM kOsao ivaVmaana rhoMgao.At: xaiNak mat maanya nahIM hO.
vaOSaoiYak mat maoM inarnvaya ivanaaSa ko Anausaar jaba ek vastu ka naaSa haota hO tao kuC BaI nahIM SaoYa rhta.dIpk
bauJanao ko baad ibalkula hI samaaPt hao jaata hO. jaba dIpk jalato rhta hO tba p`%yaok xaNa dIpk kI jyaaoit
badlatI rhtI hO @yaaoMik p`%yaok xaNa maoM tola evaM ba<aI jalato hOM AaOr tola tqaa ba<aI ka SaoYa Baaga dIpk kao
Aagao jalanao maoM sahayak haota hO. p`%yaxa Anaumaana maoM jyaaoit samaana idKtI hO prMtu badlato AvaSaoYa tola evaM ba<aI
ko karNa vah inarMtr badlatI rhtI hO.
vaOSaoiYak ko Anausaar ivanaaSa dao trh ka haota hO. dIpk yaa tao iksaI ko Wara bauJaa idyaa jaata hO yaa tola tqaa
ba<aI ko jala jaanao ko karNa svayaM bauJa jaata hO. phlao ]dahrNa kao Ap`it saaM#ya inaraoQa evaM dUsaro kao
p`itsaaM#ya inaraoQa khto hOM. daonaaoM trh ko ivanaaSa kao inarnvaya ivanaaSa khto hOM. ivanaaSa ko baad sqaUla
AvaSaoYa kao p`itsaaM#ya inaraoQa khto hOM tqaa saUxma AvaSaoYa kao Ap`it saaM#ya inaraoQa khto hOM.
saU~kar [sa mat kao yah kr inarst krto hOM ik ivanaaSa hmaoSaa sanvaya haota hO @yaaoMik ivanaaSa tao $pantrNa hO.
GaD,o kao TUTnao pr AvaSaoYa KpD,a sanvaya ivanaaSa hO. dIpk ko bauJanao pr AitsaUxma vastu kao hvaa ]D,a lao jaatI
hO. yah BaI sanvaya ivanaaSa hO. saU~ 2.2.25 naasatao|dRYT%vaat\ sao saaO~aintk kao inarst ikyaa jaata hO.
saaO~aintk khto hOM ik yaVip baahrI vastu isqat hO prMtu [sao Anaumaana sao hI samaJaa jaata hO.vastu evaM vastu
sambaMQaI &ana xaiNak haoto hOM.
49. ]plaibQa AiQakrNa 3 saU~ 2.2.27 sao 2.1.29 tk AiQa 2.2.4
dUsaro pad ko caaOqao AiQakrNa maoM 3 saU~ hOM AaOr yahaM baaOw mat ko yaaogaacaar isawant ka KMDna huAa hO.
yaaogaacaar batata hO ik yaVip vastu nahIM hO prMtu t%sambanQaI &ana rhta hO halaaMik &ana xaiNak haota hO. jaOsao
EaIkRYNa p`pnnaacaarI

64

EaIBaaYya AiQakrNa

AQyaaya 2 evaM pad 2 :

saU~ 42 AiQakrNa 8

svaPna ka vastu xaiNak haota hO ]saI trh jaaga`tavasqaa ka vastu BaI xaiNak haota hO. [naka mat hO ik iBanna
iBana trh ka &ana ivaiBanna vastuAaoM ko karNa na haokr Anavart maanaisak jaaga$kta ko karNa haota hO AaOr
[sao vaasanaa khto hOM. ta%pya- kI jaaga$kta kI pRqakta ko karNa vaasanaa haotI hO. jaOsao GaD,o ka &ana [sako
TUTo hue Avasqaa ko KpD,a ko BaI &ana ka karNa haota hO. GaD,o ka &ana pUva- ko GaD,o ko &ana ko karNa haota hO
prMtu yah &ana xaiNak haota hO @yaaoMik pUva- ka &ana nayao &ana sao badla idyaa jaata hO. yaaogaacaar yah BaI vatato hOM
ik sarsaaoM evaM pva-t ko sva$p ka AaBaasa tao t%sambanQaI Sabd sao haota hO.
saU~ 2.2.27 naaBaava ]plabQao: sao yah ta%pya- hO ik jaba vastu ]pisqat hO tao [sakI Anaupisqait isaw nahIM
ikyaa jaa sakta. Aqaa-t vastu evaM [sakI pirklpnaa samasaamaiyak hOM. vastu kI ]pisqait evaM t%sambaMQaI
samasaamaiyak pirklpnaa kao yaaogaacaar sahaoplamBa khto hOM. ]plamBa ka Aqa- pirklpnaa hO tqaa sah ka
Aqa- saaqa saaqa hO. [naka khnaa hO ik vastu evaM ]sakI pirklpnaa daonaaoM imalakr ek hao jaato hOM. Bagavad\
ramaanauja khto hOM ik sahaoplamBa ka yah Aqa- maanya nahIM hO. ]dahrNa ko ilayao jaba kao[- vyai> khta hO ik
maOM GaD,o kI pirklpnaa krta hUM tao yahaM maOM' kta- hO evaM GaD,a vastu hO. jaba kta- badla jaata hO tao
pirklpnaa BaI iBanna hao jaata hO.
saU~ 2.2.28 khta hO ik svaPna kI vastu evaM jaagao hue Avasqaa kI vastu iBanna hOM. svaPna maoM vastu kI
pirklpnaa naIMd kI isqait tqaa maanaisak isqait kI ~uiTyaaoM sao p`Baaivat haotI hO.jaba kao[- vastu nahIM hO tao
pirklpnaa BaI nahIM rhogaI. jaba kta- yaa vastu na hao tao pirklpnaa BaI nahI rhogaI. [sa trh sao yaaogaacaar
isawant maanya nahIM hO.
50. sava-qaa Anauppi<a AiQakrNa 1 saU~ 2.2.30 AiQa 2.2.5
dUsaro pad ko pacavaoM AiQakrNa maoM 1 saU~ hO tqaa yah baaOw mat ko maaQyaimak isawant ka KMDna krta hO. [sao
sava-SaUnyavaadI BaI khto hOM. bauw ka yah inaNa-ya hO ik na tao vastu hO na ]sakI pirklpnaa.SaUnya hI [sa mat kI
KUbaI hO evaM SaUnya hI maaoxa hO. iksaI vastu kI ]pisqait ko karNa ka AnvaoYaNa AavaSyak hO. kuC vastu sao
kuC vastu kI rcanaa nahIM doKI jaatI. jaba ima+I ka Z,or samaaPt hao jaata hO tao SaUnya kI isqait maoM SaUnya hI GaD,a
bana sakta hO. [sa jagat maoM sabakuC Ba`ma hO.
saU~ 2.2.30 sava-qaa|naupp<aoSca sao [saka KMDna haota hO. Aqaa-t\ iksaI BaI klpnaa sao iksaI samaya yaa sqaana
mao [sa SaUnyavaad ka kao[- Aqa- nahIM hO. At: yah jaananaa haogaa ik @yaa saba kuC isqat hO yaa isqat nahIM hO yaa
daonaaoM isqait sao iBanna kao[- isqait hO. [saka samaaQaana maaQyaimak isawant maoM ]plabQa nahIM hO.
51. ekismana\ AsaMBavaaiQakrNa 4 saU~ 2.2.31 sao 2.2.34 tk AiQa 2.2.6
4 saU~ vaalao Czo AiQakrNa maoM jaOna mat ka KMDna ikyaa gayaa hO. jaOna BaI prmaaNaukarNavaadI hOM tqaa [nakI
ivaSaoYatayaoM hO: 1.jaD, evaM caotna vaalao [sa jagat ka kao[- [-Svar yaa inayaMta nahIM hO. 2. [sa jagat ka inamaa-Na
jaIva, Qama-, AQama-, pud\gala, kala evaM AakaSa naamak 6 d`vya yaa pdaqa- sao huAa hO.
EaIkRYNa p`pnnaacaarI

65

EaIBaaYya AiQakrNa

AQyaaya 2 evaM pad 2 :

saU~ 42 AiQakrNa 8

jaIva caotna hO, tqaa yah baw isawyaaoga evaM mau> tIna p`kar ka haota hO. baw jaIva saMsaar sao baMQaa huAa
hO. yaaOigak bala sao sampnna tqaa saaMsaairk vastuAaoM sao ivaragaI vyai> kao isawyaaoga khto hOM. mau> jaIva baMQana
sao sava-qaa mau> hao jaata hO.
Qama- vah Sai> hO jaao vyai> kao p`yaaNa kI isqait maoM mau> haonao yaaogya banaata hO. AQama- saaMsaairk maayaa maaoh maoM
ilaPt rKta hO. pudgala ka Aqa- rMga, gaMQa, svaad, evaM spSa- sao hO. yah prmaaNau tqaa ]sako ivaiBanna saMyaaoga sao
pirBaaiYat haota hO. prmaaNau ko saMyaaoga sao vaayau, Aigna, jala, ima+I, SarIr, evaM jagat Aaid kI rcanaa haotI hO.
kala prmaaiNvak haokr BaUt, vat-maana, tqaa BaivaYya maoM baMTa huAa hO. AsaIma ivastar kao AakaSa khto hOM.
jaba kao[- vastu AsaIma ivastar p`aPt kr laota hO tao ]sao Aaistkaya khto hOM tqaa kala kao CaoD,kr baakI
paMca d`vya ko ilayao yah laagaU haota hO. jaOsao jaIva Aaistkaya,Qama- Aaistkaya, AQama- Aaistkaya, pudgala
Aaistkaya, evaM AakaSa Aaistkaya. sad\vyahar, AntdR-iYT evaM &ana kI sampnnata hI maui> ko saaQana
hOM.jaIvaa%maa ko svaBaava ka pUNa- p`sfuTna hI maui> hO.
[sako Aitir> yah mat batata hO ik saBaI vastu saat trh kI isqait vaalao haoto hOM ijasao saPtBaMgaIvaad kha
jaata hO. 1.hao sakta hO vastu kI isqait hao. 2. hao sakta hO vastu kI isqait nahIM hao. 3.hao sakta hO
ik vastu hao BaI AaOr na BaI hao. 4.hao sakta hO ik vastu kao pirBaaiYat na ikyaa jaa sako. 5.hao sakta hO
vastu hao AaOr ApirBaaiYat hao. 6.hao sakta hao vastu hao hI nahIM evaM pirBaaiYat BaI na hao. 7.hao sakta hO
ik vastu hao BaI AaOr na BaI hao tqaa pirBaaiYat BaI na hao.
saU~ 2.2.31 naOkismana\ AsaMBavaat\ sao [sa mat ko saBaI prspr ivaraoQaaBaasaaoM kao ]jaagar ikyaa jaata hO. ek
bastu maoM ek hI samaya ivaraoQaI gauNa nahIM rh sakto. yah ]saI trh sao hO ik toja QaUp evaM Cayaa daonaaoM ek saaqa
kOsao rh sakto hOM. jaOsao yah saMBava nahIM hO ]saI trh sao ek hI vastu ko saat gauNa yaa saat isqait ek saaqa nahIM
rh saktI hO. At: jaOna mat ga`a( nahIM hO. dUsaro evaM tIsaro saU~ sao jaOna mat ko Anya isawantaoM ka KMDna haota
hO. jaOna khto hOM ik jaIva ka kao[- inaiScat Aakar nahIM hO.hr janma ko samaya jaIva SarIr ko Aakar ka hao
jaata hO. yahaM ivaraoQaaBaasa hO ik jaba jaIva haqaI haota hO tao haqaI ko Aakar ka hao jaata hO AaOr jaba caIMTI
banata hO tao isakuD, kr caIMTI ko Aakar ka hao jaata hO. yah nahIM hao sakta @yaaoMik jaIva pRqakSaIla nahIM hO.
[sa trh sao jaOna mat inarst haota hO.
52. pSaupit AiQakrNa 4 saU~ 2.2.35 sao 2.2.38 tk AiQa 2.2.7
dUsaro pad ko saatvaoM AiQakrNa maoM 4 saU~ hOM. pSaupit kho jaanaovaalao iSava jaI Wara saMsqaaipt paSaupit mat ka
yahaM KMDna ikyaa gayaa hO. [sa mat ko isawant hOM : jagat ko inaima<a karNa iSava hOM tqaa ]padana karNa maUla
p`kRit hO.[sa matvaalao ASaaoBanaIya prmpra evaM pwit vaalao hOM. [nako saBaI isawant vaodivaraoQaI hOM. [nako caar
ivaBaod hOM. 1. kapailak : jaao SarIr pr QaarNa krnao vaalao C: mauid`ka ko baaro maoM jaanato hOM. kana ka kuMDla,
AMgaUzI, galao ka har, SarIr pr Basma, janao}, tqaa koSa mao $d`axa yao C: mauid`ka hOM. svayaM pr Qyaana kr maui>
p`aPt krto hOM. 2. kalamauK : yao SarIr pr Smasaana ka Basma lagaato hOM, ]sao caKto hOM, narKaopD,I maoM Baaojana
EaIkRYNa p`pnnaacaarI

66

EaIBaaYya AiQakrNa

AQyaaya 2 evaM pad 2 :

saU~ 42 AiQakrNa 8

krto hOM, haqa maoM dMD rKto hOM, tqaa pa~ maoM Saraba rKkr ]sakI pUjaa krto hOM. 3. paSaupt evaM 4. SaOva.
AMitma dao phlao daonaaoM kI trh iSaxaa doto hOM tqaa yah batato hOM ik inamna jaait ka ]cca jaait maoM pirNat hao
sakta hO.
saU~ 2.2.35 p%yau: AsaamaHjasyaat\ khta hO ik paSaupt mat pUNa-tyaa AsvaIkaya- hO @yaaoMik ivaraoQaaBaasaaoM ko
Aitir> yah vaodivaraoQaI hO. samast vaod khto hOM ik EaImannaarayaNa hI jagat ko Aaid karNa hOM.]pinaYad ko
kuC saMdBa- jaao iSava evaM catumau-K ba`*maa kI baat krto hOM ]nhoM p`qama AQyaaya ko phlao pad ka [nd`p`aNa
AiQakrNa sao samaJaa jaa sakta hO. saU~ 1.1.31 Saas~dRYTyaa tUpdoSaao vaamadovavat\ khta hO ik Saas~ mao
EaImannaarayaNa ko Aitir> ijana dovaaoM ko Qyanaa ka saMdBa- hO ]na sabaaoM maoM naarayaNa hI Ant-yaamaI haokr inavaasa
krto hOM tqaa naarayaNa hI ekmaa~ Qyaana ko ivaYaya hOM.
ba`*ma kao inaima<a karNa maananaa tqaa ]padana karNa nahIM maananaa yah maa~ Anaumaana pr AaQaairt hO AaOr vaod
ivaraoQaI hO. kumBakar GaD,a banaanao ko k`ma maoM ima+I ko Zor tqaa Anya ]pkrNaaoM ka inayaM~k haota hO. kumBakar
kao AiQaYzana khto hOM @yaaoMik vah SarIrQaarI hO. Agar pSaupit naaqa kao SarIr QaarI maanaa jaaya tao SarIr tao
naSvar haota hI hO @yaaoMik yah SaaSvat rh nahIM sakta AaOr [saka ek na ek idna naaSa inaiScat hO. At: iSava
inaima<a karNa nahIM hao sakto.
yah kha jaata hO ik jaIvaa%maa SarIr evaM sauK du:K Baaoganao vaalao [ind`yaaoM ka AiQaYzana haota hO. [sailayao iSava
p`kRit ko AiQaYzana haokr inaima<a karNa hao sakto hOM.jaIva SarIr ka AiQaYzana Apnao pap evaM puNya ko karNa
haota hO. iSava kao pap puNya haota nahIM At: yao AiQaYzana hao nahIM sakto. Agar iSava kao puNya pap maanakr
AiQaYzana maanaa BaI jaaya tao yao ek saaQaarNa jaIva kI trh saIimat &ana vaalao hao sakto hOM.At: vao inaima<a
karNa nahIM hao sakto. [sailayao paSaupt mat inarst hao jaata hO.
saU~kar baadrayaNa ka baaOw evaM jaOna mat inarst krnao kI p`ik`yaa maoM ek saMSaya ]zta hO. saU~kar tao Wapr
yaugaI qao prMtu yao mat tao kilayauga ko hOM. tba p`Sna ]zta hO ik saU~kar nao kOsao [na mataoM kao inarst ikyaa.jaOna
evaM baaOw matavalaibayaaoM ko baIca [na mataoM ka p`caar huAa. yao mat tao Anaaid kala sao hOM At: saU~kar ka inarst
krnaa samaIcaIna isaw haota hO. [saka dUsara pxa BaI hO. ek manvantr maoM 71 catuya-uga haota hO. Aaja ka
kilayauga vat-maana vaOvasvat manvatr maoM 28 vaaM kilayauga hO yaanaI catuyau-ga kI 28 vaIM AavaRit cala rhI hO jabaik ek
manvantr maoM 71 catuyau-ga haota hO. jaba 27 vaIM AavaRit cala rhI haogaI evaM baaOw tqaa jaOna nao Apnao mat sqaaipt
ikyao haoMgao tao 28vaIM AavaRit ko Wapr maoM saU~kar nao [na mataoM kao nakar idyaa.
53. ]%pi<a AsaMBavaaiQakrNa 4 saU~ 2.2.39 sao 2.2.42 tk AiQa 2.2.8
dUsaro pad ka yah AazvaaM tqaa AMitma AiQakrNa hO. [samaoM 4 saU~ hOM. yahaM paHcara~ ko ivaraoiQayaaoM kao inarst
krto hue paHcara~ pwit kao sqaaipt ikyaa gayaa hO. EaImannaarayaNa kao vaod ka rcaiyata nahIM kha jaata prMtu
Aapnao Apnao naaiBakmala sao ]%pnna catumau-K ba`*maa kao vaod pZa,yaa. paHcara~ pwit ko rcaiyata EaImannaarayaNa
svayaM hOM tqaa Aapnao [saka p`caar p`saar ikyaa. p`arMBa maoM Aapnao [sao paMca rat maoM paMca janaaoM AnaMt, AaidSaoYa,
EaIkRYNa p`pnnaacaarI

67

EaIBaaYya AiQakrNa

AQyaaya 2 evaM pad 2 :

saU~ 42 AiQakrNa 8

ga$D,, catumau-K ba`*maa, tqaa [nd` kao pZ,ayaa.[saIilayao yah paHcara~ kha jaata hO. [sao paHcara~ ek AaOr
karNa sao khto hOM ik ek vyai> p`itidna paMca trh sao ApnaI saaQanaa krta hO : AiBagamana, ]padana, [jya,
svaaQyaaya, evaM yaaoga.
paHcara~ Saas~ maoM 108 saMihta hOM jaao vaod kI trh caar Baaga maoM baMTo hue hOM: Aagama isawant, maM~ isawant, tM~
isawant, tqaa tM~atM~ isawant.]pinaYad maoM maaoxa p`aiPt hotu 32 ba`*maivaVa ko maaQyama sao Bai>yaaoga ka vaNa-na
hO.[saI trh paHcara~ kI kao[- ek saMihta ka AnauSaIlana krnao sao carma AanaMddayaI maaoxa p`aPt hao jaata hO.
[sa pwit pr ek saMSaya KD,a hao gayaa @yaaoMik ek saMihta maoM ek vaa@ya Aayaa hO saMkYa-NaaoM naama jaIvaao
jaayato. caUMik ]pinaYad ko Anausaar iksaI jaIva ka janma marNa nahIM haota At: yah vaa@ya vaod ivaraoQaI p`tIt
haota hO.
[sa AiQakrNa ka phlaa 2 saU~ pUva-pxa ka mat rKta hO tqaa AMt ka 2 saU~ isawant mat ka hO jaao pUva-pxa
kao inarst krta hO. saU~ 2.2.39 ]%pi<a AsaMBavaat\ sao yah ta%pya- hO ik jaIva kI ]%pi<a AsaMBava hO.
caUMik paHcara~ jaIva kI ]%pi<a kI baat krta hO [sailayao yah Saas~ p`amaaiNak nahIM hao sakta.
saU~kar nao saU~ 2.2.41 iva&anaaidBaavao vaa tdp`itYaoQa: sao ivapxa ko mat ka KMDna ikyaa hO. [saka ta%pyahO ik prvaasaudova ko vyaUh maoM saMkYa-Na, pVumna, tqaa Aina$w hOM, AaOr saMkYa-Na naamaka kao[- jaIva nahIM hO [sailayao
]pyau-> saMdBa- ko vaa@ya maoM kao[- ivaraoQaaBaasa nahIM hO. At: paHcara~ p`amaaiNak Saas~ hO.
vaastva maoM saMkYa-Na EaImannaarayaNa ka p`itinaiQa haokr jaIva ko p`tIk hOM tqaa pVumna [ind`yaaoM ko p`tIk
hOM.p`layakala maoM saMkYa-Na kao saMhar ka kaya- imalaa hO jabaik p`laya ko baad p`Vumna kao saRjana ka tqaa Aina$w
kao palana ka kaya- baMTa huAa hO. Bagavad ramaanauja nao saMihtaAaoM ko AnaokaoM ]wrNaaoM sao yah isaw kr idyaa hO
ik paHcara~ vaod sammat hO evaM pUNa-tyaa p`amaaiNak hO.
dUsaro AQyaaya kao AivaraoQa AQyaaya khto hOM evaM saU~kar nao EaImannaarayaNa kao jagat ka ekmaa~ ]padana,
inaima<a, tqaa sahkarI karNa isaw ikyaa hO. At: EaImannaarayaNa AivaraoQa jagat ko ekmaa~ inayaMta p`itpaidt
haoto hOM. p`arMBa ko 6 padaoM yaanaI phlao AQyaaya ko caar pad tqaa dUsaro AQyaaya ko dao pad sao saU~kar nao ba`*ma
EaImannaarayaNa kao inayaMta isaw ikyaa hO AaOr Aba Aagao ko dao padaoM maoM ba`*ma Wara banaayao gayao vastuAaoM ka ivaSlaoYa
p`stut hO. ek ivahMgama dRiYTpat ko ilayao dUsaro pad ko AiQakrNaaoM kao tailaka 9 maoM saMyaaogaa hO.

EaIkRYNa p`pnnaacaarI

68

EaIBaaYya AiQakrNa

AQyaaya 2 evaM pad 2 :

saU~ 42 AiQakrNa 8

tailaka 9 : dUsaro AQyaaya ko dUsaro pad ko AiQakrNa (42 saU~, 8 AiQakrNa)


AiQakrNa

46. rcanaanaupp<yaiQakrNa
47. maht\ dIGaa-iQakrNa
48. samaudayaaiQakrNa
49. ]plaibQa AiQakrNa
50. sava-qaaAnauppi<a AiQakrNa
51. ekismana\ AsaMBavaaiQakrNa
52. pSaupit AiQakrNa
53. ]%pi<a AsaMBavaaiQakrNa

saU~

saU~aoM kI
saM#yaa

2.2.1 sao 2.1.9 tk


2.2.10 sao 2.1.16 tk
2.2.17 sao 2.1.26 tk
2.2.27 sao 2.1.29 tk
2.2.30
2.2.31 sao 2.2.34 tk
2.2.35 sao 2.2.38 tk
2.2.39 sao 2.2.42 tk

9
7
10
3
1
4
4
4

AiQakrNa
k`maaMk25
2.2.1
2.2.2
2.2.3
2.2.4
2.2.5
2.2.6
2.2.7
2.2.8

25

2.2.1 yaanaI AQyaaya 2 pad 2 AiQakrNa 1

EaIkRYNa p`pnnaacaarI

69

EaIBaaYya AiQakrNa

AQyaaya 2 evaM pad 3 :

saU~ 52 AiQakrNa 7

dUsaro AQyaaya ka tIsara pad


(AivaraoQa AQyaaya, ivayat\ pad, 52 saU~, 7 AiQakrNa)

54. ivayadiQakrNa 9 saU~ 2.3.1 sao 2.3.9 tk AiQa 2.3.1


dUsaro AQyaaya ko tIsaro pad maoM BaItr klah kao SaaMt ikyaa gayaa hO. ba`*ma Wara banaayao gayao vastuAaoM ko baaro maoM
vaod maoM ivaraoQaaBaasa p`tIt haota hO. [saka samaaQaana [sa tIsaro pad maoM ikyaa gayaa hO. kuCok ivaraoQaaBaasa kI
baatoM hOM : 1. AakaSa kao vaod maoM ek jagah SaaSvat batakr ba`*ma kI rcanaa sao Alaga batayaa hO. jabaik ]saI
vaod maoM AakaSa kao inaima-t batakr ASaaSvat kha hO. 2. kuC vaod khto hOM ik jaIva ka saRjana huAa hO evaM yao
SaaSvat nahIM hO jabaik kuCok ]pinaYad [sao SaaSvat batakr iksaI kI rcanaa nahIM batato hOM. 3.@yaa jaIva caotna
hO ? Aqaa-t &anaI haokr jaIva vastuAaoM kI pirklpnaa krnao maoM samaqa- hao sakta hO @yaa ? 4.khIM jaIva kao
Akta- tqaa khIM pr kta- batayaa gayaa hO. 5.Agar jaIva kta- hO tao yah isaw krnaa hO ik @yaa jaIva svatM~
hO yaa prmaa%maa kI [cCa ko AQaIna hO. 6.khIM pr jaIva evaM ba`*ma maoM kt[- kao[- sambaMQa haonao ka ]llaoK hO
jabaik Anya~ tqaa gaIta maoM jaIva kao prmaa%maa ka SarIr kha gayaa hO. 7. khIM pr yah ]llaoK hO ik [ind`yaaM
rcaI nahIM gayaI hOM tqaa Anya~ [nhoM saRijat haonao ka ]llaoK hO.[nakI kula saM#yaa maoM AMtr hO. 8.mau#yap`aNa
Svaasa hO. khIM [sakao saRijat kha gayaa hO tao Anya~ saRijat nahIM haonao ka ]llaoK hO. 9.mau#yap`aNa evaM
[ind`yaaoM ko Aakar pr mativaBaod hO. kuC [sao bahut baD,a khto hOM tao dUsaro [sao prmaaNau kI trh saUxma khto hOM.
10.catumau-K ba`*maa kao ihrNyagaBa- khto hOM. saRiYT maoM vastuAaoM ka naamakrNa catumau-K ba`*maa krto hOM yaa [nako
Antyaa-maI EaImannaarayaNa ?.[sa p`ik`yaa kao naama$p vyaakrNa khto hOM.
]pyau-> WMdaoM ka inarakrNa pad 3 evaM 4 maoM ikyaa gayaa hO.
[sa phlao AiQakrNa maoM 9 saU~ hOM. ivayat\ ka Aqa- AakaSa hO. pUva-pxa vaalao ka mat hO ik AakaSa ka saRjana
nahIM saunaa gayaa hO. samaqa-na maoM batato hOM ik ek ]pinaYad AMtirxa yaanaI AakaSa tqaa vaayau kao SaaSvat khta
hO. Candaogya ko sadivaVa naamak Czo AQyaaya maoM yah ]llaoK hO ik jagat kI saRiYT ko phlao kovala sat\ kI sa<aa
hO. sat\ Aqaa-t kovala EaImannaarayaNa hOM. EaImannaarayaNa nao ApnaI [cCa sao Aigna banaayaI, puna: jala banaayaa, tqaa
t%pScaat\ Aapnao pRqvaI banaayaI. [samaoM vaayau evaM AakaSa ko saRjana ka ]llaoK nahIM hO. At: AakaSa SaaSvat
hO.
saU~kar nao [sa AiQakrNa maoM ivapxaI ko mat kao nakarto hue AnaokaoM dRYTaMt sao isaw ikyaa hO ik AakaSa ka
saRjana huAa hO. 1. tOi<arIya ]pinaYad maoM yah spYT ]llaoK hO ik prmaa%maa nao phlao AakaSa
banaayaa.tt\pScaat\ vaayau ka saRjana ikyaa AaOr k`maSa: Aigna, jala, evaM pRqvaI ka saRjana huAa. 2.mauNDk maoM
AsaMidgQa $p sao yah ]llaoK hO ik EaImannaarayaNa sao mau#yap`aNa Svaasa, maistYk, Anya dsa [ind`yaaM, AakaSa,
vaayau, Aigna, jala, tqaa pRqvaI kI ]%pi<a hu[-. 3. pUva-pxa ka mat hO ik jaba Candaogya nao AakaSa tqaa vaayau
ko saRjana ka ]llaoK nahIM ikyaa hO tba tOi<arIya Aaid ko ]wrNa sao Saaibdk Aqa- lagaanaa AnaavaSyak hO.
4. pUva-pxa kao SaaMt krnao ko ilayao yah ]llaoK AavaSyak hao jaata hO ik tOiM<arIya maoM jaba Anya t%va Aigna
EaIkRYNa p`pnnaacaarI

70

EaIBaaYya AiQakrNa

AQyaaya 2 evaM pad 3 :

saU~ 52 AiQakrNa 7

jala pRqvaI ka Saaibdk Aqa- lagaayaa jaa rha hO tba AakaSa evaM vaayau kao @yaaoM CaoD,a jaaya. pUva-pxaI ka ivaraoQa
hO ik mauNDk maoM ba`*ma ka ek sqaana pr Saaibdk Aqa- Anya~ ko Saaibdk Aqa- sao iBanna hO tba tOi<arIya ko
AakaSa evaM vaayau ka BaI Saaibdk Aqa- kuC iBanna hI haogaa. 5.saU~kar nao pUva-pxaI ko mat kao yah batakr
nakara hO ik Candaogya ko Czo AQyaaya maoM iksaI Apvaad ka ]d\GaaoYa nahIM hO. Candaogya ka ]dGaaoYa hO ik jaba
maUla vastu ka &ana hao jaata hO tba ]sasao bananao vaalao AnaokaoM vastuAaoM ka BaI &ana hao jaata hO. ]dGaaoYa khta hO
ik ba`*ma hI jagat ko AaidkarNa hOM tqaa ba`*ma ko Aitir> jagat ko saBaI vastuAaoM ka inamaa-Na ba`*ma nao ikyaa
hO. [sa ]dGaaoYa ka kao[- Apvaad nahIM hO. At: AakaSa evaM vaayau kao SaaSvat batanao sao ]pyau-> ]dGaaoYa kI
mayaa-da BaMga haotI hO. At: AakaSa ka saRjana huAa hO evaM yah SaaSvat nahIM hO.
55. tojaao|iQakrNa 8 saU~ 2.3.10 sao 2.3.17 tk AiQa 2.3.2
tIsaro pad ko dUsaro AiQakrNa maoM 8 saU~ hOM. BaUt evaM tnmaa~a ko inamaa-Na pr ek saMSaya hO. @yaa ]trao<ar ek
sao dUsaro ka ]dBava haota hO yaa Antyaa-maI prmaa%maa kI [cCa sao saIQao [naka svatM~ inamaa-Na haota hO. ]dahrNa ko
ilayao ek dUsaro sao ]d\Bava ka k`ma hao sakta hO : p`kRit sao maht\, maht\ sao AhMkar, AhMkar sao Sabdtnmaa~a,
Sabdtnmaa~a sao AakaSa, AakaSa sao spSa-tnmaa~a, spSa-tnmaa~a sao vaaya,u vaayau sao $p tnmaa~a, $ptnmaa~a sao
Aigna, Aigna sao rsatnmaa~a, rsatnmaa~a sao jala, jala sao gaMQa tnmaa~a, evaM gaMQatnmaa~a sao pRqvaI. tO<arIya
]pinaYad maoM tnmaa~a ka ]llaoK nahIM hO AaOr paMca BaUt ek dUsaro sao k`imak $p sao ]%pnna haoto hOM. Candaogya maoM
[saka ]llaoK nahIM hO ik prmaa%maa ko [cCa sao yao inaima-t haoto hOM. saubaalaaopinaYad maoM tnmaa~a ka ]llaoK hO.
tnmaa~a kI isqait BaUt ko baIca kI isqait hO. Candaogya maoM ]llaoK hO ik tojasa yaanaI Aigna [cCa p`kT krtI
hO AaOr jala ka ]d\Bava haota hO.puna: jala kI [cCa sao pRqvaI inaklatI hO. tojasa evaM jala maoM &ana yaanaI caotna
ka ABaava hO At: yao [cCa kOsao kr sakto hOM.vaastva maoM [nako BaItr Antyaa-maI prmaa%maa [cCa krto hOM AaOr
k`imak ]d\Bava haota hO. mauNDkaopinaYad maoM spYT ]llaoK hO ik BaUtaoM ko BaItr Antyaa-maI prmaa%maa [cCa krto hOM
evaM k`maSa: ek sao dUsaro ka ]d\Bava haota hO. mauNDk maoM yah batayaa gayaa hO ik EaImannaarayaNa hI mana, mau#yap`aNa
Svaasa, [ind`yaaM, evaM BaUt kI rcanaa krto hOM.
]pyau-> ivavaocana sao yah inaYkYa- inaklata hO ik k`imak $p sao p`kRit sao p`arMBa krko ek ko baad dUsaro maht
evaM AhMkar ka ]d\Bava haota hO AaOr [sako maUla karNa Antyaa-maI isqat prmaa%maa kI [cCa hI hO. ]pyau-> vaiNat k`ma maoM AhMkar ko tIna Baod hOM: saai%vak, rajasa, evaM tamasa. saai%vak AhMkar sao hI 10 [ind`yaaoM tqaa 1 mana
yaanaI 11 ka inamaa-Na haota hO. rajasa AhMkar saai%vak evaM tamasa kI sahayata maa~ krta hO. tamasa AhMkar sao
hI BaUtaoM ka k`imak ]d\Bava haota hO.BaUtaoM ka ta%pya- }pr vaiNa-t tnmaa~a BaI hO.
}pr ]illaiKt Sabd, spSa-, $p, rsa, evaM gaMQa k`maSa: AakaSa, vaayau, Aigna, jala, evaM pRqvaI ko gauNa hOM.
ijana [ind`yaaoM ko maaQyama sao [nakI AnauBaUit haotI hO vao k`maSa: hOM : kana, %vacaa, AaMK, jaIBa evaM naak.
[sa AiQakrNa ko p`arMBa ko caar saU~ pUva-pxaI ka mat rKto hOM ijasamaoM vao prmaa%maa kI [cCa vaalao isawant ka
ivaraoQa krto hOM. AMitma caar saU~ maoM saU~kar isawant p`itpaidt krto hMO ik sabaaoM ka ]dBava [nako BaItr
EaIkRYNa p`pnnaacaarI

71

EaIBaaYya AiQakrNa

AQyaaya 2 evaM pad 3 :

saU~ 52 AiQakrNa 7

Antyaa-maI prmaa%maa ko saMklp sao hI haota hO. ivaiSaYTaWOt kI Apya-vasana vaRi<a [sa AiQakrNa sao pirpuYT haotI
hO. saBaI vastuAaoM maoM EaImannaarayaNa Antyaa-maI hOM @yaaoMik jaD, evaM caotna jagat Aapko SarIr ka inamaa-Na krto hOM.
56. Aa%maaiQakrNa 1 saU~ 2.3.18 AiQa 2.3.3
tIsaro pad ko tIsaro AiQarNa maoM 1 saU~ hO. pUva-pxaI ka mat hO ik ba`*ma saba ko inayaMta hO AaOr Aapnao hI jaIva
kI saRiYT kI hO. samaqa-na maoM tOi<arIya ]pinaYad tqaa yajauvao-d saMihta evaM kuC Anya ]pinaYad ka ]wrNa p`stut
krto hOM. tOi<arIya ]pinaYad maoM ]llaoK hO ik ba`*ma savaao-pir [ka[- hOM jahaM sao saaro jagat ka ]d\Bava huAa hO.
Aap hI jagat ka palana tqaa p`laya kala maoM saMhar krto hOM. [saI ]pinaYad maoM Anya~ yah ]llaoK hO ik jagat
ba`*ma sao ]%pnna huAa hO AaOr Aapnao jaIva ko saaqa jala ka inamaa-Na ikyaa. yajauvao-d saMihta maoM EaImannaarayaNa hI
p`jaapit hOM tqaa ]nhaoMnao p`jaa yaanaI jaIva ka saRjana ikyaa hO. Candaogya ]pinaYad maoM BaI eosaa Aayaa hO ik
p`jaagana Aqaa-t jaIva kI ]%pi<a sat\ sao hu[- hO. yahaM sat\ svayaM EaImannaarayaNa hOM.
ek AaOr mat hO ik Candaogya ]pinaYad ka t<vamaisa ka Aqa- hO ik jaIva svayaM ba`*ma hO. jaba jaIva svayaM ba`*ma
hO tba tao vah SaaSvat hO. [saka ivaraoQa Candaogya ko Anya ]wrNa sao ikyaa jaata hO ik jagat ka sabakuC
ba`*ma hO tba tao saba kuC SaaSvat hO.[saka Aqa- huAa ik AakaSa BaI SaaSvat hO prMtu AakaSa ka tao saRjana
haonaa kha gayaa hO. [saItrh sao jaIva BaI SaaSvat nahIM hao sakta.
saU~ 2.3.18 naa%maa Eautor\ ina%ya%vaaca\ ca taBya: sao saU~kar batato hOM ik Aa%maa yaa jaIva dao karNa sao saRijat
nahIM haoto. 1. kzaopinaYad maoM ]llaoK hO ik jaIva na tao janma laota hO AaOr na marta hO. yahaM BaI ]llaoK hO ik
prmaa%maa savao-Svar hOM tqaa jaIva pRqak pRqak hOM AaOr daonaaoM SaaSvat hOM. 2.kzaopinaYad maoM Anya~ yah ]llaoK hO
ik jaIva kI saM#yaa Anant hO. prmaa%maa savaao-pir haokr saBaI jaIvaaoM ko p`orNaa sa`aot hOM. yahaM yah p`Sna ]zta hO
ik jaba jaIva ka saRjana nahIM haota hO tba yah ]dGaaoYa kOsao saca isaw haogaa ijasamaoM kha gayaa hO ik ekiva&anaona
sava-iva&ana Aqaa-t karNa jaananao sao saaro kayaao-M kao jaana ilayaa jaata hO. [sako ivavaocana maoM yah d`YTvya hO ik
ba`*ma yaa prmaa%maa kao CaoD,kr saBaI saRijat haoto hOM. saRjana ko dao Baod hOM: 1.$p Anyat Baava sao jaD, pdaqa- ka
$pantrNa haota hO. jaOsao ima+I sao GaD,a tqaa GaD,a puna: TUTkr KpD,a Aaid banajaata hO. 2.caotna ko
svaBaava maoM $pantrNa ijasao svaBaava AnyatBaava khto hOM. &ana hI caotna hO tqaa [sao Qama-BaUt &ana khto hOM
ijasako maaQyama sao caotna jaIva Anya vastuAaoM ka &ana p`aPt krta hO yaa ]nakI AnauBaUit p`aPt krta hO. &ana
ka saMkucana yaa ivakasa haonaa &ana ka $pantrNa hO. ek jaIva sao dUsaro jaIva maoM Qama-BaUt &ana kI saImaa iBanna
haotI hO jaao ]nako pUva- ko kma- pr AaQaairt hO.jaD, pdaqa- maoM Qama-BaUt &ana SaUnya haota hO jabaik ba`*ma, ina%yasaUrI,
tqaa mau>a%maa maoM [sa &ana kI saImaa Anant hO. yaVip jaIva saRjana yaa ivanaaSa sao mau> hO tVip svaBaava
AnyatBaava yaanaI &ana ko $pantrNa ko karNa jaIva saRijat haonao kI EaoNaI maoM rKa gayaa hO.At: ekiva&anaona
sava-iva&ana ka ]d\GaaoYa sahI isaw haota hO.
]pyau-> ]pinaYad ko ]wrNa sao pUvapxaI khto hOM ik jaIva ka saRjana evaM ivanaaSa haota hO. [sao nakarto hue yah
kha gayaa hO ik jaIva AivanaaSaI hO. kovala ]sako p`%yaok janma ko SarIr ka naaSa haota hO na ik jaIva ka.
EaIkRYNa p`pnnaacaarI

72

EaIBaaYya AiQakrNa

AQyaaya 2 evaM pad 3 :

saU~ 52 AiQakrNa 7

57. &aiQakrNa 14 saU~ 2.3.19 sao 2.3.32 tk AiQa 2.3.4


tIsaro pad ko caaOqao AiQakrNa maoM 14 saU~ hMO. [sa AiQakrNa sao p`arMBa krko [sa pad ko AMitma AiQakrNa tk
jaIva ko Aakar p`kar evaM gauNa Aaid tqaa prmaa%maa ko saaqa [sako sambanQa ka ivavaocana p`stut hO. [sa
AiQakrNa maoM jaIva kao svayaMp`kaiSat batayaa gayaa hO yaanaI jaao svayaM hI Apnao kao jaana sako. [sakao QamaI-& BaI
khto hOM. jaIva QamaI- hO tqaa &ana hI jyaaoit hO. svayaM ko Aitir> Anya kao jaananao ko ilayao [sao Qama-BaUt &ana'
kI AavaSyakta haotI hO. [sa trh sao jaIva QamaI-&ana tqaa Qama-BaUt&ana naamak dao ivaSaoYataAaoM sao saMpnna rhta
hO.svaPna yaa gaaZ,I inad`a maoM BaI [saka QamaI-&ana jaaga$k rhta hO. QamaI-&ana ko xao~ maoM yah ba`*ma ko sama$p hO.
Qama-BaUt &ana maoM ba`*ma kI saImaa nahIM hO jabaik jaIva ka Qama-BaUt&ana ]sako pUva-kma- ko AaQaar pr saIimat rhta
hO.
[sa AiQakrNa maoM ivavaocana ka mau#ya ivaYayavastu hO 1.@yaa jaIva baaOw evaM saaM#ya mat kI trh kovala
svayaMp`kaiSat hO ? 2.kNaad ko Anausaar @yaa jaIva caOtnyaSaUnya p%qar kI trh hO ?.3.@yaa jaIva sava-da caOtnya
na rhkr kBaI kBaI caOtnya rhta hO ?.[sako Aitir> ek Anya mat ko Anausaar jaIva &ata hO tqaa vastuAaoM
ko baaro maoM svayaM jaana laota hO. ek AaOr dUsaro mat ko Anausaar jaba jaIva ka svayaM p`kaiSat haonaa tqaa caOtnya
haonaa sahja gauNa hO tba tao jaIva sava-vyaaPt hO evaM caOtnya sava-da ivarajato rhta hO. eosaI isqait maoM ]sao [ind`yaaoM
kI AavaSyakta nahIM hO. yah tao spYT hO ik gaaZ,I naIMd maoM caOtnya nahIM rhta hO Ateva yah sava-da nahIM rhta.
jaaga`tavasqaa maoM jaIva ka caOtnya vat-maana rhta hO prMtu Anya vastuAaoM ko &ana ko ilayao pyaa-Pt p`kaSa, vastu kI
]pisqait, tqaa Qama-BaUt&ana kI AavaSyakta rhtI hO. At: ]pyau-> mat ka pxaQar khta hO ik jaIva kao na
tao svayaMp`kaSa hO AaOr na Qama-BaUt&ana hO. At: jaIva ka caOtnya sava-da na rhkr samaya samaya pr rhta hO.
halaaMik jaIva svayaM kaya- maoM saba jagah p`vaRt hao jaata hO [sailayao jaIva sabajagah vat-maana hO. prMtu yah p`maaiNat
nahIM hO ik @yaa jaIva kovala SarIr kao gaitmaana krnao pr hI kaya-SaIla haota hO ?
kuCok ]pinaYad maoM ]llaoK hO ik gaaZ,I inad`a tqaa maaoxa kI Avasqaa maoM caOtnya kI Anaupisqait rhtI hO.
]pyau-> p`stuit ko Aalaaok maoM saU~ 2.3.19 &ao|t\ eva Qyaatvya hO. saU~ ka ta%pya- hO ik svayaMp`kaiSat
haonao ko Aitir> Qama-BaUt&ana ka Qaark haokr &ata hO yaanaI sahja maoM caOtnya hO.]pinaYad maoM ]llaoK hO ik jaIva
d`YTa, Eaaota, gaMQa saUMGanao vaalaa, Baao>a, ivacaark, &ata, kta- evaM caotna hO. At: vah Qama-BaUt&ana ko karNa
ApnaI [ind`yaaoM sao Anya vastu kI AnauBaUit krta hO. [sa AiQakrNa ko Anya 13 saU~ ka saaraMSa hO : 1.
jaIvaa%maa saUxma prmaaNau ko Aakar ka hO @yaaoMik maR%yau ko samaya SarIr CaoD, dota hO tqaa janma ko samaya Anya SarIr
maoM p`vaoSa kr jaata hO. 2. At: jaIva Apnao pUva- ko puNya tqaa pap kma- ko karNa BaaOitk $p maoM baihga-mana
tqaa Antga-mana krta hO prMtu SarIr naaSavaana rhta hO. 3.SvaotaSvatr ]pinaYad maoM jaIva ko Aakar ka ]llaoK
hO. GaaoD,o kI pUMC ko ek baala ko ek saaOvaaM Baaga ka puna: ek saaOvaaM Baaga saUxma jaIva ka Aakar hO.maaoxa
p`aiPt ko baad jaIva ka Qama-BaUt&ana AnaMt hao jaata hO. iksaI Anya ]pinaYad ko Anausaar jaIva ka Aakar camaD,o
kI isalaa[- krnao vaalaI saU[- kI naaok ko barabar saUxma hO. 4.jaIva saUxmaavasqaa maoM )dya ko ek kaonao maoM
EaIkRYNa p`pnnaacaarI

73

EaIBaaYya AiQakrNa

AQyaaya 2 evaM pad 3 :

saU~ 52 AiQakrNa 7

ivarajamaana rhta hO. p`Sna ]zta hO ik kOsao yah SarIr ko AnyaBaaga ko sauK du:K ka AnauBava kr laota hO.
[sakI saMvaodnaSaIlata ka ek dRYTant hO ik ek CaoTo sqaana pr BaI caMdna ka laop lagaanao pr ]sakI SaItlata
ka AnauBava haota hO ]saItrh jaIva Anya AnauBaUit p`aPt krta hO. 5.Qama-BaUt &ana ko saharo jaIva )dyasqala maoM
BaI rhkr SarIr ko baaro maoM ]saItrh sao jaanata hO jaOsao ek dIpk ka p`kaSa catuid-k ]plabQa rhta hO.
6.QamaI-&ana evaM Qama-BaUt &ana maoM Antr hO. phlaa caotna maOM kI AnauBaUit krata hO tao dUsara Anyavastu kI
AnauBaUit p`aPt krnao maoM sahayak haota hO. At: Qama-BaUt &ana jaIva ka ek gauNa hO na ik Qama-BaUt hI svayaM jaIva
hO. jaOsao ima+I ka gaMQa ima+I ka gauNa hO na ik svayaM gaMQa hI ima+I hO. 7.Qama-BaUt &ana yaa caOtnya yaanaI iva&ana
jaIva sao iBanna hO tba saMSaya ]zta hO ik ]pinaYad maoM jaIva kao iva&ana kOsao kha gayaa hO.EaImannaarayaNa iva&ana
yaanaI jaIva ko pasa KD,a haoto hOM tqaa iva&ana ya& krta hO. saU~kar [saka inarakrNa ek ]dahrNa sao krto
hOM. gauNa kao saM&a kI trh sambaaoiQat krnao kI ek rIit hO. jaOsao Aanand prmaa%maa ka klyaaNa gauNa hO prMtu
prmaa%maa Aanand Sabd sao BaI sambaaoiQat haoto hOM. ]saItrh Qama-BaUt &ana ko karNa jaao ik jaIva ka SaaSvat gauNa hO
]sao iva&ana kha jaata hO. 8.ek Anya saMSaya ]zta hO ik Qama-BaUt&ana jaIva ka SaaSvat gauNa hO tao gaaZ,I inad`a
kI isqait maoM kOsao yah lauPt hao jaata hO. ek baalak ka Qama-&ana saMkuicat rhta hO jabaik yauvaavasqaa maoM yah
p`sfuiTt haota hO. saU~kar ek ]dahrNa sao samaJaato hOM. bacapna maoM baalak ka yaaOna pu$Ya%va iSaiqala rhta hO
prMtu yauvaa haonao pr saik`ya hao jaata hO. [saI trh inad`avasqaa maoM Qama-&ana iSaiqala rhta hO jaao jaaganao pr saik`ya
hao jaata hO. 9. jaIva kao sava-vyaaPt evaM svayaMp`kaSa haonao kao nakarto hue saU~kar isaw krto hOM ik jaIva QamaI&ana tqaa Qama-BaUt&ana sao sampnna hO.
58. k~u- AiQakrNa 7 saU~ 2.3.33 sao 2.3.39 tk AiQa 2.3.5
tIsaro pad ko pacavaoM AiQakrNa maoM 7 saU~ hOM. yah jaIva kao kta- isaw krta hO. kzaopinaYad evaM gaIta ko
]wrNa sao SaMka hao jaatI hO. kzaopinaYad maoM ]llaoK hO ik ek h%yaara khta hO ik vah nahIM jaanata ik vah
h%yaara hO evaM daonaaoM nahI jaanato ik ek kI h%yaa hu[- evaM dUsara nahIM jaanata ik vah h%yaara hO. [saI trh gaIta
maoM Bagavaana Ajau-na kao khto hOM ik jaIva kao kta- haonao ka Ba`ma hO. vaastva maoM kta- tao p`kRit ko tInaaoM gauNa sa%va
rja evaM tma hOM. pUva-pxaI [sako sahara sao jaIva kao kta- nahIM maanato.
saU~ 2.3.33 kta- Saas~aqa-va<vaat\ sao ta%pya- hO ik jaIva kaya- ko fla ka Baao>a hO [sailayao vah kta- hO.
jyaaoitYtma ya& sao svaga-laaok kI p`aiPt batayaI jaatI hO. prmaa%maa EaImannaarayaNa ko Qyaana krnao sao maaoxa imalata
hO. yahaM kta- hI svaga- yaa maaoxa fla ka Baao>a hO. At: pkRit ko tIna gauNa kta- nahIM hao sakto. Anya 6
saU~ maoM saU~kar Anya ]pinaYad ka ]wrNa doto hOM. tOi<arIya ]pinaYad maoM ]llaoK hO ik iva&ana yaanaI jaIva ya&
ka kta- hO iva&anaM ya&M tnauto kmaa-iNa tnautoip ca. kuC matvaalao iva&ana sao jaIva ka Aqa- na laokr bauiw yaanaI
isqar mana ka Aqa- laoto hOM. saU~kar khto hOM ik jaba bauiw ka ta%pya- rhta tba tRtIyaa ivaBai> sao iva&anaona
kha jaata prMtu eosaa nahIM kha gayaa hO. At: Baao>a haonao ko naato jaIva hI kta- hO.
59. praya<aaiQakrNa 2 saU~ 2.3.40 sao 2.3.41 tk AiQa 2.3.6
EaIkRYNa p`pnnaacaarI

74

EaIBaaYya AiQakrNa

AQyaaya 2 evaM pad 3 :

saU~ 52 AiQakrNa 7

tIsaro pad ka Cza AiQakrNa 2 saU~ ka hO. [samaoM yah isaw ikyaa gayaa hO ik jaIva ka kaya- prmaa%maa ko
AQaIna hO. pUva-pxaI ka mat hO ik jaba prmaa%maa p`%yaok kaya-klaap kao inayaMi~t krto hOM tao ivaiQaSaas~ evaM
inaYaoQaSaas~ ka mah%va hI @yaa rh jaata hO. saU~ 2.3.40 prat\ tu tt\ Eauto ka ta%pya- hO ik ]pinaYad ko
vaa@ya sao prmaa%maa kaya-klaap ko inayaM~k hOM. jaIva ko BaItr Antyaa-maI $p sao prmaa%maa inavaasa krto hOM tqaa
jaIva ko saBaI kaya-klaap kao inayaMi~t krto hOM. prmaa%maa jaIva sao iBanna hOM tqaa jaIva prmaa%maa ka SarIr hO.
gaIta 15.15 maoM Bagavaana khto hOM ik vao saba ko )dya maoM baOzkr ]sako kaya- kao inayaMi~t krto hOM sava-sva caahM
)idsaMinaivaYTao mat: smaRit: &ana mapaohnaM ca. gaIta ko 18.61 [-Svar: sava-BaUtanaaM )dyadoSao Ajau-na
itYzit.Ba`amayana sava-BaUtaina yan~a$Z,aina maayayaa sabako )dya ko baOzkr yaM~vat ]sao calaato rhto hOM.
Agalao saU~ 2.3.41 sao ivapxaI kao inarst krto hOM.ivapxaI ka mat hO ik jaIva kao Agar kaya- kI svatM~ta
nahIM hO tao ivaiQainaYaoQa Saas~ vyaqa- hO. saU~kar ka isawant hO ik pap puNya kma- ko Anausaar jaIva kao SarIr evaM
[ind`yaaM imalatI hOM ijasasao vah kaya-rt rhta hO. prmaa%maa ko inayaM~Na ko baad BaI [ind`yaaoM ko vasaIBaUt jaIva pap
kma- krta hO tqaa fla Baaoganao maoM prmaa%maa kao inaYzur khta hO. jaba prmaa%maa nao jaIva kao SarIr evaM [ind`ya
p`dana ikyaa hO tao daonaaoM kao ek dUsaro kI sahmait sao [saka ]pyaaoga krnaa caaihyao. Bagavat ramaanauja nao ek
dRYTant sao [sao samaJaayaa hO.jaOsao ek ipta Apnao pu~ kao ir> p`p~ pr hstaxar kr iksaI QanaraiSa ko ]pyaaoga
kI Anaumait dota hO. Agar pu~ nao ]saka sadupyaaoga ikyaa tao vah p`sanna rhogaa prMtu du$pyaaoga krnao pr pu~ baad
maoM pScaatap krogaa. sadkaya- krnao vaalao kao prmaa%maa sada ApnaI kRpa ka pa~ banaayao rhto hOM tqaa AMtt: maaoxa
doto hOM. duYkaya- maoM laIna vyai> kao ]saItrh sao dMiDt BaI krto hOM. At: ivaiQainaYaoQa Saas~ ka mah%va isaw
haotahO.
60. AMSaaiQakrNa 11 saU~ 2.3.42 sao 2.3.52 tk AiQa 2.3.7
tIsaro pad ko [sa AMitma evaM saatvaoM AiQakrNa maoM 11 saU~ hOM. [sa AiQakrNa maoM prmaa%maa evaM jaIvaa%maa ko sambaMQa
ka ivavaocana hO. p`Sna hO ik 1.@yaa daonaaoM dao svatM~ [ka[- hOM ?.2.@yaa AivaVa ko Ba`ma ko karNa prmaa%maa hI
jaIvaa%maa hao jaato hOM ?.3.naSvar SarIr kI ]paiQa p`aPt kr @yaa prmaa%maa jaIva hao jaato hOM ?. 4. @yaa jaIva
prmaa%maa ka ek AMSa hO ?
]pyau-> p`Sna kuCok ]pinaYad ko AspYT vaa@ya sao ]%pnna huyao hOM.prmaa%maa sava-& hOM jabaik jaIva A&anaI
hO.Aqaa-t\ daonaaoM svatM~ [ka[- hOM. ]pinaYad ko Anya vaa@ya prmaa%maa jaIva hOM tqaa jaIva prmaa%maa hao jaata hO sao
AivaVa ka Ba`ma ]%pnna haota hO.
saU~ 2.3.42 AMSaao naanaavyapdoSaad\ Anyaqaa caaip dasaiktvaaid%vama\ AQaIyat eko ka Aqa- hO ik jaIva
prmaa%maa ka AMSa hO. jaIva AMSa hO tqaa prmaa%maa AMSaI hOM. [sao AMSaAMSaI Baava khto hOM jaao SarIr Aa%maa Baava
ko samaana hO. Aqaa-t prmaa%maa Aa%maa hOM tqaa jaIva SarIr hO. Aqava- vaod ka ek vaa@ya khta hO ik ba`*ma yaanaI
prmaa%maa maCuAara hOM. [saka ta%pya- hO ik maCuAaro ko SarIr kI Aa%maa prmaa%maa hOM. At: hrok jaIva Apnao
Apnao pRqak SarIr maoM prmaa%maa ka SarIr hO. gaIta 15.7 maoM BaI Bagavaana nao yahI kha hO mamaOvaaMSao jaIvalaaoko
EaIkRYNa p`pnnaacaarI

75

EaIBaaYya AiQakrNa

AQyaaya 2 evaM pad 3 :

saU~ 52 AiQakrNa 7

jaIvaBaUt: sanaatna:. p`Sna hO ik jaba saba jaIva prmaa%maa ko AMSa sao samaana hOM tao ifr jaait, rMga, Qama- sao Baod
kOsaa ?.saU~kar [saka inarakrNa krto hOM ik maUla svaBaava sao jaIva samaana hOM prMtu pUva-kma- ko karNa p`aPt SarIr
hI Baod ]%pnna krta hO.At: jaait rMga Qama- ka Baod SarIr sao hO na ik jaIva sao. jaOsao SmaSaana kI Aigna AaOr
rsaao[- Gar kI Aigna t%vat: ek hO prMtu SmaSaana sqala ko spSa- sao Aigna SmaSaana kI hao gayaI. SmaSaana maoM maRtk
SarIr ko maaQyama sao Aigna jalatI hO jabaik rsaao[- maoM caUlho evaM lakD,I ko maaQyama sao jalatI hO.
[sa AiQakrNa ko baakI saU~aoM maoM AWOt Baaskr isawant tqaa WOt isawant kao inarst ikyaa gayaa hO. [sa trh
sao dUsaro AQyaaya ka tIsara pd pUNa- huAa.
tailaka 10 : dUsaro AQyaaya ko tIsaro pad ko AiQakrNa (52 saU~, 7 AiQakrNa)
saU~aoM kI saM#yaa
9

AiQakrNa k`maaMk26

AiQakrNa
54. ivayadiQakrNa

saU~
2.3.1 sao 2.3.9 tk

55. tojaao|iQakrNa
56. Aa%maaiQakrNa

2.3.10 sao 2.3.17 tk


2.3.18

8
1

2.3.2
2.3.3

57. &aiQakrNa
58. k~u- AiQakrNa
59. praya<aaiQakrNa
60. AMSaaiQakrNa

2.3.19 sao 2.3.32 tk


2.3.33 sao 2.3.39 tk
2.3.40 sao 2.3.41 tk
2.3.42 sao 2.3.52 tk

14
7
2
11

2.3.4
2.3.5
2.3.6
2.3.7

2.3.1

26

2.3.1 yaanaI AQyaaya 2 pad 3 AiQakrNa 1

EaIkRYNa p`pnnaacaarI

76

EaIBaaYya AiQakrNa

AQyaaya 2 evaM pad 4 :

saU~ 19

AiQakrNa 8

dUsaro AQyaaya ka caaOqaa pad


(AivaraoQa AQyaaya, p`aNa pad, 19 saU~, 8 AiQakrNa)

dUsaroAQyaaya ko caaOqao pad kao [ind`ya pad yaa p`aNa pad khto hOM. [sa pad maoM [ind`yaaoM ka saRjana ]nakI saM#yaa
mau#ya p`aNa Svaasa ka saRjana evaM Anya p`asaMigak iovaYaya ka ivavaocana p`stut hO. AakaSa ko saRjana kI trh [ind`yaaoM
ka saRjana BaI ivavaad ka ivaYaya hO. [sako saaqa ]nakI saM#yaa evaM Aakar pr BaI ivavaad hO. hr pxa Apnao
samaqa-na maoM ]pinaYad ka ]wrNa p`stut krto hOM. yahaM mau#yap`aNa ko ivavaad ka BaI inarakrNa krko
EaImannaarayaNa kao sava-inayaMta ko $p maoM p`itpaidt ikyaa gayaa hO. [sa pad maoM [na saBaI baataoM ka ]icat ivavarNa
hO ik ApnaI naaiBakmala sao catumau-K ba`*maa kao banaakr kOsao prmaa%maa saRiYT rcanaa ka kaya- saMpaidt krto hOM.
pHcaIkrNama sao paMca BaUtaoM kao imalaakr t%vaaoM ka inamaa-Na haota hO.
61. p`aNa ]%pi<a AiQakrNa 3 saU~ 2.4.1 sao 2.4.3 tk AiQa 2.4.1
caaOqao pad ko phlao AiQakrNa maoM 3 saU~ hO. yahaM p`aNa ka Aqa- hO [ind`ya. pUva-pxa ko Anausaar ]pinaYad maoM
]llaoK hO ik saRiYT ko pUva- kovala ?iYagaNa qao. yahaM ?iYa Sabd [ind`ya ka pyaa-yavaacaI hO. saU~ 2.4.1 tqaa
p`aNaa: ka ta%pya- hO ik AakaSa kI trh [ind`yaaM BaI saRijat hu[- hOM. mauNDk ]pinaYad maoM ]llaoK hO ik
prmaa%maa sao mau#yap`aNa Svaasa, [ind`ya, tqaa paMca BaUt kI rcanaa hu[- hO. Aba p`Sna ]zta hO ik ?iYagaNa kaOna qao
?.saU~kar nao isaw ikyaa hO ik ?iYa ka ta%pya- [ind`ya na haokr prmaa%maa hO. Aba dUsara p`Sna hO ik ]pinaYad
ka Sabd ?Yaya: bahuvacana hO jabaik prmaa%maa ekvacana hO. saU~ 2.4.2 maoM yah batayaa gayaa hO ik prmaa%maa
ko saaqa BaaYaa vyaakrNa kI AavaSyakta nahIM hO. [saItrh p`aNa BaI prmaa%maa hI hOM. saRiYT ko samaya prmaa%,maa ko
Aitir> iksaI ka naama nahIM qaa. Anya iksaI ka na tao kao[- sva$p qaa na kao[- naama qaa. At: [ind`yaaoM ka
saRjana huAa.
62. saPtgait AiQakrNa 2 saU~ 2.4.4 sao 2.4.5 tk AiQa 2.4.2
caaOqao pad ko dUsaro AiQakrNa maoM 2 saU~ hOM tqaa yahaM [ind`yaaoM kI saM#yaa ka ivacaar ikyaa gayaa hO. SaMka haotI hO
ik [ind`yaaM saat hOM yaa gyaarh. pUva-pxaI tOi<arIya ]pinaYad ka ]wrNa dokr batato hOM ik jaIva ek SarIr sao
dUsaro SarIr maoM saat [ind`yaaoM ko saaqa jaata hO. yao saat [ind`yaaM hOM mana, bauiw, AaMK, kana, naak, jaIBa, evaM
%vacaa.saU~ 2.4.4 saPtgatoiva-SaoiYa%vaacca kao pUva-pxa ka saU~ khto hOM. [saka Aqa- hO ik jaIva ek SarIr
kao CaoD,kr dUsaro SarIr maoM saat [ind`yaaoM ko saaqa gamana krta hO.
saU~ 2.4.5 hstastu isqato|tao naOvama\ sao pUva-pxa kao inarst kr yah batayaa jaata hO ik haqa Aaid kao imalaanao
pr [ind`yaaM saat hI nahIM hOM.At: [nakI 11 kI saM#yaa ]icat hO. paMca &anaoind`yaaM : AaMK, naak, kana, jaIBa,
%vacaa hOM. paMca kmao-ind`yaaM : haqa, pOr, vaaNaI, yaaOna Avayava, evaM malamaU~ ivasaja-na Avayava. gyaarhvaaM [ind`ya mana
hO. bauiw [ind`ya nahIM hO @yaaoMik iksaI vastu ko &ana maoM isqarta p`aPt krnao kI Avasqaa kao bauiw khto hOM.

EaIkRYNa p`pnnaacaarI

77

EaIBaaYya AiQakrNa

AQyaaya 2 evaM pad 4 :

saU~ 19

AiQakrNa 8

63. p`aNa Anau%vaaiQakrNa 2 saU~ 2.4.6 sao 2.4.7 tk AiQa 2.4.3


caaOqao pad ko tIsaro AiQakrNa maoM 2 saU~ hOM AaOr yah [ind`yaaoM ko Aakar ka &ana krata hO. baRhdarNyak
]pinaYad maoM yah ]llaoK hO ik [ind`yaaM samaana evaM AMthIna Aakar kI hMO. AMthIna ka Aqa- sava-vyaaPt BaI ilayaa
jaa sakta hO jaao prmaa%maa kI trh ivaBau hO.saU~ 2.4.6 ANavaSca saIimat Aakar batata hO. kuC mat sao
[nhoM prmaaNau kI trh saUxma batayaa gayaa hO prMtu yah laagaU nahIM haota. %vacaa saaro SarIr pr fOlaa hO tba vah
prmaaNau kI trh saUxma kOsao hao sakta hO.Bagavad ramaanauja batato hOM ik yao pirimat yaanaI saIimat Aakar ko hOM
AaOr maR%yau ko samaya ]sako pasa vaalao vyai> kao [ind`yaaoM ko inakla jaanao ka AnauBava BaI nahIM haota hO. maR%yau ko
samaya mau#yap`aNa yaanaI Svaasa ko band haonao ka ]llaoK ]pinaYad maoM imalata hO. mau#yap`aNa ko inaklato hI saBaI
gyaarh [ind`yaaM SarIr CaoD, dotI hOM. [ind`yaaoM ka p`vaoSa evaM inakasa pirimat Aakar ka haonao pr hI saMBava hO.
saU~ 2.4.7 EaoYzSca batata hO ik mau#yap`aNa ka saRjana haota hO.mau#yap`aNa kao EaoYz p`aNa BaI khto hOM. [sako
saRjana kI baat yahaM [sailayao kI gayaI ik ]pinaYad maoM yah ]llaoK hO ik vaayau ko $p maoM yah mahap`laya ko samaya
BaI ivarajamaana rhta hO. catumau-K ba`*maa kI AvaiQa dao praQa- yaanaI 1017 vaYa- yaanaI 10 pr 17 ko GaataMk ko
barabar vaYa- hO AaOr mahap`laya catumau-K ba`*maa kI AvaiQa ko AMt maoM Aata hO. mahap`laya kala maoM vaayau kI
]pisqait kao nakarto hue saU~kar ?k vaod ka ]wrNa doto hO ijasamaoM EaImannaarayaNa kI AkolaI ]pisqait ka
]llaoK hO. mauNDk ]pinaYad maoM mau#yap`aNa ko saRjana ka spYT ]llaoK hO.At: mau#yap`aNa AakaSa evaM [ind`yaaoM
kI trh saRijat haota hO.
64. vaayauik`yaaiQakrNa 4 saU~ 2.4.8 sao 2.4.11 tk AiQa 2.4.4
caaOqaopad ko caaOqao AiQakrNa maoM 4 saU~ hOM tqaa yahaM mau#yap`aNa kI p`kiR t tqaa ik`yaaklaap ka ivavaocana hO.
mau#yap`aNa ko sambaMQa maoM kuC p`Sna ]zto hOM: 1. @yaa yah vaayau kI trh kao[- Anya paMcaBaUt jaOsaa hO ?.2 @yaa
yah vaayau kI gait ka saUcak hO?.3.@yaa yah ivaSaoYa trh kI vaayau hO ?.
saU~ 2.4.8 na vaayauik`yao pRqagaupdoSaat\ sao yah spYT hO ik }pr ka tIsara p`Sna laagaU haota hO.Aqaa-t\
mau#yap`aNa paMcaBaUt vaalaI vaayau sao pRqak hO tqaa yah vaayau kI ik`yaaSaIlata maa~ ka Vao<ak nahIM hO. At: yah
ivaSaoYa vaayau hO jaOsaaik mauNDk ]pinaYad maoM spYT ]llaoK hO ik EaImannaarayaNa sao mau#yap`aNa, mana, tqaa dsa [ind`yaaoM
ka saRjana huAa hO.
saU~ 2.4.9 caxauraidvat\ tu t%sahiSaYT\yaaidBya: sao yah spYT hO ik AaMK kI trh mau#yap`aNa jaIva ka
sahayak hO.yah vaayau ka $pantrNa maa~ na haokr Aigna kI trh pRqak t%va hI hO.Candaogya ]pinaYad maoM p`aNa
saMvaad naama sao ek $icakr p`saMga hO. SarIr maoM Antyaa-maI prmaa%maa, jaIvaa%maa, mau#yap`aNa mana, tqaa dsa [ind`yaaM
isqat hOM.ek baar [ind`yaaoM maoM kaOna sava-EaoYz hO ko p`Sna pr klah p`arMBa hao gayaa. catumau-K ba`*maa ko pasa saba
inaNa-ya ko ilayao gayao.catumau-K ba`*maa nao ]nhoM ek ek kr SarIr sao baahr inakla kr Apnao p`Baava ka AQyayana
krnao kao kha. vaaNaI phlao SarIr sao baahr inakla gayaI. SarIr jaIivat rha prMtu p`aNaI gaUMgaa hao gayaa. puna:
vaaNaI ko laaOTnao pr ]sakI maUkavasqaa ka naaSa hao gayaa tqaa vah pUva- kI trh yaqaavat baaolanao lagaa. [saItrh sao
EaIkRYNa p`pnnaacaarI

78

EaIBaaYya AiQakrNa

AQyaaya 2 evaM pad 4 :

saU~ 19

AiQakrNa 8

AaMK Aaid [ind`yaaM SarIr sao baahr inakla kr p`aNaI kI Avasqaa ka AnauBava p`aPt kI. SarIr jaIivat rha prMtu
ek [ind`ya ivaSaoYa ko na rhnao pr kiznaa[- AaOr kYT ka AnauBaava huAa prMtu ]nako laaOTnao pr yaqaaisqait kayama
hao gayaI. jaba mau#ya p`aNa nao SarIr CaoD, idyaa tao saBaI [ind`yaaM baahr inakla gayaIM tqaa SarIr maRt haokr xarNa kI
ivakRit sao ga`st haonao lagaa. catumau-K ba`*maa nao t%pScaat\ inaNa-ya idyaa ik mau#yap`aNa hI sava-EaoYz hO evaM sabaka
naota haokr SarIr tqaa [ind`yaaoM kao AaEaya dota hO.
mau#yap`aNa paMca $p sao SarIr maoM ik`yaaSaIla rhkr SarIr tqaa [ind`yaaoM kao AaEaya p`dana krta hO. 1. p`aNa ko
$p maoM )dya maoM. 2. Apana ko $p maoM malamaU~ ivasaja-na Avayava maoM 3.samaana ko $p maoM naaiBa maoM. 4.]dana
ko $p maoM kMz maoM. 5. vyaana ko $p maoM sampUNa- SarIr maoM.
65. EaoYz ANau%vaaiQakrNa 1 saU~ 2.4.12 AiQa 2.4.5
caaOqao pad ko paMcavaoM AiQakrNa maoM 1 saU~ hO tqaa yah mau#yap`aNa ko saIimat Aakar ka &ana krata hO.eosaa kuC
]pinaYad maoM ]llaoK hO ik mau#yap`aNa sava-vyaaPt tqaa AnaMt haokr ivaBau kI trh saba kao AacCaidt ikyao hue
hO. saU~ 2.4.12 ANauSca ka ta%pya- hO ik yah Ait saUxma Aakar ka tqaa AitvaRht Aakar ka hO.
[saka Ait saUxma haonaa AavaSyak hO @yaaoMik ]pinaYad ka ]llaoK batata hO ik yah SarIr CaoD,kr jaba
inaYk`maNa krta hO tba jaIva BaI SarIr ka %yaaga kr dota hO.
66. jyaaoitraViQaYzanaaiQakrNa 2 saU~ 2.4.13 sao 2.4.14 tk AiQa 2.4.6
caaOqao pad ka yah Cza AiQakrNa 2 saU~ ka hO. dUsaro AQyaaya ko phlaa pad ka saU~ 2.1.5
AiBamaainavyapdoSasa\ tu ivaSaoYaanaugaitByaama\ ka ta%pya- hO ik caOtnyahIna p`%yaok jaD, vastu ko inayaM~Na ko ilayao
pRqak pRqak ek jaD, vastu ko ilayao ek dovata AiBainayaaoijat hOM jaao AiBamaanaI dovata yaa AiQaYzana dovata
kho jaato hOM. [sa pad ko caaOqao AiQakrNa vaayauik`yaaiQakrNa maoM baRhdarNyak ko p`aNa saMvaad ka saMdBa- idyaa
gayaa hO. catumau-K ba`*maa sao [ind`yaaM Apnao Apnao AiBamaanaI dovata ko maaQyama sao hI baat kr rhIM qaI. ]pinaYad maoM
]llaoK hO ik vaaNaI ka AiBamaanaI dovata Aigna hO jaao jaIBa maoM isqat rhto hOM.saUya- AaMK ko AiBamaanaI dovata hOM
tqaa vaayau dovata naak maoM isqat haokr mau#yap`aNa ko AiBamaanaI dovata hOM. [saItrh sao Anya dovata Anya [ind`yaaoM
ko AiBamaanaI dovata hOM. [saIk`ma maoM SarIr ka AiBamaanaI dovata jaIva maanaa jaata hO. Aba [sasao yah p`Sna ]zta
hO ik [ind`yaaoM ka inayaM~Na yaa SarIr ka inayaM~Na sambainQat AiBamaanaI dovata kI svatM~ [cCa hO yaa saba kuC
prmaa%maa EaImannaarayaNa ko saMklp sao haota hO. caUMik kuC Anya isawant vaalao jaIva kao Qyaana kI vastu khkr
fla donao vaalaa batato hOM. vat-maana AiQakrNa yaanaI [sa Czo AiQakrNa sao tqaakiqat isawant kao inarst ikyaa
gayaa hO. saU~ 2.4.13 jyaaoitraViQaYzanaM tu tdamananaat\ p`aNavata Sabdat\ maoM jyaaoit Aaid AiQaYzanaM
p`aNavata ka Aqa- hO ik mau#yap`aNa tqaa jaIva saiht Anya [ind`yaaoM ko AiQaYzana yaa AiBamaanaI dovata jaao Aigna
Aaid hOM saba prmaa%maa ko saMklp sao ik`yaaSaIla hOM. p`aNavata ka Aqa- hO jaIva evaM tdamananaat\ ka Aqa- hO
prmaa%maa ka saMklp. tt\ yaanaI prmaa%maa tqaa Aamananama yaanaI saMklp. [sa trh ko inaYkYa- ka AaQaar hO
Sabdat\ yaanaI ]pinaYad ko vaa@ya. baRhdarNyak ko Antyaa-maI ba`a*maNa ko AQyaaya tIna maoM yaagyaval@ya nao
EaIkRYNa p`pnnaacaarI

79

EaIBaaYya AiQakrNa

AQyaaya 2 evaM pad 4 :

saU~ 19

AiQakrNa 8

]Valak kao eosao 21 vastuAaoM ko baaro maoM batayaa hO jahaM prmaa%maa BaItr maoM Antyaa-maI haokr rhto hOM tqaa vastu sao
sava-qaa iBanna hOM.vastu prmaa%maa kao ibalkula nahIM jaanata.]Valak ko BaItr p`Snakta- BaI vahI Antyaa-maI prmaa%maa
hOM. ]Valak kao batayao gayao vastuyaoM hOM : paMca t%va, [ind`yaaM, jaIva, saUya-, cand,` naxa~, samast p`aNaI, AMQakar,
p`kaSa, idSaayaoM Aaid. Antyaa-maI ba`a*Na ko Anausaar saBaI dovata, jaIva, tqaa jagat ko samast vastuAaoM ko kayaklaap prmaa%maa ko AQaIna hO. saubaalaaopinaYad maoM ]llaoK hO ik Antyaa-maI EaImannaarayaNa inama-la hOM tqaa vaOkuNz maoM
rhto hOM. Aap samast jagat kao BaItr tqaa baahr sao AacCaidt ikyao hue hOM. sabaaoM ko saaqa Antyaa-maI haonaa
prmaa%maa ka SaaSvat gauNa hO.
67. [ind`yaaiQakrNa 2 saU~ 2.4.15 sao 2.4.16 tk AiQa 2.4.7
caaOqao pad ko saatvaoM AiQakrNa mao 2 saU~ hOM. [samaoM [sa saMSaya ka inadana huAa hO ik mau#yap`aNa BaI [ind`ya kI
EaoNaI maoM hO yaa ]nasao baahr kao[- Anya [ka[- hO.[sa SaMka ka karNa hO ik [ind`ya kao BaI p`aNa khto hOM tqaa
mau#yap`aNa BaI p`aNa hO AaOr yao saba SarIr maoM jaIva kao AaQaar p`dana krto hOM.
saU~ 2.4.15 t [ind`yaaiNa tWyapdoSaadnya~ EaoYzat\ ka ta%pya- hO ik EaoYzp`aNa yaanaI mau#yap`aNa [ind`yaaoM sao
iBanna hO. saU~ 2.4.16 BaodEautovaO-laxNyaacca ka ta%pya- hO ik Eauit khtI hO ik prmaa%maa nao [ind`yaaoM tqaa
mau#yap`aNa ka saRjana ikyaa. [sa trh sao Eauit yaa ]pinaYad mau#yap`aNa tqaa [ind`yaaoM kao pRqak batato hOM.
68. saM&amaUit-@laRiPt AiQakrNa 3 saU~ 2.4.17 sao 2.4.19 tk AiQa 2.4.8
caaOqao pad ko AMitma AazvaaM AiQakrNa 3 saU~aoM ka hO.yahaM saM&a ka Aqa- naama hO tqaa maUit- ka Aqa- sva$p
hO. [sa jagat ko saBaI vastu ka ek pRqak naama hO tqaa ek pRqak sva$p hO. saRiYT ka p`arMBa mahap`laya ko
baad haota hO. mahap`laya ka samaya catumau-K ba`*maa ko ilayao inaQaa-irt dao praw kI AvaiQa ko AMt maoM hO. yah
AvaiQa 1017 vaYa- yaanaI 10 pr 17 ko GaataMk vaYa- ka daogaunaa hO @yaaoMik ek praw- 1017 vaYa- ka hO. catumau-K
ba`*maa ko ilayao ek idna ek klp hO tqaa ek rat BaI ek klp hO. idna ko klp kao Svaotvaarah klp khto
hOM tqaa rat vaalao klp kao pd\ma klp khto hOM.ek klp kI AvaiQa 1000 catuyau-ga hO. ek catuyau-ga
4320000 yaanaI 43 laaK 20 hjaar maanavaIya vaYa- ka hO.kilakala 432000 vaYa- hO. Wapr 864000 vaYaka hO. ~ota 1296000 vaYa- ka hO. satyauga 1728000 vaYa- ka hO. kula ek catuyau-ga 4320000 vaYa- ka
huAa. p`laya kI AivaiQa dao praw- ko barabar kI AvaiQa hO. ek catuyau-ga maoM 4320000 huAa. 1000 catuyau-ga
yaanaI 1 klp maoM 4320000 x 1000 maanava vaYa- huAa. ba`*maa kI Aayau 100 dova vaYa- hO. ek dova vaYa- maanava
vaYa- ka 365 gauNaa haota hO @yaaoMik maanava ka 1 vaYa- dova ka 1 idna haota hO.ba`*maa kI pUrI Aayau 4320000 x
1000 x 2 x 365 x 100 x 365 yaanaI lagaBaga 1017 vaYa- ka hO. yahaM 2 ka gauNak idna evaM rat ko ilayao hO
@yaaoMik 1000 catuyau-ga maa~ ek idna maoM haota hO.At: rat ko ilayao 2 sao gauNaa krnao pr ek idna ek rat ka
gaiNat hao jaayaogaa. vaYa- maoM 365 idna tqaa 365 rat ka yaugma huAa. phlaa 365 vaYa- kI gaNanaa krta hO.100
ka AMk ba`*maa kI 100 vaYa- kI Aayau ka saUcak hO. dUsara 365 maanava vaYa- evaM dova vaYa- ka gauNak hO.
EaIkRYNa p`pnnaacaarI

80

EaIBaaYya AiQakrNa

AQyaaya 2 evaM pad 4 :

saU~ 19

AiQakrNa 8

saRiYT ko ivaiBanna str hOM : 1.samaiYT saRiYT yaanaI EaImannaarayaNa paMca BaUtaoM yaa t%vaaoM kI rcanaa krto hOM. 2.
i~vaR%krNama yaanaI pHcaIkrNama. 3. AND saRiYT yaanaI ANDo ko Aakar kI saRiYT ijasamaoM caaOdh Bauvana hOM : saat
}pr : BaUlaaok, Bauvalaao-k, svalaao-k, mahlaao-k, janalaaok, tplaaok, sa%yalaaok, tqaa saat naIcao : Atla, ivatla,
sautla, tlaatla, mahatla, sautla, evaM patala. yahaM BaUlaaok maoM hmalaaoga rhto hOM. ek AND maoM caaOdh laaok hue
tqaa AND ko dovata kao ANDpit khto hOM jaao catumau-K ba`*maa hOM. Anant AND hOM At: EaImannaarayaNa
AnantkaoiT ba`*maaND naayak hue. p`%yaok AND ko catumau-Kba`*maa, iSava tqaa [nd` Alaga Alaga hOM.
4.ANDsaRiYT ko baad EaImannaarayaNa ko naaiBakmala sao p`%yaok AND maoM ek ek catumau-K ba`*maa kI saRiYT haotI
hO. 5. catumau-K ba`*maa ko Antyaa-maI EaImannaarayaNa hOM jaao naama$p vyaakrNama krto hOM ijasao vyaiYT saRiYT khto
hOM. catumau-K ba`*maa kao samaiYT pu$Ya khto hOM.
i~vaR%krNama ka ivavarNa : samaiYT saRiYT ko baad ijasamaoM paMca BaUtaoM kao rcaa gayaa qaa Aagao kao[- kaya- nahIM baZ,a.
Aqaa-t dova, ?iYa, maanava, pSau, jaD, pdaqa- Aaid kI saRiYT nahIM hao sakI. [saka karNa qaa ik paMca BaUt
Aapsa maoM imala nahIM sako. [na paMca BaUtaoM kao Aapsa maoM imaiEat ikyaa gayaa ijasao pHcaIkrNama khto hOM. jaOsao
saImaoMT baalaU jala iga+I Alaga Alaga pD, rhnao pr kMk`IT ka inamaa-Na nahIM kr sakto ]saI trh kI isqait paMca
BaUt kI rcanaa ko baad kI qaI. jaba sabakao imalaayaa gayaa tba saRiYT ka p`arMBa huAa.
pHcaIkrNama sao p`aPt vastu : 1. AakaSa maoM 50 % AakaSa rKa gayaa tqaa Anya caar 12.5 % rKo gayao.
2. vaayau maoM 50 % vaayau rKa gayaa tqaa Anya caar 12.5 % rKo gayao.3.Aigna maoM 50 % Aigna rKI gayaI
tqaa Anya caar 12.5 % rKo gayao.4.jala maoM 50 % jala rKa gayaa tqaa Anya caar 12.5 % rKo gayao. 5.
pRqvaI maoM 50 % AakaSa rKa gayaa tqaa Anya caar 12.5 % rKo gayao.At: jagat ko hr vastu maoM paMcaaoM t%vaaoM
ka saimmaEaNa hO. [saI trh sao maanava SarIr BaI paMca BaUtaoM ka imaEaNa hO.
Candaogya ]pinaYad maoM ]llaoK hO ik i~vaR%yakrNama ka ta%pya- hO ik Aigna jala pRqvaI tIna t%vaaoM ko imaEaNa sao
saRiYT kI rcanaa hu[-. [saI tIna t%vaaoM ko imaEaNa kao i~vaR%yakrNama khto hOM. ]Valak Apnao pu~ Svaotkotu kao
batato hOM ik jyaaoit maoM tIna rMga ka imaEaNa hO : laala, Svaot, evaM kalaa. laala rMga tojasa Aigna ka hO tqaa
Svaot jala ka rMga hO evaM kalaa rMga pRqvaI ka hO. tOi<arIya ]pinaYad maoM paMcaBaUtaoM kI rcanaa ka ]llaoK hO.
Candaogya maoM EaImannaarayaNa kao sat kha gayaa jaao ihrNyagaBa- catumau-K ba`*maa ko Antyaa-maI banao tqaa jagat ko
vastuAaoM kao naama evaM $p donao maoM sahayak hue. jagat ko p`%yaok vastu ka Apnaa naama hO tqaa ]samaoM jaIva hO evaM
Antyaa-maI prmaa%maa hOM. kao[- BaI vastu ibanaa naama, jaIva, tqaa prmaa%maa ko ibanaa nahIM hO. jaD, vastu maoM jaIva evaM
prmaa%maa kI isqait iSaiqala hO prMtu caotna maoM yao spYTt: ik`yaaSaIla hOM.
At: yah spYT huAa ik saBaI jaD, evaM caotna vastu prmaa%maa ko SarIr hOM. saU~ 2.4.17 saM&amaUit-@laRiPtstu
i~vaR%kuva-t ]pdoSaat\ ka ta%pya- hO ik jaao prmaa%maa phlao i~vaR%yakrNa krto hOM vao hI naama $p ka inaQaa-rNa BaI
krto hOM.
EaIkRYNa p`pnnaacaarI

81

EaIBaaYya AiQakrNa

AQyaaya 2 evaM pad 4 :

saU~ 19

AiQakrNa 8

tailaka 11 : dUsaro AQyaaya ko caaOqao pad ko AiQakrNa (19 saU~, 8 AiQakrNa)


AiQakrNa

saU~

61. p`aNa ]%pi<a


62. saPtgait AiQakrNa
63. p`aNa Anau%vaaiQakrNa

2.4.1 sao 2.4.3 tk


2.4.4 sao 2.4.5 tk
2.4.6 sao 2.4.7 tk

64. vaayauik`yaaiQakrNa
65. EaoYz ANau%vaaiQakrNa
66. jyaaoitraViQaYzanaaiQakrNa
67. [ind`yaaiQakrNa
68. saM&amaUit-@laRiPt AiQakrNa

2.4.8 sao 2.4.11 tk


2.4.12
2.4.13 sao 2.4.14 tk
2.4.15 sao 2.4.16 tk
2.4.17 sao 2.4.19 tk

AiQakrNa k`maaMk27

saU~aoM kI
saM#yaa
3
2
2

2.4.1
2.4.2
2.4.3

4
1
2
2
3

2.4.4
2.4.5
2.4.6
2.4.7
2.4.8

27

2.4.1 yaanaI AQyaaya 2 pad 4 AiQakrNa 1

EaIkRYNa p`pnnaacaarI

82

EaIBaaYya AiQakrNa

AQyaaya 3 evaM pad 1 :

saU~ 27

AiQakrNa 6

tIsaro AQyaaya ka phlaa pad


(saaQanaa AQyaaya, vaOragya pad, 27 saU~, 6 AiQakrNa)

tIsaro AQyaaya maoM prmaa%maa kI p`aiPt ko ]paya ka vaNa-na hO.phlao dao AQyaaya maoM yah isaw huAa hO ik
EaImannaarayaNa hI [sa jagat ko ]padana, inaima<a, tqaa sahkarI karNa hOM. yah phlao AQyaaya tqaa dUsaro AQyaaya
ko pad 1 evaM 2 ka ivaYaya vastu rha hO. Aapko Wara banaayao gayao mau#ya vastuAaoM ka ivavaocana BaI iWtIya AQyaaya
ko pad 3 evaM 4 ka ivaYaya vastu hO.
kula 545 saU~aoM maoM sao tIsaro AQyaaya maoM 182 saU~ hOM tqaa 156 AiQakrNaaoM maoM sao tIsaro AQyaaya maoM 55 AiQakrNa
hOM.tIsar AQyaaya ko caar pad hOM : vaOragya, ]BayailaMgapad, gauNaaopsaMhar, evaM AMga. maaoxa p`aiPt ko ilayao dao
AavaSyakta hO : vaOragya evaM Bai>. saaMsaairk sauK sao ivaraga yaa ]dasaIna Baava ka rKnaa hI vaOragya hO.
EaImannaarayaNa ko carNaaivaMd sao AitSaya p`oma krnaa hI Bai> hO. vaOragya Bai> ka sahayak hO AaOr daonaao Baa[bahna hOM. p`aNaI [sa SarIr maoM caar trh kI AvasqaaAaoM sao gaujarta hO : jaaga`t, sauYauiPt, svaPna, evaM maUcCa-.
ba`*masaU~ ko saU~kar baadrayaNa mauina nao saaocaa ik Agar [na AvasqaaAaoM ko daoYa sao maanava kao Avagat kra idyaa
jaaya tao vah vaOragya kI saaQanaa krko vah Bai>yaaoga maoM inaYz hao sakta hO. [sa AQyaaya ko phlao pad maoM jaaga`t
Avasqaa ko daoYa ka vaNa-na hO tqaa dUsaro pad maoM Anya tInaaoM AvasqaaAaoM ko daoYa kao idKayaa gayaa hO.
EaImannanaarayaNa ko klyaaNa gauNa p`aNaI ko )dya maoM sauYauiPt, svaPna, evaM maUcCa- kI tInaaoM AvasqaaAaoM maoM BaI p`vaoSa
pato hOM [sailayao [na tIna AvasqaaAaoM kI p`kRit sao Avagat kranao ka saU~kar nao ]_oSya banaayaa tqaa [naka
ivavaocana dUsaro pad maoM ikyaa. EaImannaarayaNa hI jagat ko inayaMta hO yah svaPna kI Avasqaa ka klyaaNa gauNa hO.
p`aNaI gaaZ,I inad`a maoM Bagavaana maoM hI AaEaya pakr saaota hO yah sauYauiPt Avasqaa ka klyaaNa gauNa hO. [sa SarIr maoM
Bagavaana jaIva kI rxaa krto hOM yah maUcCa- Avasqaa ka klyaaNa gauNa hO.
dUsaro pad maoM Bagavaana kI inama-lata evaM AnaMt klyaaNa gauNa kaoYa ka ivavaocana hO [saIilayao [sao ]BayailaMga yaanaI dao
SaaSvat phcaana ka pad maanato hOM. yao daonaaoM t%va p`aNaI kI Bai> kao saudRZ, krto hOM tqaa SarNaagait yaa p`pi<a
krato hOM. tIsaro pad kao gauNaaopsaMhar pad khto hOM tqaa [samaoM AnaokaoM ba`*ma ivaVa ka ivavaocana hO. ba`*ma ivaVa sao
vyai> Bagavaana pr satt Qyaana kI p`vaRit kao sau_Z, krta hO. ba`*maivaVa hI Bai> yaaoga hO. caaOqao pad kao AMga
pad khto hOM ijasaka ]_oSya hO Bai> ko ivaiBanna AvayavaaoM evaM maagaao-M ka samyak idgdSa-na.
jaOsaa ik pUva- maoM batayaa gayaa hO ik [sa AQyaaya ko phlao pad maoM [sa saMsaar maoM saMGaYa-SaIla jaIva kI jaaga`tavasqaa
ko daoYa ka ivavaocana hO. svaga- yaa nark sao sauK yaa du:K Baaogakr jaIva saMsaar maoM puna: p`kT haota hO. [sa p`saMga
maoM Candaogya ]pinaYad ka pacavaaM AQyaaya bahut ]pyaaogaI hO. A$NaI ?iYa ka pu~ Svaotkotu jaavaalaI ko pu~
p`vaahNa rajaa ko pasa phuMcata hO. rajaa ko pUCnao pr vah batata hO ik vah Apnao ipta sao hI ivaVa Aja-na krto
rha hO. rajaa ]sasao paMca p`Sna pUCto hOM. 1. ya& krnao vaalaa jaIva Apnaa naSvar SarIr ko CUTnao pr khaM jaata
hO ?. 2. svaga- ka sauK Baaoganao ko baad vah iksa maaga- sao punaja-nma p`aPt krta hO ?.3. dovayaana evaM iptRyaana

EaIkRYNa p`pnnaacaarI

83

EaIBaaYya AiQakrNa

AQyaaya 3 evaM pad 1 :

saU~ 27

AiQakrNa 6

maaga- maoM @yaa AMtr hO ?.4. svaga- jaIvaaoM sao sada Bara @yaaoM nahIM rhta ?.5. maata kI gaBa- ko maaQyama sao kOsao
jaIva svaga- sao Aigna kI Aahuit banakr pRqvaI pr laaOTta hO ?.
]pyau-> pSna maoM dova yaana Aica-raid gait kao khto hOM jaao idvyalaaok vaOkuNz jaanao vaalao p`pi<a p`vaNa Ba>aoM ko
ilayao hO. iptRyaana vaalao svaga- ko BaagaI haoto hOM jaao [YTaiQakarI kho jaato hOM.nark jaanao vaalao kao AinaYTaiQakrI
kha jaata hO tqaa ]nako maaga- kao kYTmaaga- khto hOM.
Aigna paMca trh kI hOM: svaga-, vaYaa-, pRqvaI, pu$Yavaga- tqaa naarI vaga-. svaga- ka puNya Baaoga laonao ko baad jaIva kao
GaI kI trh ya&a Aigna maoM Aahuit ko $p maoM Dalaa jaata hO. vahaM sao vah vaYaa- ko maaQyama sao pRqvaI pr Aa jaata
hO. yahaM vah Anna ko paOQaa maoM p`vaoSa kr Anna maoM isqat hao jaata hO. Anna ko $p maoM Baaojana ko maaQyama sao vah
pu$Ya vaga- maoM p`vaoSa krta hO. pu$Ya ko SarIr maoM vaIya- $p sao vah maaM ko gaBa- maoM sqaaipt haota hO. dsa mahInao maoM
nayaa SarIr p`aPt kr nayao trh sao puNya evaM pap Aija-t krnao lagata hO. puna: svaga- yaa nark ka jaIvana vyatIt
krta hO. yah AavaRit [saI trh sao calato rhtI hO. paMca Aigna ko saMskRt naama hOM : Vu, pja-nya, pRqvaI, pu$Ya,
evaM yaaoiYat. ]illaiKt Aigna maoM Aahuit Dalao jaanao vaalao vastu k`maSa: hOM : Eawa, saaomaraja, vaYa-a, Anna, evaM
rota. Eawa trla pdaqa- kI trh hO. saaomaraja svaga- ka saundr jaIva hO. Anna Baaojana hO tqaa rota vaIya- hO.
69. tdntrp`itpit AiQakrNa 7 saU~ 3.1.1 sao 3.1.7 tk AiQa 3.1.1
tIsaro AQyaaya ko phlao pad maoM 7 saU~ hOM. [saka ivaYayavaa@ya ]pyau-> Candaogya ]pinaYad sao ]wRt hO.saMSaya
haota hO ik @yaa ek SarIr sao dUsaro SarIr maoM jaanao pr paMca BaUt BaI jaIva ko saaqa rhto hOM. pMca BaUt AakaSa
vaayau Aigna jala evaM pRqvaI hO.[saIilayao [sa SarIr kao pMca BaaOitk SarIr khto hOM evaM paMca BaUt kao BaUt saUxma
khto hOM. saU~ 3.1.1 tdntrp`itp<aaO rMhit saMpirYva>: p`Snaina$pNaaByaama\ ka ta%pya- hO ik ek SarIr sao
dUsaro SarIr maoM jaIva ko saaqa BaUt saUxma BaI jaato hOM. ]pyau-> p`saMga maoM rajaa p`vaahNa batato hOM ik svaga- maoM phuMcato
hI sauK sauivaQaa ko ]pBaaoga ko ilayao jaIva saundr SarIr QaarNa kr laota hO. [ind`yaaoM ko dovagana Aigna maoM Eawa
kI Aahuit doto hoM AaOr yah trla pdaqa- Eawa jaIva tqaa saUxma BaUt ka banaa haota hO. saU~kar nao [sa
AiQakrNa ko Anya saU~aoM sao yah p`itpaidt ikyaa hO ik jaIva saUxma BaUt ko saaqa SarIr badlata hO. [sako saaqa
[sakI [ind`yaaM BaI rhtI hOM.
]pinaYad maoM ]llaoK hO ik ipta ko vaIya- sao maata ko gaBa- maoM jaIva SarIr p`aPt krta hO. jaIva vaIya- ko saMsaga- maoM
hO tqaa vaIya- maoM jala $pI BaUt ivaVmaana hO.tba saMSaya haota hO ik @yaa jaIva Anya saUxma BaUt ko saMsaga- maoM BaI hO.
saU~kar nao [sa saMSaya kao dUr krto hue yah p`itpaidt ikyaa hO ik Anya saUxma BaUt BaI vaIya- maoM jaIva ko saaqa
rhto hOM jabaik vaIya- maoM jala kI AiQakta rhtI hO. yah saba pHcaIkrNama ko karNa haota hO ijasao Candaogya maoM
i~vaR%yakrNama khto hOM.
yah BaI kha gayaa hO ik SarIr CaoD,to samaya jaIva ko saaqa mau#yap`aNa tqaa [ind`yaaM BaI saaqa rhtI hOM. gaIta
15.7 mana: YaYzanaIind`yaaiNa p`kRitsqaanaI kYa-it evaM 15.8 SarIrM yadvaaPnaaoit
yaccaaPyau%k`amatISvar:.gaRhI%vaOtaina saMyaait vaayauga-nQaainavaaSayaat\ sao BaI yahI khtI hO.
EaIkRYNa p`pnnaacaarI

84

EaIBaaYya AiQakrNa

AQyaaya 3 evaM pad 1 :

saU~ 27

AiQakrNa 6

]pinaYad maoM yah BaI kha hO ik SarIr CaoD,nao pr vaaNaI $pI [ind`ya Aigna maoM samaaiht hao jaatI hO, mau#yap`aNa vaayau
maoM, tqaa AaMK saUya- maoM imala jaatI hO. saMSaya haota hO ik jaba [ind`yaaM [sa trh sao AiBamaanaI dovata maoM samaaiht hao
jaatI hOM tba jaIva ko saaqa kOsao jaayaoMgaI. saU~kar nao batayaa hO ik kovala Saaibdk Aqa- nahIM laokr pUra p`saMga
samaJanao kI AavaSyakta hO. jaOsao ]saI ]pinaYad maoM Aagao ]llaoK hO ik koSa vaRxa evaM lata maoM imala jaato hOM prMtu
vaastivakta maoM maRt SarIr pr koSa tao vat-maana rhta hO.
pUva-pxaI ivaraoQa krto hOM ik svaga- maoM phlaa hvana Eawa ka haota hO tba kOsao trla vaIya- ko saaqa saUxma BaUt
saMk`imat krto hOM. saU~kar nao batayaa ik yah pUva- maoM isaw hao cauka hO ik Eawa trla pdaqa- hO.
pUva-pxaI puna: khto hOM ik saMdiBa-t ]pinaYad maoM jaIva ka ]llaoK nahIM hO [sailayao saUxmaBaUt ka jaIva ko saaqa haonaa
Ap`asaMigak hO. saU~kar nao Aagao ko p`saMga maoM ya& sao svaga- jaanaovaalao [YTaiQakarI ka ]llaoK batakr yah spYT
ikyaa hO ik yah jaIva ka pyaa-ya hO. svaga- maoM [YTaiQakarI kao jaao saundr SarIr imalata hO ]sao saaomaraja kha
jaata hO jaao p`qama Aigna svaga- maoM Eawa kI Aahuit sao imalata hO. svaga- sao p`%yaavat-na maoM yahI Eawa vaIya- ko $p
maoM maaM ko gaBa- maoM p`vaoSa krta hO. At: saUxmaBaUt ka saaqa haonao maoM kao[ sandoh nahIM hO.
pUva-pxaI ka dUsara ivaraoQa hO ik jaIva dovata ko Baaojya pdaqa- hOM tba tao saaomaraja kao[- Anya hO vah jaIva nahIM hao
sakta. saU~kar nao Baaojya ka ivalkula Saaibdk Aqa- nao laokr ek vaRht p`saMga maoM manaaorMjana ka saaQana ilayaa hO.
jaIva BaI dova ko $p maoM hao jaata hO tqaa dovaaoM ka sahayak hao jaata hO. At: jaIva saUxmaBaUt ko saaqa svaga- jaata
hO.
70. kRta%yaya AiQakrNa 4 saU~ 3.1.8 sao 3.1.11 tk AiQa 3.1.2
phlao pad ko dUsaro AiQakrNa maoM 4 saU~ hOM.yahaM ka ivaYayavastu hO jaIva svaga- sao laaOTta hO tba @yaa ]sako puNya
pap ka ihsaaba iktaba pUra haokr SaUnya pr Aa jaata hO ? pUva-pxaI ]pinaYad ko ]wrNa sao yah batato hOM ik
svaga- sao laaOTnaa puNya ka SaUnya hao jaanaa hO. At: jaIva kma- SaUnya kI isqait maoM svaga- sao laaOTta hO.
saU~ 3.1.8 kRta%yayao|nauSayavaana\ dRYTsmaRitByaaM yaqaotmanaovaM ca ka ta%pya- hO ik svaga- sao jaIva Anya maaga- sao
laaOTta hO tqaa [sako saaqa kma- ka SaoYa rhta hO. ijanhaoMnao puNya ikyaa qaa vao p`aonnait pakr }Mcao dIGaa- ko maanava
samaudaya yaanaI EaoYz jaait maoM janma laoto hOM ijasao rmaNaIyaa carNa khto hOM.jaao papkma- ilaPt qao vao AQama kula yaa
pSau kI EaoNaI maoM Aato hOM AaOr [sao kpUya carNa khto hOM. carNa ka Saaibdk Aqa- kma- sao hO. svaga- jaato samaya
ka maaga- QaUmaaid kha jaata hO yaanaI yah iptR maaga- hO.[sa maaga- kI gait hO : QaUma`, rai~, Aprapxama yaanaI
kRYNapxa, dixaNaayana, iptRlaaok, AakaSa, caMd`maa evaM svaga-.p%yaavat-na ko samaya ka maaga- hO : cand`, AakaSa,
vaayau, QaUma, ABa`ma, maoGa.Antr hO iptRlaaok evaM vaayaulaaok ka. svaga- jaato samaya iptRlaaok sao jaata hO tao Aato
samaya vaayaulaaok sao pRqvaI pr laaOTta hO. maaga- ko yao saBaI naama ek laaok ivaSaoYa tqaa ]sako AiQaYzana dovata ka
hO. ApnaI saImaa maoM vao jaIva kao saMrxaNa dokr dUsarI saImaa tk lao jaato hOM.
saU~kar ko ]pyau-> vacana ka ivaraoQa krto hue pUva-pxaI khto hOM ik carNa ka Aqa- SauBakR%ya hO jaao Aacaar hO
tqaa ]saka pyaa-ya SaIla AaOr vaR<ama hO. tOi<arIya ]pinaYad maoM daoYamau> SauBa kR%yaaoM ko saMpadna ka ]llaoK hO.
EaIkRYNa p`pnnaacaarI

85

EaIBaaYya AiQakrNa

AQyaaya 3 evaM pad 1 :

saU~ 27

AiQakrNa 6

[sa saMdBa- maoM baadrayaNa mauina ko dao iSaYya kaYa-Naaijaina evaM baadir ka ]llaoK Aata hO. kaYa-Naaijaina khto hOM
ik SauBa kR%ya hI EaoYz kula maoM punaja-nma krata hO na ik ]saka AnauSaya. puNya pap ka Baaogya SaoYa AnauSaya kha
jaata hO.
[sa sambaMQa hr idna ikyao jaanao vaalao kR%ya ka ek ivahMgama Avalaaokna EaoyaYkr haogaa. yah dao trh ka hO : ina%ya
kmaa-nauYzana tqaa naOimai<ak kmaa-nauYzana.
ina%yakmaa-nauYzana maoM : 1.snaana ko ilayao saMklp.Aacamana evaM p`aNaayaama ko baad yah saMklp haota hO. 2. snaana
ko baad QaaotI QaarNa krnaa hO. ivavaaiht kao QaaotI ko naIcao kcCa AavaSyak hO @yaaoMik kcCa ko ibanaa vaOidk
kR%ya saMQyaavaMdna Aaid vaija-t hO.Aivavaaiht ko ilayao kcCa kI CUT hO. 3.ijasaka pMcasaMskar hao gayaa hO vao
12 ]Qva-puND/ QaarNa kroM nahIM tao lalaaT ka ek hI pyaa-Pt hO. 4. dovaiYa- tp-Na. 5.kma sao kma 10 baar
gaaya~I jap ko saaqa p`at: saMQyaavaMdna.6.pMcasaMskar vaalao ko ilayao AYTaxar maM~ ka jaap. 7.AaQaar Sai>
tp-Na. 8. dovaiYa- kndiYa- tp-Na. 9.ba`*ma ya&. 10. kma sao kma 10 baar gaaya~I jap ko saaqa maQyaainhkma.
11. Saalaga`ama maUit- ka it$vaw-na ko baad ivaSvadova evaM pMcama: ya&. 12. saMQyaa maoM kma sao kma 10 baar
gaaya~I ko saaqa ivaSvadova.
vaOidk kma- maoM idna maoM tIna baar sanQyaavaMdna AavaSyak hO. ibanaa sanQyaavaMdna ko kao[- ba`a*Na yaa EaIvaOYNava kao
vaOidk kma- krnao kI Anaumait nahIM hO.
naOimai<ak kmaa-nauYzana : yah ivaSaoYa ]_oSya sao ivaSaoYa Avasar pr saMpaidt ikyaa jaata hO. 1. EaavaNa pUiNa-maa kao
]pkma-. 2. ]pkma- ko dUsaro idna gaaya~I jap. 3. EaIjayaint, EaIramanavamaI, EaInaRisaMh jayaint, tqaa
it$@kait-kO ko idna ivaSaoYa pUjaa. 4. maata ipta ka saMsaar CaoD,nao ko baad ]nakI puNya smaRit maoM tp-Na :
Amaavasyaa, saUya- ka raiSa saMk`maNa, mahalayaa, kuMBa maah yaanaI maasaI maaGa maah maoM AYTk evaM AnvaYTk, saUya- evaM
caMd` ga`hNa.
]pyau-> kR%ya kao Aacaar khto hOM evaM ibanaa Aacaar ko vaod vyai> kao Sauw nahIM krta. kaYa-Naijaina mauina ka
mat hO ik rmaNaIya carNa maoM ]pyau-> ina%ya evaM naOimai<ak kR%ya hI Aacaar kho gayao hOM. ya& kao puNya kma- khto hOM
tqaa ]saka saMpadna ]pyau-> Aacaar sao haota hO. kpUya carNa Aacaar ka ]llaMGana hO. pap sao du:K imalata hO
tqaa puNya sao sauK imalata hO.
pUva-pxaI ka mat hO ik jaIva kao laaBa nahIM donao vaalaa Aacaar inarqa-k hO. kaYa-Naijaina mauina [saka inarakrNa
krto hue khto hOM ik Aacaar sao hI puNya kma- kI yaaogyata imalatI hO.
baadirmauina khto hOM ik rmaNaIya carNa evaM kpUya carNa puNya tqaa pap kR%ya hOM. jaIva ka pRqvaI pr p`%yaavat-na
puNya pap ko SaoYa ko karNa haota hO. saMQyaa vaMdna A%yaMt AavaSyak hO tqaa [samaoM kao[- CUT nahIM hO.
71. AinaYTaidkaya-iQakrNa 10 saU~ 3.1.12 sao 3.1.21 tk AiQa 3.1.3
phlao pad ko tIsaro AiQakrNa maoM 10 saU~ hOM. jagat maoM tIna trh ko vyai> hOM : 1. [YTaiQakarI jaao puNya kayakrto hOM. puNya kR%ya ya&, evaM ina%ya tqaa naOimai<ak kmaa-nauYzana kao khto hOM. Bagavad ramaanauja SarNaagait gaV maoM
EaIkRYNa p`pnnaacaarI

86

EaIBaaYya AiQakrNa

AQyaaya 3 evaM pad 1 :

saU~ 27

AiQakrNa 6

paMca trh ka pap kma- batayao hOM : k. AkR%ya krNa yaanaI inaYaoQa kao krnaa. K. kR%ya AkrNa yaanaI
ivaiQa tqaa Qama- saMgat kaya- kao na krnaa.ga. Bagavad Apcaar yaanaI Bagavaana EaImannaarayaNa kao sammaana nahIM
donaa. Ga. Baagavat Apcaar yaanaI Bagavaana ko Ba>aoM kao sammaana nahIM donaa. =. Asa( Apcaar yaanaI
pappUNa- kma-. [YTaiQakarI vahI hOM jaao ]pyau-> sammat kR%ya krto hOM. yao laaoga QaUmaaid gait sao svaga- p`aPt krto
hOM. 2.AinaYTaiQakarI yaanaI vao jaao Bagavad ramaanauja Wara batayao ]pyau-> paMca pap kma- maoM ilaPt rhto hOM. vao
kYT maaga- sao nark ko AiQakarI haoto hOM. 3. maaoxaaiQakarI Aqaa-t jaao saaMsaairk tqaa svaga- ko sauK kao tucC
samaJato hue EaImannaarayaNa ko idvyacarNaaoM ka AaEaya laoto hOM vao dovayaana yaanaI Aica-raid gait sao idvyalaaok vaOkuMz
jaato hOM.
[sa AiQakrNa ka yah ivaYaya vastu hO ik @yaa nark jaanao vaalaa BaI caMd`laaok haokr jaata hO. pUva-pxaI kaOYaItik
]pinaYad ko saMdBa- sao batato hOM ik nark jaanao vaalaa BaI caMd`laaok jaakr vahaM saMBaaYaNa krta hO. [sa vaa@ya sao
yah p`tIt haota hO ik tInaaoM maaga- ko jaIva caMd`laaok haokr jaato hOM. yah ek bahut hI saamaanya vaa@ya hO. [sa
AiQakrNa ko 10 saU~ maoM sao p`qama paMca saU~ pUva-pxaI ko hOM tqaa baad ko paMca saU~ isawant ko hOM. pUva-pxaI ka
mat hO ik AinaYTaiQakarI BaI caMd`laaok jaato hOM.
saU~ 3.1.12 AinaYTaidkairNaamaip ca Eautma\ Aqaa-t\ jaba saMsaar sao laaoga pyaana krto hOM tao eosaa kaOYaItik
]pinaYad maoM saunato hOM ik vao caMd` laaok sao haokr jaato hOM. yahaM AinaYTaiQakarI BaI phuMcata hO. dUsaro saU~
3.1.13 sao saU~kar khto hOM ik AinaYTaiQakarI yamalaaok sao yaatnaa Baaoganao ko pScaat\ [YTaiQakarI kI trh
caMd`laaok ko rasto jaata hO. saU~ 3.1.14 maoM ivaYNau puraNa ka saMdBa- dokr kha gayaa hO ik [sa saMsaar kao CaoD,nao
vaalao saBaI yama ko AQaIna hOM. saU~ 3.1.15 maoM pap kma-rt vyai> kao saat trh ko nark maoM jaanao ka ]llaoK
hO. halaaMik ivaYNaupuraNa maoM AT\za[-sa trh ko nark ka vaNa-na hO. saU~ 3.1.16 maoM ]llaoK hO ik saBaI nark
yama ko AQaIna hOM evaM papI kao yamasadna ko rasto yama ko nyaaya sao hI nark maoM jaanaa pD,ta hO.
baad ko paMca saU~ maoM saU~kar ivapxa ko [sa mat ka KMDna krto hOM ik papI yama yaatnaa Baaoganao ko pScaat\
caMd`laaok Aata hO tqaa [sako Aitir> Anya ivaSaoYa &ana BaI yahaM ka ivaYaya vastu hO.
saU~ 3.1.17 ivaVakma-Naaoirit tu p`kRt%vaat\ maoM yah batayaa gayaa hO ik maaoxaaiQakarI evaM [YTaiQakarI hI kovala
caMd`laaok jaato hOM. yahaM tu Sabd sao pUva-pxa kao inarst ikyaa gayaa hO. ba`*masaU~ kI BaaYaa vyaakrNa maoM jahaM khIM
BaI tu Sabd Aata hO vah pUva-pxa ko mat kao nakarnao ka saUcak hO. saU~ ka ivaVa Sabd ba`*maivaVa ko ilayao
p`yaaoga maoM laayaa gayaa hO jaao Bai>yaaoga ka pyaa-ya hO. SarNaagat evaM p`pi<a vaalao ko ilayao BaI nyaasaivaVa Sabd ka
p`yaaoga haota hO. kma- Sabd yahaM [YTaiQakarI ko ilayao Aayaa hO. Candaogya maoM rajaa p`vaahNa batato hOM ik
dovayaana vaalao caMd`laaok jaakr caMd`dova sao saMBaaYaNa krto hOM. [saItrh sao QaUmayaana vaalao caMd`laaok maoM Aakr caMd`dova
sao saMBaaYaNa krnao ko pScaat\ svaga- maoM jaato hOM. dovayaana ka maaga- Aignalaaok sao p`arMBa haokr caMd`laaok sao haokr
jaata hO tqaaQaUmayaana vaalao QaUmalaaok sao p`arMBa kr caMd`laaok sao haokr jaato hOM. Aqaa-t\ caMd`laaok daonaaoM rasto ko

EaIkRYNa p`pnnaacaarI

87

EaIBaaYya AiQakrNa

AQyaaya 3 evaM pad 1 :

saU~ 27

AiQakrNa 6

ilayao imalana sqala hO. yahaM ko baad daonaaoM maaga- Alaga hao jaato hOM.ek vaOkuzM jaata hO tao dUsara svaga- kao jaata
hO.
ek AaOr baat Qyaana donao ka hO ik vaOkuMz, svaga-, tqaa caMd`laaok BaUlaaok ko }pr hO evaM narklaaok BaUlaaok ko
naIcao hO. At: AinaYTaiQakarI ka caMd`laaok haokr jaanaa yaui>saMgat nahIM hO.
pUva-pxaI ka p`Sna hO ik jaba pap kmaI- caMd`laaok nahI jaato tao kOsao vao maaM ko gaBa- maoM p`vaoSa kr punaja-nma laoto hOM.
saU~ 3.1.18 na tRtIyao tqaaoplabQao sao yah spYT hO ik maaoxaaiQakarI tqaa [YTaiQakarI kao CaoD,kr tIsaro kao
yah Avasar ]plabQa nahIM hO. ipta ko vaIya- sao gaBa- ko Wara punaja-nma kao pMcama Aahuit khto hOM. pUvaao-> rajaa
ko p`Sna maoM [saka ]llaoK hO ik jaIva kOsaO pMcamaAahuit sao maata ko gaBa- maoM SarIr p`aPt krta hO.
AinaYTaiQakarI jaIva nark sao laaOTnao pr maata ko gaBa- maoM pMcama Aahuit sao nahIM jaata bailk vah saIQao kID,a
makaoD,a maoM janma laokr jaldI jaldI janmata evaM marta hO. [naka maanava janma tba haota hO jaba yao kBaI pUva- ko
AnaokaoM janma sao iksaI maoM puNya kaya- ikyao haoM jaao kovala EaImannnaarayaNa kI kRpa sao hI yah saMBava haota hO.
rajaa nao Aagao batayaa ik [saIilayao svaga- Barta nahIM hO @yaaoMik papkmaI- saIQao kID,a Aaid banato hOM tqaa Anya
puNya xaINa haonao pr pRqvaI pr p`%yaavait-t hao jaato hOM. Svaotkotu ko ipta ka dUsara naama gaaOtma BaI hO.
saU~ 3.1.19 smaya-to|ip ca laaoko khta hO ik ivaSaoYa puNya krnao vaalao pMcamaahuit sao janma na laokr d`aOpdI kI
trh saIQao ya& kI Aigna sao p`kT haoto hOM. Aagao ko saU~ sao saU~kar nao batayaa hO ik [sa jagat maoM tIna trh ko
jaIva ka ]llaoK hO. [sako Aitir> Anya ivaBaod sao caar trh ko jaIva ka BaI ]llaoK hO. 1. jaIvajaM yaa
jarayaujaM vao hOM jaao pu$Ya evaM naarI ko saMyaaoga sao pMcamaahuit sao janma laonao vaalao hOM. jaOsao : maanava, pSau Aaid.
2.ANDjaM vao hOM jaao pMcamaahuit ko baad AMDa sao janma laoto hOM.jaOsao pxaI saaMp Aaid. 3.svaodja\ vao kID,o makaoD,o
hOM jaao ibanaa pMcaahuit ko janma laoto hOM. jaOsao Baat kao hvaa yaa saUya- p`kaSa sao Alaga kr donao pr ]samaoM kID,o p`kT
hao jaato hOM. 4. ]diBajja ibanaa pMcaahuit ko janma laoto hOM. [sa EaoNaI maoM vaRxaaid hOM jaao baIja kao BaUima maoM Dalanao
sao ]%pnna haoto hOM.
At: pap kma- vaalao caMd`laaok nahIM jaato.
72. t%svaaBaavyaap<yaiQakrNa 1 saU~ 3.1.22 AiQa 3.1.4
phlao pad ka yah caaOqaa AiQakrNa 1 saU~ ka hO. [samaoM yah p`itpaidt hO ik [YTaiQakarI jaIva puNya pap ko
SaoYa rhnao pr pRqvaI pr caMd`laaok ko rasto laaOTto hOM. ]llaoK hO ik laaOTto samaya yao caMd,` AakaSa, vaayau, QaUma,
ABa`ma, tqaa maoGa ko rasto vaYaa- ko maaQyama sao pRqvaI pr Aato hOM. jala sao Baro baadla kao ABa`ma khto hOM tqaa maoGa
vah baadla hO jaao jala barsaata hO. yahaM saMSaya hO ik @yaa jaIva [na maagaao- ko kovala saMsaga- sao haokr Aata hO yaa
vahaM zhr kr svaga- ko saaomaBaava yaa pRqvaI ko maanavaBaava kI trh kuC AanaMd BaI laota hO. saU~ 3.1.22
t%svaaBaavyaai<a$pp<ao: batata hO ik jaIva ]na sqaanaaoM ko sadRSa hao jaata hO na ik vahaM svaga- ko saaomaBaava yaa
saMsaar ko manauYyaBaava kI trh kao[- Aanand laota hO.
EaIkRYNa p`pnnaacaarI

88

EaIBaaYya AiQakrNa

AQyaaya 3 evaM pad 1 :

saU~ 27

AiQakrNa 6

73. naaiticaraiQakrNa 1 saU~ 3.1.23 AiQa 3.1.5


phlao pad ko pacavaoM AiQarNa maoM 1 saU~ hO. saMSaya haota hO ik jaIva laaOTnao vaalaa maaga- ko sqaana AakaSa Aaid maoM
iktnaI AvaiQa tk rhta hO. saU~ 3.1.23 naaiticaroNa ivaSaoYaat\ sao spYT hO ik SaIGa` vah ]> sqaanaaoM kao
CaoD,to pRqvaI pr Anna ko $p maoM calaa Aata hO. ]pinaYad ka ]llaoK hO ik Anna sao pu$Ya ko vaIya- maoM p`vaoSa
vaalaI p`ik`yaa du$h hO.
74. AnyaaiQaiYzt AiQakrNa 4 saU~ 3.1.24 sao 3.1.26 tk AiQa 3.1.6
phlao pad ka AMitma yaa Czo AiQakrNa maoM 4 saU~ hOM. [samaoM ivavaocana ka ivaYaya vastu hO ik jaIva Anna ko SarIr
maoM saMsaga- maa~ rhta hO yaa AanaMd ko ilayao isqat haota hO. ]pinaYad ko ]llaoK sao yah Baana haota hO ik jaIva
Anna ko SarIr maoM janma laota hO. janma Sabd sao saMSaya hao jaata hO ik @yaa jaIva yahaM maa~ saMsaga- maoM na rhkr
ek SarIr kI trh Aanand yaa du:K sao ga`st haota hO. saU~ 3.1.24 AnyaaiQaYzto pUva-vadiBalaapat\ sao yah
spYT haota hO ik Anna ko SarIr maoM du:K Baaoganao ko ilayao kao[- Anya jaIva vat-maana rhta hO. svaga- sao laaOTnao vaalaa
jaIva [sako saMsaga-maa~ maoM Aata hO AaOr ek maaQyama ko $p maoM [saka ]pyaaoga krta hO. pMcaahuit sao janma laonao ko
ilayao puNya pap ko SaoYa AnauSaya ko karNa pRqvaI pr laaOTnao vaalaa jaIva Qaana ko paOQao maoM maaga- ko Anya sqaana
AakaSa ABa`ma Aaid kI trh saMsaga- sao xaiNak kala ko ilayao rhta hO. }cca kula maoM janma laonao ko ilayao laaOTnao
vaalaa jaIva Anna ka paOQaa nahIM banata maa~ ]sako saMsaga- maoM rhta hO.
pUva-pxaI ivaraoQa krto hOM.papI jaIva jaao ya& maoM dova kao p`sanna krnao ko ilayao pSau kI h%yaa krta hO vahI Anna
ka paOQaa banakr Aata hO. yaVip ya& maoM pSau kI baila kI baat vaod maoM hO prMtu jaIva h%yaa pap hO. At: svagaka Aanand Baaoganao ko baad pap kma- ko karNa Qaana ko paOQao ko SarIr maoM du:K Baaogata hO. saU~ 3.1.25
ASauwimait caot\ naSabdat\ ka ASauwimait caot\ kao pUva-pxaI khto hOM ik jaIva h%yaa pap hO. naSabdat sao
saU~kar khto hOM ik pSau kI baila pap kaya- nahIM hO @yaaoMik baila ka pSau ya& maoM samap-Na ko pScaat\ svaga- jaata
hO.
ipta ko Baaojana ko Anna maoM p`vaoSa kr jaIva maata ko gaBa- maoM sqaaipt haota hO tqaa puna: saMsaar maoM SarIr p`aPt
krta hO.
tailaka 12 : tIsaro AQyaaya ko phlao pad ko AiQakrNa (27 saU~, 6 AiQakrNa)
AiQakrNa

saU~

69. tdntrp`itpit AiQakrNa


70. kRta%yaya AiQakrNa
71. AinaYTaidkaya-iQakrNa

3.1.1 sao 3.1.7 tk


3.1.8 sao 3.1.11 tk
3.1.12 sao 3.1.21 tk

72. t%svaaBaavyaap<yaiQakrNa 1

3.1.22

AiQakrNa ko k`maaMk28

saU~aoM kI
saM#yaa
7
2
10

3.1.1
3.1.2
3.1.3

3.1.4

28

3.1.1 yaanaI AQyaaya 3 pad 1 AiQakrNa 1

EaIkRYNa p`pnnaacaarI

89

EaIBaaYya AiQakrNa

saU~
73. naaiticaraiQakrNa
74. AnyaaiQaiYzt AiQakrNa

EaIkRYNa p`pnnaacaarI

AQyaaya 3 evaM pad 1 :

3.1.23
3.1.24 sao 3.1.26 tk

saU~ 27

1
4

AiQakrNa 6

3.1.5
3.1.6

90

EaIBaaYya AiQakrNa

AQyaaya 3 evaM pad 2 :

saU~ 40

AiQakrNa 8

tIsaro AQyaaya ka dUsara pad


(saaQanaa AQyaaya, ]Bayaila=\ga pad, 40 saU~, 8 AiQakrNa)

saaQanaa AQyaaya ko [sa ]Baila=\ga pad maoM EaImannaarayaNa ko dao mah%vapUNa- pxa ka &ana sainnaiht hO. phlaa pxa hO
ik Aap inama-la hOM jaao hoyap`%yanaIk%vama kha jaata hO. dUsara pxa Aapka klyaaNagauNa kaoYa%vama hO ijasao
AM#yaklyaaNa gauNa mahaodiQa khto hOM. [nhIM gauNapxaaoM ko karNa EaImannaarayaNa Anya dovaataAaoM catumau-K ba`*maa,
[nd,` iSava Aaid sao EaoYz hOM. dUsaro dova dovatantr hOM tao EaImannaarayaNa prdovata hOM. Aapkao CaoD,kr Anya saBaI
dova catumau-K ba`*maa, [nd`, iSava, Aaid puNya evaM pap ko BaagaI haoto hOM evaM AmaMgala Aaid daoYa sao yau> hOM.
idvyap`baMQama maoM it$maiLsaO AaLvaar Sapqa pUva-k khto hOM ik ]> AmaMgala dovagana eiccaL dovaaga-L evaM
it$[llaa dovaaga-L hOM. ]> timala Sabd eiccaL ka Aqa- hO jaao vamana sao inaklaa hao. EaImannaarayaNa
p`layakala maoM samast jagat ijasamaoM dovalaaok Aaid saimmailat hOM kao inagala jaato hOM.saRiYT ko samaya puna: sabakao mauMh
sao vamana kr baahr inakala doto hOM tqaa [samaoM dovagana catumau-K ba`*maa, [nd`, iSava, Aaid BaI hOM. [saIilayao catumau-K
ba`*maa, [nd`, iSava, Aaid kao vamana sao saRijat yaanaI eiccaL dovata khto hOM. EaImannaarayaNa ko saaqa it$ yaanaI
laxmaI sada baasa krtI hOM jabaik Anya dovagana laxmaI ivahIna hOM [sailayao Anya dovagana it$ [llaa yaanaI jahaM
laxmaI na haoM kho jaato hOM. timala Sabd [lla ka Aqa- hO nahIM. yao saBaI timala Sabd hOM.
At: yah spYT inaYkYa- inaklata hO ik jaao maaoxa ko AakaMxaI hOM vao dovatantraoM kI ]pasanaa na kroM @yaaoMik [nako
Wara p`d<a fla saIimat haota hO. EaImannaarayaNa hI maaoxa dokr idvyalaaok vaOkuMz maoM sada ko ilayao Anant Aanand
p`dana krto hOM tqaa jaIva kao laxmaIsamaotnaarayaNa ka kOMkya- krnao ka Avasar p`aPt haota hO. vaOkuNz maoM isqat
haokr EaImannaarayaNa kI [sa trh kI saovaa ko Avasar kao sava-doSa sava-kala ]icat sava-ivaQa kOMkya- kha jaata
hO.
jaOsaa ik pUva- maoM batayaa gayaa hO ik saMsaarI jaIva caar AvasqaaAaoM jaaga`t, sauYauPt, svaPna, tqaa maUCa- ko daoYa sao
ga`st rhto hOM. EaImannaarayaNa [na caaraoM AvasqaaAaoM maoM jaIva kI rxaa krto hOM. [sa AQyaaya ko p`qama pad yaanaI
vaOragya pad maoM jaaga`t Avasqaa ko daoYa ka ivavaocana ikyaa gayaa. [sa dUsaro pad maoM baakI tIna AvasqaaAaoM ko daoYa
kao batayaa gayaa hO.
75. sanQyaaiQakrNa 6 saU~ 3.2.1 sao 3.2.6 tk AiQa 3.2.1
dUsaro pad ko phlao AiQakrNa maoM 6 saU~ hOM ijasaka ivaYaya vastu svaPnaavasqaa hO. yah Avasqaa jaaga`t tqaa gaaZ,I
inad`a ko baIca kI Avasqaa hO. [saka ivavaocana yaa&val@ya mauina nao vaRhdarNya ]pinaYad maoM ikyaa hO. mauinap`var nao
kha hO ik svaPna maoM na tao rqa rhta hO na GaaoD,o rhto hOM AaOr na maaga- rhta hO. prMtu svaPna maoM ]naka saRjana hao
jaata hO. ]saI trh sao svaPna maoM hYa- evaM p`sannata vat-maana nahIM rhto prMtu ]naka saRjana hao jaata hO. yaa&val@ya
mauina Aagao khto hOM ik na tao saraovar rhta hO AaOr na kmala rhto hOM prMtu ]naka saRjana hao jaata hO. vah [naka
saRjana krta hO. yahaM saMSaya hO ik vah kaOna hO jaIva yaa prmaa%maa. [saI trh ka ]llaoK kzaopinaYad maoM hO ik
svaPna maoM sabakuC saRijat kr idyaa jaata hO. yahaM BaI saRjana kaOna krta hO, jaIva yaa prmaa%maa, ka saMSaya hO.
EaIkRYNa p`pnnaacaarI

91

EaIBaaYya AiQakrNa

AQyaaya 3 evaM pad 2 :

saU~ 40

AiQakrNa 8

pUva-pxaI khto hOM ik Aanand ko ilayao svaPna maoM jaIva hI vastuAaoM ka saRjana krta hO ijasaka ta%pya- [sa
AiQakrNa ko phlao dao saU~ maoM samaaiht hO : saU~ 3.2.1 saMQyaosaRiYTrah ih tqaa saU~ 3.2.2 inamaa-tarM caOko
pu~dyaSca . phlaa saU~ ka Aqa- hO ik saMQyaa yaanaI svaPna maoM jaIva hI vastuAaoM ka saRjana krta hO.dUsaro saU~ ,maoM
[sakI sampuiYT hao jaatI hO ik kzaopinaYad ko Anausaar jaIva hI svaPna maoM pu~aid ka BaI saRjana kr laota hO. yahaM
BaI yahI saMSaya haota hO ik saRjanakta- jaIva hO yaa prmaa%maa.baad ko caar saU~ isawant saU~ hOM tqaa [nasao yah isaw
ikyaa gayaa hO ik jaIva ko puNya pap ko SaoYa ko AaQaar pr prmaa%maa hI svaPna maoM vastuAaoM ka saRjana krto hOM.
saU~ 3.2.3 maayaamaa~M tu ka%snya-naanaiBavya>sva$p%vaat\ sao pUva-pxaI kao nakar idyaa gayaa hO. maayaamaa~M ka
ta%pya- hO ik svaPna ko vastu cama%karI haoto hOM. ka%snya-naanaiBavya> ka Aqa- hO ik yaVip jaIva sa%yasaMklp hO
ifr BaI vah vastuAaoM ko saRjana maoM saxama nahIM hO @yaaoMik saMsaar maoM rhto hue ]sakI camaa%kairk Sai> ka ]dya
nahIM haota. At: yah prmaa%maa ka Kola hO evaM kzaopinaYad BaI prmaa%maa kao hI batata hO.
Aba saMSaya hO ik jaba sa%ya saMklp Sai> sao jaIva saMpnna hO tba saMsaar ko jaIvana kala maoM ]sao [saka laaBa @yaaoM
nahIM imalata. samaaQaana saU~ batata hO ik prmaa%maa kI [cCa sao yah gauNa baw jaIva maoM iSaiqala rhta hO @yaaoMik
jaIva puNya pap sao ga`st rhta hO. kma-vaSa jaIva saMsaar maoM rhta hO prMtu kma- ka fla prmaa%maa kI kRpa sao
imalata hO. jaba jaIva Bai> yaa p`pi<a sao prmaa%maa maoM samaip-t hao jaata hO tao jaIva kao prmaa%maa maaoxa yaanaI
prmaAanand ka pa~ banaato hOM.
[sa saMdBa- maoM Bagavad ramaanauja tOi<arIya ]pinaYad sao ]wrNa doto hOM. jaIva jaba naSvar SarIr maoM p`vaoSa krta hO
]saI samaya ]saka sa%ya saMklp iSaiqala hao jaata hO. p`laya kala maoM vah prmaaNau ko Aakar ka hao jaata hO.
saU~ 3.2.5 dohyaaogaWa saao|ip [saI kI AiBavyai> hO. saU~ 3.2.6 sao yah &at haota hO ik jaIva AcCo
evaM bauro svaPna doKta hO. AcCa svaPna SauBa saUcak hO tqaa baura svaPna ASauBa saUcak hO. AcCo evaM bauro sapnao ko
vastuAaoM ka saRjana prmaa%maa krto hOM jaao jaIva ko puNya evaM pap kma- ko AnauSaya pr AaQaairt hO.
jaIva ko puNya evaM pap ko phlao ihssao ka fla jaaga`t Avasqaa maoM imalata hO. kma- dUsaro ihssao ka fla svaPna maoM
imalata hO.kma- ko tIsaro ihssao ka fla svaga- maoM imalata hO. puNya ko ivaSaoYa ihssao sao svaga- tqaa pap ko ivaSaoYa
ihssao sao nark imalata hO. baakI puNya evaM pap ko ihssao sao jaIva puna: janma laota hO tqaa nayao SarIr maoM nayao isaro
sao puNya evaM pap Aija-t krta hO. [sa trh sao puna-janma kI AavaRit tbatk calatI rhtI hO jabatk vah maaoxa
nahIM p`aPt kr laota.
76. tdBaavaaiQakrNa 2 saU~ 3.2.7 sao 3.2.8 tk AiQa 3.2.2
dUsaro pad ko dUsaro AiQakrNa maoM 2 saU~ hOM. tIna ]pinaYad ko ]wrNa sao yahaM jaIva kI gaaZ,I inad`a ka ivavaocana
ikyaa gayaa hO. Candaogya ]pinaYad ka AazvaaM AQyaaya khta hO ik jaIva kI gaaZ,I inad`a )dya kI mau#ya naaD,I maoM
haotI hO. baRhdarNya ka caaOqaa AQyaaya khta hO ik inad`a )dya ko purItt maoM haota hO jaao )dya maoM laala maaMsa ka
Baaga hO. [saI purItt maoM iht naama kI 72000 naaiD,yaaM Aakr imalatI hOM.Candaogya ]pinaYad ka Cza AQyaaya
maoM ]llaoK hO ik jaIva sat naama sao sambaaoiQat prmaa%maa ko saaqa jaakr saaota hO.saMSaya haota hO ik jaIva kI inad`a
EaIkRYNa p`pnnaacaarI

92

EaIBaaYya AiQakrNa

AQyaaya 3 evaM pad 2 :

saU~ 40

AiQakrNa 8

sauivaQaanausaar naaD,I, purItt, yaa prmaa%maa maoM sao iksaI ek maoM haotI hO yaa saba maoM haotI hO. iksaI ek maoM inad`a haonao
kao ivaklp khto hOM tqaa sabaaoM maoM inad`a haonao kao samauccaya khto hOM. pUva-pxaI kovala ivaklp ka samaqa-na krto
hOM. ]naka mat hO ik tInaaoM ek dUsaro sao svatM~ hOM [saIilayao inad`a sabaaoM maoM na haokr iksaI ek maoM haotI hO. saU~
3.2.7 tdBaavaao naaDIYau tcCu/tora%maina ca maoM tdBaava gaaZ,I inad`a maoM svaPna kI Anaupisqait batata hO.
naaDIYau Aa%manaI ca ko Anausaar inad`a naaDI, purItt, tqaa prmaa%maa maoM haota hO. yahaM ca purItt ka Vaotk hO.
@yaaoMik tt\Eauto sao yah spYT hO ik ]pyau-> tInaaoM EauityaaoM ka ]wrNa [saka samaqa-na krta hO. Bagavad ramaanauja
nao [sao p`asaad KT\vaa pya-=\k ko samaana kha hO. p`asaad ka Aqa- mahla, KT\vaa Sayana krnao vaalaI KiTyaa,
tqaa pya-=\k ka Aqa- ivaCavana hO. yahaM naaD,I mahla hO, tqaa purItt KiTyaa hO, evaM ivaCavana prmaa%maa hOM.
Aqaa-t jaIva naaD,I kI mahla maoM purItt kI KiTyaa pr ivaCo prmaa%maa ko ivaCavana pr gaaZ,I naIMd saaota hO. At:
ivapxa ko ivaklp ka KMDna krko samauccaya ka samaqa-na ikyaa gayaa hO. saU~ 3.2.8 At: p`baaoQaao|smaat\
sao yah spYT haota hO ik prmaa%maa maoM saaonao ko baad jaIva kao prmaa%maa hI jagaato hOM.
77. kmaa-nausmaRit SabdivaiQa AiQakrNa 1 saU~ 3.2.9 AiQa 3.2.3
dUsaro pad ka ek saU~ vaalaa yah tIsara AiQakrNa hO. yahaM saMSaya p`kT haota hO ik jaao vyai> ipClaI rat
prmaa%maa maoM saaoyaa qaa @yaa vahI dUsaro idna p`at: jaagata hO yaa kao[- dUsara vyai>.halaaMik yah maUZ,vat p`Sna hO
prMtu pUva-pxaI ka mat ivacaarnao yaaogya hO. [naka khnaa hO ik jaIva evaM prmaa%maa ka imalana hI maaoxa hO. jaba
inad`a maoM jaIva prmaa%maa maoM saaota hO tba tao ]sao maaoxa imala gayaa. dUsaro idna jaao vyai> jaagata hO vah inaiScat hI
Anya vyai> hO. saU~ 3.2.9 sa eva tu kmaa-nausmaRitSabdivaiQaBya: maoM sa eva ipClaI rat saaonao vaalao vyai> kao
batata hO. Aqaa-t\ vahI vyai> jaagata hO. [sako samaqa-na maoM caar karNa ka ]llaoK hO jaao [sa saU~ maoM ek ek
kr ]illaiKt hOM. : 1. kma- yaanaI puNya pap kma- ko SaoYa ka fla vahI vyai> Baaogaogaa jaao pUva- maoM Sayana krnao
gayaa qaa. Bagavad ramaanauja khto hOM t%va&anaat\ p`ak\ tonaOva Baao>vyama\.Aqaa-t\ vahI vyai> p`at: puNya pap ko
SaoYa fla kao Baaogata hO jaao ipClaI saMQyaa Sayana maoM gayaa qaa. yah k`ma tba tk calata hO jabatk vah vyai>
Bai>yaaoga sao ba`*ma kao jaana nahIM laota yaanaI maaoxa nahIM p`aPt kr laota. p`pi<a laonao sao prmaa%maa ]sako saaro kmaao-M
kao iSaiqala kr doto hOM evaM ]sakao saaro pap sao inavaRt kra doto hOM. Anajaanao ApraQa kao prmaa%maa svayamaova xamaa
kr doto hOM. 2. AnausmaRit yaanaI ipClaa smarNa krnaa. jaao Sayana krnao gayaa qaa vah jaaganao pr phlao kI baat
kao smarNa kr laota hO. 3.Sabd yaanaI ]pinaYad ko vaa@ya [saI ka samaqa-na krto hOM ik saaonao vaalaa vyai> hI
jaaganao vaalaa hO.Candaogya ]pinaYad maoM ]llaoK hO ik baaGa, isaMh, isayaar, saUkr, kID,o makaoD,o, ma@KI, macCr
]saI sva$p maoM jaagato hOM ijasamaoM saaoyao qao.At: jaao saaoyaa qaa vahI jaIva jaagata hO. 4. ivaiQaBya: yaanaI
inadoSa. jaba Sayana maoM vyai> maaoxa p`aPt kr laota hO tba Saas~ ko saaro Bai>yaaoga evaM p`pi<a ko inadoSa vyaqa- hOM.
Sayana krnao vaalaa vyai> mau> nahIM hao jaata At: maaoxa ka tk- Anaga-la hO.

EaIkRYNa p`pnnaacaarI

93

EaIBaaYya AiQakrNa

AQyaaya 3 evaM pad 2 :

saU~ 40

AiQakrNa 8

78. maugQaaiQakrNa 1 saU~ 3.2.10 AiQa 3.2.4


dUsaro pad ko ek saU~ vaalao caaOqao AiQakrNa maoM maUCa-vasqaa ka ivavaocana hO. saMSaya haota hO ik maUCa- gaaZ,I inad`a ka
ek ivaBaod hO yaa kao[- Anya Avasqaa hO. pUva-pxaI [sao sauYauiPt yaanaI gaaZ,I inad`a ka ek pyaa-ya hI khto hOM. saU~
3.2.10 maugQao|Qa-saMpi<a: pirSaoYaat\ maoM MmaugQao maUCa- vaalaa vyai> hO. AQa- saMpi<a AaQaI maR%yau hO.
pirSaoYaat\ [ind`yaaoM kI saMvaodnahInata yaanaI jaagarNa kI Anaupisqait. maanaisak ik`yaaSaIlata ka na haonaa svaPna
kI Anaupisqait hO. vyai> kao jagaayaa nahIM jaa sakta [sailayao sauYauiPt nahIM hO. Svaasa kI gait band nahIM hu[- hO
[sailayao maR%yau nahIM hO. Svaasa rhnao ko karNa [sao Aw-maR%yau khto hOM. At: maUCa- AaQaI maR%yau hO.
At: saMsaar sao ragahIna haokr vaOragya kao _Z, krnao ko ]_oSya sao [na caarao AiQakrNaaoM maoM svaPna, sauYauiPt, tqaa
maUCa- ka ivavaocana ikyaa gayaa hO.vaOragya sao hI prmaAanand maaoxa kI p`aiPt haotI hO.
svaPna kI vastu ka saRjana, prmaa%maa maoM hI sauYauiPt maoM AaEaya, tqaa maUCa- maoM jaIivat rKnaa yao tIna prmaa%maa ko
klyaaNa gauNa hOM. pUva- ko pad maoM, yaanaI AQyaaya tIna ko phlao pad jaao vaOragya pad kha jaata hO, jaaga`t
Avasqaa ko daoYa ka ivavaocana ikyaa gayaa. [sa trh sao caarao AvasqaaAaoM ko daoYa sao Avagat haokr jaIva saMsaar sao
raga maaoh CaoD,kr vaOragya kao _Z, krta hO tqaa maaoxa p`aiPt ko yaaogya haota hO.Bai>yaaoga maoM p`vaoSa ko ilayao vaOragya
AavaSyak hO. maaoxa ko pUva- dUsarI AavaSyakta hO EaImannaarayaNa ko carNaarivand maoM AitSaya p`oma.
Aba saMSaya yah ]%pnna haota hO ik p`pi<a yaa SarNaagait panao vaalao vyai> ko ilayao pUNa- vaOragya AavaSyak hO
@yaa. jaba Bai>yaaoga krnao maoM jaIva Apnao kao Asamaqa- pata hO tba p`pi<a ka sahara laota hO. [sao ]payaantr
SaUnya%va khto hOM. EaImannaarayaNa ko idvyacarNaarivand kI p`aiPt kI tulanaa maoM dUsarI kao[- vastu nahIM hO. [sakao
p`aPyantr SaUnya%va khto hOM. Bai>yaaoga ko Aaz Avayava hOM tqaa p`pi<a ko paMca Avayava hOM.
maaoxa p`aiPt ko p`ya%na ko pUva- jaIva yah BalaI BaaMit samaJa laota hO ik vah AitEaoYz vastu kI p`aiPt krnao ko ilayao
Aatur hO. yah AitEaoYz vastu EaImannaarayaNa hI hOM. Anya dovata catumauK ba`*maa, iSava, [nd` tao hma jaIvaaoM kI
trh kma-vasya haokr puNya pap ko BaagaI haoto hOM. AnaokaoM ba`*maaND ko naayak ekmaa~ svayaM EaImannaarayaNa hOM.
p`%yaok ba`*maaND ko catumau-K ba`*maa, iSava, [nd` Aaid pRqak pRqak hOM tqaa ek ba`*maaMD maoM sa%yalaaok sao laokr
patala tk 14 laaok hOM.
79. ]Bayaila=\ga AiQakrNa 15 saU~ 3.2.11 sao 3.2.25 AiQa 3.2.5
dUsaro pad ko paMcavaoM AiQakrNa maoM 15 saU~ hOM. Bagavaana ko klyaaNa gauNa kao dao Baaga maoM rKo jaanao ko karNa [sa
pad ka naama ]Baya ila=\ga huAa. ]Baya yaanaI dao AaOr ila=\ga yaanaI ivaBaod.klyaaNa gauNa ko dao ivaBaod hOM:
1.hoyap`%yainak%va yaanaI inama-la. 2.klyaaNagauNa kar%va yaanaI AnaMt klyaaNagauNa kaoYa.
pUva-pxaI ka mat hO ik prmaa%maa jaba sabako BaItr Ant-yaamaI hOM tba tao jaIva ko sauK du:K sao vao baca nahIM sakto
tqaa ]sako BaagaIdar yaa Baao>a banato hOM. Apht
AQyaaya 1 pad 3 ko pacavaoM AiQakrNa yaanaI dhra AiQakrNa maoM prmaa%maa kao AphtpaPmaa yaanaI papriht inama-la
kha gayaa hO. Ant-yaamaI bananao ko karNa vao jaIva ko SarIr sao kama krto hOM. At: jaIva ko sauK du:K ko
EaIkRYNa p`pnnaacaarI

94

EaIBaaYya AiQakrNa

AQyaaya 3 evaM pad 2 :

saU~ 40

AiQakrNa 8

AvaSya BaagaI haoMgao.jaba kao[- vyai> jaanao Anajaanao kIcaD, maoM igar jaata hO tao ]saka SarIr gaMda hao jaata hO evaM
]sao saaf krnao kI AavaSyakta haotI hO. ]saItrh sao prmaa%maa ka Ant-yaamaI sva$p ]nhoM jaIva kI gandgaI sao
ilaPt kr dota hO. At: yah ]Bayaila=\ga prmaa%maa kao laagaU nahIM haota.
saU~ 3.2.11 na sqaanatao|ip prsyaaoBaila=\ga sava-~ ih ka ta%pya- hO ik sqaana ko daoYa sao mau> rhto hue
prmaa%maa ]Bayaila=\ga hOM.
EaImannaarayaNa prmaa%maa AphtpaPmaa yaanaI papriht inama-la hOM. [sa p`saMga maoM ivaiBanna ]pinaYad ko saMdBa- Qyaatvya
hOM. k. Candaogya ]pinaYad ko AazvaoM AQyaaya ko Anausaar Aap AphtpaPmaa yaanaI papriht inama-la, ivajar
yaanaI bauZ,apa mau>, ivamaR%yau yaanaI maR%yau riht, ivaSaaok yaanaI Saaok riht, ivaijaGa%saa yaanaI BaUKriht, Aippasaa
yaanaI Pyaasa riht, sa%yakama yaanaI saba [cCaAaoM kI pUit- krnao vaalao, sa%yasaMklp yaanaI saBaI saMklp kao pUra krnao
vaalao hOM. ]> 8 ivaiSaYataAaoM maoM p`qama 6 hoyap`%yainak%va yaanaI inama-la ko Vao<ak hOM tqaa AMitma 2 klyaaNagauNa
kar%va yaanaI AnaMt klyaaNagauNa kaoYa ka &ana krato hOM. K. ivaYNau puraNa maoM ]llaoK hO ik EaImannaarayaNa AnaMt
gauNa ivaBaUiYat hOM evaM ApnaI Anant Sai> sao Aapnao jagat kI rcanaa kI. Aap saBaI klyaaNa gauNa ko Kjaanaa
hOM. Aap jaIva kI trh du:K sauK ko BaagaI nahIM hOM. Aapka idvyaQaama vaOkuMz jaOsao saBaI daoYa sao mau> hO vaOsao hI
Aap BaI saba daoYa sao mau> hOM.
[sa AiQakrNa ko Anya 14 saU~aoM ka saaraMSa hO : 1. pUva-pxaI nao ]> Candaogya ko 8vaoM AQyaaya sao catumau-K ba`*maa
Wara [nd` kao ba`*maivaVa p`dana krnao ka saMdBa- dokr jaIva kao BaI ]pyau-> AphtpaPmaa Aaid Aaz gauNaaoM sao
ivaBaUiYat batayaa hO prMtu jaIva SarIr p`aPt krnao pr sauKdu:K ka Baao>a bana jaata hO. yahI baat prmaa%maa ko
saaqa BaI laagaU haota hO. baRhdarNyak ko yaa&val@ya mauina ko p`saMga sao saU~kar nao [sa mat ka KMDna ikyaa hO
ijasamaoM mauina nao prmaa%maa kao 21 vastuAaoM maoM Antyaa-maI banakr AmaRt kI trh rhnao kI baat batayaI hO.yahaM AmaRt
ka ta%pya- hO ik prmaa%maa jaIva ko SarIr ko daoYa sao mau> rhto hue jaIva pr inayaM~Na rKta hO. baw jaIva ko
]> Aaz gauNa tbatk iSaiqala rhto hOM jabatk vah baw sao mau> jaIva nahIM bana jaata.
pUva-pxaI ka Agalaa pxa hO ik prmaa%maa saba ApnaI [cCa sao krto hOM prMtu gaMdo yaa papkmaa- ko saMsaga- maoM rhkr vao
Apnao kao ]sa gaMdgaI sao mau> kOsao rK sakto hOM. Bagavad ramaanauja nao ivaYNau puraNa sao AnaokaoM dRYTaMt dokr yah
isaw ikyaa hO ik prmaa%maa inama-la hOM. iksaI vastu maoM kao[- duga-uNa nahIM hO bailk ]sako ]pyaaoga krnao vaalaI kI
isqait pr gauNa AvagauNa inaBa-r krta hO. jaOsao kao[- vyai> maIza pdaqa- psaMd krta hO jabaik Anya [sao psaMd
nahIM krto. ek ka puNya pap ]sakao ]saI trh sao p`oirt krta hO jabaik dUsaro ka puNya pap ]sao dUsaro trh sao
poirt krta hO. ek samaya maoM maIza pdaqa- iksaI kao $icakr lagata hO dUsaro samaya maoM vah ]saka itrskar krta
hO. yah saba ]sako satt badlato kma- ko karNa hO. kma- ko daoYa sao prmaa%maa sava-qaa mau> hO [sailayao Aap hI
]Bayaila=\ga hOM. 2. mauNDk evaM SvaotaSvatr ]pinaYad maoM ek dRYTant ka ]llaoK hO. ek poD, ko ek hI Dala
pr dao pxaI baOzo hOM. daonaaoM ko kaya-klaap iBanna iBanna hOM. SarIr $pI vaRxa kI )dya $pI Dala pr Aa%maa evaM
prmaa%maa dao pxaI baOzo hOM. ek puNya pap ka fla Kata hO dUsara BaUK sao mau> SaaMt baOza hO. At: prmaa%maa
EaIkRYNa p`pnnaacaarI

95

EaIBaaYya AiQakrNa

AQyaaya 3 evaM pad 2 :

saU~ 40

AiQakrNa 8

]Bayaila=\ga hOM. 3. jaIva prmaa%maa ka SarIr hO At: jaIva kI Aaa%maa prmaa%maa hue. Aap jaIva ko SarIr maoM
jaIva kI Aa%maa ko saaqa p`vaoSa krto hOM evaM jaIva ko naama $p ka inaQaa-rNa krto hOM. Apnao puNya pap ko
Anausaar jaIva caar trh ka SarIr p`aPt krta hO : dova, manauYya, itya-k yaanaI pSau pxaI, evaM sqaavar yaanaI jaD,
pdaqa-.saMSaya haota hO ik prmaa%maa jaIvako Ant-yaamaI hOM tao vao Saas~ ko ivaiQainaYaoQa sao mau> nahIM rh sakto.
ivaiQa yaanaI krnao yaaogya kR%ya, evaM inaYaoQa yaanaI jaao kR%ya vaija-t hO. [saka inarakrNa hO ik caUMik prmaa%maa $p
ivahIna hOM tqaa jaIva ko naama $p inaQaa-rNa ko inayaamak hOM At: vao ivaiQainaYaoQa sao mau> rhkr ]Bayaila=ga hOM.
4.pUva-pxaI ka mat hO ik prmaa%maa inaiva-SaoYa hOM yaanaI gauNa riht hOM. ]pinaYad khta hO ik sa%yama &anama
Anantma ba`*ma. ivapxaI khto hOM ik sa%yama ka Aqa- Asa%ya nahIM. &anama ka Aqa- hO A&anaI nahIM. Anantma ka
Aqa- hO saIimat nahIM. ba`*ma svayaM hI sa%yama &anama Anantma sva$p maoM hO. ivapxaI Anya ]pinaYad ko ]wrNa sao
ba`*ma kao naoit naoit yaanaI yah nahIM yah nahIM khto hOM. tba ba`*ma ka sa%yakama, sa%yasaMklp, Ant-yaamaI vagaOrh
haonaa ga`a( nahIM hO. At: prmaa%maa ]Bayaila=\ga nahIM hao sakto. ivapxaI ko [sa mat ka KMDna krto hue saU~kar
khto hOM ik inaiva-SaoYa ba`*ma ka sa%yama ]jjavala sva$p na batakr yah batata hO ik jaD, evaM baw jaIva kI trh
Aapka sva$p badlato nahIM rhta. &anama ka Aqa- Qama-BaUt &ana hO jaao ba`*ma ko ]dahrNa maoM Apirmaoya hO. At:
mau> jaIva sao sava-qaa iBanna hOM ijasaka mau>avasqaa maoM BaI Qama-BaUt &ana saMsaar kI bawisqait kI trh saIimat hI
rhta hO. Anantma ka ta%pya- hO ik samaya, sqaana, evaM vastu kI saImaa sao pro hOM yaanaI [nasao baMQao hue nahIM hOM.
At: Aap ina%yasaUrI sao BaI pRqak hOM. sqaana kI saImaa sao pro ka Aqa- hO ik Aap sava-~ hOM.vastu kI saImaa sao pro
hOM ka ta%pya- hO ik Aap Ant-yaamaI haokr caotna Acaotna saba maoM isqat hOM. saBaI vastu Aapko SarIr hOM. yahI
caIja AapkI sava-&ta pr BaI laagaU hO. At: Aap ]Bayaila=\ga hOM. naoit naoit ka p`yaaoga yahaM p`asaMigak nahIM
hO. 5.gaIta evaM puraNa maoM prmaa%maa kao Anaokao jagah ]Bayaila=\ga kha gayaa hO. gaIta 10.3 yaao maamajamanaaidM
ca vaoi<a laaokmahoSvarma\. gaIta 10.42 ivaYTByaahimadM kR%snamaokaMSaona isqatao jagat\ . gaIta 9.10 mayaaQaxaoNa
p`kRit: saUyato ca sacaracarma. gaIta 15.17 ]<ama: pu$Ya%vanya: prmaa%mao%yauda)t:.yaao laaok~yamaaivaSya ivaBa%yavyaya [-Svar:. 6.AaakaSa evaM saUya- ka ]dahrNa dokr saU~kar nao yah isaw ikyaa hO ik jaOsao AakaSa sabakao
AacCaidt krto hue iksaI sao ilaPt nahI haota tqaa daoYamau> rhta hO ]saItrh ba`*ma sabako BaItr Antyaa-maI
rhkr inama-la rhta hO. saUya- ka p`itibamba jala ko saba str maoM idKta hO yaa Anya vastu ka p`itibamba dp-Na
idKta hO ]saI trh ba`*ma ka p`itibamba hO.7.pUva-pxaI ka mat hO ik ]pyau-> ]dahrNa ka p`itibamba tao
baastivak na haokr kalpinak hO prMtu prmaa%maa tao vaastivak $p maoM hO At: yah ]dahrNa Ap`asaMigak hO.
saU~kar nao ivapxa ko mat kao yah batato hue KMDna kr idyaa hO ik ]dahrNa ka ]_oSya hO ik jala yaa dp-Na ka
kao[- BaI Aakar hao, CaoTa sao CaoTa yaa baDa, sao baD,a, ]samaoM p`itibamba banata hO, ]saItrh prmaa%maa p`%yaok vastu maoM
inama-la banakr isqat rhta hO. 8.baRhdarNyak ko caaOqao AQyaaya ko tIsaro Baaga maoM ba`*ma kao maUt- evaM AmaUtbatayaa gayaa hO. maUt- sva$p jala, pRqvaI, tqaa Aigna ko saMyaaoga sao banata hO ijasaka ]dahrNa saUya- hO. AmaUtsva$p vaayau evaM AakaSa sao banata hO ijasaka ]dahrNa saUya- ko kond` maoM jyaaoitmaya tiD,t kI trh ba`*ma ka
EaIkRYNa p`pnnaacaarI

96

EaIBaaYya AiQakrNa

AQyaaya 3 evaM pad 2 :

saU~ 40

AiQakrNa 8

sva$p hO ijasapr Qyaana krnao sao Qyaana krnaovaalaa BaI jyaaoitmaya hao jaata hO. ba`*ma sva$p laala rMga ko kmala ka
haota hO AaOr Aap pIlaI QaaotI tqaa pIlaa pItambar QaarNa ikyao rhto hOM. Aap tiD,t kI trh jyaaoitmaya rhto
hOM. [sa ]dahrNa ka ]_oSya maUt- tqaa AmaUt- kao samaJaanaa hO prMtu ]dahrNa ko vastu kI saImaa sao ba`*ma ka sva$p
saIimat nahIM haota. vah tao Anant Aakar ka hO Ait CaoTa sao CaoTa evaM Ait vaRht sao vaRht. Aap jaD,
p`kRit tqaa caotna jaIva sao ibalkula pro hOM. ]pinaYad saba khnao pr BaI naoit naoit khta hO. AWOt isawant
kI trh pUva-pxaI naoit naoit ka kuC AaOr hI Aqa- lagaato hOM. [naka mat hO ik saba khnao ko baad naoit naoit ka
spYT ta%pya- hO ik ba`*ma pirBaaiYat haonao vaalao gauNa kI saImaa maoM nahIM hO At: vah inaiva-SaoYa yaanaI inaga-uNa hO. saU~
3.2.21 p`kRtOtava<vaM ih p`itYaoQait ttao ba`vaIit ca BaUya: sao yah spYT hO ik ]pinaYad ka vaa@ya saba kuC
kao nakarto hue yah khta hO ik ba`*ma ko gauNa evaM svaBaava kI saImaa nahIM hO tqaa iksaI vastu sao vao pirBaaiYat
nahIM hao sakto hOM. 9. p`%yaxa yaa Anaumaana pr AaQaairt ]dahrNa sao ba`*ma saaQaarNa AaMKaoM sao nahIM doKo jaa
sakto. ]nakI AnauBaUit Saas~ sao hao saktI hO. vao tao kovala Qyaana kI vastu hOM ijanaka saaxaa%kar kovala Bai>
yaaoga sao AnauBava ikyaa jaa sakta hO. vaamadova mauina nao Bai> sao prmaa%maa ka BaaOitk sva$p maoM saaxaa%kar ikyaa
hO.
80. AihkuNDla AiQakrNa 4 saU~ 3.2.26 sao 3.2.29 tk AiQa 3.2.6
dUsaro pad ko Czo AiQakrNa maoM 4 saU~ hMO ijasako phlao 2 saU~ pUva-pxa kI SaM=\ka ka hO tqaa AMitma 2 saU~
isawant ka hO. [sa AiQakrNa mao jaD, evaM ba`*ma ko saccao sambaMQa ka ivavaocana hO. jaD, AaOr caotna doanaaoM ba`*ma ko
SarIr hOM. ba`*ma saUxma prmaaNau kI trh Antyaa-maI haokr daonaaoM maoM inavaasa krto hOM. yaVip jaIva caotna hO prMtu
prmaaNau kI trh saUxma hO caaho vah dova, manauYya, itya-k, yaa sqaavar SarIr maoM hao. saBaI vastu ba*ma hOM tqaa saBaI
vastu Aa%maa hOM eosaa ]pinaYad ko ]llaoK maoM imalata hO . yahaM Aa%maa ka ta%pya- prmaa%maa hO. ABaod Eauit khtI
hO ik ba`*ma hI caotna tqaa jaD, hOM [namaoM kao[- Baod nahIM hO. Candaogya ]pinaYad eosaa khta hO ik jaIva ko saaqa
prmaa%maa hI ]sako SarIr maoM p`vaoSa krto hOM tqaa ]sakI pRqak phcaana ko ilayao naama $p ka inaQaa-rNa krto hOM.
jaIva prmaa%maa ka SarIr hO. [sasao yah spYT hO ik prmaa%maa jaIva sao iBanna hOM tqaa jaIva Apnao jaD, SarIr sao
iBanna hO.[saI pRYzBaUima maoM phlaa saU~ 3.2.26 ]BayavyapdoSaa<vaihkuNDlavat\ ka ]llaoK hO. saRiYT ko pUvaprmaa%maa ek [ka[- hOM jaao saRiYT ko pScaat\ jaD, evaM caotna dao [ka[- maoM dRSyamaana haoto hOM. [sao saRiYT ko pUvaek khto hOM tqaa saRiYT ko pScaat naanaa khto hOM. At: ba`*ma hI jaD, ko ivaiBanna sva$p maoM dRSyamaana haoto
hOM.dUsaro saU~ 3.2.27 sao ba`*ma ka sambaMQa spYT haota hO ik jaOsao dIpk evaM ]saka p`kaSa iBanna hO ]saI trh
prmaa%maa evaM ]naka dRSyamaana jaD, SarIr iBanna hO. pUva-pxaI ka mat hO ik pUva- maoM ]> baat ko Anausaar ik ba`*ma
hI sabakuC hO sao yahaM ivaraoQaaBaasa p`kT haota hO. saU~ 3.2.28 pUva-vaWa sao yah spYT hO ik dUsaro AQyaaya
ko tIsaro pad ko AMSaaiQakrNa yahIM laagaU haota hO. pUva- yaanaI phlao ka AaOr vaa yaanaI pUva- ko dao saU~aoM ka
inarstIkrNa. saU~ 3.2.29 p`itYaoQaacca ka ta%pya- hO ik prmaa%maa maoM jaIva ko jaD, SarIr ka jaravasqaa p`aPt
krnaa tqaa Anya jaD, pdaqa- ka xaya haonao vaalaI p`ik`yaa laagaU nahIM haotI. prmaa%maa inama-la hOM AaOr Apnao jaD,
EaIkRYNa p`pnnaacaarI

97

EaIBaaYya AiQakrNa

AQyaaya 3 evaM pad 2 :

saU~ 40

AiQakrNa 8

pdaqa- $pI SarIr kI Aa%maa hOM.[sa SarIr evaM Aa%maa ko sambaMQa kao AMSaAMSaI Baava yaa p`akarp`akarI Baava BaI
khto hOM.yahaM AMSa yaa p`kar ivaSaoYaNa hO tqaa AMSaI yaa p`akarI ivaiSaoYya hO. yah spYT hO ik prmaa%maa hI jagat
ko ]padana evaM inaima<a karNa hOM.
81. praiQakrNa 7 saU~ 3.2.30 sao 3.2.36 tk AiQa 3.2.7
dUsaro pad ko saatvaoM AiQakrNa maoM 7 saU~ hOM.EaImannaarayaNa hIM isawaopaya yaanaI saV: AaEaya hOM. yahaM t%kala
SarNaagat svaIkar haota hO. p`pi<a yaa SarNaagat saaQaaopaya hO tqaa EaImannaarayaNa isawaopaya hMO. idvyalaaok
vaOkuNz ko Aap hI p`aPya vastu hOM. Aap p`aPya evaM p`apk daonaaoM hOM. p`aPya kao ]poya khto hOM tqaa p`apk kao
]paya khto hOM. ibanaa saaQaaopaya yaanaI Bai> ko isawaopaya yaanaI prmaa%maa ka p`aPt hao jaanao ka tk- sahI nahIM
hO. At: inaho-tuk kRpa BaI inarst hao jaata hO. [sa AiQakrNa ko saat saU~ maoM sao 1 saU~ pUva-pxa ka hO tqaa
baakI isawant saU~ hOM. phlaa saU~ 3.2.30 prmat: saotUnmaanasaMbanQa BaodvyapdoSaoBya: maoM caar karNa ko saaqa
iksaI Anya kao EaImannaarayaNa sao EaoYz haonao kao nakar idyaa gayaa hO. 1. saotu yaanaI pula.Bavasaagar kao parkrnao
ko ilayao prmaa%maa hIM saotu hOM. ek iknaaro sao dUsaro iknaaro tk ibanaa nadI ko jala kao spSa- ikyao par krnao ka
saaQana hI saotu hO. nadI ko dUsaro iknaaro ka laxya evaM saaQana $p saotu daonaaoM pRqak hOM. jaba prmaa%maa saotu hOM yaanaI
p`apk hOM tao saotu par krnao ko baad ka p`aPya laxya prmaa%maa sao pRqak evaM EaoYz kao[- dUsarI vastu hO. 2.]nmaana
ka Aqa- hO saIimat Aakar.Candaogya maoM prmaa%maa ko caar carNa tqaa saaolah Avayava batayao gayao hOM. jaba prmaa%maa
ka Aakar AnthIna Anant hO tao vah Candaogya sao pirBaaiYat saIimat Aakar vaalao prmaa%maa sao EaoYz hO.
3.sambanQa yaanaI jaaoD,naa. p`aPya sao jaaoD,nao vaalaa p`apk ko baIca Aapsa maoM sambanQa hO ka ta%pya- hO ik p`aPya
evaM p`apk dao pRqak vastu hO. 4.Baod ka Aqa- hO pRqakta.mauNDk ]pinaYad maoM yah ]llaoK hO ik jaIva jaao maaoxa
p`aPt krta hO vah prmaa%maa sao EaoYz hO. tOi<arIya maoM yah ]llaoK hO ik jaao prmaa%maa sao pRqak evaM EaoYz hO vah
sabasao baD,a sao BaI baD,a hO. SvaotaSvatr maoM ek p`saMga hO ik sava-vyaaPt EaImannaarayaNa sao BaI EaoYz jaao hOM vao inama-la
hOM. [sa saU~ ka yah ta%pya- p`tIt haota hO ik EaImannaarayaNa sao BaI kao[- Anya EaoYz vastu yaa [ka[- hO.
prvatI- C: saU~ sao saU~kar nao yah isaw ikyaa hO ik p`qama saU~ maa~ pUva-pixayaaoM ka saMSaya hO.[samaoM kao[- tqya
nahIM hO evaM EaImannaarayaNa sao EaoYz kao[- Anya khIM nahIM ivarajamaana hO, na tao vaOkuMz maoM na Anya~ khIM.
pUva-pxa ko ]pyau-> mat ka KMDna krto hue saU~ 3.2.31 saamaanyaa<au ka ta%pya- hO ik saotu ka yah Aqa- nahIM
hO saMsaar par prmaa%maa sao pRqak evaM EaoYz iksaI Anya kao p`aPt krnaa hO.samast jaD, evaM caotna pdaqa- kao ibanaa
ek dUsaro sao imaiEat krto hue prmaa%maa Apnao SarIr kI trh rKto hOM. [sa p`saMga maoM saotu Sabd iSanaaotI ka
Aqa- rKta hO.iSanaaotI ka Aqa- jaaoD,naa BaI hO. par krnao vaalaa Aqa- ko badlao yahaM Aqa- hO p`aPt krnaa.
jaOsao prmaa%maa Apnao SarIr ko Avayava jaD, evaM caotna kao imaiEat nahIM krto ]saItrh caotna jaIva Apnao jaD,
SarIr maoM ApnaI pRqakta kao banaayao rKto hue caotna ko svaBaava maoM ivarajamaana rhta hO.
caotna svaBaava kI ivaSaoYatayaoM hOM: ANau%va yaanaI prmaaNau kI trh saUxma isqait, p`%yak%va yaanaI ibanaa iksaI
baahrI sahayata ko ApnaI Aa%maa kao samaJanaa tqaa Apnao sva$p evaM gauNa maoM laIna rhnaa, Qama-BaUt &ana ka
EaIkRYNa p`pnnaacaarI

98

EaIBaaYya AiQakrNa

AQyaaya 3 evaM pad 2 :

saU~ 40

AiQakrNa 8

Qaark haokr vastuAaoM ka &ana p`aPt krnaa, SauBa evaM ASauBa kmaao- ka kta-, prmaa%maa ko AQaIna rhnaa,
EaImannaarayaNa ko carNakmala maoM Aacaaya- kI kRpa sao maaoxa hotu SarNaagat haonaa.]> gauNaaoM ka jaD, pdaqamaoM ABaava hO.
prmaa%maa kao saIimat Aakar ka haonao ka ]pinaYad maoM ]llaoK ]na pr Qyaana krnao kI sauivaQaa ko
dRiYTkaoNa sao ikyaa gayaa hO.
saMSaya ]zta hO ik AsaIma prmaa%maa saIimat Aakar ko kOsao hao jaayaoMgao. samaaQaana maoM kha gayaa hO ik
saIimat sqaana ko Anau$p prmaa%maa Apnaa Aakar BaI saIimat kr laoto hOM.jaOsao iKD,kI sao doKnao pr
AakaSa saIimat Aakar ka idKta hO. [saI ivaSaoYata kao ]paiQa khto hOM.
]pinaYad maoM ]illaiKt AmaRt p`aiPt ka laxya hO jaao ik saotu kho jaanao vaalao prmaa%maa sao iBanna kao[pRqak EaoYz vastu hO. saU~ 3.2.34 ]pp<aoSca ka ta%pya- hO ik laxya kao p`aPya khnaa ]icat hO
ijasao saotu BaI kha gayaa.yaugalasarkar yaanaI EaImannaarayaNa evaM laxmaI maoM isawaopaya%vama tqaa
]poya%vama samaaiht hO. laxmaI ko EaIcarNaaoM maoM kI gayaI p`pi<a kao pu$Ykar khto hOM. pu$Ykar ka
Aqa- hO AnauSaMsaa. maaM laxmaI kI AnauSaMsaa pr hI EaImannaarayaNa Ba> jaIva kI p`pi<a svaIkar krto hOM.
EaImannaarayaNa dMDaQar hOM [sailayao maaoxa nahI doto bailk pap kma- ko ilayao dMD doto hOM. maata laxmaI ko
pu$Ykar pr hI vao maaoxa doto hOM. At: EaImannaarayaNa ko tIna gauNa hOM : dMDaQaar%va ]paya%va
]poya%va.maata laxmaI ko BaI tIna gauNa hOM : pu$Ykar%va, ]paya%va, ]poya%va. [sakao Aakar~ya BaI
khto hOM. [saIilaya maata laxmaI kI vaMdnaa hO: Aakar~ya sampnnama\ Arivand inavaaisanaIma\ ASaoYa jagat
[-Sa~ma vando vardvallaBaama\. praSarmauina nao ivaYNaupuraNa maoM kha hO yaqaasava-gatao ivaYNau tqaOva [yama
iWjaao<amaa. At: maata laxmaI BaI ivaBau evaM sava-~ ivaVmaana hOM. maatalaxmaI ko baaro maoM yah QaarNa ]icat
nahIM hO ik vao prmaaNau ko Aakarvaalao jaIva ko samaana hOM.
SvaotaSvatr ]pinaYad ko ]llaoK sao pUva-pxaI nao kha ik EaImannaarayaNa sao EaoYz kao[- Anya BaI hO. saU~
3.2.35 tqaa|nyap`itYaoQaat\ ka ta%pya- hO ik EaImannaarayaNa sao EaooYz kao[- nahIM hO.
saU~ 3.2.36 Anaona sava-gat%va maayaamaSabdaidBya: sao yah isaw ikyaa gayaa hO ik pyaa-Pt ]pinaYad
]wrNa sao yah &at hO ik EaImannaarayaNa sava-EaoYz tqaa sava-Ant-yaamaI hOM.

82. flaaiQakrNa 4 saU~ 3.2.37 sao 3.2.40 tk

AiQa 3.2.8
dUsaro pad ko AMitma tqaa AazvaoM AiQakrNa maoM 4 saU~ hOM. [sa AiQakrNa sao yah &at haota hO ik jaIva ko kmajainat fla tqaa maaoxa ko ek maa~ data EaImannaarayaNa hOM. [sa jagat maoM tIna trh ko jaIva ka ]llaoK hO. 1.
eOSvaya-aqaI- : pu~ Qana rajya evaM svaga- ko sauK Baaoganao kI kamanaa vaalao.saaMsaairk sauK evaM svaga- ko sauK p`aiPt ko
vaod maoM k[- ivaiQayaaM vaiNa-t hOM. k. pu~ ko ilayao pu~kamaoiYTya&. K. Qanaaja-na ko ilayao vaayavyaoiYT. ga.
EaIkRYNa p`pnnaacaarI

99

EaIBaaYya AiQakrNa

AQyaaya 3 evaM pad 2 :

saU~ 40

AiQakrNa 8

rajapd ko ilayao rajasaUya ya&. Ga. sauvaRiYT ko ilayao krIrIiYT. =.svaga- sauK ko ilayao jyaaoitYTaoma.ca. [nd`
yaa i~laaokaiQapit bananao ko ilayao ek saaO ASvamaoQa ya&. 2.kOvalyaaqaI- : Aa%mavat sauK ko ilayao ApnaI Aa%maa
pr Qyaanasqa rhnaa. yah prmaa%maa kI kRpa sao haota hO. 3. maaoxaaqaI- : idvyalaaok vaOkuMz phuMcakr idvyapya-Mk
Aa$Z, haonaa tqaa idvya dMpit EaImannaarayaNa evaM maata laxmaI kI Anavatr kOMkya-rt rh kr carma sauK p`aPt
krnaa.
]pyau-> fla p`dana krnao vaalao kaOna hOM yahI [sa AiQakrNa ka ivaYayavastu hO. caar saU~ maoM sao phlao dao saU~
isawant ko hOM. pUva-pxaI ko $p maoM kma-kaND evaM pUva-maImaaMsaa ko rcaiyata jaOimainamahiYa- ka saMSaya tIsaro saU~ maoM
hO. caaOqao saU~ maoM saMSaya inarakrNa hO.
&ana ko sa`aot ko $p maoM caaOdh SaaKaAaoM maoM sao ek SaaKa maImaaMsaa Saas~ hO. [sa SaaKa ko tIna ivaBaaga hOM. yah
SaaKa vaod ka ta%pya- samaJanao ka saaQana hO. 1. phlaa ivaBaaga kma-kaND kha jaata hO ijasamaoM EaImannaarayaNa kao
p`sanna krko fla panao ko ilayao pUjaa kI ivaiQa ka vaNa-na hO. vaodvyaasa yaanaI baadrayaNa mauina nao Apnao iSaYya
jaOimainamahiYa- kao kma-kaND ko saU~ rcanao kao kha. flasva$p jaOimainanao 12 AQyaaya maoM 60 pad tqaa 907
AiQakrNaaoM vaalaa kma-kaND saU~ yaa PaUva-maImaaMsaa saU~ kI rcanaa kI. 2. dUsara ivaBaaga dovatakaND hO ijasamaoM
ivaiBanna svaiga-k dovataAaoM p`jaapit catumau-K ba`*maa, pSaupit $d` yaa iSava, Saicapit [nd,` saUya-, saaoma yaanaI cand`,
vaayau, Aigna, va$Na Aaid dovataAaoM ko sva$p evaM svaBaava ka vaNa-na hO. baadrayaNa mauina nao Apnao iSaYya
ka%sakRYNa kao saU~ rcanao kI Aa&a dI jaao caar AQyaaya maoM rKo gayao hOM. kuC laaoga maanato hOM ik [na saU~aoM kao
jaOimainanao rcaa qaa. EaI vaodaMt doiSak svaamaI nao AiQakrNa saaravalaI maoM ilaKa hO ik Agar jaOimainanao dovatakaND
ilaKa tao vaRi<a ka%sakRYNa kI hO AaOr Agar dovatakaND ka%sakRYNa kI hO tao jaOimainavaRi<a ko rcaiyata hOM.
3.tIsara ivaBaaga ]pinaYadaoM ka hO jaao ba`*makaND kha jaata hO. yah vaod ka iSaKr hO yaa yaa [sao vaod ka AMt
Baaga BaI khto hoOM. [sako ivaiBanna naama hOM : EauitiSar, vaodant, yaa ~yaant inagamaaMt. baadrayaNa mauina nao svayaM
545 saU~aoM tqaa 156 AiQakrNaao vaalaa caar AQyaaya ka ba`*ma saU~ kI rcanaa kI. baaoQaayana mauina nao ba`*masaU~ pr
ivaSad vaRi<a ilaKI hO. saU~aoM ko Aqa- kao saivastar samaJaanao vaalaI rcanaa kao vaRi<a khto hOM.
saU~ 3.2.37 flamat ]pp<ao: maoM flama pirNaama, Aqa EaImannaarayaNa sao, ]pp<ao: inaklata hO.
EaImannaarayaNa sava-& evaM sava-Sai>maana hOM tqaa Aap hI saba ya&, dana, haoma, ]pasanaa ka pirNaama donao vaalao hOM.
dUsaro saU~ 3.2.38 Eaut%vaacca sambainQat saBaI ]pinaYad ka ]wrNa p`stut krta hO.
tIsaro saU~ 3.2.39 saMp`it pUva-pxamaah Qama-M jaOimainart eva maoM jaOimainakhto hOM ik ]pasanaa nahIM bailk kma- hI
saba ya&aoM ka fla donao vaalaa hO. ApUva- ya& ka fla doto hOM. Qyaatvya hO ik ivaiBanna puNya kR%ya kao ya& dana
haoma kha gayaa hO. ya& maoM pSau kI baila dI jaatI hO tqaa saaomalata ka rsa ipyaa jaata hO. ya& maoM vaila dI jaanao
vaalaI tIna trh kI Aigna dxa Aigna AahvanaIya Aigna gaah-p%ya Aigna maoM ikyao gayao ]ccaarNa ih yaja\ ih
yajamaaho Astu vaaonaYaat AaEavaaya vaaOYat. ja$rtmaMd kao idyao jaanao vaalaI vastu yaa kR%ya kao dana khto
hOM. ibanaa pSau ka Aigna maoM dI jaanao vaalaI baila kao haoma khto hOM.
EaIkRYNa p`pnnaacaarI

100

EaIBaaYya AiQakrNa

AQyaaya 3 evaM pad 2 :

saU~ 40

AiQakrNa 8

[sa AiQakrNa ko AMitma saU~ 3.2.40 pUva-M tu baadrayaNaao hotuvyapdoSaat\ sao saU~kar jaOimainako mat kao
nakarto hue khto hOM ik ya& $pI kma- ka fla EaImannaarayaNa doto hOM. jaao Bai>yaaoga evaM ]pasanaa ko Aitir>
p`pi<a krta hO ]sao Aap hI maaoxa doto hOM.
]pinaYad eksvar maoM khto hOM ik Bai> hI maaoxa dotI hO.baD,ao kao sammaana donaa hI Bai> hO. ekaga`ica<a haokr
EaImannaarayaNa pr mana kao ekaga` krnaa hI Bai>yaaoga hO.
Bai>yaaoga ko dao sahayak hOM kma-yaaoga evaM &anayaaoga. [saka ivaSad ivavarNa gaIta maoM imalata hO. kma- sao mana Sauw
haota hO. jaba mana Acala haokr prmaa%maa pr isqar hao jaata hO tao ]sao samaaiQa khto hOM.
EaImat rhsya~ya saar ko naaOvaoM AQyaaya maoM EaI doiSakana nao kma- evaM &ana yaaoga ka ivaSad ivavarNa idyaa hO.
EaIvaodant doiSak svaamaI kao hI sammaana sao EaIdoiSakana khto hOM. jaIva jaba Apnao sva$p evaM prmaa%maa ko sva$p
kao zIk sao samaJa laota hO tba vah kma-prayaNa haota hO. kma- ibanaa fla kI AaSaa ikyao sampaidt ikyaa jaata
hO. kma-yaaoga ko ivaiBanna Baod hOM. 1.dovaaca-na $p maoM saccaa[- sao Aija-t Qana ka ]pyaaoga EaImannaarayaNa kI pUjaa maoM
haota hO. 2.jyaaoitYaao<amaa evaM baajapoya ya& maoM pSauAaoM kI baila dI jaatI hO. 3.Apnao [ind`yaaoM kao Sabd spSa$p rsa evaM gaMQa ko Aanand sao hTakr prmaa%maa maoM lagaato hOM. 4. p`aNaayaama sao Svaasa kao inayaMi~t krto hOM.
5.ja$rtmaMd kao iBaxaa doto hOM. 6.ina%ya ]pasanaa maoM Aignahao~ evaM pMcama ya& krto hOM. 7.tpsyaa krto hOM.
Bagavad ramaanauja gaIta BaaYya maoM kRcC\r` ya& evaM caaMd`yaaNa va`t kao hI tpsyaa khto hOM. kYT sao ]pvaasa Aaid ko
saaqa va`t krnaa hI kRcC`\r hO.saMklp ko saaqa ikyao gayao kR%ya kao va`t khto hOM. caand`ayaNa va`t maoM mauMh ko ga`asa
kao inayaimat $p sao inayaMi~t krto hue Baaojana ikyaa jaata hO. Sau@la pxa kI phlaI itiqa sao pUiNa-maa tk p`%yaok
idna ek ga`asa Baaojana baZ,ato hue pUiNa-maa kao pUra Baaojana ikyaa jaata hO. kRYNa pxa kI phlaI itiqa sao k`maSa:
ga`asa GaTato hue Amaavasyaa kao ]pvaasa ikyaa jaata hO. 8.piva~ jala maoM snaana. 9. vaod ka paz krnaa.
10. vaod ka ta%pya- samaJanaa. ]pyau-> vaiNa-t kizna kR%yaaoM maoM sao iksaI ek ka BaI AByaasa krnaa kma-yaaoga hO.
kma-yaaoga krnao sao mana piva~ haota hO tqaa yah Aa%maa ko sva$p kao samaJanao maoM sahayak haota hO. ina%ya naOimai<ak
saMQyaaopsanaa ko kR%ya kma- yaaoga ko kR%ya maoM nahIM Aato hOM.
&anayaaoga : kma-yaaoga sao mana kao Sauw krnao ko pScaat yaanaI mana pr ivajaya p`aPt krko jaIva Apnao kao SarIr sao
Alaga samaJata hO tqaa Apnao kao prmaa%maa pr hI AaiEat maanata hO. ibanaa iksaI vyavaQaana ko ina%ya Apnao sva$p
pr Qyaana krta hO. kma-yaaoga evaM &anayaaoga sao jaba vyai> Apnao sva$p kao samaJato hue [ind`ya sauK kao %yaaga
dota hO tba vah Bai>yaaoga maoM p`vaRt haota hO ijasasao idvya vaOkuMz maoM prmaa%maa kao p`aPt kr prmasauK ka BaagaI haota
hO. EaI doiSakana ek saundr dRYTant doto hOM. kao[- ek AaBaUYaNa ek itjaaorI maoM band hO. AaBaUYaNa doKnao ko
phlao itjaaorI kao zIk sao samaJakr Kaoolanaa haogaa. jaIvaa%maa itjaaorI hO evaM prmaa%maa AaBaUYaNa hOM. At: svayaM
ka Aa%maavalaaokna ko pScaat\ hI Ant-yaamaI prmaa%maa ko dSa-na kI AakaMxaa haotI hO. prmaa%maa hI sava-EaoYz hOM
tqaa jaIva ]naka SarIr hO. At: Bai>yaaoga ko ilayao Aa%maavalaaokna ek AavaSyak p`ik`yaa hO.

EaIkRYNa p`pnnaacaarI

101

EaIBaaYya AiQakrNa

AQyaaya 3 evaM pad 2 :

saU~ 40

AiQakrNa 8

EaIBaaYya ko p`arMBa maoM laGauisawant maoM Bagavad ramaanauja nao kma-yaaoga evaM &anayaaoga ko saat AvayavaaoM ka ina$pNa
ikyaa hO ijasao saaQanaasaPtk khto hOM. Bai>yaaoga kao Qau`vasmaRit yaa Qa`uvaanausmaRit khto hOM.sava-Antyaa-maI
EaImannaarayaNa pr Qyaana koind`t krnao kao smaRit yaa AnausmaRit khto hOM. Qau`va mana kI Aivacala isqait ka p`tIk
hO ijasamaoM Qyaana ko Antrala maoM Anya iksaI ivacaar ka p`vaoSa nahIM haota hO. [sa trh ka mana saaQanaa saPtk sao
hI saMBava hO. 1.ivavaok : tIna trh ko daoYa sao mau> Anna Kanao pr mana Sauw rhta hO. tIna trh ko daoYa hOM :
jaait daoYa, AaEaya daoYa, tqaa inaima<a daoYa. Pyaaja, lahsauna, gaaovaI, sahjana Aaid vaija-t Baaojana jaait daoYa vaalao
haoto hOM. saMsaga- sao ]%pnna daoYa kao AaEaya daoYa khto hOM. jaOsao : baala ka saMsaga-, pItla ko vat-na maoM naairyala
panaI, taMbao ko vat-na maoM Sahd, tqaa laaoho ko vat-na maoM dUQa evaM GaI. ivaSaoYa pirisqait maoM jaba Anna dUiYat hao jaata
hO tba ]sao naOimai<ak daoYa khto hOM. jaOsao : inamna jaait sao spSa- haonaa, ba`a*maNa ka baocaa huAa dUQa, ku<aa caUha
maugaa- ivallaI kaOAa Aaid sao spSa- haonaa, AadmaI ka saUMGanaa pOr Qaaonao ko baad bacaa huAa jala Aaid. Candaogya maoM
yah kha hO ik Sauw Anna sao mana Sauw haota hO, jaao ik [-Svar pr Qyaana kao isqar krnao maoM sahayak haota hO.
2.ivamaaok : Anya [cCaAaoM ko Aitir> ivaSaoYakr yaaOna sauK sao mau> mana sao hI ivamaaok kI p`aiPt haotI hO.
ivamaaok kI isqait p`aPt haonao ko pScaat\ hI Qyaana saudRZ, haota hO. Sabd spSa- rsa $p evaM gaMQa ko Aanand sao mau>
mana kao hI ivamaaok khto hOM. 3. AByaasa : punaravaRit sao AByaasa banata hO. samyak sqaana tqaa ]iocat samaya pr
EaImannaarayaNa ko maMgala sva$p pr ica<a lagaanao sao Qyaana saudRZ, haota hO. 4.ik`yaa : ina%ya AnauYzana pMcamayaaga
Aaid kao yaqaasaMBava krnaa.pMcamayaaga maoM dovaya&, iptRya&, BaUtya&, manauYya ya&, tqaa ba`*ma ya& hO. jaao ina%ya
pMcaya& ijasao pMcamahaya& BaI kha jaata hO krto hOM vao ba`*maivadaoM maoM EaoYz maanao jaato hOM. EaImannaarayaNa ko sva$p,
svaBaava, gauNa Aaid maoM AiBa$ica rKnao vaalao kao ba`*maivad khto hOM. 5.klyaaNa : sa%ya, Aaja-va, dyaa, dana,
AihMsaa, evaM AnaiBaQya: sadgauNaaoM sao ivaBaUiYat haonaa. p`aiNayaaoM ko p`itsad\Baava kao sa%ya khto hOM. vaaNaI, vacana,
kma- kI ek$pta kao Aaja-va khto hOM.jaao hma saaocato hOM vahI baaolato hOM tqaa jaao baaolato hOM vahI krto hOM. ibanaa
svayaM kao laaBaainvat haonao kI AaSaa kao mana maoM rKo hue p`aiNayaaoM ko du:K dUr krnao kI inaYza kao dyaa khto
hOM. iksaI kao mana vacana kma- sao du:K na phuMcaanao kI ik`yaa kao AihMsaa khto hOM. dana ka Aqa- hO laaoBa laalaca
ka %yaagakrko dUsaro kI sahayata krnaa. dUsaro kI saMpi<a evaM Qana kao p`aPt krnao ko laaoBa kI p`vaRit sao mau>
rhnaa hI AnaiBaQya hO.iksaI dUsaro kao xait na phuMcaanaa BaI AnaiBaQya ka ek AaOr Aqa- hO. gaIta AQyaaya 13
tqaa gaaOtma Qama- saU~ maoM BaI eosaa hI Aqa- ilayaa gayaa hO. 6.Anavasaad : maanaisak Saaok kao Avasaad khto hOM.
[saka ivaprIt Anavasaad hO yaanaI maanaisak Saaok sao mau> rhnaa. jaao vyai> Bai>yaaoga maoM inaYz haoto hOM ]nhoM
maanaisak Saaok sao mau> rhnaa haogaa. 7. AnauwYa- : ]wYa- ka Aqa- hO AitSaya p`sannata. AnauwYa- ka AqahuAa AitSaya hYa- sao mau> rhnaa.
]pyau-> saaQanasaPtk kma- evaM &ana yaaoga ko sahyaaogaI hOM jaao Bai>yaaoga ka maaga- p`sast krto hOM.
Bai>yaaoga : rhsya~ya saar ko ]paya ivaBaaga AiQakar vaalao Baaga maoM EaIdoiSakana nao Bai>yaaoga kao saundr trh sao
samaJaayaa hO. Ba>aoM ko AaEaya, sava-EaoYz, tqaa iksaI ko baSa maoM rhnao vaalao EaImannaarayaNa sao AitSaya p`oma haonaa
EaIkRYNa p`pnnaacaarI

102

EaIBaaYya AiQakrNa

AQyaaya 3 evaM pad 2 :

saU~ 40

AiQakrNa 8

tqaa tola kI AivaicCnna Qaara kI trh ]na pr ivacaar krto hue Qyaana lagaa rhnaa hI Bai>yaaoga hO. yah kayaina%ya calato rhta hO jabatk ik jaIva idvyalaaok vaOkuMz nahIM phuMca jaata. naSvar SarIr ko pir%yaaga krnao ko
samaya yah Qyaana AavaSyak hO. [sao AMitmasmaRit khto hOM. Apnao vaNa- evaM AaEama ko Anausaar Aa%maavalaaokna
krto hue kma-yaaoga ka Anavart AByaasa ikyaa jaata hO.caar vaNa- ba`a*maNa, xai~ya, vaOSya, evaM SaUd` hOM tqaa caar
AaEama ba`*macaya-, ga`ahsqa, vaanap`sqa, tqaa saMnyaasa hMO. Bai>yaaoga maoM vaod paz is~yaaoM evaM SaUd` kao vaija-t hO. [sao
i~vaiNa-kaiQakar khto hOM. maaoxa ko saaQana ko $p maoM ikyaa gayaa Bai>yaaoga kao praBai> khto hOM. EaImannaarayaNa
kao p`aPt krnao ko ilayao ]%kT [cCa ka jaaga`t haonaa hI praBai> hO.jaba Qyaana ko samaya [sa trh ka isqait
p`aPt haotI hO tao ]sao pra&ana khto hOM. pra&ana sao EaImannaarayaNa kao p`aPt krnao kI [cCa sadOva jaaga`t rhtI
hO AaOr [sao prmaaBai> khto hOM. tInaao Avasqaa yaanaI praBai>, pra&ana, tqaa prmaaBai> p`aPt kr laonao pr
EaImannaarayaNa p`sanna haokr maaoxa p`dana krto hOM yaanaI Apnao idvyalaaok maoM sqaana dokr sadOva Aanand laonao ka
Avasar p`dana kr doto hOM.
Aivacala Qyaana kao samaaiQa khto hOM tqaa [sakI saat sahayak str kI isqaityaaM hOM. saba imalaI hu[- isqait kao
AYTaMga yaaoga khto hOM. [sa trh sao Bai>yaaoga ko Aaz Avayava hue.
1.yama : [ind`yaaoM ko inayaM~Na kao yama khto hOM.[sako paMca sahayak str hOM.k. ba`*macaya- yaanaI ApnaI Baayaa- ko
Aitir> Anya sao sambaMQa na rKnaa. K. AihMsaa yaanaI iksaI kI haina na mana maoM saaocanaa, na baaolanaa, na krnaa.
ga. Astoya yaanaI dUsaro ka Qana na cauranaa. cauranao ka ek Aqa- yah BaI hO ik dUsaro ko Qana kao Apnaa samaJanaa.
[saka ek Anya Aqa- BaI hO ik ApnaI Aa%maa kao EaImannaarayaNa ko AQaIna rhto hue svatM~ samaJanaa. eosaa krnao
sao vyai> Aa%maapharI samaJaa jaata hO.yah jagat ka sabasao baD,a ApraQa hO. Ga. Apirga`h yaanaI Apnao laaBa ko
ilayao dUsaro ka ]phar svaIkRt krnaa. =. sa%ya : dUsaraoM sao saca prMtu ip`ya baat baaolanaa.
2.inayama : saBaI [ind`yaaoM pr inayaM~Na rKto hue saaMsaairk sauK sauivaQaa sao dUr rhnaa. [sako paMca sahayak
Avayava hOM. k. saMtaoYa yaanaI jaao BaI ]plabQa hO ]sasao Apnaa kama calaanaa. K.SaaOca yaanaI mana kI AaMtirk
tqaa SarIr kI baa( piva~ta.]pyau-> saaQanaa saPtk ko Anausaar Baaojana kI piva~ta BaI A%yaMt AavaSyak
hO.Bagavaana ko Acaa-ivaga`h kao samaip-t Baaojana hI p`saad ko $p maoM ga`a( haonaa hO. ga. tpsa yaanaI ]pvaasa.
ekadSaI, ramanavamaI, narisaMh jayantI, EaIjayaMit ko idna va`t tqaa ]pvaasa rKnaa. AiQak Baaojana yaa Alp
Baaojana na krnaa @yaaoMik Qyaana maoM yao baaQak haoto hOM. Ga. svaaQyaaya yaanaI vaod ka paz krnaa tqaa &ana p`aPt
krnaa. EaImannaarayaNa ka naama jap krnaa. =. p`iNaQaana yaanaI ba`*ma pvaNyama jaao ik EaImannaarayaNa pr hI Qyaana
kao isqar krnaa hO.
3.Aasana : baOznao kI maud`a evaM p`ik`yaa Sauw sqaana pr kI jaatI hO. sqaana kao gaaya ko gaaovar sao laIpkr ]sa
pr kuSa kI caTa[- ibaCakr ]sa pr maRgacama- fOlaa idyaa jaata hO. maRgacama- kao kpD,a sao Z,kkr ]sapr kaYz
ka banaa huAa iksaI BaI ek Aakar (cak`, kmala, kCuAa, mayaUr, ku@kuT, vaIr, svaistk, Bad,` isaMhasana,
mau>asana gaaomauK) ko Aasana pr pr Qyaanakta- AasaIna haoto hOM.
EaIkRYNa p`pnnaacaarI

103

EaIBaaYya AiQakrNa

AQyaaya 3 evaM pad 2 :

saU~ 40

AiQakrNa 8

4.p`aNaayaama : Svaasa inayaM~Na kI p`ik`yaa. [sa p`ik`yaa kI tIna Avasqaa hO. phlaI Avasqaa maoM kinaYza sao
baayaIM naak kao band kr dayaIM naak sao p`aNavaayau baahr inakala dI jaaya ijasao rocak khto hOM.smarNa rho ik [samaoM
AaMKoM band rhtI hOM. dUsarI Avasqaa kao pUrk khto hOM ijasamaoM AMgauzo sao dayaIM naak kao bandkr baayaIM naak sao
baahr sao p`aNavaayau BaItr pUrI trh Bar laI jaaya. tIsarI Avasqaa kuMBak kI hO ijasamaoM tInaaoM ]MgalaI sao daonaaoM naak
kao band kr Svaasa kI ik`yaa band rhtI hO. kuMBak ka ]<ama kala 36 saokMD hO. 24 saokMD maQyama hO tqaa 12
saokMD kma sao kma hO. A maa~a ko ]ccaarNa maoM jaao samaya lagata hO vah ek saokMD maanaa jaata hO. kuMBak kala
maoM kma sao kma 25 baar AYTaxar yaa Wya maM~ ka jap ikyaa jaaya. [sa p`aNaayama sao SarIr svasqa rhta hO.
5.p`%yaahar : [ind`yaaoM ko ivaYayaBaaoga ko Aanand kI tucCta kao samaJato hue mana kao sauK Baaoganao vaalaI [ind`yaaoM
sao Alaga krnaa hI p`%yaahar hO.
6.QaarNaa : saaMsaairk ivaYaya vastu sao mana hTakr idvyamaMgala ivaga`h pr po`ma sao Qyaana kao iTkanaa hI QaarNaa hO.
mana kao EaIcarNaaoM sao Alaga nahIM haonao donaa dRZ, QaarNaa sao hI saMBava hO.
7.Qyaana : ]pinaYad maoM ba`*maivaVa ko p`saMga maoM ]illaiKt EaImannaarayaNa ko maMgalamaya klyaaNa gauNaaoM ka smarNa
krto hue tola Qaara kI trh mana kao Bagavaana pr iTkayao rKnaa hI Qyaana hO. mana kI icaMtna isqait kao Bagavaana
pr hI isqar krnaa hO. icaMtna kala maoM Bagavaana ko isavaa iksaI Anya vastu ko smarNa sao mau> hao jaanaa hO.Bagavaana
ko sva$p evaM AayauQaaoM pr mana kao iTkanaa hO. Bagavaana ka saudSa-na cak` maanava ko mana ka p`tIk hO. 24
Avayava vaalao saRiYT ko saai%vak AhMkar ko AMSa ka p`tIk SaMK hO. SaarMga QanauYa AhMkar ka p`tIk hO. baaNa
dsa [ind`yaaoM ko p`tIk hOM. KD\ga &ana tqaa caOtnya ka p`tIk hO. Bagavaana ko AaBaUYaNa hOM : ikrIT, makuT,
caUD,vataMSa yaanaI isar ka maalaa, makrakRt kuMDla, ga`Ivakhar, koyaUr yaanaI baaMh ka AaBaUYaNa, kTk yaanaI kMgana,
EaIva%sa yaanaI vaxasqala ka p`tIk ica*na, kaOstuBa yaanaI Bagavaana ko vaxasqala ka AaBaUYaNa jaao jaIvaa%maa ka p`tIk
hO, mau>a yaanaI maaotI kI maalaa, pItaMbar, kaMcaIgauNa yaanaI kmarQanaI, tqaa naupUr yaanaI paMva ka pajaoba.
8.samaaiQa : Anavart Qyaana kao samaaiQa khto hOM. mana pUNa-tyaa Bagavaana ko sva$p evaM gauNaaoM pr iTk jaata hO.
AYTaMga yaaoga ko vaNa-na ko baad ba`*maivaVa ka ivavarNa p`stut hO.
ba`*maivaVa ko ba<aIsa ivaBaod hOM : :
ivaVa ka Aqa- hO &ana.ivad\ &anao [saka maUla hO. saamaanya &ana tqaa Qyaana ka &ana [sako dao ivaBaaga hOM. ba`*ma
svayaM EaImannaarayaNa hOM. ba`*maivaVa ka Aqa- huAa EaImannaarayaNa ka Qyaana krnao ka &ana ijasako AByaasa sao maaoxa
ka prmasauK p`aPt hao.ba`*maivaVa evaM Bai>yaaoga daonaaoM ek dUsaro ko pyaa-ya hOM. [sako Aitir> nyaasa ivaVa sao
p`pi<a krto hOM jaao maaoxa p`aPt krnao maoM sahayak haota hO. &anayaaoga evaM kma-yaaoga Bai>yaaoga ko dao sahayak hOM.
p`pi<a yaanaI EaImannaarayaNa ko carNaarivaMd maoM SarNaagait.[sasao kma- ka SaIGa` xaya haota hO tqaa Bai>yaaoga ka maagasaugama tqaa p`Sast banata hO. Bai>yaaoga yaa ba`*maivaVa ko AByaasa kI dao p`mauK isqaityaaM hOM.

EaIkRYNa p`pnnaacaarI

104

EaIBaaYya AiQakrNa

AQyaaya 3 evaM pad 2 :

saU~ 40

AiQakrNa 8

isqait 1 : k.kma-yaaoga tqaa saaQanaa saPtk ka AByaasa. K. Aa%masaaxaa%kar evaM Aa%maavalaaokna. ga. AMga
p`pi<a. Ga. Bai>yaaoga yaanaI AYTaMga yaaoga ko AByaasa ko saaqa ba`*maivaVa ka AnauSaIlana.
isqait 2 : k.kma-yaaoga tqaa saaQanaa saPtk ka AByaasa. K.&anayaaoga.ga. Aa%masaaxaa%kar evaM
Aa%maavalaaokna. Ga. AMga p`pi<a. =. Bai>yaaoga yaanaI AYTaMga yaaoga ko AByaasa ko saaqa ba`*maivaVa ka
AnauSaIlana.
AYTaMgayaaoga ko AByaasa ko saaqa tIna p`mauK Qyaana ka mah%va hO. k. maata laxmaI samaot EaImannaarayaNa ko
idvyamaMgala ivaga`h ka Qyaana. Apnao kao sava-Antyaa-maI EaImannaarayaNa ka SarIr maanato hue ApnaI Aa%maa ko $p maoM
p`Bau ka Qyaana. ba`*maivaVa ko AByaasa ko saaqa saaqa Bagavaana ko klyaaNa gauNa ka Qyaana . Bagavaana ko ivaSaoYa C:
sva$p ina$pk Qama- ka Qyaana. yahaM Qama- gauNa ka pyaa-ya hO. K. p`%yak%va Aqaa-t\ Apnao kao Bagavaana ka
saovak maanato hue Apnao kao jaananao vaalaa tqaa AanaMd laonao vaalaa samaJakr ApnaI Aa%maa kI AnauBaUit ka Qyaana.
ga.maaoxa ko saaQana ko $p maoM ilayao gayao ba`*maivaVa pr ivacaar pUva-k Qyaana.
ba`*maivaVa ko AByaasa sao maaoxafla p`aiPt kI k`maSa: isqait : k. AMitma smaRit . K. naSvar SarIr ka %yaaga
tqaa saUxma SarIr sao gamana. ga. Aica-raid maaga- sao ivarjaa nadI ko tT pr Aagamana tqaa saUxma SarIr ka %yaaga.
Ga.ivarjaa nadI par krko idvya vaOkuMz Qaama kI saImaa maoM p`vaoSa. =. ba`*maalaMkar sao ivaBaUiYat haokr
EaImannaarayaNa ko isaMhasana idvya pya-Mk tk phuMcanaa. ca. idvya pya-Mk pr Aa$Z, haonaa tqaa EaImannaarayaNa kao
ApnaI isqait batanaa. C . Aaz gauNaaoM yaanaI gauNaaYTk ka p`sfuTna. ja. idvya yaugala sarkar kI saovaa maoM
dIixat haonaa.
ba`*maivaVa :
1. sad\ivaVa : Candaogya ko Czo AQyaaya maoM ]_alak ?iYa Wara Apnao pu~ Svaotkotu kao ba`*maivaVa ka ]pdoSa
donao ka ]llaoK hO. Bagavaana ko sva$p ina$pk Qama- ka ivavaocana yaanaI ivaSaoYa C: gauNaaoM ka vaNa-na ikyaa
gayaa. k. sa%ya%va : [sa gauNa ko karNa Bagavaana baw jaIva sao tqaa jaIva ko naSvar SarIr sao pRqak isaw
haoto hOM. Ant:p`kRit yaanaI sva$p tqaa saamaanya p`kRit yaanaI svaBaava maoM kBaI BaI iksaI trh ka
badlaava na haonaa hI sa%ya%va hO. K. &ana%va : sava-&ta Bagavaana kI ivaSaoYata hO jaao mau> jaIva kao BaI
p`aPt nahIM hO. ga.AnaMt%va : samaya sqaana evaM vastu kI AsaIimata tqaa kBaI kao[- badlaava nahIM Bagavaana
ka AnaMt%va hO. yah gauNa ina%yasaUrI kao BaI p`aPt nahIM hO. Ga. Aanand%va : AsaIma AanaMd. =. Amala%va
: ina-mala daoYa riht. ca.iEayapit%va : maata laxmaI ko pit. Bagavaana ko sva$p ka saMkot donaovaalao ]>
saBaI C: gauNaaoM ka p`%yaok ba`*maivaVa maoM, nyaasaivaVa kao laokr, Qyaana ikyaa jaata hO. kovala sadivaVa maoM
Qyaana ikyao jaanao vaalao Bagavaana ko klyaaNa gauNa hOM. k. jagad]padana%vama. K. jagainnaima<a%vama .ga.
sava-&%va. Ga. sava-Sai>yaaoga. =. sa%yasaMklp%vama\.ca.sava-antyaa-maI. C. sava-Qaar%vama. ja.sava-

EaIkRYNa p`pnnaacaarI

105

EaIBaaYya AiQakrNa

AQyaaya 3 evaM pad 2 :

saU~ 40

AiQakrNa 8

inayaMtR%vama. sad\ivaVa ka maaoxa fla : Candaogya ko Czo AQyaaya maoM ]llaoK hO ik sad\ivaVa ko Anausaar
Qyaana krnao vaalao p`arbQa kma- ko Baaoga ko baad maaoxa p`aPt krto hOM.
2. AanandmayaivaVa : [saka ]llaoK tOi<arIya ]pinaYad ko AanandvalaI ivaBaaga maoM hO. ]pyau-> sadivaVa ko
C: sva$p ina$pk Qama- ko Anausaar Aanandmaya EaImannaarayaNa ka Qyaana ikyaa jaata hO. [sa ivaVa ko
Anausaar Bagavaana ko ivaSaoYa gauNa pr Qyaana ikyaa jaata hO. ivaSaoYagauNa hOM : k. paMcaBaUt AakaSa vaayau
Aigna jala tqaa pRqvaI ko rcaiyata. K. Annamaya p`aNamaya manaaomaya tqaa iva&anamaya ko Antyaa-maI. ga.
ApnaI [cCa sao jagat ko rcaiyata. Ga. jaD, caotna Bagavaana ko SarIr hOM tqaa Bagavaana saba maoM Antyaa-maI
hOM. =.Bagavaana saba jaIvaaoM kao p`sannata p`dana krto hOM tqaa Bagavaana ko k$Naa ko ibanaa iksaI kI isqait
nahIM rh saktI. ca.Bagavaana sao saUya-, caMd`, vaayau, [nd,` Aigna, yama, evaM Anya dovagaNa BaI Baya Kato hOM.
Aanandmaya ivaVa ka maaoxa fla : AanandvallaI maoM ]llaoK hO ik AanandmayaivaVa kI pUNa-ta pr vaOragya ka
AByaasa krnao vaalao kao AsaIma Aanand kI p`aiPt haotI hO. kilayauga maoM Bai>yaaoga ka AByaasa kizna hO.
EaInaaqa mauina ek yaaogainaYz Aacaaya- qao AaOr Aapnao maQaurakiva AaLvaar Wara ivaricat kiNNanauNa
iSa$tambau ka 12000 hjaar baar paz krko nammaaLvaar ko kRpaBaajana banao AaOr idvyap`baMQama ko saBaI
4000 paSaur p`aPt ikyao. kila maoM ba`*maivaVa yaanaI Bai>yaaoga ko AByaasa kI kiznaa[- kao Qyaana maoM rKto
hue ]pyau-> ba`*maivaVa ko Aitir> 32 trh kI ba`*maivaVa sao bacao hue ka naama, sambainQat ]pinaYad,
AiQakrNa tqaa maaoxafla ka ]llaoK maa~ hI ]icat hO.
tailaka 13 : ba`*maivaVa ko ba<aIsa Baod
k``ma ba`*maivaVa
]pinaYad
]pdoSa
maaoxafla
AiQakrNa
1 sad\ivaVa
Candaogya Cza
]_alak Wara
5 [xa%yaiQakrNa 1.1
AQyaaya
Svaotkotu kao
2 Aanandmaya
tOi<arIya
6 Aanandmaya 1.1
AanandvallaI
3 Antraid%ya
]d\gaIqa ivaVa 7 Ant: 1.1
Candaogya, phlaa
ka AMSa haonao
AQyaaya, Cza
sao maaoxafla
KMD, Cza maM~
nahIM.
4 AakaSa
tqaOva
8 AakaSa 1.1
Candaogya, phlaa
AQyaaya, naaOvaaM
KMD
5 p`aNa
Candaogya
tqaOva
9 p`aNa 1.1
1.11.5
EaIkRYNa p`pnnaacaarI

106

EaIBaaYya AiQakrNa

AQyaaya 3 evaM pad 2 :

k``ma ba`*maivaVa
]pinaYad
6 gaaya~I jyaaoitr\ Candaogya 3.12
7

p`td-na

kaOiYatkI
AQyaaya 3

saaMiDlya

naicakota

Candaogya 3.14
Aignarhsya
baRhdarNyak
7.6.1
kzaopinaYad

10 ]pkaosala
11

Antyaa-maI

12
13

Axar pra
vaOSvaanar

14

BaUmaa

15

gaagaI- Axar

16

i~maa~ap`Nava

17

dhra

18

AMgauYz p`imat
EaIkRYNa p`pnnaacaarI

]pdoSa

yama Wara
naicakota kao
Candaogya 4.10 sa%yakama Wara
sao 4.15
]pkaosala kao
baRhdarNyak
AQyaaya 5, evaM
7 vaaM ba`a*maNa
saubaalaaopinaYad
mauNDk
Candaogya
ASvapit rajaa
5.11.24
Wara C: mauinayaaoM
kao
sana%kumaar Wara
Candaogya,
naard mauina kao
AQyaaya 7
baRhdarNyak
5.8.8
p`SnaaopinaYad
5.5
Candaogya,
AQyaaya 8
kzaopinaYad

saU~ 40

AiQakrNa 8

maaoxafla
AiQakrNa
svaga- yaanaI
10 jyaaoitr\ 1.1
maaoxa
phlao [nd` ka 11 [nd`p`aNa 1.1
svaga- t%pScaat\
vaOkuMz
12 sava-~p`isaiw 1.2

14 Antr 1.2
14 Antr 1.2
15 Antyaa-maI 1.2

16 AdRSya%vaaid 1.2
17 vaOSvaanar 1.2

19 BaUmaa 1.3
20 Axar 1.3
21 [-xaitkma- 1.3
22 dhra 1.3
23 p`imat 1.3
107

EaIBaaYya AiQakrNa

k``ma ba`*maivaVa
19 jyaaoitYama
jyaaoitr\
20 maQau
21 saMvaga-

]pinaYad
baRhdarNyak
6.4.16
Candaogya 3.1
Candaogya 4.3

22 A@sa

25 pMcaaigna

Candaogya,
AQyaaya 8
kaOYaItkI evaM
baRhdarNyak
baRhdarNyak
4.4
Candaogya 5.3

26 pu$Ya

tOi<arIya

27 AixaYz sa%ya
ba`*ma
28 [saavasya
29 ]Yast khaola

baRhdarNyak
5.7
[saavasya
baRhraNyak 5.4 yaa&yabal@ya
evaM 5.5
Wara ]SaYz evaM
khaola kao
kaOYaItkI
AQyaaya 1
baRhraNyak
7.5.1
tOi<arIya evaM
SvaotaSvatr

23 baalakI
24 maO~oyaI

30 pya-Mk
31

vyaa)it

32 nyaasa

EaIkRYNa p`pnnaacaarI

AQyaaya 3 evaM pad 2 :

]pdoSa

rOvak mauina Wara


rajaa janaEauit
kao

saU~ 40

maaoxafla

AiQakrNa 8

AiQakrNa
25 maQva 1.3
25 maQva 1.3
26 ApSaUd` 1.3

27 Aqaa-ntr%vaaid
vyapdoSa 1.3
32 jagaWaica%va 1.4
33 vaa@yaanvayaat\ 1.4
rajaa p`vaahNa
Wara A$iNa
mauina kao

69 tdntr p`itpit
3.1
91 pu$YaivaVa
3.3.9

97 Antr%vaaiQakrNa
3.3.15

108

EaIBaaYya AiQakrNa

AQyaaya 3 evaM pad 2 :

saU~ 40

AiQakrNa 8

32 nyaasaivaVa : yah p`pi<a yaa SarNaagait hO.]pyau-> saBaI ba`*maivaVaAaoM maoM nyaasaivaVa savaao-<ama hO.
EaIdoiSakana nao rhsya~yasaar maoM kha hO ik Bai>yaaoga nyaasa ivaVa ka 1/107 vaaM Baaga BaI nahIM haogaa.
tO<arIya ]pinaYad maoM ]llaoK hO ik nyaasa saBaI tp sao EaoYz hO. SvaotaSvatr ]pinaYad khta hO ik maOM
EaImannaarayaNa ko carNaarivand maoM SarNa laota hUM ijanhaoMnao catumau-K ba`*maa kI saRiYT kI tqaa ]nhoM vaod pZ,ayaa
AaOr ijanakI kRpa sao caturanana ba`*maa kao &ana huAa. yahaM SarNa laonao ka Aqa- hO ik svayaM kI Aa%maa kI
rxaa ka daiya%va prmaa%maa ko haqaao maoM saaOMp donaa. [sao Baar samap-Na khto hOM. rxaa ka Aqa- hO ik
EaImannaarayaNa maaoxa p`dana krto hue jaIva kao maata laxmaI samaot idvya dmpit kI saovaa ka &ana krayaoM.
gaIta maoM Bagavaana nao Aja-una kao Apnao carNaaoM maoM samap-Na ko ilayao p`oirt ikyaa ijasasao ik maaoxa maaga- ka
AvaraoQa krnaovaalao ]sako kma- ka xaya hao jaaya. [sao BagavadgaIta ka carmaSlaaok khto hOM. [sasao
hmasabaaoM kao laaBa imalaa hO. Aacaaya- ko maaQyama sao hma p`pi<a Wara prma AananddayaI maaoxa kao p`aPt kr
sakoM.
Bartmauina nao p`pi<a kI pirBaaYaa yaUM dI hO ik jaba iksaI vastu kao p`aPt krnaa iksaI vyai> kI xamata sao
baahr hao jaata hO tba vah vyai> prmaa%maa sao p`aqa-naa krko ]sa vastu kao p`aPt krnao kI AakaMxaa rKta
hO. jaOsao Bai>yaaoga ko Aaz sahyaaogaI Avayava hOM ]saItrh p`pi<a ko paMca Avayava hOM ijasao pMcaaMga yaaoga
khto hOM. AikMcanya evaM Ananya GaiTk%va sao hI p`pi<a kI Ah-ta banatI hO. AikMcana ka Aqa- hO ik
iksaI karNa sao vyai> Bai>yaaoga krnao maoM Asamaqa- hO. Ananya GaiTk%va ka Aqa- hO ik laxmaI samaot
EaImannaarayaNa ko Aitir> kao[- p`aPt krnao yaaogya vastu nahIM hO. jaait, rMga, Qama-, evaM ilaMga ko Baod kao
laaMGakr saBaI p`pi<a ko AiQakarI hOM. pSau vaRxa tqaa Anya jaD, pdaqa- BaI p`pi<a kr sakto hOM.
rhsya~yasaar ko p`pi<ayaaogyaaiQakrNa maoM EaIdoiSakana svaamaI p`pi<a krnao laayak bananao ko ilayao caar
ibanduAaoM pr Qyaana AakiYa-t krto hOM. 1.SaarIirk xamata kI kmaI kma-yaaoga maoM baaQak haotI hO jaao
Bai>yaaoga ka sahayak hO. 2.&ana kI kmaI yaa Qyaana kao isqar krnao maoM Axama. 3. ba`a*maNa xai~ya
vaOSya maoM janma na haokr Anya jaait maoM tqaa naarI jaait mao janma haonao ko karNa vaod paz tqaa Bai>yaaoga maoM
p`itbaMQa. 4.ijasa janma maoM Bai>yaaoga ka AByaasa ikyaa jaata hO ]sa janma maoM maaoxa imalanaa inaiScat nahIM
hO prMtu p`pi<a maoM maaoxa [saI janma maoM inaiScat.
p`pi<a ko ilayao yaaogya 15 trh kI EaoNaI vaalao vyai> haoto hOM. 1. EaIdoiSakana Wara ]pyau-> batayao gayao
caar EaoNaI vaalao maoM sao iksaI ek EaoNaI vaalao caar EaoNaI ko laaoga. 2. EaIdoiSakana Wara ]pyau-> batayao
gayao caar EaoNaI vaalao maoM sao iksaI dao EaoNaI vaalao C: EaoNaI ko laaoga. 3. EaIdoiSakana Wara ]pyau-> batayao
gayao caar EaoNaI vaalao maoM sao iksaI tIna EaoNaI vaalao caar EaoNaI ko laaoga. 4. EaIdoiSakana Wara ]pyau->
batayao gayao caar EaoNaI vaalao maoM sao caarao EaoNaI vaalao ek EaoNaI ko laaoga.
p`pi<a ek hI baar kI jaatI hO tqaa [sakI AvaiQa 30 imanaT sao AiQak kI nahIM hO AaOr maaoxa sauinaiScat
hO. yahaM SaMka ]%pnna haotI hO ik Bai>yaaoga jahaM baar baar AByaasa kI AavaRit pr AaQaairt hO tqaa
EaIkRYNa p`pnnaacaarI

109

EaIBaaYya AiQakrNa

AQyaaya 3 evaM pad 2 :

saU~ 40

AiQakrNa 8

Anavart k[- janma kI jaatI hO prMtu p`pi<a [tnaI Alp AvaiQa maoM kOsao vahI maaoxa fla kI p`aiPt
sauinaiScat kr dotI hO. EaIdoiSakana nao paMca trh kI SaMka ka samaaQaana ikyaa hO ijasao SaMka pMcakma
khto hOM.
SaMka 1 :
saMkINa- ivacaar vaalao dovagana iSava, [nd`, catumau-K ba`*maa, AyaPPaa, mairAmmana Aaid p`aqaI- kI p`aqa-naa pr
saV: fla doto hOM jabaik EaImannaarayaNa dMDQar haonao ko naato pap evaM puNya ko ihsaaba pr fla dor sao doto
hOM. eosaI isqait maoM hjaaraoM pap krnao vaalao kao ek hI baar p`pi<a krnao pr EaImannaarayaNa saV: maaoxa kOsao
do sakoMgao ?.
SaMka 1 ka inavaarNa : EaImannaarayaNa sao kao[- BaI EaoYz nahIM hO. vyai> ko pap kao xamaadana Aap
pu$Ykar krnao vaalao vyai> kI AnauSaMsaa pr krto hOM. p`pi<a ko maamalao maoM papI ka pap xamaa krnao kI
saMstuit yaa pu$Ykar maata laxmaI kI haotI hO.
SaMka 2 :
AnaokaoM pap krnao vaalao kao Alp AvaiQa kI p`pi<a maoM EaImannaarayaNa AsaIma AanaMd ka maaoxa kOsao do sakoMgao
?.
SaMka 2 ka inavaarNa : EaImannaarayaNa tqaa jaIva ko baIca SaoYaI SaoYa ka sambanQa hO. saovak jaIva SaoYa hO
tqaa svaamaI prmaa%maa SaoYaI hOM. p`pi<a krnao vaalao jaIva kao AsaIma Aanand ka maaoxa vaOkuMz maoM saovaa ka
Avasar p`dana krta hO.
SaMka 3 :
ifr BaI yah saMSaya rh jaata hO ik p`pi<a jaOsao [tnao CaoTo kR%ya ko ilayao EaImannaarayaNa maaoxa kOsao do sakoMgao
?.
SaMka 3 ka inavaarNa : vaa%salya evaM dyaa EaImannaarayaNa ko klyaaNa gauNa hOM. daoYa kao AnadoKI kr gaaya
vaa%salya p`oma ko karNa Apnao baCD,o kao caaTtI hO. prmaa%maa BaI [saI trh p`pi<a krnao pr vaa%salya Baava
kI vaYaa- krto hOM. du:K maoM pD,o jaIva kao du:K sao CuTkara idlaanao ka Baava k$Naa sao Aaot p`aot rhta
hO.
SaMka 4 :
EaImannaarayaNa ibanaa ivalaMba ikyao kOsao maaoxa do sakoMgao ?.
SaMka 4 ka inavaarNa : dRZ, saMklp EaImannaarayaNa ka klyaaNa gauNa hO jaao iksaI ko caahnao pr Tla nahIM
sakta . [sao sa%yasaMklp khto hOM. p`pi<a krto hI ibanaa dor ikyao Aap maaoxa do doto hOM. jaao p`pi<a
krto hOM vao p`pnna kho jaato hOM. p`pnna dao trh ko haoto hOM : dRPt tqaa Aat-. dRPt janma ko AMt maoM maaoxa
kI kamanaa krto hOM jabaik Aat- du:K kI Aaturta maoM saV: maaoxa caahto hOM.
SaMka 5 :
EaIkRYNa p`pnnaacaarI

110

EaIBaaYya AiQakrNa

AQyaaya 3 evaM pad 2 :

saU~ 40

AiQakrNa 8

p`pnna jaIva maoM ibanaa iksaI Baod Baava ko EaImannaarayaNa AivalaMba kOsao maaoxa do sakoMgao ?.
SaMka 5 ka inavaarNa : p`pi<a svaIkar krnao maoM EaImannaarayaNa ka ivaSaoYa p`yaaojana rhta hO. p`pnna Aapka
pUNa-tyaa AaiEat hao jaata hO. saccao p`pnna Ba> kI rxaa hI Aapka ]_oSya hO.At: p`pnnaaoM ko baIca Baod
Baava ka kao[- p`Sna hI nahIM ]zta.
p`pi<a ko paMca sahyaaogaI Avayava:
1.Anaukulyasya saMklp : Saas~ ivaiht kmaao-M kao krnao vaalao Bagavaana ko AnaukUla yaanaI psaMd vaalao hao
jaato hOM. ina%yaanausaMQaana jaOsaa kR%ya krNa AavaSyak hO.
2.p`itkUlasya vaja-nama : AkR%ya AkrNa yaanaI inaYaoQa kmaao-M kao na krnaa.prmaa%maa ka AadoSa Saas~aoM maoM
samaaiht hO At: ]sako iva$w kao[- BaI kaya- nahIM krnaa haogaa. Apnao ka Apnaa svaamaI samaJanaa BaI
p`itkUlasya vaja-nama maoM Aata hO. At: jaD, caotna koa haina phuMcaanao sao dUr rhnaa caaihyao.
3. rixaYyait [it ivaSvaasa : prmaa%maa maoM ATUT ivaSvaasa sao p`pi<a saMBava hO.
4.gaaoptR%va vaarNama : jaao hma [cCa krto hOM vah prmaa%maa sao inavaodna krnaa. ApnaI Aa%maa kI rxaa ko
ilayao prmaa%maa sao inavaodna krnaa.
5. kap-Nya : jaba Bai>yaaoga krnao maoM saxama nahIM hOM tba ivanama`ta pUva-k prmaa%maa kao hI ekmaa~ ]paya
evaM ]poya maananaa. [sao ]payaantr khto hOM. p`pi<a ko Aitir> kao[- ]paya nahIM rhnao kI isqait kao
AikMcanya khto hOM tqaa yah ]payaantr SaUnya%va BaI kha jaata hO. maaoxa maoM idvya dMpit maata laxmaI samaot
EaImannaarayaNa ko Aitir> iksaI Anya kao p`aPt krnao ka laxya nahIM rKnaa p`aPyantr SaUnya%va hO. [sao
Ananyagaitk%vama BaI khto hOM.
]pyau-> AvayavaaoM kao samaJanao ko pScaat\ hI maanaisak ik`yaa sao saMpaidt kI jaanao vaalaI SarNaagait p`pi<a
khI jaatI hO. samap-Na ko tIna Baod hOM : sva$p samap-Na, Baar samap-Na, evaM fla samap-Na. prmaa%maa sao hI
jaIva kao Aantirk svaBaava p`aPt haota hO. [sao prmaa%maa kao laaOTa donaa hI sva$p samap-Na hO. p`pi<a
krnao vaalao jaIva kI Aa%maa kao saMrxaNa Baar prmaa%maa kao donaa hI Baar samap-Na hO. idvyalaaok vaOkuMz
phuMca kr ApnaI saovaa sao idvya dmpit kao p`sanna krnaa hI fla samap-Na hO. maaoxa fla sao vaastivak
Aanand tao prmaa%maa kao imalata hO. prmaa%maa ko AanaMd sao hI mau>a%maa kao SaaSvat AanaMd imalata hO.
At: maaoxa ka fla idvya dmpit kao samaip-t krnaa hI fla samap-Na huAa.
[sako kuC mah%vapUNa- tqya hOM : 1.EaImannaarayaNa saVaopaya hOM. At: Aap hI Apnao carNaaoM maoM p`pi<a
krnao vaalao kao maaoxa svaIkRt krto hOM. 2.]pinaYad sao p`itpaidt Bai>yaaoga krnao maoM jaba jaIvaa%maa saxama
nahIM haota tba vah Bai>yaaoga kI jagah prmaa%maa kao rKkr Apnaa Baar ]napr samaip-t krto hue p`pi<a
krta hO. [sao ]payaantr sqaana inavaoSa yaanaI prmaa%maa kao Bai>yaaoga ka sqaana laonao ko ilayao inavaodna
krnaa khto hOM. 3. p`pi<a krto samaya maMgalamaya gauNaaoM ka smarNa ikyaa jaata hO. EaImannaarayaNa ka
EaIkRYNa p`pnnaacaarI

111

EaIBaaYya AiQakrNa

AQyaaya 3 evaM pad 2 :

saU~ 40

AiQakrNa 8

Qyaana AakiYa-t krnao ko ]_oSya sao sava-p`qama maata laxmaI ko carNaaoM maoM pu$Ykar p`pi<a krto hOM. maata
laxmaI ko gauNa hOM : k. sva$p ina$pk Qama- : sa%ya%va, &ana%va, Anant%va, AanaMd%va, Amala%va, evaM
ivaYNaup%naI%va. K. ]paya%va ]payau> gauNa : [sako ibanaa na tao maata laxmaI AaOr na prmaa%maa hI saVaopaya
hao sakto hOM. [nakI saM#yaa baarh hO. 1. vaa%salya yaanaI daoYa kao AnadoKI kr donaa. 2. svaamaI%va.
3. saaOSaIlya yaanaI Ba>aoM sao Kulakr imalanaa. 4. saaOlaBya yaanaI sava-da saulaBa $p sao ]plabQa rhnaa.
5. sava-&%va yaanaI saba kuC jaananaa. 6.sa%ya saMklp%va yaanaI ATla [cCa Sai>. 7. prmaka$iNak%va
yaanaI badlao maoM ibanaa kuC BaI AaSaa ikyao Ba> ka du:K dUr krnao ko ilayao AsaIma dyaa Baava rKnaa. 8.
kRt&%va yaanaI ]pkar kao yaad rKnaa. 9. isqar%va yaanaI Ba> ko saMrxaNa ka ATla saMklp. 10.
pirpUNa-%va yaanaI saBaI [cCaAaoM sao pirpUNa-. 11. sava-Sai>%va yaanaI sava-samaqa-. 12. Parmaaodar%va yaanaI
Ba> kao sabakuC donao ko ilayao Aatur.
]pyau-> maata laxmaI ko gauNa EaImannaarayaNa ko BaI klyaaNa gauNa hOM, kovala ivaYNaup%naI%va ko sqaana pr
iEayapit%va hao jaata hO. p`Bau ko carNaaoM maoM p`pi<a krto samaya [na saBaI klyaaNa gauNaaoM kao smarNa rKnaa
hO. iSava, [nd,` AyaPpna, gaNaoSa, mau$gana Aaid dovaantraoM ko p`it sadOva Bai> idKanao pr EaImannaarayaNa
p`pi<a kao inarst kr doto hOM. pap kma- krnao, ba`*maivad\ tqaa EaImannaarayaNa ko prma BaagavataoM ka
Apcaar krnao sao BaI p`pi<a inarst hao jaatI hO.
tailaka 14 : tIsaro AQyaaya ko dUsaro pad ko AiQakrNa (40 saU~, 8 AiQakrNa)
AiQakrNa

saU~

75. sanQyaaiQakrNa
76. tdBaavaaiQakrNa
77. kmaa-nausmaRit SabdivaiQa AiQakrNa

3.2.1 sao 3.2.6 tk


3.2.7 sao 3.2.8 tk
3.2.9

78. maugQaaiQakrNa
79. ]Bayaila=\ga AiQakrNa
80. AihkuNDla AiQakrNa
81. praiQakrNa
82. flaaiQakrNa

3.2.10
3.2.11 sao 3.2.25
3.2.26 sao 3.2.29 tk
3.2.30 sao 3.2.36 tk
3.2.37 sao 3.2.40 tk

saU~aoM kI
AiQakrNa k`maaMk29
saM#yaa
6
3.2.1
2
3.2.2
1
3.2.3
1
15
4
7
4

3.2.4
3.2.5
3.2.6
3.2.7
3.2.8

29

3.2.1 yaanaI AQyaaya 3 pad 2 AiQakrNa 1

EaIkRYNa p`pnnaacaarI

112

EaIBaaYya AiQakrNa

AQyaaya 3 evaM pad 3 :

saU~ 64

AiQakrNa 26

tIsaro AQyaaya ka tIsara pad


(saaQanaa AQyaaya, gauNaaopsaMhar pad, 64 saU~, 26 AiQakrNa)

saBaI AQyaaya ko saBaI padaoM kI tulanaa maoM tIsaro AQyaaya ko tIsaro pad maoM sabasao jyaada saU~ tqaa AiQakrNa hMO.
PaUva- ko pad ko Bai>yaaoga evaM nyaasayaaoga kI pRYzmaUima maoM [sa pad maoM ba`*maivaVa ko saaqa p`aNaivaVa tqaa
]d\gaIqaivaVa ka ivavaocana ikyaa gayaa hO. p`aNaivaVa mau#ya p`aNa yaanaI Svaasa pr Qyaana krnao kI ivaiQa batata hO
AaOr ]d\gaItivaVa maoM p`Nava saaQana kI AnaokaoM ivaiQayaaoM ka vaNa-na hO. ]pinaYad ko Aitir> yao daonaaoM ivaVa Anya~
nahIM payao jaato hOM [sailayao ]pinaYad ko ta%pya-saar ko $p maoM rcao gayao ba`*masaU~ maoM BaI [naka ivavarNa idyaa gayaa
hO. pad ko naama maoM ]psaMhar ka ta%pya- hO inaYkYa- yaa gauNaaoM kao saMga`h krnaa. kuC ba`*maivaVa ek sao jyaada
]pinaYad maoM ]illaiKt hOM. At: ivaiBanna ]pinaYadaoM maoM vaiNa-t prmaa%maa ko gauNaaoM ko saMga`h pr Qyaana kI
AavaSyakta hO.
83. sava-vaodantp`%yayaaiQakrNa 5 saU~ 3.3.1 sao 3.3.5 tk (AiQa 3.3.1)
[sa AiQakrNa maoM 5 saU~ hOM tqaa [saka ivaYaya vastu hO ik @yaa ivaiBanna ]pinaYadaoM maoM vaiNa-t vaOSvaanar ek hOM yaa
iBanna iBanna hOM. pUva-pxaI [nhoM iBanna khto hOM @yaaoMik ivaiBanna ]pinaYad maoM [nako p`saMga iBanna hO.saU~ 3.3.1
sava-vaodantp`%yayaM caaodnaaVivaSaoYaat\ ka %aa%pya- hO ik yah ivaVa ek hI iBanna nahIM hO. caaodnaa AivaSaoYaat maoM
caaodnaa ka Aqa- hO naama, fla, p`orNaa, tqaa Qyaana kI vastu ko gauNa, AaOr AivaSaoYaat ka Aqa- hO samaanata.
P`ayaok ivaVa maoM p`orNaa tqaa AadoSa inaiht rhta hO ik Bai>yaaoga kao kOsao saMpaidt kroM. sabaaoM maoM ivaYaya vastu
EaImannaarayaNa ek hOM AaOr iksaI samaana ivaSaoYa gauNa ka ivavaocana sabaaoM maoM pstut hO tao naama BaI sabaaoM maoM ek hI
rhogaa. jaba naama ek hI hO tao ]nako gauNaaoM ko ]psaMhar yaanaI saMga`h ka p`Sna ]zta hO. ek hI ivaVa iBanna
iBanna ]pinaYad maoM ek hI ivaYaya kao pRqak samaya maoM pRqak sqaana pr pRqak ivaVaqaI- dla kao pZ,anao jaOsaa hO.[saI
trh Candaogya, tOi<arIya, evaM baRhdarNyak maoM ]illaiKt dhraivaVa ka hO. ek hI ivaVa ivaiBanna ]pinaYadaoM
ka ivaYaya vastu bana gayaa hO.
84. Anyaqaa%vaaiQakrNa 4 saU~ 3.3.6 sao 3.3.9 tk (AiQa 3.3.2)
tIsaro pad ko dUsaro AiQakrNa maoM 4 saU~ hOM tqaa [saka ivaYaya vastu ]d\gaIqaivaVa hO. [saka ]llaoK Candaogya
tqaa baRhdarNyak daonaaoM ]pinaYad maoM hO. saMSaya haota hO ik daonaaoM jagah ek hI ivaVa kao ivavaocana ka ivaYaya
banaayaa gayaa hO yaa iBanna iBanna kao.Candaogya maoM ]d\gaIqa ko ek Avayava pr Qyaana ka ]llaoK hO jabaik
baRhdarNyak maoM saMpUNa- pr yaanaI mau#ya p`aNa pr Qyaana krnao ka ivavaocana hO. At: daonaaoM jagah yao samaana na haokr
pRqak hOM.
85. savaa-BaodaiQakrNa 1 saU~ 3.3.10 (AiQa 3.3.3)
tIsaro pad ko tIsaro AiQakrNa maoM 1 saU~ hO tqaa p`aNaivaVa [saka ivaYaya vastu hO. [saka ]llaoK Candaogya,
baRhdarNyak, tqaa kaOYaItkI maoM payaa jaata hO. Candaogya evaM baRhdarNya maoM samaana ivaYaya vastu hO jabaik
kaOYaItkI ka ivaYaya vastu qaaoDa, iBanna hO. At: saMSaya hO ik @yaa yao samaana hOM ?.pUva-pxaI khto hOM ik
EaIkRYNa p`pnnaacaarI

113

EaIBaaYya AiQakrNa

AQyaaya 3 evaM pad 3 :

saU~ 64

AiQakrNa 26

kaOYaItkI ko mau#yap`aNa ko gauNa Anya daonaaoM ]pinaYad sao iBanna hO. isawant saU~ khta hO ik kaOYaItkI maoM
mau#yap`aNa vaayau ko gauNa tqaa Candaogya evaM baRhdarNya maoM mau#yap`aNa vaayau ko gauNa maoM ivaraoQaaBaasa nahIM hO.
saU~ 3.3.10 savaa-Baodadnya~omao yaanaI sava- ABaodat Anya~ [mao Aqaa-t\ yah ABaod ko karNa hO AaOr gauNa maoM
kao[- Antr nahIM hO. kaOYaItkI Candaogya evaM baRhdarNyak ko gauNa ka saMga`h krko Qyaana krnaa hO. ]pinaYad maoM
ek kqaa ka p`saMga hO. p`aNavaayau bauiw tqaa [ind`yaaoM maoM kaOna EaoYz hO pr Aapsa maoM ivavaad hao gayaa. saba ko
AiBamaanaI dovaaoM nao catumau-K ba`*maa sao inaNa-ya krnao kao kha. catumau-K ba`*maa ko khnao pr ]nalaaogaaoM nao ek ek kr
SarIr ka %yaaga ikyaa. phlao vaaNaI inaklaI. AadmaI gaUMgaa banaa rha prMtu Anya [ind`yaaM kama krtI rhIM. vaaNaI
SarIr maoM puna: laaOT AayaI. Aba AaMK baahr inakla gayaI. AadmaI AMQaa banaarha prMtu Anya kaya- calato rho.
AaMK puna: SarIr maoM vaapsa laaOT AayaI. [sa trh sao Anya [ind`yaaoM nao BaI ApnaI mah<aa kao Aajamaayaa. Aba
bauiw baahr inaklaI prMtu AadmaI ka baalak evaM baUZ,o kI trh ica<a kI ekaga`ta gaMvaa kr kaya- krta rha.
bauiw vaapsa Aa gayaI. Aba AMitma baarI mau#yap`aNa kI qaI. [sako inaklato saarI [ind`yaaM svayaMmaova baahr inakla
gayaIM. SarIr Sava bana gayaa. mau#yap`aNa ko laaOTto hI saarI [ind`yaaM BaI laaOT kr kaya-rt hao gayaIM. SarIr ApnaI
saamaanya isqait maoM vaapsa Aa gayaa. vaaNaI nao mau#yap`aNa kao vaiSaYz yaanaI sava-EaoYz kha. AaMK nao [sao p`itYza
khI.kana nao [sao saMp<a kha. bauiw nao [sao Aayatna khI. Qyaana krnao vaalao gauNa hOM : 1. jyaoYz%vama yaanaI
varIyatma. 2. EaoYz%vama yaanaI savaao-<ama. 3. vaiSaYz%vama yaanaI sava-EaoYz ba@ta. 4. p`itYztma yaanaI bauiw maoM
saMtulana. 5. sampt%vama yaanaI ivaW<aa. 6. Aayatna%vama yaanaI saBaI sauK Baaoganaovaalaa SarIr. [sa kqaa kao
p`aNasaMvaad khto hOM. caUMik p`aNaivaVa evaM ]d\gaIqa ivaVa kao ba`*maivaVa kI EaoNaI maoM nahIM rKa gayaa hO At: [nako
maaoxafla nahIM hOM.
86. AanaMdaViQakrNa 7 saU~ 3.3.11 sao 3.3.17 tk (AiQa 3.3.4)
tIsaro pad ko caaOqao AiQakrNa maoM 7 saU~ hOM. saBaI ba`*maivaVa maoM sva$p ina$pk Qama- pr Qyaana krnao kao kha
gayaa hO. yah prmaa%maa ka klyaaNa gauNa hO.pUva-pxaI khto hOM ik jaba yah iksaI ek ba`*maivaVa sao nahIM jauD,a hO
tba [sapr Qyaana kI AavaSyakta nahIM hO. [sakao inarst krto hue saU~kar khto hOM ik EaImannaarayaNa ]pasya hOM
yaanaI Qyaana ko ivaYaya vastu hOM AaOr yao klyaaNa gauNa Aapko sva$p ka inaQaa-rNa krto hOM tao [nako Qyaana sao
EaImannaarayaNa ka Qyaana haota hO. [sailayao saBaI ba`*ma ivaVa maoM [sao Qyaana krnao kao kha gayaa hO. yao C: gauNa hOM :
sa%ya%va, &ana%va, Anant%va, Aanand%va, Amala%va, evaM iEaya:pit%va.
87. kayaa-#yaanaaiQakrNa 1 saU~ 3.3.18 (AiQa 3.3.5)
tIsaro pad ko pacavaoM AiQakrNa maoM 1 saU~ hO. p`aNaivaVa ka ivavaocana krnao vaalao savaa-BaodaiQakrNa ka yah Agalaa
Baaga hO. mau#yap`aNa kao jaba saBaI [ind`yaaoM nao naota svaIkar kr ilayaa tao ]sanao [ind`yaaoM sao Apnao vas~ ko baaro maoM
pUCa.[ind`yaaoM nao jala kao ]saka vas~ batayaa. [saIilayao Baaojana sao pUva- maoM tqaa AMt maoM jala sao Aacamana krto
hOM. p`aNaivaVa ba`*maivaVa kI EaoNaI maoM nahIM Aata.
88. samaanaaiQakrNa 1 saU~ 3.3.19 (AiQa 3.3.6)
EaIkRYNa p`pnnaacaarI

114

EaIBaaYya AiQakrNa

AQyaaya 3 evaM pad 3 :

saU~ 64

AiQakrNa 26

tIsaro pad ko Czo AiQakrNa maoM 1 saU~ hO. vaajasanaoyak ko Aignarhsya maoM [sao SaaiNDlya ivaVa khto hOM. [saka
]llaoK baRhdarNyak maoM BaI hO. daonaaoM ko klyaaNa gauNa maoM kuC ivaBaod hO. saMSaya hO ik daonaaoM SaaiNDlya ivaVa ek
hOM yaa iBanna hOM. pUvapxaI [sao iBanna khto hOM prMtu saU~kar nao [sao 3.3.19 samaana evaM caaBaodat\ sao ek
p`maaiNat ikyaa hO.
89. sambanQaaiQakrNa 3 saU~ 3.3.20 sao 3.3.22 tk (AiQa 3.3.7)
tIsaro pad ko saatvaoM AiQakrNa maoM 3 saU~ hOM.baRhdarNyak maoM EaImannaarayaNa kI ]pasanaa ko k`ma maoM saUya-maMDla ko
kond` maoM Bagavaana kI dayaIM AaMK maoM Qyaana krnao kao kha hO. prmaa%maa kao vyaa)itSarIrk kha hO. vyaa)it sao
BaU, Bauva: , sva: , mahr\, jana, tp, evaM sa%ya naama sao saBaI laaok kao Aapka SarIr batayaa hO. Aapkao ekmaa~
sat\ kha hO. saMSaya hO ik saUya-maMDla ka Qyaana evaM dayaIM AaMK ko Qyaana samaana hOM yaa iBanna iBanna hOM. saU~
3.3.20 sambanQaadovamanya~aip sao pUva-pxaI samaana batato hOM prMtu isawant saU~ 3.3.21 na vaa ivaSaoYaat\ sao
[sao iBanna batato hOM @yaaoMik daonaaoM maoM $p ka Antr hO.
90. saMBaR%yaiQakrNa 1 saU~ 3.3.23 (AiQa 3.3.8)
tIsaro pad ko AazvaoM AiQakrNa maoM 1 saU~ hO. raNaayaNaI evaM iKla Eauit maoM ]pasanaa ka ]llaoK hO. iKla Eauit
]sao khto hOM ijasaka phlao evaM baad ka Baaga lauPt hao gayaa hO Aaja ko idna ]plabQa nahIM hO. prmaa%maa sava-EaoYz
hOM tqaa Aap Apnao SaaOya- maoM BaI savaao-M<ama hOM.Aap saMpUNa- svaga-laaok yaanaI Vulaaok kao AacCaidt ikyao hue
hOM.saMSaya hO ik [sa gauNa ka Qyaana haogaa ik nahIM. caUMik yao gauNa iksaI ek ba`*maivaVa sao nahIM jauD,o hOM At: pUvapxaI ka mat hO ik [naka Qyaana haogaa. isawant saU~ 3.3.23 saMBaRitd\yauvyaaP%yaip ca At: sao kha gayaa hO
ik yao gauNa Alpsqaana ivaVa yaanaI Bagavaana ko Antyaa-maI haonao sao sambanQa rKta hO At: Qyaana kI vastu nahIM hO.
prmaa%maa Antyaa-maI haokr saaQak ko CaoT (dya maoM rhto hOM prMtu gauNa batata hO ik Aap svaga-laaok kao
AacCaidt ikyao hOM At: saamaMjasya na haonao sao Qyaana nahIM haogaa. Alpsqaana ivaVa SaaiNDlya ivaVa evaM dhra
ivaVa Aaid hOM At: ]> Vu vyaaiPt ka Qyaana nahIM haogaa.
91. pu$YaivaVaiQakrNa 1 saU~ 3.3.24 (AiQa 3.3.9)
tIsaro pad ko naaOvaoM AiQakrNa maoM 1 saU~ hO. [saka ivaYaya vaa@ya Candaogya evaM tOi<arIya maoM hO. tOi<arIya ko
Anausaar pu$YaivaVa nyaasa ivaVa ka sahayak hO tqaa [sao maaoxa fla p`aPt hO.Candaogya maoM [saka ]llaoK saaQak
kao dIGaa-yau banaanao ko ilayao ikyaa gayaa hO. pUva-pxaI daonaaoM ]pinaYad maoM ek naama rhnao sao daonaaoM kao ek batato hOM.
saU~ 3.3.24 pu$YaivaVayaamaip caotroYaamanaamnaanaat\ sao daonaaoM kao iBanna kha gayaa hO @yaaoMik ]nako fla iBanna
hOM.
92. vaoQaaViQakrNa 1 saU~ 3.3.25 (AiQa 3.3.10)
tIsaro pad ko dsavaoM AiQakrNa maoM 1 saU~ hO. purakala sao vaod paz ko p`arMBa maoM SaaMit paz krnao kI prmpra hO.
yao SaaMit paz ]sa SaaKa maoM idyao gayao ba`*ma ivaVa sao imalato jaulato hMO. p`%yaok SaaKa ka SaaMit paz iBanna iBanna
hO. saMsaya hO ik SaaMit paz ]sa SaaKa ko ba`*ma ivaVa ka sahayak AMga hO yaa nahIM. pUva-pxaI khto hOM ik SaaMit
EaIkRYNa p`pnnaacaarI

115

EaIBaaYya AiQakrNa

AQyaaya 3 evaM pad 3 :

saU~ 64

AiQakrNa 26

paz ba`*maivaVa ka sahayak hO. kuC SaaMit paz Anya kaya- maoM BaI ]pyaaoga maoM laayao jaato hOM. kuC maM~ SaM naao
ima~: SaM va$Na: tqaa sah naavavatu Aaid ko Anya ]pyaaoga nahIM hO [sailayao yao ivaVa ko AMga hOM. saU~
3.3.25 vaoQaaVqa-Baodat\ sao saU~kar pUva-pxaI kao nakarto hue Saaint paz kao ivaVa ka AMga nahIM maanato.
93. haina AiQakrNa 1 saU~ 3.3.26 (AiQa 3.3.11)
tIsaro pad ko gyaarhvaoM AiQakrNa maoM 1 saU~ hO. Bai>yaaogainaYz p`pnna ko puNya pap kma- kI gait tqaa SarIr
CaoD,nao pr maaoxa p`aiPt [sa AiQakrNa ka ivaYayavastu hO. [saka ]llaoK AnaokaoM ]pinaYad maoM hO. 1. Candaogya
khta hO ik p`pnna Apnao kma- kao ]saI trh CaoD, kr SarIr sao baahr inaklata hO jaOsao GaaoD,a Apnao baala kao
igara dota hO tqaa cand`maa rahu sao mau> haota hO. t%pScaat vah AkRtma yaanaI prmaa%maa ko ina%yaivaBaUit vaOkuMz maoM
p`vaoSa krta hO. vaOkuMz maoM na tao kao[- saRiYT haotI hO AaOr na kao[- saMhar. [saIilayao [sao AkRtma tqaa ina%yaivaBaUit
khto hOM. ek ba`*maaMD ko saBaI jagat kao prmaa%maa ka laIlaa ivaBaUit khto hOM jahaM saRiYT tqaa saMhar ka k`ma
k`ID,a kI trh calato rhta hO. [saIilayao prmaa%maa kao ]BayaivaBaUit naaqa khto hOM. ivaBaUit ka ta%pya- saMpda
eoSvaya- sao hO. 2. mauNDk maoM batayaa hO ik ivaWana p`pnna SarIr CaoD,nao ko baad kmaao-M ka %yaaga krko Bagavaana
jaOsaa banakr vaOkuMz maoM rhta hO. 3. vaod kI sa%yaayanaI SaaKa khtI hO ik ivaWana p`pnna ko kma- pu~aoM kao
imalata hO. puNya ima~vat kao tqaa pap Sa~uvat kao baMT jaata hO. 4. kaOYaItkI maoM ]llaoK hO ik ivaWana p`pnna
ka puNya ]sako ima~vat sambainQayaaoM kao tqaa pap Sa~uvat vyai>yaaoM kao baMT jaata hO.
kmaao-M kao CaoD,naa hI haina hu[- tqaa ]saka sqaanaantrNa ]pyana kha gayaa. pUva- ko tailaka 13 maoM batayao gayao
ba`*maivaVa ko AByaasa ko samaya ]> haina tqaa ]pyana pr ivacaar ikyaa jaata hO. nyaasa kao CaoD,kr Anya saBaI
ba`*maivaVa maoM ivacaar ka k`ma calata hO tqaa yah Bai>yaaoga ka sahayak AMga hO. kuC ]pinaYad maoM kma- kI haina
ka ]llaoK hO jabaik kuC Anya maoM kovala haina ka ]llaoK hO prMtu kuC maoM haina evaM ]pyana daonaao ka ]llaoK
hO.saMSaya yah haota hO ik saaQak iksa pr ivacaar krogaa haina pr yaa ]pyana pr yaa daonaaMo pr. kovala haina yaa
]pyana kao ivaklp khto hOM jabaik daonaaoM kao samauccaya khto hOM. pUva-pxaI ka mat hO ik ]pinaYad ko Anausaar
ivaklp yaa samauccaya kuC BaI hao sakta hO. saU~kar ivapxa ka KMDna krto hue 3.3.26 sao samauccaya kao isaw
krto hOM.
94. saampraya AiQakrNa 5 saU~ 3.3.27 sao 3.3.31 tk (AiQa 3.3.12)
tIsaro pad ko baarhvaoM AiQakrNa maoM 5 saU~ hO. Bai>yaaogainaYz p`pnna Apnao kma- ka %yaaga kba krta hO SarIr
CaoD,to samaya yaa ivarjaa nadI phuMca kr. ivarjaa nadI p`kRit maMDla evaM idvyaQaama vaOkuMz kI saImaa pr hO.
kaOYaItik maoM ivarjaa tT pr kma- CaoD,nao ka ]llaoK hO jabaik Anya ]pinaYad SarIr CaoD,to samaya batato hOM. saU~
3.3.27 saamprayao tt-vyaaBaavaat\ tqaa (nyao maoM saamprayao ka Aqa- hO SarIr CaoD,nao ko samaya. At: inaYkYainaklaa ik ivaWana p`pnna dohant ko samaya kma- kao %yaaga dota hO @yaaoMik ]sako baad Baaoganao ko ilayao ]sao kuC
baakI nahIM rh jaata. [sako baad saUxma SarIr sao Aica-raid maaga- ko Wara Apnao Bai>yaaoga yaa p`pi<a ko karNa vah
vaOkuMz jaata hO. saUxma SarIr tao maaga- ko AiBamaanaI dova jaOsao cand` sao baatcaIt ko ilayao hO.
EaIkRYNa p`pnnaacaarI

116

EaIBaaYya AiQakrNa

AQyaaya 3 evaM pad 3 :

saU~ 64

AiQakrNa 26

95. AinayamaaiQakrNa 1 saU~ 3.3.32 (AiQa 3.3.13)


tIsaro pad ko torhvaoM AiQakrNa maoM 1 saU~ hO. jaao Bai>yaaoga yaa p`pi<a krto hOM vao Aica-raid sao vaOkuMz jaato hOM yaa
Aica-raid sao vaOkuMz jaanaovaalao kovala ]pkaosala ivaVa yaa pMcaaigna ivaVa vaalao hI hOM. @yaaoMik ]pkaosala evaM
pMcaaigna ko p`saMga maoM hI Aica-raid ka ]llaoK imalata hO. saU~kar yah isaw krto hOM ik saBaI p`pnna Aica-raid sao
hI maaoxaQaama vaOkuMz jaato hOM Anya kao[- maaga- hO hI nahIM. Aica-raid sao jaanaovaalao ka punaja-nma nahIM haota. saU~
3.3.32 Ainayama: savao-YaamaivaraoQa: SabdanaumaanaaByaama\ ka yah ta%pya- hO ik kao[- ivaSaoYa pRqak inayama maa~
]pkaosala tqaa pMcaaigna ko ilayao nahIM hO.
96. AxarQyaiQakrNa 2 saU~ 3.3.33 sao 3.3.34 (AiQa 3.3.14)
tIsaro pad ko caaOdhvaoM AiQakrNa maoM 2 saU~ hO. yahaM prmaa%maa ko Amala klyaaNa gauNa pr Qyaana krnao kao
batayaa gayaa hO. [saka ta%pya- inama-la sao hO ijasao hoyap`%yanaIk%va khto hOM. hoya yaanaI mala yaa daoYa. [sa gauNa ka
saar baRhdarNyak maoM hO jahaM yaa&val@ya gaagaI- ko p`SnaaoM ka samaaQaana krto hOM. Axar kho jaanao vaalao prmaa%maa kao
jaao samaJa laonao vaalao ba`a*maNa hO vao idvyaa%maa sva$p prmaa%maa ka saaxaa%kar kr laoto hOM. prmaa%maa ko sahja gauNa hOM
: k. AsqaUla yaanaI jaao vaRht na hao. K. ANaNau yaanaI jaao saUxma na hao. ga. A)svaM jaao CaoTa na hao. Ga.
AdIGa-M yaanaI jaao lambaa na hao. =. AlaaoihtM yaanaI ri>ma na hao. ca. AsnaohM yaanaI jaao icaknaa na hao. C.
ACayaM yaanaI jaao CayaahIna hao. ja. Atma yaanaI jaao AMQakar na hao. Ja. Avaayau yaanaI jaao hvaa na hao. Ha.
AnaakaSaM yaanaI jaao SaUnya sqaana na hao. T. AsaMgama yaanaI jaao sambanQahIna hao. z. Arsama yaanaI jaao svaadhIna
hao. D. AgaMQama yaanaI jaao gaMQahIna hao. t. Acaxauma yaanaI nao~hIna hao. qa. AEaao~ma yaanaI ibanaa kana ka
hao. d. Avaak\ yaanaI jaao vaaNaIhIna hao. Qa. Amana: yaanaI jaao manahIna hao. na. Atojakma yaanaI p`kaSahIna
hao. p. Ap`aNama yaanaI p`aNahIna hao. f. AmauKma yaanaI mauKhIna hao. ba. Anant-ma yaanaI jaao BaItr na hao.
Ba. Abaa(ma yaanaI jaao baahr na hao. ma. tt\ AikMcanasnaait yaanaI kuC BaI na Kata hao. ya. na tt\snaata
kscana\ yaanaI na tao kao[- ]sao Ka sakta. ]pyau-> ka saar hO ik idvyaa%maa prmaa%maa maoM kao[- mala nahIM hO. saU~
3.3.33 AxariQayaaM %vavaraoQa: saamaanyatd\BaavaaByaamaaOpsadvat\ tdu>ma\ ka Axar iQayaM ka ta%pya- hO ik ]pyau> saba ivaVa maoM Qyaana krnao ko ilayao hOM.
97. Antr%vaaiQakrNa 3 saU~ 3.3.35 sao 3.3.37 (AiQa 3.3.15)
tIsaro pad ko pnd`hvaoM AiQakrNa maoM 3 saU~ hMO. baRhdarNyak maoM ]Yast ?iYa nao yaa&val@ya mauina sao p`Sna ikyaa ik
saaxaat AnauBaUit vaalao tqaa sabako Antyaa-maI ba`*ma kaOna hOM. [saItrh ka p`Sna khaola ?iYa ka BaI hO. daonaaoM nao
ektrh ka p`Sna ikyaa prMtu yaa&val@ya mauina nao dao trh sao samaaQaana ikyaa jaao ]YastivaVa tqaa khaola ivaVa ko
naama sao jaanao gayao. saMSaya hO ik daonaaoM ivaVa ek hOM yaa iBanna hOM. pUva-pxaI ka mat hO ik samaaQaana iBanna hO
[sailayao yao iBanna ivaVa hOM. saU~kar nao ivapxaI kao nakarto hue isaw ikyaa hO ik daonaaoM samaaQaana ek hI prmaa%maa
sao sambanQa rKta hO [sailayao iBanna nahIM hO.
EaIkRYNa p`pnnaacaarI

117

EaIBaaYya AiQakrNa

AQyaaya 3 evaM pad 3 :

saU~ 64

AiQakrNa 26

98. kamaaViQakrNa 3 saU~ 3.3.38 sao 3.3.40 tk (AiQa 3.3.16)


tIsaro pad ko saaolahvaoM AiQakrNa maoM 3 saU~ hMO.Candaogya tqaa baRhdarNyak maoM dhrivaVa ka ]llaoK hO. saMSaya
hO ik daonaaoM ka ivaYaya ek hI ivaVa hO yaa Alaga Alaga hO.pUvaa-pxaI ka mat hO ik yao iBanna hOM @yaaoMik Candaogya
maoM prmaa%maa kao AakaSa kha gayaa hO tqaa ]nako Aaz klyaaNa gauNa ka ]llaoK hO jabaik baRhdarNyak maoM
prmaa%maa kao AakaSa pr Sayana krnao vaalaa batayaa gayaa hO tqaa Aapko vaiSa%va klyaaNa gauNa ka ]llaoK hO.
saU~kar nao ivapxa kao nakarto hue daonaaoM kao ek batayaa tqaa Candaogya ko Aaz gauNa kao baRhdarNyak ko vaiSa%va
ko saaqa jaaoD,kr Qyaana krnao kao kha.
99. tinnaQaa-rNaainayamaaiQakrNa 1 saU~ 3.3.41 (AiQa 3.3.17)
tIsaro pad ko satrhvaoM AiQakrNa maoM 1 saU~ hO. p`Nava pr Qyaana krnao vaalao ]d\gaIqaivaVa ka yahaM ivavarNa p`stut
hO. [saka AByaasa ya& ka sahayak maanakr AvaraoQa inavaarNa hotu ]cca kaoiT ko fla p`aiPt ko ilayao ikyaa
jaata hO. saMSaya hO ik ]d\gaIqaka AByaasa AavaSyak hO yaa vaOkilpk hO. pUva-maImaaMsaa maoM dao isawant hOM. phlaa
hO gaaodaohnaona pSaukamasya p`Nayaot Aqaa-t kao[- vyai> Agar gaaya p`aPt krnaa caahta hO tao dUQa dUhnao vaalao pa~
sao jala Dalakr caavala yaa gaohUM ko caUNa- ka puraoDaSa yaanaI Avalaoh banaayao tqaa Aigna maoM Aip-t kro. jala
Dalakr puraoDaSa banaanao kao p`Nayana khto hOM. phlaa isawant vaOkilpk kaya- ko ilayao hO. dUsara isawant pNamayaI jauhu hO Aqaa-t ijasa trh sao ya&aigna maoM GaI kI Aahuit ko ilayao kaz ko banao laMbao klaCI yaanaI jauhu kI
AavaSyakta hO ]saItrh saMkilpt kaya- AavaSyak hO. AiQakrNa ka inaYkYa- hO ik ]d\gaIqaka AByaasa
gaaodaohna nyaaya sao vaOkilpk hO na ik AavaSyak.
100. p`danaaiQakrNa 1 saU~ 3.3.42 (AiQa 3.3.18)
tIsaro pad ko AzarhvaoM AiQakrNa maoM 1 saU~ hO. dhr ivaVa maoM ]llaoK hO ik sva$p ina$pNa Qama- ko Aitir>
Aaz AaOr klyaaNa gauNa pr Qyaana krto hOM : 1. AphtpaPmaa yaanaI jaao pap riht haoM. 2. ivajar yaanaI
bauZ,apariht.3.ivamaR%yau yaanaI maR%yauhIna. 4. ivaSaaok yaanaI du:K riht. 5. ivaijaGa%sa yaanaI BaUK riht.
6.Aippasaa yaanaI Pyaasa riht. 7. sa%yakama yaanaI [cCa sao sabakuC p`aPt krnaa. 8. sa%yasaMklp yaanaI dRZ,
[cCaSai>. saMSaya hO ik prmaa%maa pr Qyaana krnao ko baad [na Aaz gauNaaoM pr Qyaana krnaa hO yaa prmaa%maa kao [na
Aaz gauNaaoM ko saaqa jaaoD, donaa hO. pUva-pxaI khto hOM ik Aaz gauNa ka Qyaana pyaa-Pt hO jabaik saU~kar [sao
nakarto hue khto hOM ik prmaa%maa kao [na Aaz gauNaaoM sao jaaoD, donaa hO.
101. ila=\gaBaUyas%vaaiQakrNa 1 saU~ 3.3.43 (AiQa 3.3.19)
tIsaro pad ko ]nnaIsavaoM AiQakrNa maoM 1 saU~ hO. laMbao saMSaya ko baad saU~kar khto hOM ik Qyaana ko sava-EaoYz vastu
kaOna hOM. tOi<arIya ]pinaYad ko naarayaNa Anauvaa@ya ka p`saMga ]wRt ikyaa gayaa hO.dhrivaVa ko zIk baad [sa
Anauvaa@ya ka ]llaoK hO. pUva-pxaI naarayaNa Anauvaa@ya kao dhrivaVa ka sahayak maananao ka ivaraoQa krto hOM.
saU~ 3.3.43 ila=\ga BaUyas%vaat \ tiW balaIya: tdip maoM ila=ga ka Aqa- hO saMkot. naarayaNa Anauvaa@ya maoM Axar
SaMBau [nd` catumau-K ba`*maa Aaid Sabd naarayaNa ko ilayao ]pyaaoga maoM laayao gayao hOM. ta%pya- hO ik Antyaa-maI banakr
EaIkRYNa p`pnnaacaarI

118

EaIBaaYya AiQakrNa

AQyaaya 3 evaM pad 3 :

saU~ 64

AiQakrNa 26

EaImannaarayaNa hI ]> dovaaoM maoM isqat hOM. Axar evaM p`jyaaoit Aaid Sabd saIQao EaImannaarayaNa ka saMkot krto hOM.
At: saU~kar ka inaNa-ya hO ik saBaI ba`*maivaVa maoM EaImannaarayaNa hI Qyaoya hOM.
102. pUva-ivaklpaiQakrNa 7 saU~ 3.3.44 sao 3.3.50 tk (AiQa 3.3.20)
tIsaro pad ko baIsavaoM AiQakrNa maoM 7 saU~ hOM.saU~kar nao Aignarhsya sao [sako mah%va kao batayaa hO pr yah
gauNaaopsaMhar pad ko p`saMga sao baahr hO.
103. SarIroBaavaaiQakrNa 2 saU~ 3.3.51 sao 3.3.52 tk (AiQa 3.3.21)
tIsaro pad ko [@kIsavaoM AiQakrNa maoM 2 saU~ hOM. p`%yaok ba`*maiVa maoM tIna baataoM ka &ana AavaSyak hO. 1.
]pasya yaanaI EaImannaarayaNa ka svaBaava. 2. ]pasanaa yaanaI ba`*maivaVa kI p`kRit. 3. ]pasak ka svaBaava .
AnaumaainakaiQakrNa yaanaI 1.4.1 AiQakrNa ka saU~ 1.4.6 ~yaaNaamaova caOvamaupnyaasa: p`SnaSca. ~yaaNaamaova
yaanaI ]pyau-> tIna baatoM. jaIva prmaa%maa ka SarIr hO [sailayao prmaa%maa hI jaIva kI Aa%maa hOM. jaIva ka svaBaava
dao trh ka hO. ek jaba vah saMsaar maoM hO evaM dUsara jaba vah idvya vaOkuMz maoM jaata hO.jaIva jaba saMsaarI hO tba
vah &ata, kta-, tqaa AanandBaao>a hO. EaImannaarayaNa ko Aaz gauNa [sako vaOkuMz maoM svaBaava hOM jaao idvya pya-Mk
pr Aa$Z, haoto hI p`sfuiTt hao jaato hOM : 1.AphtpaPmaa yaanaI jaao pap riht haoM. 2. ivajar yaanaI
bauZ,apariht.3.ivamaR%yau yaanaI maR%yauhIna. 4. ivaSaaok yaanaI du:K riht. 5. ivaijaGa%sa yaanaI BaUK riht.
6.Aippasaa yaanaI Pyaasa riht. 7. sa%yakama yaanaI [cCa sao sabakuC p`aPt krnaa. 8. sa%yasaMklp yaanaI dRZ,
[cCaSai>.
yahaM saMSaya yah ]%pnna haota hO ik jaIva jaao Qyaana krta hO vah &ata, kta-, tqaa AanandBaao>a ko $p maoM krta
hO yaa idvyaQaama vaOkuMz ko Aaz gauNaaoM sao yau> saaQak ko $p maoM. ivapxaI [sao saMsaarI jaOsaa maanato hOM. saU~
3.3.52 vyaitrokstdBaavaBaaiva%vaanna tUplaibQavat\ maoM vyaitrok ka Aqa- hO pRqak. Aqaa-t jaIva kao Aaz
gauNaao sao yau> haokr hI saaQak maanaa jaanaa isaw huAa jaao maaoxa ko samaya p`sfuiTt haoto hOM.
104. A=\gaavabawaiQakrNa 2 saU~ 3.3.53 sao 3.3.54 tk (AiQa 3.3.22)
tIsaro pad ko baa[savaoM AiQakrNa maoM 2 saU~ hMO. yah ]d\gaIqasao jauD,a huAa hO. [saka saIQaa sambanQa ba`*ma ivaVa sao
nahIM hO.
105. BaUmajyaayas%vaaiQakrNa 1 saU~ 3.3.55 (AiQa 3.3.23)
tIsaro pad ko to[savaoM AiQakrNa maoM 1 saU~ hO.[saka ivaYaya vaOSvaanar ivaVa hO. yahaM dao trh kI ]pasanaa
p`cailat hO. 1.vaOSvaanar pu$Ya ko p`%yaok Avayava pr Qyaana krnaa yaanaI vyast ]pasanaa. 2. vaOSvaanar pu$Ya
ka samaga` ]pasanaa yaanaI samast ]pasanaa. pUva-pxaI vyast ko pxa maoM hOM jabaik saU~kar samast kao laaBakarI isaw
krto hOM @yaaoMik vyast maoM maaoxafla kI p`aiPt nahIM haonao ka Ktra hO.

EaIkRYNa p`pnnaacaarI

119

EaIBaaYya AiQakrNa

AQyaaya 3 evaM pad 3 :

saU~ 64

AiQakrNa 26

106. SabdaidBaodaiQakrNa 1 saU~ 3.3.56 (AiQa 3.3.24)


tIsaro pad ko caaObaIsavaoM AiQakrNa maoM 1 saU~ hO. yahaM saMSaya hO ik tailaka 13 maoM saMga`iht 32 ba`*maivaVa ek hOM
yaa iBanna hOM. pUva-pxaI khto hOM ik saba ek hI hOM @yaaoMik Qyaoya vastu prmaa%maa ek hI EaImannaarayaNa hOM. saU~kar
ka mat hO ik saba ba`*maivaVa iBanna hOM caUMik sabako Qyaoya klyaaNa gauNa maoM ivaBaod hO.
107. ivaklpaiQakrNa 1 saU~ 3.3.57 (AiQa 3.3.25)
tIsaro pad ko pccaIsavaoM AiQakrNa maoM 1 saU~ hO. yahaM saMSaya haota hO ik maaoxaaqaI- kao saba 32 ivaVaAaoM Wara
]pasanaa yaanaI Qyaana krnaa hO yaa kao[- ek pyaa-Pt hO. saU~ 3.3.57 ivaklpao|ivaiSaYTfla%vaat\ ka ta%pyahO ik saaQak ko ilayao kao[- ek sao saaQanaa pyaa-Pt hO @yaaoMik maaoxafla ivaSaoYa saba maoM ek hI hO jaao vaOkuMz ko
prmaAanand kI p`aiPt hO. saba 32 sao saaQanaa tao AsaMBava BaI hO At: ek hI pyaa-Pt hO.
108. yaqaaEayaBaavaaiQakrNa 7 saU~ 3.3.58 sao 3.3.64 tk (AiQa 3.3.26)
tIsaro pad ko CbbaIsavaoM AiQakrNa maoM 7 saU~ hOM. yah AiQakrNa [sa pad ko 17 vaoM tinnaQaa-rNaainayamaaiQakrNa
kI punaravaRi<a hO ijasamaoM yah p`itpaidt huAa ik ]d\gaIqagaaodaohna nyaaya jaOsaa ek vaOkilpk ivaiQa hO. pUva-pxaI
nao p`%yaok ya& maoM ]d\gaIqa kI AavaSyakta ko pxa maoM k[- nayao tk- p`stut ikyao. At: [sakI punaravaRi<a [saI
karNa sao hu[-.saU~kar nao pUva- ko inaNa-ya kI isqait banaayaI rKI tqaa pUva-pxaI ko p`%yaok mat ko ]icat samaaQaana
idyao.
tIsaro AQyaaya kao saaQanaa AQyaaya khto hOM. maaoxa p`aiPt ko ilayao saaQanaa kI jaatI hO jaao Bai>yaaoga hO AaOr ba`*ma
ivaVa BaI kha jaata hO. [sa pad maoM yah batayaa gayaa ik EaImannaarayaNa pr Acala evaM inarMtr Qyaana hI
Bai>yaaoga ka saar hO. 32 ba`*maa ivaVa maoM sao 31 Bai>yaaoga ko Vao<ak hOM jabaik AMitma ivaVa p`pi<a hO ijasao
nyaasaivaVa BaI khto hOM. Bai>yaaoga kao AYTaMga yaaoga BaI khto hOM. p`pi<a ko paMca mah%vapUNa- sahyaaogaI hOM.
31 ba`*maivaVa maoM sao ek kao pMcaaigna ivaVa khto hOM. pMcaaigna maoM saaQak Apnao pr Qyaana krta hO ijasamaoM Apnao
kao prmaa%maa ka SarIr maanata hO tqaa prmaa%maa kao ApnaI Aa%maa maanata hO. Anya 30 maoM prmaa%maa hI Qyaana ko
vastu hOM ijasamaoM jaIva kI Aa%maa prmaa%maa ka SarIr maanaa jaata hO.
p`pi<a maoM kao[- Qyaana kI p`ik`yaa nahIM hO bailk EaImannaarayaNa ko idvyacarNaaoM maoM SarNaagait krto hue vyai> sva$p
samap-Na, Baar samap-Na, tqaa fla samap-Na krta hO.
jaIva ko p`mauK svaBaava hOM : 1.&ata hO. 2 kta- hO. 3.kma- ka Baao>a hO.4.svayaMp`kaiSat hO. 5.svayaM kao
ibanaa baahrI sahayata ko jaananao maoM saxama hO. 6.prmaaNau kI Aakar ka hO. 7. SaaSvat hO. 8. ivaBaajanaSaIla
nahIM hO. 9. SarIr sao iBanna hO. 10. [ind`yaaoM sao iBanna hO.

EaIkRYNa p`pnnaacaarI

120

EaIBaaYya AiQakrNa

AQyaaya 3 evaM pad 3 :

saU~ 64

AiQakrNa 26

tailaka 15 : tIsaro AQyaaya ko tIsaro pad ko AiQakrNa (64 saU~, 26 AiQakrNa)


AiQakrNa

saU~

saU~aoM kI
AiQakrNa k`maaMk30
saM#yaa
5
3.3.1
4
3.3.2
1
3.3.3

83. sava-vaodantp`%yayaaiQakrNa
84. Anyaqaa%vaaiQakrNa
85. savaa-BaodaiQakrNa
86. AanaMdaViQakrNa

3.3.1 sao 3.3.5 tk


3.3.6 sao 3.3.9 tk
3.3.10
3.3.11 sao 3.3.17 tk

3.3.4

87. kayaa-#yaanaaiQakrNa
88. samaanaaiQakrNa
89. sambanQaaiQakrNa
90. saMBaR%yaiQakrNa
91. pu$YaivaVaiQakrNa
92. vaoQaaViQakrNa
93. haina AiQakrNa
94. saampraya AiQakrNa
95. AinayamaaiQakrNa
96. AxarQyaiQakrNa
97. Antr%vaaiQakrNa
98. kamaaViQakrNa
99. tinnaQaa-rNaainayamaaiQakrNa
100. p`danaaiQakrNa
101. ila=\gaBaUyas%vaaiQakrNa
102. pUva-ivaklpaiQakrNa
103. SarIroBaavaaiQakrNa
104. A=\gaavabawaiQakrNa
105. BaUmajyaayas%vaaiQakrNa
106. SabdaidBaodaiQakrNa
107. ivaklpaiQakrNa
108. yaqaaEayaBaavaaiQakrNa

3.3.18
3.3.19
3.3.20 sao 3.3.22 tk
3.3.23
3.3.24
3.3.25
3.3.26
3.3.27 sao 3.3.31 tk
3.3.32
3.3.33 sao 3.3.34 tk
3.3.35 sao 3.3.37 tk
3.3.38 sao 3.3.40 tk
3.3.41
3.3.42
3.3.43
3.3.44 sao 3.3.50 tk
3.3.51 sao 3.3.52 tk
3.3.53 sao 3.3.54 tk
3.3.55
3.3.56
3.3.57
3.3.58 sao 3.3.64 tk

1
1
3
1
1
1
1
5
1
2
3
3
1
1
1
7
2
2
1
1
1
7

3.3.5
3.3.6
3.3.7
3.3.8
3.3.9
3.3.10
3.3.11
3.3.12
3.3.13
3.3.14
3.3.15
3.3.16
3.3.17
3.3.18
3.3.19
3.3.20
3.3.21
3.3.22
3.3.23
3.3.24
3.3.25
3.3.26

30

3.3.1 yaanaI AQyaaya 3 pad 3

EaIkRYNa p`pnnaacaarI

AiQakrNa 1
121

EaIBaaYya AiQakrNa

AQyaaya 3 evaM pad 4 :

saU~ 51

AiQakrNa 15

tIsaro AQyaaya ka caaOqaa pad


(saaQanaa AQyaaya, AMga pad, 51 saU~, 15 AiQakrNa)

tIsaro AQyaaya ko caaOqao pad maoM Bai>yaaoga ko sahayak AvayavaaoM ka ivavarNa p`stut hO. tIsaro AQyaaya ka tIsara
pad sabasao jyaada saU~aoM vaalaa tqaa sabasao jyaada AiQakrNaaoM vaalaa pad hO. saU~aoM kI saM#yaa maoM tIsara AQyaaya
Apnao maoM sabasao baD,a AQyaaya hO. kula 545 saU~ maoM sao tIsaro AQyaaya maoM 182 saU~ hOM tqaa 156 AiQakrNaaoM maoM sao
tIsaro AQyaaya maoM 55 AiQakrNa hOM.
109. pu$Yaaqa- AiQakrNa 20 saU~ 3.4.1 sao 3.4.20 tk (AiQa 3.4.1)
caaOqao pad ko phlao AiQakrNa maoM 20 saU~ hOM. ba`*ma saU~ maMo kula 545 saU~ hOM tqaa 156 AiQakrNa hOM. saBaI
AiQakrNaaoM maoM yah sabasao jyaada saU~aoM vaalaa AiQakrNa hO. iksaI Anya AiQakrNa maoM 20 saU~ nahIM hOM. pu$Yaaqaka Aqa- hO carma laxya yaanaI maaoxa kI p`aiPt. baadrayaNa mauina ba`*masaU~ ko rcaiyata hOM AaOr [sa AiQakrNa ka
p`arMBa saU~ 3.4.1 pu$Yaaqaao-|t: Sabdaidit baadrayaNa:.maaoxa ka carmalaxya Bai>yaaoga yaa p`pi<a sao p`aPt
ikyaa jaa sakta hO. baadrayaNa mauina ko iSaYya jaOimaina?iYa yahaM pUva-pxaI hOM.ek mat hO ik jaOimainanaaistk hOM jaao
prmaa%maa kI sa<aa maoM ivaSvaasa nahIM krto hOM. ba`*ma saU~ maoM AnaokaoM sqaanaaoM pr jaOimainaka saMdBa- imalata hO ijasamaoM vao
Bagavaana maoM pUNa- ivaSvaasa krto hue baadrayaNa mauina ko isawant ka samaqa-na krto hOM. jaOimainanao yahaM C: saU~aoM maoM
ba`*maivaVa kao kma- ka sahayak batato hue kma- yaanaI ya&aid kao ba`*maivaVa ka sahayak nahIM batayaa hO.
jaOimainaka pxa hO : 1. rajaa ASvapit evaM rajaa janak ba`*mainaYz haoto hue mahana kma-inaYz qao. ba`*maivaVa ka
AByaasa krnao vaalao ba`*mainaYz hOM tqaa kma-yaaoga ko AByaasaI kao kma-inaYz khto hOM. 2. ]d\gaIqa ivaVa maoM batayaa
gayaa hO ik ya& krto hue jaao ]d\gaIqaivaVa ka AByaasa krta hO vah EaoYz fla ka AiQakarI haota hO.At:
ivaVa kma- ka sahayak hO. 3.saamaanya tk- sao ivaVa evaM kma- saaqa saaqa calato hOM At: ivaVa kma- ka sahayak
hO. 4. Candaogya ko AMitma ivaBaaga maoM ivaVa vaalao kao kma- krnao kI salaah dI gayaI hO. 5.[-Saavasya maoM yah
]llaoK hO ik kma- krto hue vyai> kao 100 vaYa- jaIivat rhnaa caaihe.At: carmalaxya p`aiPt ko ilayao kma- hI
p`Qaana hO.
baadrayaNa mauina nao ]pyau-> mat ka KMDna krto hue yah isaw ikyaa hO ik ivaVa hI sava-sva hO baakI saba [sako
sahayak hOM. maaoxa kI p`aiPt maa~ ivaVa hI kra saktI hO. 1.prmaa%maa jaIvaa%maa sao sava-qaa EaoYz hOM tqaa jabatk
jaIvaa%maa iksaI ba`*maivaVa Wara prmaa%maa pr Qyaana nahIM krta vah maaoxa ka AiQakarI nahIM bana sakta.
BagavadgaIta maoM batayao kma-yaaoga Wara hI ba`*maivaVa ka AnauSaIlana ikyaa jaa sakta hO. 2.ba`*maivad\ ko kmabahu]_oSyaIya haoto hOM tqaa vah sava-da ivaVa ko sahayak hI nahIM haoto. kavaYaoyaa: ?iYayaaoM ka ]pinaYad maoM ]llaoK
hO ik hma @yaaoM ivaVa yaa kma- ka AByaasa krto hOM. [sasao yah saMkot imalata hO ik kma- ivaVa ka AavaSyak
sahayak nahIM hO. 3. ibanaa fla kI [cCa ko kma- ivaVa ko sahayak haoto hOM AaOr inaYkama kma- ivaVa ko ilayao
]pyaaogaI hOM jabaik sakama kma- ivaVa ko ivaprIt hOM @yaaoMik ivaVa maoM maaoxa kI p`aiPt hI ek maa~ kamanaa rhtI
hO. 4. ]pinaYad ka ]wrNa ik ]d\gaIqa ivaVa kma- ka sahayak hO ba`*maivaVa ko saaqa laagaU nahIM haota @yaaoMik
EaIkRYNa p`pnnaacaarI

122

EaIBaaYya AiQakrNa

AQyaaya 3 evaM pad 4 :

saU~ 51

AiQakrNa 15

]d\gaIqa ivaVa ba`*maivaVa kI EaoNaI maoM nahIM hO. 5.kma- evaM ivaVa kao saaqa calanao ko ]pinaYad vaa@ya spYTtyaa
yah nahIM khto ik ivaVa kma- ka ek AMga hO. kma- Wara ikyao gayao jyaaoitYTaoma ya& ka fla svaga- kI p`aiPt hO
na ik maaoxa kI. 6. AnaokaoM sanyaasaI kma- nahIM krto prMtu ivaVa ko AByaasa sao vao maaoxa panao maoM safla haoto hOM
At: kma- ivaVa ka AavaSyak AMga nahIM kha jaa sakta.
110. stuitmaa~a iQakrNa 2 saU~ 3.4.21 sao 3.4.22 tk (AiQa 3.4.2)
caaOqao pad ko dUsaro AiQakrNa maoM 2 saU~ hOM. yah AiQakrNa tqaa [sako baad ka AiQakrNa yaanaI dUsara evaM
tIsara AiQakrNa caaOqao pad ko p`saMga sao baahr hOM @yaaoMik [sa pad ka ]_oSya ba`*maivaVa ko sahayak maa~ ka
ivavaocana krnaa hO. phlao AiQakrNa sao [saka sambanQa ba`*mainaYz evaM ]d\gaIqa ivaVa kao samaJaanaa hO. caar AaEama
maoM rhnao vaalao vyai> ba`*mainaYz haokr maaoxa pa sakto hOM. ]d\gaIqa maoM p`Nava kI p`SaMsaa maoM [sao saaraoM ka saar kha
gayaa hO. saMSaya haota hO ik yah maa~ p`Nava kI p`SaMsaa hO yaa p`Nava pr hI Qyaana AavaSyak hO. ]pinaYad sava-da
AlaaOikk rhsyaaoM kao Kaolato hOM. At: saU~kar nao p`Nava kao saaraoM ka saar ko $p maoM Qyaana krnao ko pxa maoM hOM.
111. pairPlavaaiQakrNa 2 saU~ 3.4.23 sao 3.4.24 tk (AiQa 3.4.3)
caaOqao pad ko tIsaro AiQakrNa maoM 2 saU~ hOM. yah AiQakrNa BaI pad ko p`saMga ka nahIM hO. pairPlavama ka Aqahaota hO caaTukairta yaa p`SaMsaa ko pula baaMQanaa. ]pinaYad maoM saamaanyatyaa kqaa ko maaQyama sao &ana dI gayaI hO.
p`td-naivaVa [nd` ka p`td-na kao ]podSa sao imalaa hO. p`td-na ek AadmaI hO jaao svaga- maoM jaakr [nd` sao imalata
hO.p`td-na sao sahayata p`aPt kr [nd` ]sao var maaMganao kao khto hOM. [saItrh sad\ivaVa maoM Svaotkotu kI kqaa hO.
saMSaya haota hO ik yao kqaayaoM maa~ kqaa hI hOM yaa [sasao ivaVa ka mah%va ka &ana haota hO. vaod ko maM~ sao ina%ya
]sa vyai> kI p`SaMsaa krnao ka batayaa gayaa hO jaao ASvamaoQa krta hO. saU~kar ka mat hO ik p`SaMsaa vaalaI
kqaayaoM ba`*maivaVa ko mah%va ko Vao<ak hOM tqaa saaQak ko ilayao p`orNaa ko sa`aot ko $p maoM kama krto hOM.
112. AgnaInQanaaViQakrNa 1 saU~ 3.4.25 (AiQa 3.4.4)
caaOqao pad ko caaOqao AiQakrNa maoM 1 saU~ hO. yah AiQakrNa phlao AiQakrNa sao saIQao jauD,a huAa hO. phlao
AiQakrNa maoM yah batayaa gayaa hO ik kaYaaya vas~QaarI sanyaasaI BaI Bai>yaaoga ka AiQakarI hO. saMSaya haota hO
ik sanyaasaI kao Aigna Aaid kma- nahIM krnao hOM. Bai>yaaoga maoM kma- ka sahyaaoga rhta hO At: saMnyaasaI kOsao
Bai>yaaoga ka AiQakarI hao sakta hO.]pinaYad khta hO ik sanyaasaI Bai>yaaoga ka AiQakarI hO. jahaM khIM
BaI Aigna sao jauD,o kma- ko sahyaaoga kI AavaSyakta hO sanyaasaI kao [sasao CUT dI gayaI hO.yah kovala gaRhsqaaoM ko
ilayao laagaU haota hO. [sa saMdBa- maoM yah Qyaana donao ka hO ik sanyaasaI BaI kma- krto hOM. Bagavadramaanauja dSa-na ko
AnauyaayaI sanyaasaI ya&aopvaIt, iSaKa, i~dMD, ]Qva-puND/ itlak Aaid QaarNa krto hue kma- krto hOM.ina%ya tIna
saMQyaa krnaa tqaa AYTaxar jap krnaa evaM Saalaga`ama kI pUjaa krnaa [nako AavaSyak kma- hOM. jabaik AWOt
matavalambaI sanyaasaI ya&aopvaIt, iSaKa, i~dMD, i~puND/ itlak Aaid sao mau> rhto hOM.vao Basma lagaakr ekdMD
QaarNa krto hOM tqaa saMQyaa nahIM krto. At: sanyaasaI BaI Apnao kma- ko saaqa saaqa ba`*maivaVa ko AByaasa ko
AiQakarI hOM.
EaIkRYNa p`pnnaacaarI

123

EaIBaaYya AiQakrNa

113. savaa-poxaaiQakrNa 1 saU~ 3.4.26

AQyaaya 3 evaM pad 4 :

saU~ 51

AiQakrNa 15

(AiQa 3.4.5)

caaOqao pad ko paMcavaoM AiQakrNa maoM 1 saU~ hO. pUva- ko AiQakrNa maoM sanyaasaI kao Aignahao~ kI CUT doto hue
Bai>yaaoga krnao kI Anaumait hO. saMSaya hO ik @yaa yahI CUT gaRhsqa ko ilayao BaI laagaU hO.baRhdarNyak maoM ]llaoK
hO ik vaod paz tqaa Aignahao~ Aaid krto samaya prmaa%maa ka smarNa banaayao rKnao pr hI Bai>yaaoga maoM Qyaana dRZ,
haota hO. saU~kar nao BaI ]pyau-> baat kI puiYT kI hO tqaa ek saundr dRYTant idyaa hO. jaOsao GaaoD,a yaa~a ka
ek saaQana hO halaaMik [sao ClaaMga lagaanao tqaa tojaI sao Baaganao sao raoknao ko ilayao lagaama kI vyavasqaa ko saaqa hI
savaarI kI jaatI hO [saItrh Bai>yaaoga maoM Aignahao~ Aaid Anya sahyaaogaI Avayava kI Ahma BaUimaka hO. Bagavad
EaIramaanauja nao batayaa hO ik t%vamaisa ka vaa@yaaqa- &ana maaoxa p`dayaI nahIM hao sakta hO prMtu Qyaana krnao kI
ivaiQa tqaa p`pi<a &ana pr hI AaQaairt hOM AaOr AMtt: yao maaoxadayaI hao jaato hOM.
114. SamadmaaViQakrNa 1 saU~ 3.4.27 (AiQa 3.4.6)
caaOqao pad ko Czo AiQakrNa maoM 1 saU~ hO.Sama ka Aqa- hO [ind`yaaoM pr inayaM~Na tqaa dma ka Aqa- hO mana pr
inayaM~Na. Bai>yaaoga maoM [ind`yaaoM pr inayaM~Na [sa AiQakrNa ka ivaYaya vastu hO. kma- maoM ilaPt nahIM rhnao ko karNa
saMnyaasaI kao [ind`yaaoM pr inayaM~Na Aasaana hO jabaik gaRhsqa ko ilayao ya&aid maoM rt rhnao ko karNa [ind`yaaoM pr
inayaM~Na kizna hO. baRhdarNyak ]pinaYad khta hO ik jaao mana tqaa [ind`yaaoM pr inayaM~Na kr laoto hOM tqaa SaaMt
ica<a haokr saihYNau banao rhto hOM vao Antyaa-maI prmaa%maa ka saaxaa%kar kr laoto hOM.At: Sama evaM dma Bai>yaaoga
ko AMga hOM.
115. savaa-nnaanauma%yaiQakrNa 4 saU~ 3.4.28 sao 3.4.31 tk (AiQa 3.4.7)
caaOqao pad ko saatvaoM AiQakrNa maoM 4 saU~ hMO.Anna ka Aqa- hO Baaojana. Bai>yaaoga maoM Aa$Z, ba`*mainaYz ko ilayao
Baaojana pr inayaM~Na hI yahaM ka ivaYaya vastu hO. Candaogya maoM ]llaoK hO ik Baaojana Sauw evaM daoYa mau> rhnao sa%va
gauNa kI vaRiw haotI hO jaao Qa`uvaa smaRit ka kark haota hO. Qa`uvaa smaRit hI Bai>yaaoga hO. Bagavaana kRYNa nao gaIta
17.8 sao 17.10 maoM Baaojana kao saai%vak rajasa evaM tamasa batayaa hO. saai%vak Baaojana Aayaukark svaasqavaw-k
$icakr tqaa mana kao p`sanna rKnao vaalaa haota hO. Aayau: sa%vabalaaraogya sauKp`Iit ivavaQa-naa :.rsyaa: isnagQaa:
isqara )Va Aahara: saai%vak ip`yaa:. dUQa Sak-ra Aaid maIza pdaqa- rsyaa: maoM hOM. ma@Kna tola GaI Aaid icaknao
pdaqa- isnagQaa: hOM. balavaW-k dor tk iTknao vaalaa Baaojana isqara: hO.)Va: )dya kao AcCa laganao vaalaa hO.
Baxya yaanaI inagalanao ko phlao cabaanaa pD,o. Baaojya yaanaI jaao saIQao inagalao jaayaoM. lao( yaanaI jaao caaTa jaaya. caaoYya
yaanaI jaao caUsaa jaaya. gaIta 15.14 AhM vaOSvaanarao BaU%vaa p`aiNanaaM dohmaaiEat: . p`aNaapana samaayau>: pcaamyannaM
catuiva-Qama\. Bagavaana hI jazraigna banakr Baaojana kao pcaato hOM.
gaIta 17.9 kT\vamlalavaNaa%yauYNatIxNa$xaivadaihna:.Aahara rajasasyaoYTa du:KSaaokamayap`da:. rajasa Baaojana
batato hOM. [saI trh 17.10 maoM tamasa Baaojana ka vaNa-na hO yaatyaamaM gatrsaM pUit pyau-iYatM ca yat\. ]icCYTmaip
caamaoQyaM BaaojanaM tamasaip`yama\. ba`*mainaYz ko ilayao saai%vak Baaojana ]icat hO. Bagavad ramaanauja nao laGauisawant maoM
EaIkRYNa p`pnnaacaarI

124

EaIBaaYya AiQakrNa

AQyaaya 3 evaM pad 4 :

saU~ 51

AiQakrNa 15

Baaojana kao jaaitduYTM, AaEayaduYTM, tqaa inaima<aduYTM batayaa hO. EaI doiSakana nao BaI Baaojana kI ek saUcaI banaa dI
hO.
[sa AiQakrNa ka ivaYayavastu hO p`aNaivaVainaYz ko ilayao kao[- BaI Baaojana Kanao kI CUT hO yaa kao[- p`itbaMQa hO.
pUva-pxaI Candaogya ka ]wrNa dokr p`aNaivaVainaYz kao sabakuC Kanao kI CUT kI baat krto hOM. Candaogya kI
ek kqaa hO ik ba`*maivaVainaYz ]Yaist ek baar ku$doSa maoM BaIYaNa Akala pD,nao sao ek gaaMva maoM phuMcao.BaUK sao
tD,pto vao ek haqaI ko mahavat ko pasa gayao jaao kalaa pkayaa huAa canaa Ka rha qaa tqaa bacao hue canao pr qaUk
rha qaa. ]sasao vahI canaa maaMgakr vao Kayao prMtu mahavat ka ipyaa huAa panaI ]nhaoMnao pInao sa manaa kr idyaa
@yaaoMik Anna Kanao sao ]nako p`aNa baca gayao qao At: Aba Aapatkala isqait nahIM qaI. dUsaro idna BaI vahI
]icCYT Anna jaao ]nakI p%naI Apnao pasa bacaakr rKI qaI Kayao. [sa trh sao Aapat isqait kao CaoD,kr baakI
saamaanya isqait maoM kuCBaI khIM BaI Kanao kI Anaumait Saas~ maoM nahIM hO.
116. ivaiht%vaaiQakrNa 4 saU~ 3.4.32 sao 3.4.35 tk (AiQa 3.4.8)
caaOqao pad ko AazvaoM AiQakrNa maoM 4 saU~ hMO.saMSaya hO ik saamaanya AaEamaI kao jaao ba`*maivaVainaYz nahIM hO
saMQyaavaMdna tqaa ya&aid krnaa AavaSyak hO @yaa. Agar AaEamaI [sao krta hO tao ina%ya Aina%ya saMyaaoga ivaraoQa kI
baat ]ztI hO. ina%ya ]sao khto hOM jaao jaIvana pya-nt ikyaa jaaya.AaEamaI ko ilayao yah ina%ya hao jaata hO. jaao
maaoxafla kI kamanaa sao krto hOM tba [sao Aina%ya khto hOM. jaao maaoxafla kI kamanaa nahIM rKto ]nako ilayao yah
kR%ya nahIM hO. At: ek hI kma- AaEamaI ko ilayao ina%ya hO tao ivaVaianaYz ko ilayao Aina%ya hO. [saI kao ina%ya
Aina%ya saMyaaoga ivaraoQa yaanaI daoYa khto hOM. pUva-pxaI ka mat hO ik Bai>yaaogainaYz nahIM rhnao pr AaEamaI ko ilayao
yah kR%ya nahIM hO. saU~ 3.4.32 ivaiht%vaaccaaEamakmaa-iNa ka Aqa- hO ik AaEamaI jaao ba`*maivaVainaYz huAa hao
yaa nahIM yah kma- AavaSyak hO. AaEamaI kI caarao AvasqaaAaoM ba`*macaya- ga`ahsqa vaanap`sqa tqaa saMnyaasa ko ilayao
kma- ka pRqak pRqak p`avaQaana hO. yahI kma- ba`*maivaVainaYz ko ilayao laagaU hao jaato hOM. yahaM ivainayaaoga
pRqak%vama\ kI baat hO. ivainayaaoga yaanaI vyavahar maoM ]pyaaogaI. pRqak%vama yaanaI Alaga Alaga. [saka Aqa- huAa
AaEamaI ko ilayao ivaiht kma- ba`*maivaVainaYz ko ilayao BaI laagaU hO. saU~kar khto hOM ik Agar AaEamaI
ba`*maivaVainaYz hO tao AaEamaI ko kR%ya pyaa-Pt hOM Alaga sao kao[- kR%ya kI AavaSyakta nahIM hO. ina%ya naOimai<ak
kma- hI pap kao imaTa kr mana kao Sauw kr doMgao jaao Qyaana maoM sahayak hO.
117. ivaQauraiQakrNa 4 saU~ 3.4.36 sao 3.4.39 tk (AiQa 3.4.9)
caaOqao pad ko naaOvaoM AiQakrNa maoM 4 saU~ hMO.ivaQaur ka Aqa- hO ijasakI p%naI ka dohant hao gayaa hao. p%naI kI
Anaupisqait maoM gaRhsqa ko ilayao batayao gayao kR%ya ivaQaur nahIM kr sakto. iksaI BaI isqait maoM ivaQaur kao saMQyaavaMdna
tqaa ina%ya naOima<ak kma- tao krnao hI hOM.tIna baar saMQyaavaMdna ko Aitir> snaana tp-Na, ?iYa tp-Na tqaa
EaImannaarayaNa kI Aca-naa saimmailat hOM. maata ipta ko ilayao vaaiYa-k tp-Na, tqaa Amaavasyaa tp-Na, ekadSaI
]pvaasa, WadSaI parNa, EaI jayantI, ramanavamaI, naRisaMh jayantI Aaid naOima<ak kma- hOM. ivaQaur ko ilayao vaOSvaanar
tqaa pMcama ya&aopasanaa vaija-t hOM.ba`*macaya- ko baad ga`ahsqa jaIvana maoM p`vaoSa nahIM krnao vaalao kao tqaa ga`ahsqa ko
EaIkRYNa p`pnnaacaarI

125

EaIBaaYya AiQakrNa

AQyaaya 3 evaM pad 4 :

saU~ 51

AiQakrNa 15

baad vaanap`sqa nahIM bananao vaalao kao AnaaEamaI khto hOM. ivaQaur BaI [saItrh AnaaEamaI hao jaato hOM. AnaaEamaI caUMik
bahut kR%yaaoM sao vaija-t hOM At: saMSaya hO ik @yaa vao Bai>yaaoga ko AiQakarI hOM. saU~ 3.4.36 Antra caaip tu
td\dRYTo: ka ta%pya- hO ik AnaaEamaI ba`*maivaVa ka AByaasa krko maaoxa pa sakto hOM. ifr BaI saMSaya ]zta hO
ik AnaaEamaI pap kao Qaanaovaalao kR%ya sao vaija-t hOM tao ]naka mana kOsao Sauw haogaa jaao ik ]pasanaa kI pUva-Sat- hO.
saU~kar khto hOM ik gaaya~I tqaa AYTaxar jap sao yah saMBava hO.saU~kar ka yah BaI mat hO ik jyaada lambao
samaya tk AnaaEamaI na rhkr SaIGa` AaEamaI hao jaanaa caaihyao.
118. td\BaUtaiQakrNa 4 saU~ 3.4.40 sao 3.4.43 tk (AiQa 3.4.10)
caaOqao pad ko dsavaoM AiQakrNa maoM 4 saU~ hMO.AaEama Ba`YT EaoNaI maoM BaI kuC laaoga rhto hOM. kao[- Agar naOiYzk
ba`*macaarI ka zana lao yaanaI jaIvana pya-nt ba`*macaarI rhogaa prMtu kuC kala ko baad ivavaaiht haokr gaRhsqa bana
jaayao tao vah AaEama Ba`YT huAa. [saI trh sao vaanap`sqa yaa saMnyaasaI BaI ga`ahsqa jaIvana maoM vaapsa Aanao pr AaEama
Ba`YT kho jaato hOM. saMSaya hO ik AaEamaBa`YT ba`*maaopasanaa yaanaI Bai>yaaoga ko AiQakarI hOM @yaa. pUva-pxaI ka
sakara%mak $K hO. 3.4.40 saU~ sao AaEamaBa`YT pr inaYaoQa lagaayaa gayaa hO. yao Aa%maaha yaanaI p`ayaiSca<a
ivahIna Ba`YT haokr Apnao kao naYT krnao vaalao maanao jaato hOM. [nako ilayao p`ayaiSca<a ka kao[- p`avaQaana BaI nahIM
hO.
p`Sna ]zta hO ik AaEamaBa`YT gau$ kI doKroK maoM p`pi<a tao kr sakto hOM. yah ivavaad ka ivaYaya hO.
119. svaamaI AiQakrNa 2 saU~ 3.4.44 sao 3.4.45 tk (AiQa 3.4.11)
caaOqao pad ko gyaarhvaoM AiQakrNa maoM 2 saU~ hMO.yah AiQakrNa pad ko p`saMga sao baahr ka hO. pUva- ko dao
AiQakrNaaoM maoM ]pasanaa krnao vaalaaoM kI yaaogyata ka ivaSlaoYaNa huAa hO. yahaM ]dgaIqa krnao vaalao kI yaaogyata ka
ivaSlaoYaNa hO. kR%ya kma- ko sahayak ko $p maoM p`Nava saaQanaa vaalao SaIGa` fla p`aiPt ko ilayao p`Nava saaQanaa krto
hOM jaao ]dgaIqa ivaVa vaalao kho jaato hOM.
p`%yaok ya& maoM ek yajamaana haota hO jaao vaOidk maM~aoM maoM isawhst ?i%vakaoM kI sahayata sao kamanaa pUit- hotu ya&
ka Aayaaojana krta hO. haota, AQva-yau, ]d\gaaqaa, p`staota, p`ithta-, ba`*maa Aaid ?i%vakaoM ko ivaiBanna kayakrnao hotu ivaiBanna naama hOM. [saItrh ]dgaIqa ivaVa ]d\gaaqaa sao saMpaidt haota hO. saMSaya hO ik ]d\gaIqa ]pasanaa
yajamaana ka haogaa yaa ]d\gaaqaa ka. baadrayaNa mauina ko iSaYya A~oya mauina ka mat hO ik yajamaana kao hI ]d\gaIqa
]pasanaa krnaa hO @yaaoMik vahI ]sako fla ka Baao>a hO. saU~ 3.4.44 svaaimana: flaEautoir%yaa~oya: maoM A~oya
mauina kI hI baat hO.yahaM svaamaI ka Aqa- yajamaana hO. saU~kar ko dUsaro iSaYya AaODulaaomaI khto hOM ik ]d\gaaqaa
kao pairEamakI dI jaatI hO [sailayao ]d\gaaqaa Wara kI gayaI ]pasanaa ka fla yajamaana kao p`aPt haogaa. saU~kar
BaI AaoDulaaomaI ko mat sao sahmat hOM jaao ik isawant saU~ hO.
120. sahkarI Antiva-iQa AiQakrNa 3 saU~ 3.4.46 sao 3.4.48 tk (AiQa 3.4.12)
caaOqao pad ko baarhvaoM AiQakrNa maoM 3 saU~ hMO.sahkarI ka Aqa- hO sahyaaogaI. baRhdarNyak ]pinaYad maoM ]llaoK hO
ik ivaWana jana jaba ba`*maivaVa kI ]pasanaa krto hOM tao ]nhoM ivaW<aa CaoD,kr yauvak kI BaaMit maaOna mana sao
EaIkRYNa p`pnnaacaarI

126

EaIBaaYya AiQakrNa

AQyaaya 3 evaM pad 4 :

saU~ 51

AiQakrNa 15

EaImannaarayaNa ko idvya maMgala ivaga`h ka Qyaana krnaa caaihyao. [sao manana SaIla%vama khto hOM. At: maaOna Bai>yaaoga
ka ek AaOr AMga huAa.
121. AnaaivaYkaraiQakrNa 1 saU~ 3.4.49 (AiQa 3.4.13)
caaOqao pad ko torhvaoM AiQakrNa maoM 1 saU~ hO. baRhdarNyak ]pinaYad ko pacavaoM AQyaaya maoM ]llaoK hO ik
ba*maaopasanaa krnao vaalao kao maUQa-nya ivaWana haoto hue ek saaQaarNa jana kI trh vyavahar krnaa caaihyao. Aqaa-t\
ApnaI ivaW<aa ka sava-da p`dSa-na na kr jana saaQaarNa ko saaqa Gaulaimalakr rhnaa caaihyao. saMSaya haota hO ik @yaa
[sao icantnaSaIlata %yaaga kr ek kaOtukI kI trh rhto hue khIM kuC BaI krnaa tqaa Baaojana Kanaa caaihyao.
pUva-pxaI ka mat hO ik [sao kaOtukI tqaa khI kuC BaI krto hue kuC BaI Ka laonaa caaihyao. saU~kar [saka
KMDna krto hue khto hOM ik ba`*maivad\ kao AnaavaSyak ApnaI ivaW<aa ka p`dSa-na maoM rt nahIM rhnaa caaihyao.
122. eoihkaiQakrNa 1 saU~ 3.4.50 (AiQa 3.4.14)
caaOqao pad ko caaOdhvaoM AiQakrNa maoM 1 saU~ hO. [sa AiQakrNa tqaa prvatI- AMitma AiQakrNa maoM fla p`aiPt ko
samaya ka ivaSlaoYaNa p`stut hO. ba*maaopasanaa BaI dao trh ko haoto hOM. ek maaoxa ko ilayao tqaa dUsara saMasaairk
sauK ko ilayao ijasao eoihk fla khto hOM. Bagavaana nao gaIta 7.16 maoM caar trh ko Ba> batayao hOM.catuiva-Qaa
Bajanto maaM janaa: saukRitnaao|jau-na.Aatao- ija&asau Aqaa-qaI- &anaI ca BartYa-Ba. yaVip ik saBaI ba`*maaopasak hOM prMtu
Pahlao tIna eoihk fla vaalao hOM tqaa &anaI hI maaoxaaqaI- hOM.
p`Sna hO ik ]pasanaa ka fla kba imalata hO. samaaQaana maoM tIna isqaityaaoM ka ]llaoK hOM. 1.]pasanaa ko SaIGa`
baad. 2. [sa janma maoM. 3. Aanao vaalao janma maoM. pUva-pxaI ka mat hO ik ]pasanaa kI pUit- ko SaIGa`baad fla
imala jaata hO. saU~kar ka mat hO ik eoihk fla ]pasak kao p`aPt hao jaata hO prMtu pap kR%ya ko naaSa ko
pScaat hI. pap kR%ya ka AvaraoQa sabaaoM nao svaIkar ikyaa hO. ]d\gaIqa ivaVa ko ya& maoM pap ka naaSa haokr
SaIGa` fla imalata hO.
123. maui>flaaiQakrNa 1 saU~ 3.4.51 (AiQa 3.4.15)
caaOqao pad ko pMd`hvaoM AiQakrNa maoM 1 saU~ hO. [sa AiQakrNa maoM maaoxa fla p`aiPt ko samaya ka
ivaSlaoYaNa huAa hO. yahaM yah inaYkYa- inaklaa hO ik Agar pap kR%ya naYT nahIM hue hOM tao maaoxafla maoM BaI ivalamba
haota hO. ba`*maivad\ Apcaar Gaaor pap hO ijasamaoM ba`*mainaYz kao Apmaainat ikyaa jaata hO. [sa pap sao maaoxafla
inarst BaI hao jaata hO. At: [sa pap sao hr hala maoM satk-ta bartnao kI AavaSyakta hO. saU~ 3.4.51 evaM
maui>flaainayamasa\ td\vasqaavaQaRtosa\ tdvasqaavaQaRto: maoM tdvasqaavaQaRto: kI dao baar punaravaRit tIsaro AQyaaya kI
samaaiPt ka saUcak hO.

EaIkRYNa p`pnnaacaarI

127

EaIBaaYya AiQakrNa

AQyaaya 3 evaM pad 4 :

saU~ 51

AiQakrNa 15

tailaka 16 : tIsaro AQyaaya ko caaOqao pad ko AiQakrNa (51 saU~, 15 AiQakrNa)


AiQakrNa

saU~

AiQakrNa ko k`maaMk 31

saU~aoM kI
saM#yaa
20
2
2
1

3.4.1
3.4.2
3.4.3
3.4.4

109. pu$Yaaqa- AiQakrNa


110. stuitmaa~a iQakrNa
111. pairPlavaaiQakrNa
112. AgnaInQanaaViQakrNa

3.4.1 sao 3.4.20


3.4.21 sao 3.4.22 tk
3.4.23 sao 3.4.24 tk
3.4.25

113. savaa-poxaaiQakrNa

3.4.26

3.4.5

114. SamadmaaViQakrNa
115. savaa-nnaanauma%yaiQakrNa
116. ivaiht%vaaiQakrNa
117. ivaQauraiQakrNa
118. td\BaUtaiQakrNa
119. svaamaI AiQakrNa
120. sahkarI Antiva-iQa AiQakrNa
121. AnaaivaYkaraiQakrNa
122. eoihkaiQakrNa
123. maui>flaaiQakrNa

3.4.27
3.4.28 sao 3.4.31 tk
3.4.32 sao 3.4.35 tk
3.4.36 sao 3.4.39 tk
3.4.40 sao 3.4.43 tk
3.4.44 sao 3.4.45 tk
3.4.46 sao 3.4.48 tk
3.4.49
3.4.50
3.4.51

1
4
4
4
4
2
3
1
1
1

3.4.6
3.4.7
3.4.8
3.4.9
3.4.10
3.4.11
3.4.12
3.4.13
3.4.14
3.4.15

31

3.4.1 AQyaaya 3 pad 4 AiQakrNa 1

EaIkRYNa p`pnnaacaarI

128

EaIBaaYya AiQakrNa

AQyaaya 4 evaM pad 1 :

saU~ 19

AiQakrNa 11

caaOqao AQyaaya ka phlaa pad


(fla AQyaaya, AavaRit pad, 19 saU~, 11 AiQakrNa)

EaIBaaYya ko caar AQyaaya maoM sao tIna AQyaaya yahaM tk pUra huAa AaOr caaOqaa tqaa AMitma AQyaaya ka SauBaarMBa
hO. [sa AQyaaya kao fla AQyaaya khto hOM tqaa [sako caar pad hOM : AavaRit, ]%k`ant, gait, tqaa fla. Pahlao
pad maoM 19 saU~ tqaa 11 AiQakrNa hOM. dUsaro pad maoM 20 saU~ hOM tqaa 11 AiQakrNa hOM. tIsaro pad maoM 15 saU~ hOM
tqaa 5 AiQakrNa hOM. caaOqao pad maoM 22 saU~ tqaa 6 AiQakrNa hOM. pUro AQyaaya maoM kula 76 saU~ hOM tqaa 33
AiQakrNa hOM. saU~aoM ko ivacaar sao yah sabasao CaoTa AQyaaya hO.
[sa AQyaaya maoM maumauxau Wara [ixat maaoxa fla kI p`aiPt ka ivaSlaoYaNa p`stut hO. Bai>yaaoga AYTaMga yaaoga hO.[sako
sahayak kma- yaaoga evaM &anayaaoga hOM ijasakI p`aiPt sao sambainQat saaQanaa saPtk ka ivavarNa tIsaro AQyaaya ko
tIsaro pad maoM idyaa jaa cauka hO. yah BaI kha jaa cauka hO ik [sa kilayauga maoM kizna Qyaana sao Bai>yaaoga kao
p`aPt krnaa dustr hO. EaIvaOkuMz gaV maoM Bagavad ramaanauja nao batayaa hO ik maaoxa p`aiPt ko ilayao p`pi<a ko Aitir>
kao[- Anya ivaklp nahIM hO Balao hI [samaoM hjaaraoM vaYa- laga jaayaoM. [saka yah ta%pya- nahIM hO ik ipClao tIna yaugaaoM
maoM iksaI nao Bai>yaaoga kI saaQanaa nahIM kI hO. dMDkarNya ko ?iYagaNa nao Bai>yaaoga ka sahara ilayaa tqaa Wapr
maoM gaaopI banakr ]nhaoMnao maaoxa p`aPt ikyaa. [saI trh sao Qama-vyaaQaa tqaa SabarI nao Bai>yaaoga sao hI maaoxa p`aPt
ikyaa ijasaka SauBaarMBa ]nhaoMnao pUva- janma maoM ikyaa qaa. [saka inaYkYa- hO ik EaImannaarayaNa ko idvya maMgala Acaaivaga`h ko carNaarivand maoM samaip-t evaM SarNaagat haokr p`pi<a sao maaoxa p`aPt ikyaa jaa sakta hO.
124. AavaRi<a AiQakrNa 2 saU~ 4.1.1 sao 4.1.2 tk (AiQa 4.1.1)
caaOqao AQyaaya ko phlao pad ko phlao AiQakrNa maoM 2 saU~ hOM. ]pinaYad ko ]llaoK sao yah spYT hO ik prmaa%maa
pr Qyaana krnao sao maaoxa imalata hO. [sa AiQakrNa ka ivaYayavastu hO ik prmaa%maa pr Qyaana ek hI baar kI jaaya
yaa baar baar.pUva-pxaI ka mat hO ik saaQanaa ka dRYT evaM AdRYT fla imalata hO. dRYT fla saaMsaairk sauK hO
AaOr maaoxa AdRYT fla hO. saaMsaairk sauK ko ilayao baar baar Qyaana kI AavaSyakta hO jaOsao Qaana kao baar baar
malanao sao hI ]sasao caavala inaklata hO. saU~ 4.1.1 AavaRi<ar\ AsakRt\ ]pdoSaat\ ka ta%pya- hO ik ]pinaYad
ko Anausaar Bai>yaaoga kao baar baar duhranao kI AavaSyakta hO. tOi<arIya ]pinaYad ka ]llaoK hO ik ba`*maivad\
prmaa%maa kao idvyavaOkuMz maoM p`aPt krto hOM. ivad\ ka Aqa- hO jaananaa. EaImannaarayaNa kao AitSaya p`oma sao jaananao
kao vaodna khto hOM jaao Qyaana ka pyaa-ya hO. ]pinaYad maoM ]llaoK hO ik ]Paasanaa evaM Qyaana ka pyaa-ya hI vaodna
hO. Qyaana ca icantnama\. icantnaM ca smaRitsaintit$pma\ hI Qyaana hO yaanaI baar baar Anavart kI jaanao vaalaI icanta
kao hI Qyaana khto hOM. saU~ ko sakRt Sabd ka Aqa- hO ek baar, evaM AsakRt ka Aqa- hO baar baar. At:
EaImannaarayaNa pr baar baar Qyana krnaa hI Bai>yaaoga huAa.
125. Aa%ma%vaaopasanaaiQakrNa 1 saU~ 4.1.3 (AiQa 4.1.2)
caaOqao AQyaaya ko phlao pad ko dUsaro AiQakrNa maoM 1 saU~ hO. ]pasanaa maoM Qyaana ka ivaYaya vastu @yaa hao [sa
AiQakrNa ka ivaYaya hO. jaIva prmaa%maa ka SarIr hO tqaa prmaa%maa hI [sakI Aa%maa hOM [saI sambanQa pr Qyaana
EaIkRYNa p`pnnaacaarI

129

EaIBaaYya AiQakrNa

AQyaaya 4 evaM pad 1 :

saU~ 19

AiQakrNa 11

kI jaaya yaa Anya iksaI vastu pr. pUva-pxaI ka mat hO ik ]pasak jaIva prmaa%maa sao sava-da pRqak hO.At:
Qyaana kovala prmaa%maa ka hao na ik jaIva ko saaqa sambanQa ka. saU~ 4.1.3 Aa%maoit tUpgacCint ga`ahyaint ca
ka ta%pya- hO ik vyai> prmaa%maa kao ApnaI Aa%maa maanakr ]pasanaa kro. baRhdarNya ka Antyaa-maI ba`*mma ka
]llaoK batata hO ik jaIva prmaa%maa ka SarIr hO.At: prmaa%maa hI ]sakI Aa%maa hue.
126. p`tIkaiQakrNa 2 saU~ 4.1.4 sao 4.1.5 tk (AiQa 4.1.3)
caaOqao AQyaaya ko phlao pad ko tIsaro AiQakrNa maoM 2 saU~ hOM. vat-maana AiQakrNa tqaa [sako baad ka AiQakrNa
p`saMga sao baahr ka hO prMtu ipClao AiQakrNa maoM ]zo kuC saMSaya ka [samaoM samaaQaana huAa hO.tIsaro AQyaaya ko
tIsaro pad ko ek AiQakrNa maoM p`tIk ]pasanaa ka ]llaoK hO. p`tIk ka Aqa- hO SarIr ka Avayava. mana
Avayava pr Qyaana kr sakta hO yaa Avayava kao ba`*ma maanakr Qyaana kr sakta hO. [saI kao p`tIk ]pasanaa
khto hOM yaa dRiYTivaiQa BaI khto hOM. ]pasanaa ba`*maivaVa kI EaoNaI maoM nahIM Ata hO.[sa trh kI ]pasanaa sao maaoxa
nahIM imalata. kuCok mau#ya p`aNa kI ]pasanaa krto hOM. yah BaI p`tIk ]pasanaa hO AaOr [sa trh kI ]pasanaa sao
saaMsaairk sauK ka fla imalata hO na ik maaoxaQaama. saMSaya haota hO ik ba*maivaVa maoM prmaa%maa kao Aa%maa tqaa jaIva
kao prmaa%maa ka SarIr maanakr Qyaana AavaSyak hO @yaa. @yaa p`tIk ]pasanaa maoM BaI Aa%maa kao Qyaoya vastu
maanaa jaaya ?. pUva-pxaI ka mat hO ik p`tIk ]pasanaa BaI ibanaa iksaI Baod Baava ko ]pasanaa hI hOM evaM [samaoM BaI
Aa%maa pr Qyaana ikyaa jaa sakta hO. saU~ 4.1.5 na p`tIko na ih sa: sao saU~kar khto hOM ik ]> mat
p`tIk ]pasanaa ko ilayao laagaU nahIM hO.p`tIk kao ]pasak kI Aa%maa ka djaa- nahIM idyaa jaa sakta. halaaMik
saU~kar ka mat hO ik maQyama str kI vastu kao ]cca str ka maananao laaBa hI haota hO jabaik ]cca str kI vastu
kao inamnastr ka maananao sao haina haonao ka Baya haota hO. jaOsao saovak kao rajaa maananao sao laaBa hao sakta hO jabaik
rajaa kao saovak maananaa Eaoyaskr nahIM hO.
127. Aaid%yaaidma%yaiQakrNa 1 saU~ 4.1.6 (AiQa 4.1.4)
caaOqao AQyaaya ko phlao pad ko caaOqao AiQakrNa maoM 1 saU~ hO. pUva- kI trh vat-maana AiQakrNa BaI phlao pad ko
ivaYaya p`saMga sao baahr hO. tIsaro AiQakrNa ko inaYkYa- pr saMSaya haota hO ik maQyama vastu kao ]cca maana kr
Qyaana krnaa caaihyao.. Candaogya ko phlao AQyaaya ko tIsaro ivaBaaga maoM ]llaoK hO ik jaao jyaaoitma-ya hO vah
]d\gaIqa hO. Candaogya ko dUsaro AQyaaya maoM kha gayaa hO ik jaao jyaaoitma-ya hO vah saUya- hO.]d\gaIqa p`Nava kao khto
hOM evaM ivaiBanna trh sao p`Nava ka Qyaana ]d\gaIqa ivaVa hO. jaba ya& ka saMpadna ]d\gaIqa ivaVa ko saaqa krto hOM
tba ya& ka EaoyaYkr fla SaIGa imalata hO. p`Sna hO ik ]d\gaIqa evaM Aaid%ya yaanaI saUya- maoM EaoYz kaOna hO. pUvapxaI ko mat maoM p`Nava sao ya& maoM SaIGa` fla imalanao ko karNa p`Nava hI EaoYz hO @yaaoMik Aaid%ya sao eosaa nahIM haota.
At: Aaid%ya kao ]d\gaIqa samaJa kr Qyaana krnaa caaihyao.
saU~ 4.1.6 Aaid%yaaidmatyaScaaMga ]pp<ao: sao saU~kar ka mat hO ik Aaid%ya ]d\gaIqa sao EaoYz hO @yaaoMik ya&
ko [-icCt fla kI p`aiPt Aaid%ya kI Aca-naa sao haotI hO. At: ]d\gaIqa ka Qyaana Aaid%ya maanakr krnaa
caaihyao.
EaIkRYNa p`pnnaacaarI

130

EaIBaaYya AiQakrNa

AQyaaya 4 evaM pad 1 :

128. AasaInaaiQakrNa 5 saU~ 4.1.7 sao 4.1.11

saU~ 19

AiQakrNa 11

(AiQa 4.1.5)

caaOqao AQyaaya ko phlao pad ko pacavaoM AiQakrNa maoM 5 saU~ hO.dUsaro AiQakrNa yaanaI Aa%ma%vaaopasanaaiQakrNa ko
k`ma maoM [sa AiQakrNa ka ivaYaya hO ik ]pasanaa kaOna saI maud`a maoM kI jaaya yaanaI baOzkr, KD,ohaokr, calato hue
yaa Sayanaavasqaa maoM. pUva-pxaI ko matanausaar ]pinaYad maoM [sa pr kao[- ek ko pxa maoM ]llaoK nahIM hO. saU~kar nao
saU~ 4.1.7 AasaIna: saMBavaat\ sao batayaa hO ik baOznao kI maud`a maoM mana isqar rhta hO AaOr isqar mana sao Qyaana
dRZ, haota hO. KD,a evaM calanao kI isqait maoM mana AasaanaI sao ivaYayaaMtr sao ga`st hao sakta hO. Sayanaavasqaa maoM
inad`a Aa jaanao sao vyavaQaana ]%pnna hao jaata hO. saU~ 4.1.9 Acala%vaM caapoxya ka ta%pya- hO ik dRZ, Qyaana ko
ilayao SarIr kMpna Aaid sao mau> haokr isqar rhnaa caaihyao. 4.1.10 tqaa 4.1.11 saU~aoM maoM ]illaiKt Aasana
ka sqaana evaM Aasana kI vastu kao gaIta tqaa SvaotaSvatr ]pinaYad ko ]wrNa sao puiYT kI gayaI hO. gaIta
6.11 evaM 6.12 SaucaaO doSao p`itYzaPya isqarmaasanamaa%mana:.naa%yauicC/tM naaitnaIcaM caOlaaijanakuSaao<arma\.. t~Okaga`M
mana: kR%vaa yatica<aoind`yaik`ya:.]pivaSyaasanao yauHjyaaVaogamaa%maivaSauwyao.. Aasana ka sqaana piva~ samatla haonaa
caaihyao. Aigna tqaa jala sao dUr baalaU evaM kMkrIlao sqaana pr Aasana nahIM haonaa caaihyao. kaz ka Aasana AcCa
maanaa jaata hO. [sao kUmaa-sana khto hOM. yah bahut }Mcaa tqaa bahut naIcaa nahIM haonaa caaihyao. kaz pr duvaa- yaa
kuSaasana ]sako }pr maRgacama- tqaa ]sako }pr kao[- saaf vas~ Dalakr Aasana banaayaa jaaya. Qyaana ka samaya
evaM sqaana SaaMt mana ko AnaukUla haonaa caaihyao ijasasao ik kao[- vyavaQaana ka AnauBava na krnaa pD,o.
129. Aap`yaaNaaiQakrNa 1 saU~ 4.1.12 (AiQa 4.1.6)
caaOqao AQyaaya ko phlao pad ko Czo AiQakrNa maoM 1 saU~ hO. Qyaana kI AvaiQa iktnaI baD,I hao yahI [sa
AiQakrNa ka ivaYaya vastu hO. pUva-pxaI ka mat hO ik EaImannaarayaNa ko carNaaoM maoM Anavart ica<a ka lagaa rhnaa
Qyaana kao baar baar koind`t krnao sao hI haota hO evaM [sako idna Bar kI AvaiQa pyaa-Pt hO. saU~ 4.1.12
Aap`yaaNaat\ t~aip ih dRYTma\ sao saU~kar ka isawant hO ik marNaSaIla SarIr sao p`aNa inaklato samaya tya yaanaI
p`yaaNa pya-nt Qyaana calato rhnaa caaihyao. Candaogya khta hO ik jaIvana pya-nt Bai> yaaoga kI saaQanaa calatI
rhtI hO. EaIBaaYya maoM Bai>yaaoga ko baaro maoM saUxma baat hO ik maR%yaupya-nt [saka AbaaQa k`ma calato rhnaa caaihyao.
Bai>yaaoga kI dIxaa sao p`arMBa kr maaoxa p`aiPt ko laxya maoM iktnao janma laga jaayaoMgao yah khnaa bahut kizna
hO.At: EaIBaaYya ka maR%yaupya-nt ka ta%pya- hO maaoxa kI p`aiPt tk ka kala caaho vah ek janma ka hao yaa k[janmaaoM ka hao. rhsya~ya saar maoM EaI doiSakana\ svaamaI batato hOM ik Aap`yaaNa ka Aqa- hO idvya vaOkuMz kI yaa~a
tk.
130. tdiQagamaaiQakrNa 1 saU~ 4.1.13 (AiQa 4.1.7)
caaOqao AQyaaya ko phlao pad ko saatvaoM AiQakrNa maoM 1 saU~ hO. [sa AiQakrNa sao laokr AMitma AiQakrNa tk
Bai>yaaoga ko fla ka vaNa-na ikyaa gayaa hO. jaba mana maoM EaImannaarayaNa kI icanta Aanao lagatI hO ]saI xaNa sao
Bai>yaaoga ka SauBaarMBa hao jaata hO. [sao dSa-na samaana Aakar BaI khto hOM yaanaI mana maoM EaImannaarayaNa ko ilayao
eosaI Baavanaa jagatI hO jaOsao ik saamanao ApnaI AaMKaoM sao EaImannaarayaNa ka dSa-na kr rho haoM. Bagavad ramaanauja
EaIkRYNa p`pnnaacaarI

131

EaIBaaYya AiQakrNa

AQyaaya 4 evaM pad 1 :

saU~ 19

AiQakrNa 11

]pinaYad ka ]wrNa dokr yah isaw krto hOM ik Bai>yaaogainaYz ko pap ka xaya haonao lagata hO. yaaogainaYz haonao
ko baad Anacaaho yaa Anajaanao ApraQa ka BaI svayaMmaova xaya hao jaata hO.
131. [traiQakrNa 1 saU~ 4.1.14 (AiQa 4.1.8)
caaOqao AQyaaya ko phlao pad ko AazvaoM AiQakrNa maoM 1 saU~ hO.saatvaoM AiQakrNa maoM yah batayaa gayaa ik
yaaogainaYz ]pasak ko pUva- ko kma- ka EaImannaarayaNa kI [-cCa sao xaya hao jaata hO tqaa yaaogainaYz haonao ko baad
Anajaanao hue pap ko ilayao Aap dMD nahIM doto hOM. [saI trh sao puNya ka BaI xaya haonao pr hI maaoxa imalata hO
@yaaoMik puNya BaI maaoxa ka baaQak hO. maaoxa p`aiPt ko ilayao pap evaM puNya daonaaoM ka Saunya haonaa AavaSyak hO.
]pasanaa kI isaiw pr jaba SarIr ka Ant haota hO tao puNya ka BaI xaya hao jaata hO. puNya rhnao sao vaYaa- haotI
hO tqaa vaYaa- sao Anna haota hO. ]pasak kao jaIvana yaapna ko ilayao Anna inatant hI AavaSyak hO.At: jaIvana
yaapana hotu maa~ hI puNya iTkta hO.
132. AnaarbQakayaa-iQakrNa 1 saU~ 4.1.15 (AiQa 4.1.9)
caaOqao AQyaaya ko phlao pad ko naaOvaoM AiQakrNa maoM 1 saU~ hO.yahaM saMSaya haota hO ik yaaogainaYz haonao ko pUva- ko
pap evaM puNya ka iksa hd tk xaya haota hO. daonaaoM ko ibalkula SaUnya hao jaanao pr jaIvana ek xaNa BaI nahIM
iTk sakta. saaQak kao jaIvana yaapna ko ilayao puNya ka iTknaa AavaSyak maanaa jaata hO. pUva- maoM yah batayaa
gayaa hO ik pap kI trh puNya BaI maaoxa p`aiPt ka baaQak hO. At: yah tya krnao kI AavaSyakta hO ik pap
evaM puNya ko iksa AMSa ka xaya hao evaM iksa AMSa ka saMcaya banaa rho. pUva- ko janmaaoM ko kmaao-M ka saMcaya haoto
jaata hO evaM jaao ABaI fla maoM ik`yaainvat nahIM huAa hO ]sao saMicat kma- khto hOM. kma- ko puNya vaalao Baaga sao
sauK imalata hO tqaa pap vaalao Baaga sao maanaisak yaatnaa evaM SaarIirk du:K imalata hO.jabatk fla ka
ik`yaanvana nahIM haota hO tbatk saMicat kma- kao AnaarbQa kma- khto hOM. jaOsao hI jaao AMSa fla donaa Sau$ krta hO
]sao AarbQa yaa p`arbQa kma- khto hOM.
saU~kar ka isawant hO ik EaImannaarayaNa kI kRpa sao yaa [-cCa sao kovala AnaarbQa yaanaI saMicat kma- ka xaya
haota hO na ik AarbQa yaa p`arbQa kma- ka. Candaogya ko Czo AQyaaya sao yah spYT hO ik jaba tk pap puNya
ka baMQana rhta hO ]pasak maaoxa nahIM p`aPt kr sakta. ]pinaYad ka ]llaoK hO ik $[- kI ga{r kI trh
yaaogainaYz haonao ko pUva- ko kmaao-M ka xaya haota hO. ]pyau-> baataoM maoM kuC ivaraoQaaBaasa p`tIt haota hO. saU~kar ka
ta%pya- hO ik yaaogainaYz haonao ko pUva- saMicat yaanaI AnaarbQa ka xaya haota hO tqaa ]pasak ko SarIr CaoD,nao ko
samaya p`arbQa ka AMt haota hO.
133. Aignahao~aViQakrNa 3 saU~ 4.1.16 sao 4.1.18 tk (AiQa 4.1.10)
caaOqao AQyaaya ko phlao pad ko dsavaoM AiQakrNa maoM 3 saU~ hO. yahaM pap puNya ko inarakrNa ko dUsaro pxa ka
ivavaocana p`stut hO. AazvaoM AiQakrNa maoM yah batayaa gayaa ik yaaogainaYz haonao ko baad ]pasak kao puNya kma- ka
spSa- nahIM haota.[saka ta%pya- hO ik puNya fla nahIM dota @yaaoMik pap kI trh puNya BaI maaoxap`aiPt maoM baaQak
hO. yaaogainaYz haonao ko baad jaba saaQak ko ilayao puNya kma- ka kao[- ]pyaaoga nahIM hO tba puNya ka Aja-na @yaaoM
EaIkRYNa p`pnnaacaarI

132

EaIBaaYya AiQakrNa

AQyaaya 4 evaM pad 1 :

saU~ 19

AiQakrNa 11

ikyaa jaaya. ina%ya naOima<ak kR%ya sao hI puNya Aata hO. ]pasanaa kI baaQaa kao dUr krnao ko ilayao klp saU~ maoM
ina%ya Aignahao~ ka p`avaQaana hO. pUva-pxa kI QaarNaa hO ik jaba puNya kao[- fla nahI do sakta tba [sao nahIM
ikyaa jaaya. [saI ko inarakrNa maoM saU~ 4.1.16 Aignahao~aid tu t%kayaa-yaOva t_Sa-naat\ khta hO ik ]pasanaa
kI baaQaa kao dUr krnao hotu ina%ya Aignahao~ vaaMiCt hO. Aignahao~ p`%yaok ya& ko pUva- saMpaidt haonao vaalaa kR%ya
hO. ]pasanaa kI trh yah p`itidna saMpaidt ikyaa jaata hO tqaa [sao idna maoM dao baar krnao ka p`avaQaana hO.
[sa p`saMga maoM ek p`Sna KD,a haota hO ik jaba Aignahao~aid ka puNya ]pasanaa ko AvaraoQa kao dUr krnao maoM kama
Aata hO tba kaOna saa puNya sau)d sambainQayaaoM kao hstantirt haota hO. pUva- maoM ]pinaYad ko ]wrNa sao yah batayaa
gayaa qaa ik yaaogainaYz jaIva ko SarIrant kala maoM ]saka bacaa huAa puNya ima~aoM evaM sau)daoM kao tqaa pap vaOiryaaoM
ka calaa jaata hO. [sa AiQakrNa ka dUsara saU~ 4.1.17 Atao|nyaa|ip (okoYaamauBayaao: [sa saMSaya kao dUr
krta hO. ]pasak ko pUva- ko Gaaor pap ko karNa kBaI kBaI EaImannaarayaNa ApnaI [-cCa sao ]sako kuC puNya
kRt ko fla pr AvaraoQa lagaa doto hOM.yahI AvaraoQa lagaa huAa yaanaI Anaupyau> puNya sau)daoM kao imalata hO.
134. [trxapNaaiQakrNa 1 saU~ 4.1.19
(AiQa 4.1.11)
caaOqao AQyaaya ko phlao pad ko gyaarhvaoM AiQakrNa maoM 1 saU~ hO.maaoxa p`aiPt kala hI [sa AiQakrNa ka ivavaocana
vastu hO. saMSaya haota hO ik yaaogainaYz ijasa janma maoM yaaoga p`arMBa krta hO ]samaoM maaoxa imalata hO yaa AnaokaoM janmaaoM
ko baad. ek Anya saMSaya hO ik ijasa janma maoM puNya pap Apnaa fla donaa p`arMBa krto hOM ]sa janma maoM hI maaoxa
imala jaata hO. [sa trh ka saMSaya Candaogya ]pinaYad ko Czo evaM AazvaoM AQyaaya ko ]llaoK sao ]z KD,a haota
hO. Cza AQyaaya khta hO ik p`arbQa ko Ant haonao pr hI maaoxa imalata hO.puNya sao sauK tqaa pap sao du:K
imalata hO. du:K tIna trh ko haoto hOM jaao tap~ya kho jaato hOM. 1. AaQyaai%mak du:K SarIr evaM mana daonaaoM ka
hO. SarIr kao vyaaiQa tqaa mana kao k`aoQa, tnaava, evaM icanta sao yaatnaa imalatI hO. 2. AaiQaBaaOitk du:K
sambainQayaaoM, Sa~uAaoM yaa samaaja ko karNa imalata hO jaao SarIr evaM mana daonaaoM kao kYT dota hO. 3. AaiQadOivak
du:K dOvaI kaop yaanaI prmaa%maa Wara idyao gayao p`akRitk Aapda hOM. jaOsao : BaUkMp, AitvaRiYT, baaZ,, mahamaarI
Aaid. jaOsao hI ]pasak ko p`arbQa ka AMt haota hO ]saI xaNa vah SarIr CaoD, dota hO.
Candaogya ko AazvaoM AQyaaya ka ]llaoK ]pasak ko mauK kI vaaNaI maoM hO. ]pasak batata hO ik jaOsao GaaoD,a
Apnao baala ka %yaaga krta hO tqaa cand`maa rahu ko pMjao sao mau> haota hO ]saI trh maOM Apnao naSvar SarIr ka
%yaaga kr prmaa%maa sao idvya vaOkuMz maoM imalaUMgaa.
pUva-pxaI khto hOM ik Candaogya ko Czo AQyaaya ka ta%pya- hO ik ]pasak ijasa janma maoM yaaogainaYz haota hO ]saI
janma maoM maaoxa pata hO. saU~kar saU~ 4.1.19 Baaogaona i%vatro xapiya%vaa|qa saMpVto sao pUva-pxaI ko mat ka KMDna
krto hOM. Aqa saMpVto yaanaI ]pasak maaoxa pata hO. [tro yaanaI p`arbQa yaa AarbQa ko, Baaogaona yaanaI fla
imalanao sao. xapiya%vaa yaanaI [nako xaya sao.smarNa rho ik P`aarbQa saMicat kma- ka vah AMSa hO jaao fla donaa p`arMBa
krta hO. [sa saU~ ka ta%pya- hO ik p`arbQa ka yaa tao ek janma maoM xaya hao jaata hO yaa k[- Aanao vaalao janmaaoM maoM
haota hO. xaya vaalao janmaaoM ko sahI Aaklana ka kao[- trIka ]plabQa nahIM hO.
EaIkRYNa p`pnnaacaarI

133

EaIBaaYya AiQakrNa

AQyaaya 4 evaM pad 1 :

saU~ 19

AiQakrNa 11

AiQakrNaaoM ka inaYkYa- inamnavat hO. yaaogainaYz jaIva ko puNya pap kma- ko xaya ka inaYpadna : 1. puNya pap kmacaar trh ko haoto hOM.k. ijasako fla pUva- maoM imala cauko hOM. K. ijasako fla Aba imala rho hOM. ga.ijasako
fla BaivaYya maoM imalaoMgao. Ga. ijasako fla pr AvaraoQa lagaa huAa hO AaOr jaao sau)daoM tqaa vaOiryaaoM kao sqaanaaintirt
haoto hOM. 2. ]pasanaa ko pUva- ko ikyao gayao puNya evaM pap pUva- AGa kho jaato hOM. [nako ivaBaod hOM : k. d<a
flama yaanaI ijasako fla imala cauko. K. Ad<a flama yaanaI ijasako fla imalanao vaakI hOM. Ad<a flama ka
ek Baaga haota hO jaao p`ayaiSca<a Aaid sao lauPt hao jaata hO. dUsara Baaga hO jaao naYT nahIM huAa hO yaanaI AivanaYT
flama. AivanaYT ko ek ivaBaod kao p`arbQa khto hOM yaanaI jaao fla donao p`arMBa kr idyaa hO.dUsara Ap`arbQa hO
jaao fla donaa p`arMBa nahIM ikyaa hO.
]pasanaa ko AarMBa maoM kma- lauPt haoto hOM yaanaI prmaa%maa kI kRpa sao vao iSaiqala haokr fla donaa baMd kr doto hOM.
p`arbQa fla ko dao Baod hOM. k. ivaVanaukUla yaanaI jaao saaQanaa maoM p`gait krayao. K. AnaanaukUla yaanaI jaao
]pasanaa ko ilayao sahyaaogaI na hao. AnaanaukUlama dao trh ko haoto hOM. ek bauiw pUva-ma yaanaI jaao jaanakr ikyao gayao
hOM. dUsara AbauiwpUva-ma yaanaI Anajaanao maoM ikyao gayao. Anajaanao ikya gayao kma- ]pasak ka spSa- nahIM krto yaanaI
]saka fla iSaiqala rhta hO. ]pasanaa ko pScaat ikyao gayao puNya sao samauicat vaYaa- evaM tduprant Anna haoto hOM
jaao sauKmaya jaIvana yaapna ko sahayak banato hOM.
gyaarhvaoM AiQakrNa ka saaraMSa hO ik jaba p`arbQa ka AMt haota hO yaanaI vah ek janma maoM hao yaa k[- janmaaoM maoM
tba ]pasak kI ]pasanaa pUNa- hao jaatI hO AaOr vah Aica-raid maaga- sao idvya vaOkuMz phuMca jaata hO.
tailaka 17 : caaOqao AQyaaya ko phlao pad ko AiQakrNa (19 saU~, 11 AiQakrNa)
AiQakrNa

saU~

AiQakrNa k`maaMk 32

saU~aoM kI
saM#yaa
2
1
2
1

4.1.1
4.1.2
4.1.3
4.1.4

4.1.5

124. AavaRi<a AiQakrNa


125. Aa%ma%vaaopasanaaiQakrNa
126. p`tIkaiQakrNa
127. Aaid%yaaidma%yaiQakrNa

4.1.1 sao 4.1.2 tk


4.1.3
4.1.4 sao 4.1.5 tk
4.1.6

128. AasaInaaiQakrNa

4.1.7 sao 4.1.11

129. Aap`yaaNaaiQakrNa

4.1.12

4.1.6

130. tdiQagamaaiQakrNa
131. [traiQakrNa
132. AnaarbQakayaa-iQakrNa
133. Aignahao~aViQakrNa
134. [trxapNaaiQakrNa

4.1.13
4.1.14
4.1.15
4.1.16 sao 4.1.18 tk
4.1.19

1
1
1
3
1

4.1.7
4.1.8
4.1.9
4.1.10
4.1.11

tk

32

4.1.1 yaanaI AQyaaya 4 pad 1

EaIkRYNa p`pnnaacaarI

AiQakrNa 1
134

EaIBaaYya AiQakrNa

AQyaaya 4 evaM pad 2 :

saU~ 20

AiQakrNa 11

caaOqao AQyaaya ka dUsara pad


(fla AQyaaya, ]%k`aint pad, 20 saU~, 11 AiQakrNa)

EaIBaaYya ko caaOqao AQyaaya ka dUsara pad maR%yau ko zIk pUva- maoM SarIr CaoD,nao kI tOyaarI sao sambanQa rKta hO.
SarIr CaoD,nao ko pUva- p`yaaNa kI saarI tOyaarI AdRSya trIko sao SarIr ko BaItr haotI hO. Candaogya maoM [saka
]llaoK hOM evaM baadrayaNa mauina nao [sa pad ko saU~aoM sao [saka samyak ivavaocana ikyaa hO. AWOt mat ka jaIvana
mau>vaad [sa dUsaro pad sao inarst hao jaata hO. [sa pad maoM 20 saU~ hOM tqaa 11 AiQakrNa hOM.
135. vaagaiQakrNa 2 saU~ 4.2.1 sao 4.2.2 tk
(AiQa 4.2.1)
caaOqao AQyaaya ko dUsaro pad ko phlao AiQakrNa maoM 2 saU~ hOM. Candaogya ]pinaYad ko sad\ivaVa naamak Cza
AQyaaya yahaM ka ivaYaya vaa@ya hO. [saka ]llaoK batata hO ik jaba jaIva SarIr CaoD,nao kI tOyaarI krta hO tba
vaaNaI ka AMga mana sao imalata hO. mana mau#ya p`aNa sao imalata hO. tba mau#ya p`aNa jaIva sao imalata hO. t%pScaat\
jaIva, mana, mau#yap`aNa, tqaa saBaI [ind`yaaM tojasa sao imalato hOM. puna: saba )dyasqa Antyaa-maI prmaa%maa sao imalato hOM.
yahaM imalanao ka ta%pya- hO ekhaonaa. ]pinaYad maoM [sao saMpi<a kha gayaa hO [it vaacaao manaisa saMpi<aEauit:. yahaM
saMSaya ka ivaYaya hO ik vaaNaI mana sao ek haotI hO yaa vaaNaI ka AMga.
pUva-pxaI ka mat hO ik kaya- karNa isawant maoM kaya- AMtt: karNa maoM imala jaata hO. SarIr maoM mana vaaNaI kao
]%pnna krnao vaalaa AMga ka kark nahIM hO [sailayao vaaNaI mana sao imala jaatI hO na ik vaaNaI kao ]%pnna krnao vaalaa
Avayava mana sao imalata hO. saU~ 4.2.1 vaa=ganaisa dSa-naacCbdacca sao saU~kar pUva-pxa ko mat ka KMDna krto
hOM. vaak\ ka Aqa- hO vaaigaind`ya yaanaI vaaNaI ]%pnna krnao vaalaa Avayava. Eauit maoM ]llaoK hO saMpV<ao. yahaM [sao
saU~ maoM jaaoD,nao pr vaa=\ganaisa saMpVto hao jaata hO. dao karNa sao vaaNaI ka Avayava mana sao imalata hO. phlaa
karNa hO dSa-naat evaM dUsara hO Sabdacca. Aqaa-t p`yaaNa krnao vaalaa vyai> vaaNaI hIna hao jaata hO. halaaMik
kuC maanaisak gaitivaiQa idKayaI pD,tI hO. Sabdacca ka Aqa- hO ]> ]pinaYad vaa@ya.
saU~ 4.2.2 Ateva savaa-nyaNau ka ta%pya- hO ik vaaNaI ko saaqa dsaao [ind`yaaM mana sao imala jaatI hOM. paMca
&anaoind`ya : AaMK, naak, kana, jaIBa, evaM %vacaa. paMca kmao-ind`ya : haqa, pOr, vaaNaI ka Avayava yaanaI kMz,
yaaOnaaMga, tqaa malamaU~ ivasaja-na ko Avayava.
136. manaaoiQakrNa 1 saU~ 4.2.3
(AiQa 4.2.2)
caaOqao AQyaaya ko dUsaro pad ko dUsaro AiQakrNa maoM 1 saU~ hO. SarIr CaoD,nao ko samaya vaaNaI sao p`arMBakr saba
[ind`yaaM mana sao imala jaato hOM. t%pScaat\ mana sabaaoM kao laokr mau#yap`aNa sao imala jaata hO. saU~ 4.2.3 tnmana:
p`aNa ]<arat\ ka Aqa- hO ik mana p`aNa maoM laya hao jaata hO. yahaM ]<arat\ ka Aqa- pUva- ko vaa@ya vaak\ manaisa
saMpVto ko t%pScaat\ hO. [sa AiQakrNa maoM ek AaOr saMSaya ka inarakrNa haota hO. Candaogya ]pinaYad ko
6.6.5 maoM AnnamayaM ih saaomya mana: ka ]llaoK hO yaanaI yah p`tIt haota hO ik Anna mana ka karNa hO. jala
Anna ka karNa hO ta AnnamasaRjant. [sako baad Aapaomaya: p`aNa: sao p`tIt haota hO ik jala p`aNa ka karNa
hO. ]> vaa@yaaoM ka yah AaSaya p`tIt haota hO ik mana jala maoM laya hao jaata hO @yaaoMik jala hI AMtt: [saka
EaIkRYNa p`pnnaacaarI

135

EaIBaaYya AiQakrNa

AQyaaya 4 evaM pad 2 :

saU~ 20

AiQakrNa 11

karNa hO. kaya- karNa isawant sao kaya- ka karNa maoM laya hao jaata hO. At: saBaI [ind`yaaoM ko saaqa mana ka
jala maoM laya hao jaata hO. pUva-pxaI [saI AaSaya ka Aqa- krto hOM prMtu [sa AaSaya ka Aqa- saMSaya ]%pnna krta
hO. AnnamayaM ih saaomya mana: tqaa Aapaomaya: p`aNa: ka ta%pya- yah nahIM hO ik Anna mana ka karNa hO AaOr jala
mau#yap`aNa Svaasa ka karNa hO Aiptu [saka AaSaya hO ik Anna mana kI kaya-xamata kI AiBavaRiw krta hO, tqaa
jala mau#yap`aNa Svaasa kI kaya-xamata kI AiBavaRiw krta hO. At: jaIva ka SarIr CaoD,to samaya saBaI [ind`yaaoM ko
saaqa mana ka mau#yap`aNa Svaasa maoM laya hao jaanao ka pUvaao> Aqa- ]icat hO.
137. AQyaxaaiQakrNa 1 saU~ 4.2.4
(AiQa 4.2.3)
caaOqao AQyaaya ko dUsaro pad ko tIsaro AiQakrNa maoM 1 saU~ hO. SarIr CaoD,nao kI tOyaarI maoM pUva- maoM batayaa gayaa ik
vaaNaI ko Avayava sao p`arMBa kr saBaI [ind`yaaoM ka laya mana maoM haota hO. t%pScaat\ saba [ind`yaaoM ko saaqa mana ka
laya mau#yap`aNa Svaasa maoM hao jaata hO. Aba sabaaoM ka yaanaI [ind`ya, mana, evaM mau#yap`aNa Svaasa ka laya jaIva maoM haota
hO. prMtu pUva-pxaI ka mat hO ik sabaaoM ka laya jaIva maoM na haokr tojasa yaanaI pMcaBaUt maoM haota hO. pUva-pxaI
Candaogya ka ]wrNa doto hOM p`aNa: tojaisa, toja: prsyaaM dovatayama.[sa ]wrNa maoM jaIva ka ]llaoK nahIM hO.
saU~ 4.2.3 saao|Qyaxao tdupgamaaidBya: sao pUva-pxaI ko ]> mat ka KMDna krto hOM. Aqaa-t\ mau#yap`aNa ka saBaI
[ind`yaaoM ko AQyaxa yaanaI naota jaIva sao saMsaga- haota hO yaanaI jaIva maoM laya haota hO. [saka p`maaNa baRhdarNya evaM
p`SnaaopinaYad ko vaa@ya maoM ]plabQa hO. [saItrh ]pinaYad maoM yah BaI ]llaoK hO ik mau#yap`aNa jaIva ko saaqa SarIr
sao baahr inaklata hO. At: [ind`yaaoM ko saaqa mau#yap`aNa ka tojasa maoM laya jaIva ko maaQyama sao haota hO. yah ]saI
trh sao hO jaOsao yah khnaa ik yamaunaa ka laya saagar maoM haota hO yaanaI yamaunaa gaMgaa ko maaQyama sao saagar maoM laIna hao
jaatI hO.
138. BaUtaiQakrNa 2 saU~ 4.2.5 sao 4.2.6 tk
(AiQa 4.2.4)
caaOqao AQyaaya ko dUsaro pad ko caaOqao AiQakrNa maoM 2 saU~ hOM. pUva-pxaI Candaogya ko sandBa- p`aNa: tojaisa ko
Anausaar khto hOM ik [ind`ya, mana, evaM mau#yap`aNa AMtt: tojasa yaanaI Aigna t%va maoM laIna haoto hOM. pUva-pxaI ka
mat hO ik paMca t%vaaoM yaanaI AakaSa, vaayau,Aigna, jala, pRqvaI maoM sao mau#yap`aNa ka imalana maa~ Aigna t%va sao haota
hO na ik saBaI paMcaaoM sao. saU~kar [saka KMDna krto hOM. saU~ 4.2.5 BaUtoYau tcC/uto: ka ta%pya- hO ik saBaI
[ind`ya, mana, mau#yap`aNa, evaM jaIva saBaI BaUtaoM ko saaqa imala jaato hOM. eosaa hI baRhdarNya maoM ]llaoK hO. jaIva
SarIr maoM saBaI BaUtaoM ko saaqa saMpk- banaayao hue GaUmata hO. pUva-pxaI ka puna: mat hO ik jaIva saBaI BaUtaoM ko saaqa na
imalakr ek ek sao hI sampk- krta hO. saU~ 4.2.6 naOkismana\ dSa-yatao ih sao spYT hO ik ek t%va kuC
BaI krnao maoM Axama hOM sabaaoM ko saaqa saimmaEaNa sao hI BaUtaoM maoM kaya-xamata AatI hO. [sao pMcaIkrNa yaa i~vaRt krNa
sao samaJanaa haogaa. ek BaUt ko saaqa Anya ko imaEaNa ka Anaupat 50 % phlao vaalao ka tqaa Anya caar ka
12.5 % ko ihsaaba sao imaEaNa hoata hO. [saI trh sao Candaogya ka i~vaRtkrNa batata hO ik Aigna, jala, evaM
pRqvaI ka saMyaaoga 50%, 25%, evaM 25% sao haota hO. At: p`aNa: tojaisa maoM tojasa ka Aqa- hO Aigna 50%,
EaIkRYNa p`pnnaacaarI

136

EaIBaaYya AiQakrNa

AQyaaya 4 evaM pad 2 :

saU~ 20

AiQakrNa 11

jala 12.5 %, pRqvaI 12.5 %, AakaSa 12.5 %, evaM vaayau 12.5 %. At: SarIr CaoD,nao kI AMitma tOyaarI
maoM [ind`yaaoM, mana, tqaa mau#yap`aNa ko saaqa jaIva AMtt: paMca BaUtaoM ko saaqa saMsaga- maoM Aata hO.
139. AasaR%yaupk`maaiQakrNa 7 saU~ 4.2.7 sao 4.2.13 tk
(AiQa 4.2.5)
caaOqao AQyaaya ko dUsaro pad ko paMcavaoM AiQakrNa maoM 7 saU~ hOM. [sa AiQakrNa maoM jaIvana maui> yaanaI
jaIivatavasqaa maoM hI maaoxa p`aPt krnao ka KMDna ikyaa gayaa hO. jaIva ko dao Baod hOM : phlaa ivaWana yaanaI ]pasak
yaa saaQak yaa p`pnna yaa SarNagat jaao vaOkuz maoM maaoxa kI kamanaa krta hO, tqaa dUsara AivaWana yaanaI maaoxa kI
kamanaa na krnao vaalaa. p`Sna ]zta hO ik daonaaoM trh ko jaIva ko ilayao SarIr CaoD,nao kI tOyaarI kI p`ik`yaa samaana
hO yaa iBanna hO. pUva-pxaI ka mat hO ]pyau-> p`ik`yaa kovala AivaWana ko saaqa laagaU haota hO @yaaoMik ivaWana yaanaI
]pasak tao jaIvana mau> hao jaata hO yaanaI SarIr CaoD,nao ko phlao hI maaoxa p`aPt kr laota hO.
saU~ 4.2.7 samaanaa caa||saR%yaupk`maadmaRt%vaM caanaupaoYya maoM samaanaa ka Aqa- hO ik ivaWana yaa AivaWana daonaaoM ko
ilayao SarIr CaoD,nao kI tOyaarI kI p`ik`yaa samaana hO yaanaI [ind`yaaM mana maoM, mana maoM mau#yap`aNa maoM, mau#yap`aNa jaIva maoM,
tqaa jaIva pMcaBaUt ko saaqa prmaa%maa maoM laya p`aPt krta hO. AsaR%yaupk`maat\ ka Aqa- hO vaOkuMz jaanao ka maagaimalanao tk. jaIva [sa maaga- pr naaD,I ko maaQyama sao Aata hO. [sa naaD,I kao maUQa-nya yaa sauYaumnaa yaa ba`*manaaD,I khto
hOM. nabja kI gait sao naaD,I ka baaoQa haota hO. )dyasqala maoM 101 naaiD,yaaM hOM. 101vaaM naaD,I jaao naaiBa sao iSar tk
jaatI hO maUQa-nya khI jaatI hO. [saI naaD,I sao Aica-raid maaga- maoM p`vaoSa imalata hO. idvya vaOkuMz kao jaanao vaalao maUQanya ko maaQyama sao naSvar SarIr kao CaoD,kr Aica-raid maaga- maoM p`vaoSa krto hOM. svaga- yaa nark jaanao vaalao AivaWana
vyai> Anya 100 naaiD,yaaoM sao SarIr sao baahr inaklata hO jabaik ]pyau-> 101vaaM naaD,I sao yaaogainaYz yaanaI ivaWana
SarIr kao CaoD,to hOM. At: ivaWana yaa AivaWana ko ilayao SarIr sao inaklanao kI p`ik`yaa ek samaana hO prMtu AMtr
naaD,I ka evaM AMtt: maaga- ka hO.
saU~ ko Anya SabdaoM AmaRt%vaM caanaupaoYyaa ko Aqa- kI vyaa#yaa ko ilayao kzaopinaYad ka ]llaoK d`YTvya hO yada
savao- p`maucyanto kamaa yao|sya )id isqata:. Aqa ma%yaao-|maRtao Bava%ya~ ba`*ma samaSnauto. Aqaa-t\ ]pasak jaba tRYNaa
ka pir%yaaga kr dota hO tba vah mau> ko samaana hao jaata hO. At: AmaRt%vaM ka Aqa- huAa ik yaaogainaYz bananao
ko baad ka pap ]pasak kao spSa- nahIM krta tqaa pUva- ko pap ka xaya hao jaata hO. yah ]pasanaa ka fla hO.
AnaupaoYya ka Aqa- hO ik SarIr %yaaganao ko pUva- hI jaIva AmaRt%vaM kao p`aPt kr laota hO. [sa AiQakrNa ko kuC
Anya mah%vapUNa- AaSaya ka saMklana inamnavat hO. 1. SarIr CaoD,to hI p`arbQa kma- ka AMt hao jaata hO prMtu jaIva
jaba tk idvya vaOkuMz nahI phuMcata tba tk vah baw jaIva kI trh rhta hO.At: jaIvanamau> ka isawant
Ba`amak hO. 2. naSvar SarIr CaoD,nao pr p`aNaI saUxma SarIr kao p`aPt krta hO jaao dRSyamaana nahIM rhta hO. [sa
SarIr ka AMt ivarjaa nadI par krnao pr haota hO. Aica-raid sao jaanao vaalao ivaWana p`aNaI kao saUxma SarIr kI
AavaSyakta nahIM rhtI prMtu maaga- maoM kaOYaItkI maoM ]illaiKt vaa@yaanausaar cand` sao saMBaaYaNa ko ilayao saUxma SarIr
vaaMiCt hO. 3.kzaopinaYad ka ]pya-u> vaa@ya yada savao- p`maucyanto maR%yau ko baad ko AmaRt%va ka ta%pya- nahIM
rKta Aiptu [saka Aqa- hO jabatk ivaWana jaIivat hO. 4. saUxma SarIr ko pxa maoM saU~kar ka ek Anya tkEaIkRYNa p`pnnaacaarI

137

EaIBaaYya AiQakrNa

AQyaaya 4 evaM pad 2 :

saU~ 20

AiQakrNa 11

hO. jaba tk jaIva SarIr maoM rhta hO pUra SarIr ]YNa rhta hO. jaba vah SarIr CaoD,ta hO tba SarIr ka ek
ivaSaoYa Baaga ]YNa rhta hO jabaik Anya Baaga SaItla hao jaata hO. [sasao BaI saUxma SarIr kI ]pisqait ka
AaBaasa haota hO.
140. pirsaMpi<a AiQakrNa 1 saU~ 4.2.14
(AiQa 4.2.6)
caaOqao AQyaaya ko dUsaro pad ko Czo AiQakrNa maoM 1 saU~ hO.jaba jaIva naSvar SarIr sao inaklata hO tba [ind`yaaM mana
mau#yap`aNa tqaa jaIva saUxma BaUt maoM laya rhto hOM. saMSaya [sa baat ka hO ik saUxma BaUt ko saaqa jaIva ka Antyaa-maI
prmaa%maa sao kao[- sambanQa haota hO yaa Apnao ya&aid kmaa-nausaar yah ivaiBanna laaokaoM maoM jaata hO. pUva-pxaI ka mat hO
ik Candaogya ko Anausaar toja: prsyaaM dovatayaama ko Anausaar saUxma BaUt ko saaqa jaIva p`aNa mana evaM [ind`yaaoM ko
saaqa rhta hO. saU~kar saU~ 4.2.14 taina pro tqaa (ah maoM taina ka Aqa- jaIva saUxma BaUt p`aNa mana evaM
[ind`yaaM batato hOM tqaa pro ka Aqa- prmaa%maa batato hOM. Aqaa-t toja: prsyaaM dovatayaama ko Anausaar saUxmaBaUt
ko saaqa jaIva mana p`aNa evaM [ind`yaaoM ko saaqa prmaa%maa ko saaqa rhta hO. prmaa%maa ko saaqa haonao sao jaIva xaiNak
ivaEaama kao p`aPt haota hO tqaa tduprant vah Apnao kmaa-nausaar vaOkuMz svaga- yaa nark jaata hO.
141. AivaBaagaaiQakrNa 1 saU~ 4.2.15
(AiQa 4.2.7)
caaOqao AQyaaya ko dUsaro pad ko saatvaoM AiQakrNa maoM 1 saU~ hO.jaba jaIva prmaa%maa ko saaqa haota hO tba yah laya
haonaa hO yaa maa~ saMyaaoga yaa imalana hO. imalana maoM jaIva evaM prmaa%maa dao Alaga [ka[- ko $p maoM rhto hOM jabaik laya
maoM jaIva prmaa%maa maoM Aa%masaat hao jaata hO. pUva-pxaI ko mat sao jaOsao kaya- karNa maoM p`vaoSa kr jaata hO ]saItrh
jaIva ka prmaa%maa maoM laya haota hO. saU~ 4.2.15 AivaBaagaao vacanaat\ sao pUva-pxa ka KMDna haota hO. Aqaa-t\
saUxmaBaUt, jaIva, p`aNa, mana, evaM [ind`yaaM ibanaa Apnaa Aist%va Kaooyao prmaa%maa sao imala jaato hOM. vacanaat\ sao
AiBap`aya ]pinaYad ka ]llaoK toja: prsyaaM dovatayaama hO. [sa ]pinaYad vaa@ya ko p`arMBa vaa=\gamanaisa saMpVto
maoM saMpVto ka AiBap`aya hO imalana, na ik laya haonaa. [sa vaa@ya ka Agalaa Baaga hO mana: p`aNao jaao mana: p`aNao
saMpVto hO. Aagao ka p`aNa: tojaisa p`aNa: tojaisa saMpVto ka AiBap`aya batata hO. At: Aagao ka toja:
prsyaaM dovatayaama\ toja: prsyaaM dovatayaama\ saMpVto hao jaata hO. yahaM saMpi<a Sabd ivaiBanna [ka[yaaoM ko
AivaBaajya imalana ko Aqa- ka saUcak hO.
142. tdokaoiQakrNa 1 saU~ 4.2.16
(AiQa 4.2.8)
caaOqao AQyaaya ko dUsaro pad ko AazvaoM AiQakrNa maoM 1 saU~ hO. ba`*ma saU~ ko 545 saU~aoM maoM saU~ 4.2.16 sabasao
lambaa saU~ hO. [sa AiQakrNa tk ivaiBanna [ka[-yaaoM ka prmaa%maa ko saaqa imalana ivaWana tqaa AivaWana daonaaoM ko
ilayao laagaU haota hO.[sako baad sao daonaaoM maoM ivaiBannata Aa jaatI hO. pUva- maoM batayaa gayaa hO ik ivaWana jaIva
sauYamnaa yaa ba`*manaaD,I yaa maUQa-nya kho jaanao vaalao 101 vaIM naaD,I sao Aica-raid maoM p`vaoSa kr idvya vaOkuMz kao p`aPt
krta hO. p`Sna ]zta hO ik iksa karNa sao ivaWana maUQa-nya naaD,I maoM p`vaoSa krta hO jabaik AivaWana dUsaro naaD,I
maoM p`vaoSa kr jaato hOM. pUva-pxaI ka mat hO ik yah maa~ saMyaaoga sao haota hO @yaaoMik AnaokaoM saUxma naaiD,yaaoM maoM sao
ba`*manaaD,I maoM p`vaoSapanao ko ilayao kao[- ivaSaoYa karNa nahIM hO yah kovala saMyaaoga maa~ hO. saU~ 4.2.16
EaIkRYNa p`pnnaacaarI

138

EaIBaaYya AiQakrNa

AQyaaya 4 evaM pad 2 :

saU~ 20

AiQakrNa 11

tdokao|ga`jvalanaM t%p`kaiSatWarao ivaVasaamaqya-at\ tcCoYa ga%yanausmaRit yaaogaacca hada-naugaRhIt: SataiQakyaa sao


saU~kar pUva-pxa kao nakar doto hOM. ivaVasaamaqya-at\ yaanaI prmaa%maa pr isqar Qyaana krnao sao p`aPt Sai>. tt\
SaoYa gait AnausmaRit yaaogaacca yaanaI Qyaana sao p`sanna haokr ijasamaoM Aica-raid sao vaOkuMz jaanao ko maaga- ka BaI
sahayak ko $p maoM ivaWana ina%ya Qyaana krta hO. hado-na maoM had- ka Aqa- )dya maoM rhnao vaalaa prmaa%maa hO, tqaa
hado-na yaanaI prmaa%maa sao. AnaugaRhIt yaanaI ivaWana pr kRpa haotI hO. Aaok: Aga`o yaanaI )dya ka ]Qva-Baaga
jahaM jaIva ka vaasa haota hO. jvalanaM p`kaiSat War: SataiQakyaa yaanaI 101vaIM naaD,I yaa ba`*manaaD,I kao prmaa%maa
p`kaiSat krto hOM ijasasao ik jaIva ibanaa kiznaa[- ko [sa War sao Aica-raid maoM p`vaoSa kr jaayao.
saU~ ka AaSaya hO ik jaIva jaba prmaa%maa ko saaqa Aica-raid ka BaI Qyaana krta hO tba prmaa%maa ]sasao p`sanna
haokr )dya ko ]prI Baaga sao inaklanao vaalaI ba`*ma naaD,I maoM jaIva kao p`vaoSa kra doto hOM AaOr jaIva vahaM sao Aicaraid kao pkD,kr idvyaQaama vaOkuMz phuMca jaata hO. yahI isqait p`pnna jaIva ko saaqa BaI haotI hO jaao Qyaana na
krko maa~ SarNaagait ka sahara laota hO.
143. rSmyanausaaraiQakrNa 1 saU~ 4.2.17
(AiQa 4.2.9)
caaOqao AQyaaya ko dUsaro pad ko naaOMvaoM AiQakrNa maoM 1 saU~ hO. 101vaIM naaD,I sao inaklakr jaIva saUya-maMDla kI
ikrNaaoM ko saharo Aica-raid maaga- maMo Aagao baZ,ta hO.[saka ]llaoK Candaogya 8.6.5 maoM imalata hO Aqa
ya~OtdsmaacCrIradu%k`amait AqaOtOrova riSmaiBa$Qva-maak`mato. pUva-pxaI ka saMSaya hO ik rai~ maoM ivaWana jaba SarIr
CaoD,ta hO tba saUya- kI ikrNa tao nahIM rhtI hO tba kOsao vah saUya-maMDla kao jaayaogaa. saU~kar [sa mat kao
Candaogya ko pUvaao-> ]wrNa sao inarst krto hOM. saUya- kI ikrNa gamaI- maoM psaInaa ]%pnna krta hO prMtu baadla sao
iCpjaanao pr gamaI- samaaPt hao jaatI hO. SaaItkalaIna saUya- kI ikrNa sao psaInaa kBaI nahIM calata. At: rai~ maoM
saUya- kI ikrNa ka na imalanaa inarst haota hO @yaaoMik ]saka p`Baava praoxa$p sao baadla sao iCpo isqait kI trh tao
rhta hI hO.
144. inaSaaiQakrNa 1 saU~ 4.2.18
(AiQa 4.2.10)
caaOqao AQyaaya ko dUsaro pad ko dsavaoM AiQakrNa maoM 1 saU~ hO.pUva- ko AiQakrNa maoM yah ]llaoK hO ik rai~ maoM BaI
SarIr CaoD,nao pr ivaWana saUya- ikrNa ko saharo jaata hO. ifr BaI pUva-pxaI dUsara saMSaya p`stut krto hOM. ]pinaYad
maoM eosaa ]llaoK imalata hO ik SarIr CaoD,nao ka savaao-<ama kala idna, Sau@la pxa, tqaa ]<arayaNa ka saUya- hO. [sa
AvaiQa maoM maaoxa maaga- imalata hO. [sako ivaprIt p`yaaNa kala Agar rai~, kRYNapxa, tqaa dixaNaayana ka saUya- hao
tao maaoxa maaga- nahIM imalata hO. At: pUva-pxaI ka mat hO ik ivaWana ka rai~kala maoM SarIr CaoD,naa maaoxadayaI nahIM
haota hO. saU~ 4.2.18 inaiSa naoitcaonna sambanQasya yaava_ohBaaiva%vaat\ dSa-yait ca sao saU~kar pUva-pxa ka KMDna
krto hOM. inaiSa yaanaI Agar ivaWana ka SarIr rat maoM CUTo. naoit caot\ yaanaI maaoxa nahIM imalata. na yaanaI eosaa
nahIM haota ik ivaWana maaoxa pata hO. yaavat\ dohBaaiva%vat\ yaanaI jaba tk doh hO tba tk p`arbQa kma- BaI hO.
doh ka CUTnaa evaM p`arbQa ka naYT haonaa ek saaqa haota hO. SarNaagait krnao vaalao yaa Qyaana krnao vaalao ivaWana
ka AMitma janma haonao ko karNa maR%yau ko saaqa p`arbQa ka naaSa hao jaata hO. Bagavad ramaanauja khto hOM ik p`arbQa
EaIkRYNa p`pnnaacaarI

139

EaIBaaYya AiQakrNa

AQyaaya 4 evaM pad 2 :

saU~ 20

AiQakrNa 11

ko Aitir> ]pasanaa ko pUva- jaao saaro pap puNya kma- saMga`iht haoto hOM ]na sabaaoM ka xaya prmaa%maa kI kRpa sao haota
hO. ]pasanaa ko p`arMBa ko pScaat\ Anajaanao maoM ikyao gayao pap ]pasak kao spSa- BaI nahIM krto. ]pasanaa ko
Antrala maoM p`arbQa kma- saaqa rhta hO AaOr [saka kba AMt haogaa yah prmaa%maa ko Aitir> kao[- nahIM jaanata.
Agar kma- ko karNa ivaWana ka AMt rat maoM BaI haota hO tao pUvaao-> kma- ko naaSa kI gait ko karNa vah maaoxagaamaI
haota hO. p`pnna ko ]dahrNa maoM jaba Aacaaya- Wya maM~ sao SarNaagait krato hOM tao SarNagait ko samaya hI saba trh
ko kma- ka xaya hao jaata hO.
dSa-yait ca yaanaI ]pyau-> tqya ka Candaogya 6.142 maoM spYT ]llaoK hO tsya tavadovaicarM yaavanna ivamaaoxyao
Aqa samp%syao. AiBap`aya hO ik p`arbQa ko AMt haonao tk ivalamba hO Anyaqaa ]pasak maaoxagaamaI haota hO.At:
rai~ ka p`yaaNa maaoxa maoM baaQak nahIM haota.
145. dixaNaayanaaiQakrNa 2 saU~ 4.2.19 evaM 4.2.20
(AiQa 4.2.11)
caaOqao AQyaaya ko dUsaro pad ko gyaarhvaoM AiQakrNa maoM 2 saU~ hOM.pUva- ko AiQakrNa maoM rai~ ko AMt sao maaoxa
Ava$w haonao ko saMSaya kao dUr ikyaa gayaa. tOi<arIya ko AMitma Anauvaa@ya maoM ]llaoK hO ik dixaNaayana ka saUyamaaoxa ka baaQak hO Aqa yaao dixaNao p`maIyato iptRNaamaova maihmaanaM ga%vaa cand`masassaayaujyaM gacCit. Aqaa-t\
dixaNaayana saUya- sao iptRlaaok imalata hO evaM cand` kao p`aPt krta hO. jaao cand` kao p`aPt krto hOM vao puna: janma
laoto hOM. pUva-pxaI BaIYmaiptamah ka ]dahrNa doto hOM ijanhaoMnao ]<arayaNa saUya- ko ilayao baaNaSayyaa pr p`tIxaa krnaa
Eaoyaskr samaJaa qaa.
saU~ 4.2.19 AtScaayanao|ip dixaNao ka ta%pya- hO ik dixaNaayana rhnao pr BaI ivaWana maaoxa p`aPt krta hO.
punaja-nma kovala ]nako ilayao hO jaao na tao ]pasanaa ikyao AaOr na SarNaagat hue. tOi<arIya ka ]llaoK spYT hO
tsmaadb`a*maNaao maihmaanamaaPnaaoit Aqaa-t\ dixaNaayana sao cand` kao p`aPt krko BaI ba`*ma kao p`aPt haota hO. cand` kao
p`aPt haonaa ivaEaama hotu AlpkalaIna haota hO. BaIYma vasau qao AaOr SarIr CaoD,nao ko baad dovalaaok gayao na ik
vaOkuMz. At: ]<arayaNa ko saUya- ka dRYTant maR%yaukala kI EaoYzta batata hO na ik maaoxa kI Ainavaaya-ta.
Agalaa saMSaya gaIta ko 8.23 sao 26 tk ko Slaaok sao ]%pnna haota hO. ya~kalao %vanaavaRi<aM caOva yaaoigana:.
P`ayaata yaaint tM kalaM vaxyaaima BartYa-Ba. Aignajyaao-it$hSSau@la: YaNmaasaa ]<arayaNama\......... t~ caand`masaM
jyaaoityaao-gaI p`aPya inavat-to. Sau@lakRYNao gatI (oto jagat: SaaSvato mato. ekyaa yaa%yanaavaRi<amanyayaa||vat-to
puna:. [sa saMSaya ka inavaarNa saU~ 4.2.20 yaaoigana: p`it smayao-to smaato- caOto sao huAa hO. EaIkRYNa nao maR%yau
kala maoM Ajau-na kao QaUmamaaga- tqaa Aica-raid maaga- ka mah%va saunaayaa hO. ek sao iptRlaaok tqaa dUsaro sao vaOkuMz laaok
imalata hO. At: QaUmamaaga- sao jaanao vaalaa vyai> svaga- ko sauK Baaoganao ko pScaat\ puna: yahaM ma%ya-laaok maoM laaOT Aata
hO. Aica-raidmaaga- sao idvyavaOkuMz jaanao vaalaa ivaWana p`aNaI carma AanaMd mao laIna rhkr idvya dMpit kI saovaa krta
hO. vah laaOTkr nahIM Aata.

EaIkRYNa p`pnnaacaarI

140

EaIBaaYya AiQakrNa

AQyaaya 4 evaM pad 2 :

saU~ 20

AiQakrNa 11

tailaka 18 : caaOqao AQyaaya ko dUsaro pad ko AiQakrNa (20 saU~, 11 AiQakrNa)


AiQakrNa

saU~

AiQakrNa k`maaMk 33

135. vaagaiQakrNa
136. manaaoiQakrNa
137. AQyaxaaiQakrNa
138. BaUtaiQakrNa

4.2.1 sao 4.2.2 tk


4.2.3
4.2.4
4.2.5 sao 4.2.6 tk

saU~aoM kI
saM#yaa
2
1
1
2

139. AasaR%yaupk`maaiQakrNa

4.2.7 sao 4.2.13 tk

4.2.5

140. pirsaMpi<a AiQakrNa


141. AivaBaagaaiQakrNa

4.2.14
4.2.15

1
1

142. tdokaoiQakrNa

4.2.16

143. rSmyanausaaraiQakrNa
144. inaSaaiQakrNa
145. dixaNaayanaaiQakrNa

4.2.17
4.2.18
4.2.19 evaM 4.2.20

1
1
2

4.2.6
4.2.7
4.2.8
4.2.9
4.2.10
4.2.11

4.2.1
4.2.2
4.2.3
4.2.4

33

4.2.1 yaanaI AQyaaya 4 pad 2 AiQakrNa 1

EaIkRYNa p`pnnaacaarI

141

EaIBaaYya AiQakrNa

AQyaaya 4 evaM pad 3 :

saU~ 15

AiQakrNa 5

caaOqao AQyaaya ka tIsara pad


( fla AQyaaya, gait pad, 15 saU~, 5 AiQakrNa)

EaIBaaYya ko caaOqao AQyaaya ka tIsara pad gait pad hO. [sa pad maoM 15 saU~ hOM tqaa 5 AiQakrNa hOM.[sa pad maoM
Aica-raid gait yaa Aica-raid maaga- ka vaNa-na hO. [sa maaga- kao dovayaana BaI khto hOM. gait ka Aqa- yaa~a yaa maagadaonaaMo hO. EaImannaarayaNa nao baarh Aitvaahk kho jaanao vaalao svaiga-kaoM kao lagaa rKa hO jaao yaaogainaYz yaa p`pnna
jaIva kao pRqvaI sao ivarjaa nadI tk maaga-dSa-na krto hue lao jaato hOM. pRqvaI kao laIlaa ivaBaUit khto hOM tqaa vaOkuMz
ina%ya ivaBaUit hO. ivarjaa nadI daonaaoM ko baIca saImaa ka kama krtI hO. 12 Aitvaahk hOM : 1. Aigna ko dova
Aica- yaa jvaalaa kho jaato hOM. 2. idna rat ko svaamaI Ah: yaa idvasa kho jaato hOM. 3.Sau@la pxa ko dova
AapUya-maana pxa yaa jyaao%sanaa pxa kho jaato hOM. 4.dixaNa sao ]<ar saMk`maNa krto saUya- ko C: mahInao kI AvaiQa
ko dova kao ]<arayaNa yaa YaD,Mgaoit maasa khto hOM. 5. baarh mahInao kI AvaiQa ko dova kao samva%sar yaa va%sar
khto hOM. 6. hvaa ko dova kao vaayau yaa pvana khto hOM. 7. saUya- dova kao Aaid%ya yaa tpna khto hOM. 8.caMd`
kao caMd`maasa yaa caMd` khto hOM.
1 sao 8 tk ko saBaI dovaaoM kI ApnaI xao~saImaa hO. ApnaI saImaa maoM vao jaIva kao lao jaato hOM tqaa ivaEaaid kI
]icat vyavasqaa krto hOM tqaa Aagao kI saImaa tk phuMcaa kr jaIva kao ]sa xao~ ko Aitvaahk kao saaOMp doto hOM.
9.tiD,t ko dova kao ivaVut pu$Ya khto hOM jaao ivarjaa nadI tk lao jaato hOM. 10.jala ko dova va$Na.11. dovaaoM
ko rajaa [nd`.12. p`jaapit catumau-K ba`*maa.
va$Na, [nd`, tqaa p`jaapit ivaVut dovata ka saaqa doto hOM jaao pkRit maMDla kI saImaa ivarjaa nadI tk jaIva kao lao
jaato hOM. Aitvaahk ko Aitir> EaImannaarayaNa svayaM BaI mau> jaIva kI yaa~a ka pUra Qyaana rKto hOM. caUMik
phlao Aitvaahk Aigna dova hOM [sailayao [sa maaga- ka naama p`arMBa ko Aitvaahk sao jauD, gayaa yaanaI Aica-raid hao
gayaa.
[sa jagat mao AnaokaoM ba`*maaND hOM. sabako pRqak pRqak catumau-K ba`*maa hOM tqaa sabako pRqak 14 laaok hOM. saba ka
Aica-raid maaga- pRqak hO prMtu saba mau>a%maa ek hI ina%ya ivaBaUit yaanaI idvya vaOkuMz Qaama maoM phuMcato hOM. prmapd
saaopana maoM EaI doiSakana\ nao Aitvaahk ko baaro maoM dao trh kI baat batayaI hO. ek ivacaar sao Aitvaahk kma- ko
vaSaIBaUt haoto hOM tqaa pap puNya ka fla Baaogato hOM. dUsaro ivacaar sao yao saBaI ina%yasaUrI AnaMt ga$D, tqaa
ivaYvaksaona ko samaana vaOkuz ko paYa-d haoto hOM. ek AaOr mat hO ik ivaVut pu$Ya sao iBanna vaOkuMz ko Amaanava
pu$Ya haoto hOM jaao jaIva kao saMrxaNa p`dana kr ivarjaa tk lao Aato hOM. vaOkuMz ko p`%yaok vastu kao Ap`akRt khto
hOM. yao saBaI sa%va gauNa sao banao haoto hOM [saIilayao Sauw sa%va BaI kho jaato hOM. [sa p`kRit maMDla ko vastu p`akRt kho
jaato hOM jaao sa%va rajasa tqaa tamasa gauNa ko imaEaNa sao banao haoto hOM.

EaIkRYNa p`pnnaacaarI

142

EaIBaaYya AiQakrNa

AQyaaya 4 evaM pad 3 :

146. Aica-raid AiQakrNa 1 saU~ 4.3.1

saU~ 15

AiQakrNa 5

(AiQa 4.3.1)

caaOqao AQyaaya ko tIsaro pad ko phlao AiQakrNa maoM 1 saU~ hO.[sako ivaYaya vaa@ya Candaogya, kaOYaItkI tqaa
baRhdarNyak ]pinaYad hOM. Candaogya ]pinaYad maoM Aica-raid gait k[- sqaanaaoM pr vaiNa-t hOM. caaOqao AQyaaya ko
caaOdhvaoM ]pBaaga maoM ]pkaosala ivaVa ko AMt maoM, pacavaoM AQyaaya ko pMcaaigna ivaVa ko AMt maoM, tqaa AazvaoM
AQyaaya ko Czo Baaga maoM [saka vaNa-na imalata hO. kaOYaItkI ]pinaYad ko phlao AQyaaya maoM tqaa baRhdarNyak mao
dao sqaanaaoM pr BaI [saka vaNa-na imalata hO. ]pyau-> ]pinaYad maoM Aica-raid maaga- ko zhrava sqala tqaa ]nako k`ma
maoM ivaiBannata payaI jaatI hO. pUva-pxaI ka maananaa hO ik Aica-raid maaga- ek inaiScat maaga- na haokr k[- ivaklpaoM
ko saaqa isqat hO tqaa jaIva BaI ApnaI sauivaQaa sao iksaI ek maaga- ka AnausarNa krto hOM.
Candaogya ko caaOqao evaM paMcavaoM AQyaaya maoM samaana maaga- ka ]llaoK hO. AazvaoM AQyaaya maoM jaIva kao saUya- riSma ka
sahara laokr ]Qva-gaamaI haoto batayaa gayaa hO jaOsaa ik pUvaao-> tIsaro pad ko naaOvaoM AiQakrNa 3.3.9 yaanaI riSma
AiQakrNa maoM vaiNa-t hO. kaOYaItkI evaM baRhdarNyak maoM vaiNa-t Aica-raidgait ko k`ma tailaka 18 maoM d`YTvya hO.
tailaka 18: kaOYaItkI evaM baRhdarNyak maoM vaiNa-t Aica-raidgait ko k`ma
k`ma kaOYaItkI ]pinaYad baRhdarNyak ]pinaYad
baRhdarNyak ]pinaYad ko 7.18.2 ka ]llaoK
8.2.15 pMcaaigna ivaVa
ko AMt ka ]llaoK
1
ba`*maanaaD,I sao SarIr
CaoD,kr inaklanaa
2
Aigna laaok
Aigna ko dova
SarIr sao inaklakr vaayau ko dova ko pasa jaata hO.
vaayau dova rqa ko ca@ko ko barabar ek iCd` banaato hOM
ijasasao }pr inaklakr jaIva saUya- dova ko pasa jaata
hO.
3
vaayau laaok
idna ko dova
vaaVyaM~ AaDmbar ko iCd` sao saUya- dova jaIva kao }pr
inakalato hOM vahaM sao cand`dova ko pasa Aata hO.
4
va$Na laaok
Sau@la pxa ko dova
cand`dova dunduBaI ko Cod sao jaIva kao }pr inakalato hOM
AaOr vah vaOkuMz maoM phuMcata hO. vaOkuMz na tao gama- hO na
5
Aaid%ya laaok
]<arayaNa ko dova
6
[nd`laaok
dovalaaok yaanaI vaayau ko zMZ,a. [sao Aihmama yaanaI vaf-ivahIna khto hOM. yahaM
du:K ka laoSa maa~ nahIM hO tqaa sada ko ilayao jaIva
dova @yaaoMik dovaaoM ka
yahaM rhta hO AaOr puna: pRqvaI pr kBaI nahIM laaOTta.
vaasa vaayau bahnao vaalao
laaok maoM batayaa jaata
hO.
7
p`jaapit laaok
saUya- dova
EaIkRYNa p`pnnaacaarI

143

EaIBaaYya AiQakrNa

ba`*malaaok yaanaI
vaOkuMz

AQyaaya 4 evaM pad 3 :

saU~ 15

AiQakrNa 5

tiD,t yaa ivaVut ko dova


maanasa ko saaqa vaOkuMz maoM
phuMcanaa

pUva-pxaI ko mat sao jaIva iksaI BaI Aica-raid gait kao caunata hO tqaa vaOkuMz phuMcata hO. saU~ 4.3.1 Aicaraidnaa t%p`iqato: sao saU~kar pUva-pxa ka KMDna krto hOM. Aqaa-t\ Aica-raid ka ek hI sava-p`isaw maaga- hO AaOr
jaIva ]saI maaga- sao idvya vaOkuMz phuMcata hO. jaOsaa ik tIsaro AQyaaya ko tIsaro pad yaanaI gauNaaopsaMhar pad maoM vaiNat hO ik kuCok ba`*maivaVa maoM ivaiQa tqaa EaImannaarayaNa ko klyaaNa gauNaaoM maoM ivaiBannata payaa jaata hO prMtu sabaaoM
kao ek saaqa saMga`iht kr ]sa pr Qyaana ikyaa jaanao ka p`avaQaana hO ]saItrh ivaiBanna ]pinaYad maoM Aitvaahk ko
iBanna iBanna naama rhnao pr BaI kula 12 Aitvaahk dova haoto hOM AaOr ivaiBanna ]pinaYadaoM maoM vaiNa-t dovaaoM kao ek
saaqa saMga`iht krko 12 Aitvaahk dova inaiScat hue hOM.
147. vaayvaiQakrNa 1 saU~ 4.3.2
(AiQa 4.3.2)
caaOqao AQyaaya ko tIsaro pad ko dUsaro AiQakrNa maoM 1 saU~ hO.[sa AiQakrNa maoM dovaaoM ko k`ma ka inaNa-ya huAa hO.
Candaogya maoM saUya- dova vaYa- ko dova ko baad Aato hOM. baRhdarNyak maoM vaayau dova kao dovalaaok kha gayaa tqaa [naka
sqaana vaYa- ko dova tqaa saUya- dova ko baIca maoM vaiNa-t hO. pUva-pxaI ko mat sao ek hI Aica-raid gait ka kao[- inayama
nahIM hO. ivaiBanna ]pinaYad maoM vaiNa-t iBanna iBanna ba`*ma ivaVa sao saaQak ]pasanaa krnao ka AiQakarI hO tqaa ]saI
]pinaYad maoM vaiNa-t Aica-raid gait ka vahI AiQakarI banata hO ijasa ]pinaYad ko ba`*maivaVa kI vah saaQanaa
krta hO. pUva-pxaI vaayau dova evaM dovalaaok kao pRqak maanato hOM.
saU~ 4.3.2 vaayaumabdadivaSaoYaivaSaoYaaByaama\ sao saU~kar pUvapxaI kao nakar doto hOM AaOr vaayau dova ko sqaana kao
vaYa- ko dova ko }pr tqaa saUya- dova ko naIcao inaQaa-irt krto hOM. AivaSaoYa ka Aqa- hO saamaanya yaanaI saamaanya Aqasao baRhdarNya maoM vaiNa-t dovalaaok ka Aqa- haota hO dovaaoM ka laaok jaao svaga- hO. At: yah vaayau ka laaok hO.
ivaSaoYa ka Aqa- hO inaiScat yaanaI dovalaaok ko sqaana pr vaayau laaok ka ]llaoK hO At: dovalaaok ka ta%pyavaayau hO.
vaYa- ko dova kao ]<arayaNa ko dova sao }pr sqaana p`aPt hO @yaaoMik vaYa- kI AvaiQa ]<arayaNa kI AvaiQa sao baD,I
hO. baRhdarNyak maoM dovalaaok ]<arayaNa dova ko baad Aata hO. [sa trh sao dao trh ko k`ma banato hOM. ]pinaYad
ko k`ma kao ptk`ma khto hOM tqaa tk- pr AaQaairt k`ma kao Aqa-k`ma khto hOM. Aqa-k`ma kao maanato hue vaayau ka
sqaana vaYa- ko dova tqaa saUya- ko baIca inaQaa-irt haota hO.
148. va$NaaiQakrNa 1 saU~ 4.3.3
(AiQa 4.3.3)
caaOqao AQyaaya ko tIsaro pad ko tIsaro AiQakrNa maoM 1 saU~ hO.tailaka 18 maoM kaOYaItkI ko Anausaar Aica-raid ka
k`ma d`YTvya hO jahaM [nd,` va$Na, tqaa p`jaapit ka ]llaoK hO. [sa AiQakrNa maoM [sa p`Sna ka samaaQaana hO ik
[nd`, va$Na, tqaa p`jaapit kao 12 Aitvaahk dovaaoM kI EaoNaI maoM khaM sqaana idyaa jaaya. pUva-pxaI ko mat sao
EaIkRYNa p`pnnaacaarI

144

EaIBaaYya AiQakrNa

AQyaaya 4 evaM pad 3 :

saU~ 15

AiQakrNa 5

[nakao vaayau ko baad hI sqaana donaa caaihyao. saU~ 4.3.3 tiTtao|iQa va$Na: saMbanQaat\ ka ta%pya- hO ik
tiTt yaanaI ivaVut ko pUva- va$Na kao sqaana idyaa jaaya @yaaoMik jala ko dovata va$Na evaM ivaVut yaa tiD,t maoM
prspr sambanQa hO. ivaVut pu$Ya kao Amaanava pu$Ya khto hOM jaao AMitma isqait maoM jaIva kao vaOkuMz maoM lao jaato hOM.
At: [nd` evaM p`jaapit ka BaI sqaana ivaVut evaM va$Na ko pUva- hI haogaa.
149. AaitvaaihkaiQakrNa 2 saU~ 4.3.4 evaM 4.3.5
(AiQa 4.3.4)
caaOqao AQyaaya ko tIsaro pad ko caaOqao AiQakrNa maoM 2 saU~ hOM.pSna ]zta hO ik 12 Aaitvaaihk sqaana hOM yaa dova
hOM.Aaitvaaihk ka Aqa- haota hO saaqa lao jaanao vaalaa. [sa trh ka saMSaya samaya saUcak Sabd idna, Sau@lapxa,
]<arayaNa, evaM vaYa- ko ]llaoK ko karNa haota hO. [na sabaaoM ka ta%pya- ek ivaSaoYa AvaiQa sao hO. pUva-pxaI ko
mat sao yao saaro laaok hOM yaanaI ivaEaama tqaa manaaorMjana ko sqaana hOM.saU~ 4.3.4 Aaitvaaihka: tilla=\gaat\ maoM
tilla=\gaat\ sao yah spYT haota hO ik EaImannaarayaNa nao hI 12 AaitvaaihkaoM kao jaIva kI AagavaanaI tqaa maagadSa-na ko ilayao inaQaa-irt ikyaa hO. jaOsao t%pu$Yaao|maanava: sa enaana\ ba`*ma gamayait sao Amaanava pu$Ya jaIva kao
ba`*ma tk lao jaato hOM ]saI trh Anya 11 BaI maaga- maoM jaIva kao ek Aaitvaaihk sao dUsaro Aaitvaaihk tk lao
jaato hOM.
150. kayaa-iQakrNa 10 saU~ 4.3.6 evaM 4.3.15
(AiQa 4.3.5)
caaOqao AQyaaya ko tIsaro pad ko AMitma tqaa pacavaoM AiQakrNa maoM 10 saU~ hOM.Aaitvaahk ko ivavaocana sao kuC
saMSaya BaI ]%pnna haoto hOM. saMSaya 1 : @yaa ba`*mainaYz jaIva ihrNyagaBa- catumau-K ba`*maa ko pasa lao jaayaa jaata hO ?
. saMSaya 2 : @yaa ba`*mainaYz jaIva vaOkuMz jaata hO ? . saMSaya 3 : @yaa ba`*mainaYz jaIva p`%yagaa%maa ko pasa lao
jaayaa jaata hO ijasapr ]sanao ApnaI Aa%maa maanakr Qyaana ikyaa qaa ?.
saU~ 4.3.6 kaya-M baadirrsya ga%yaupp<ao: pUva-pxa ka saU~ hO. baadrayaNa mauina nao jaba ba`*masaU~ kI rcanaa kI tao
]nako pasa ]nako iSaYya badir tqaa jaOimaina]pisqat qao. Apnao iSaYyaaoM kao sammaainat krnao ko ilayao saU~kar nao
kuCok p`SnaaoM pr ]naka BaI pramaSa- ilayaa hO. saU~ ka kaya-M Sabd catumau-K ba`*maa ka saUcak hO jaao EaImannaarayaNa
kI naaiBa sao inaklanao ko karNa ihrNyagaBa- kho jaato hOM. karNa svayaM EaImannaarayaNa hOM tqaa kaya- catumau-K ba`*maa
hOM. saU~kar ko iSaYya baadir mauina ka mat hO ik prmaa%maa ka sava-~ ivarajamaana rhnao ko karNa ba`*mainaYz jaIva
kao prmaa%maa ko pasa vaOkuMz maoM na lao jaakr sa%yalaaok yaanaI ihrNya gaBa- catumau-K ba`*maa ko laaok maoM lao jaayaa jaata
hO. baRhdarNya 8.2.15 pu$Yaao maanasa e%ya ba`*malaaokana\ gamayait maoM bahuvacana ba`*malaaokana\ ka ta%pya- hO ik
AnaokaoM yaa AnaMt catumau-K ba`*maa ko laaokaoM maoM, jaao p%yaok ba`*maaND ko pRqak pRqak sa%yalaaok ko saUcak hMO. puna:
Candaogya 8.14.1 ka ]llaoK p`jaapto : saBaaM vaoSma p`pVo ka ta%pya- hO ik mau>a%maa ihrNyagaBa- ko gaRh maoM
p`vaoSa krta hO.
puna: badir sao p`Sna ikyaa gayaa ik jaba ]pinaYad ba`*ma bata rho hOM tba [saka Aqa- ihrNyagaBa- kOsao haogaa ?.
badir ka samaaQaana hO ik sa%yalaaok vaOkuMz ko pasa Avaisqat hO At: ihrNyagaBa- laaok ka ta%pya- p`asaMigak hO.
badir Aagao batato hOM ik jaao ihrNyagaBa- ka Qyaana krto hOM vao catumau-K ko Aayaupya-nt sa%yalaaok vaasaI banato hOM.
EaIkRYNa p`pnnaacaarI

145

EaIBaaYya AiQakrNa

AQyaaya 4 evaM pad 3 :

saU~ 15

AiQakrNa 5

catumau-K ba`*maa kI Aayau 100 dova vaYa- kI hO jaao maanavavaYa- kI iganatI maoM 2 x 1017 vaYa- haota hO. vat-maana maoM
catumau-K ba`*maa ka 50 vaYa- ka phlaa pra-w baIt cauka hO AaOr vao dUsaro praw- maoM p`vaoSa kr cauko hOM yaanaI 51 vaYa1 maah 26 idna kI pUvaa-*na kI Aayau ko hao cauko hOM. catumau-K ba`*maa kI Aayau vaItnao pr Aanaovaalao p`laya kI
AvaiQa BaI 2 x 1017 vaYa- kI haotI hO. [saIilayao ina%ya saMklp maoM yah baaolaa jaata hO AV ba`*maNa: iWtIya prawoSvaot vaarah klpo. At: ihrNya gaBa- pr Qyaana krnao vaalao sa%yalaaok maoM eki~t haokr ihrNyagaBa- ko saaqa
vaOkuMz jaato hOM. badir ko [sa mat ko samaqa-na maoM kuma- puraNa ka ek Slaaok BaI samaana AiBap`aya batata hO. At:
badir ka inaYkYa- hO ik Aaitvaahk samaUh jaIva kao sa%yalaaok lao jaato hOM na ik vaOkuMz. tdupraMt jaOimainamauina nao
badir mauina Wara 5 saU~aoM maoM sqaaipt mat kao Agalao 3 saU~aoM sao KMiDt ikyaa hO. saU~ 4.3.11 prM
jaOimainamau#ya%vaat\ ka ta%pya- hO ik ba`*ma tao maa~ EaImannaarayaNa ko ilayao hI p`yau> hO. yaVip EaImannaarayaNa savaAntyaa-maI hOM prntu jaIva ka naSvar SarIr ka %yaaga krko saUxma SarIr sao cand` ko saaqa saMBaaYaNa krnao ko ]praMt
Aica-raid maaga- sao ivarjaa ko [sa par phuMca kr saUxma SarIr ka %yaaga krko ivarjaa par krnao ko baad vaOkuMz maoM
idvyadMpit kI icarMtna saovaa maoM laga jaanaa hI maaoxa hO. ba`*malaaok ka ta%pya- hO svayaM ba`*ma AaOr samast idvya
vaOkuMzlaaok hI ba`*malaaok hO. pUva- maImaaMsaa 9.3.5 ko isawant sao ba`*malaaokana\ bahuvacana ka kao[- ivaSaoYa AqanahIM hO. jaOimainanao Candaogya ko 8vaoM AQyaaya ko vaa@ya ka ]llaoK krto hue spYT ikyaa ik saMp`saad yaanaI ivaWana
jaIva naSvar SarIr %yaaga kr prmajyaaoit yaanaI EaImannaarayaNa kao p`aPt krta hO. At: mau> jaIva kao ihrNyagaBalaaok jaanao ka p`Sna hI nahIM ]zta. tdupraMt jaOimainanao Aagao ko dao saU~ 4.3.12 dSa-naacca tqaa 4.3.13
na ca kayao- p`%yaiBasainQa: sao badir Wara ]wirt p`jaapto : saBaaM vaoSma p`pVo sao catumau-K ko gaRh ko ta%pya- kao
nakarto hue batayaa ik ]> vaa@ya ko Aagao ka vaa@ya [saI saMdBa- maoM idvya vaOkuMz ka ]llaoK krta hO.
badir tqaa jaOimainako tk- kao saunanao ko pScaat\ Aagao ko dao saU~aoM maoM saU~kar baadrayaNa nao badir ko mat ka savaaSaM inarst kr idyaa jabaik jaOimainako mat ka AaMiSak KMDna ikyaa. saU~ 4.3.14 Ap`tIkalambanaannayatIit
baadrayaNa ]BayaQaa ca daoYaat\ t%k`tuSca sao EaImannaarayaNa ko Qyaana krnao vaalao kao dao EaoiNayaaoM maoM rKa. 1.
p`tIkalambana tqaa 2. Ap`tIkalambana. yahaM p`tIk ka Aqa- AMga yaa Avayava yaa inajaI-va vastu hao sakta hO.
saaQak iksaI p`tIk kao prmaa%maa maana kr Qyaana kr sakta hO. [sakao dRiYT ivaiQa yaa ba`*ma dRiYT ]pasanaa
khto hOM. jaba p`tIk kao ibanaa ba`*ma maanao hue ]sa pr Qyaana ikyaa jaata hO tao [sao kovala ]pasanaa kha jaata
hO. jaao p`tIk kao ba`*ma maanakr yaa ibanaa ba`*ma maanato hue Qyaana krto hOM vao p`tIkalambana kho jaato hOM tqaa yao
maaoxafla ko AiQakarI nahIM haoto hOM tqaa Aaitvaaihk Aica-raid gait sao [nhoM vaOkuMz nahIM lao jaato. Candaogya ko
saatvaoM AQyaaya maoM sana%kumaar ?iYa nao naard mauina kao pnd`h trh ko p`tIk ka Baod batayaa hO: naama, vaak\, mana,
saMklp, ica<a, Qyaana, iva&ana, bala, Anna, jala, toja, AakaSa, smar, AaSaa evaM p`aNa. isqar mana kao ica<a
khto hOM. Saas~ yaa svayaM kI AnauBaUit sao p`aPt &ana kao iva&ana khto hOM. Aacaaya- ko pQaarnao pr KD,o haokr
svaagat krto hue saaYTaMga krnaa bala hO. At: ]> iksaI pnd`h pr ba`*ma dRiYT yaa ibanaa ba`*ma dRiYT ko Qyaana
krnao sao saaMsaairk sauK ka fla imalata hO na ik maaoxa. eosao vyai> p`tIkalambana kho jaato hOM.
EaIkRYNa p`pnnaacaarI

146

EaIBaaYya AiQakrNa

AQyaaya 4 evaM pad 3 :

saU~ 15

AiQakrNa 5

jaao maaoxa p`aiPt ko ilaya Qyaana krto hOM vao Ap`tIkalambana kho jaato hOM tqaa [nako dao Baod hOM. phlaI EaoNaI maoM vao
hOM jaao Apnao kao ba`*ma ka SarIr maana saIQao ba`*ma pr Qyaana krto hOM. yao svaa%ma SaarIrk prmaa%maa ]pasak kho
jaato hOM tqaa AQyaaya tIna ko tIsaro pad maoM vaiNa-t 30 trh kI ba`*ma ivaVa ivaiQa ko iksaI ek ko yao ]pasak
hOM. 31vaaM ba`*maivaVa nyaasa yaa p`pi<a hO. nyaasaivaVainaYz BaI [saI EaoNaI maoM hOM. yao saBaI ]pinaYad maoM vaiNa-t eYa
saMp`saadao|smaacCrIrat\ samau%qaap prM jyaaoit$p saMpV svaona $poNaaiBainaYpVto ko Anausaar Aica-raid gait sao
Aitvaahk Wara vaOkuMz maoM laayao jaato hOM. Ap`tIkalambana kI dUsarI EaoNaI ko laaoga ba`*maa%mak svaa%ma ]pasak yaa
pMcaaignaivaVainaYz kho jaato hOM jaao Apnao kao prmaa%maa ka SarIr maanato hMO tqaa prmaa%maa kao ApnaI Aa%maa maanato
hMO. Anya 30 maoM prmaa%maa hI Qyaana ko vastu hOM ijasamaoM jaIva kI Aa%maa prmaa%maa ka SarIr maanaa jaata hO.
Candaogya 5.10.1 ko Anausaar tV [%qaM ivaduyao- caomao|rNyao Eawa tp [%yaupasato to |ica-YaiBasaMBaint maaoxa p`aPt
krto hOM. Aqaa-t\ tV [%qaM ivadu: Apnao kao prmaa%maa ka SarIr maanato hMO tqaa prmaa%maa kao ApnaI Aa%maa maanato
hMO. yao caomao|rNyao Eawa tp [%yaupasato yaanaI svaa%ma SaarIrk prmaa%maa Aqaa-t\ ApnaI Aa%maa kao prmaa%maa ka
SarIr maanato hOM. to |ica-YaiBasaMBaint Aqaa-t\ ]pyau-> daonaaoM yaanaI ba`*maa%mak tqaa svaa%maSaarIrk Aica-raid kao
p`aPt kr idvya vaOkuMz jaato hOM.
saU~ 4.3.14 ka AMitma Sabd t%k`tuSca ka AiBap`aya hO ik ]pasak prmaa%maa tqaa svayaM ko ijasa sva$p ka
Qyaana krta hO idvya vaOkuMz maoM ]saI $p kao doKta hO. At: Ap`tIkalambana ka Aica-raid gait sao maaoxa p`aPt
krnaa isaw huAa. vao idvya vaOkuMz maoM jaakr pRqvaI pr kBaI nahIM laaOTto.
tailaka 19 : caaOqao AQyaaya ko tIsaro pad ko AiQakrNa (15 saU~, 5 AiQakrNa)
AiQakrNa

saU~

saU~aoM kI AiQakrNa ko k`maaMk 34


saM#yaa
1
4.3.1
1
4.3.2
1
4.3.3

146. Aica-raid AiQakrNa


147. vaayvaiQakrNa
148. va$NaaiQakrNa

4.3.1
4.3.2
4.3.3

149. AaitvaaihkaiQakrNa

4.3.4 evaM 4.3.5

4.3.4

150. kayaa-iQakrNa

4.3.6 sao 4.3.15 tk

4.3.5

tIsaro pad ko p`mauK inamnaaMikt ibanduAaoM kao EaI doiSakana nao AiQakrNa saaravalaI maoM saMga`iht ikyaa hO.
1.EaIdoiSakana ko sauyaaogya pu~ kumaarvardacaaya- nao AiQakrNa saaravalaI ko 496vaoM Slaaok pr icaMtamaiNa vyaa#yaa maoM
kha hO ik ivaWana ka SarIr CaoD,kr maaoxagaamaI haonao pr Eaaw ik`yaa kI AavaSyakta nahIM hO prMtu ivaWana ko
pu~aoM Wara yaa Anya EawalauAaoM Wara Eaaw ik`yaa saMpnna ikyaa jaanaa caaihyao. eosaa nahIM krnao sao pu~aoM kao pap ka

34

4.3.1 AQyaaya 4 pad 3 AiQakrNa 1

EaIkRYNa p`pnnaacaarI

147

EaIBaaYya AiQakrNa

AQyaaya 4 evaM pad 3 :

saU~ 15

AiQakrNa 5

BaagaI haonaa pD,ta hO AaOr vao jaao kuC Eaaw maoM krto hOM saba ApnaI Balaa[- ko ilayao krto hOM na ik SarIr CaoD,nao
vaalaI Aa%maa ko ilayao. 2. BaIYma iptamah kao [cCamaR%yau kI Sai> p`aPt qaI. tdnausaar ]nhaoMnao dixaNaayana maoM
baaNaSayyaa pr p`tIxaa krko ]<arayaNa maoM SarIr CaoDa,. vao ek vasau qao AaOr Saap vaSa janma laokr pRqvaI pr Aayao
qao At: SarIr CaoD,nao pr saIQao maaoxa Qaama na jaakr Apnao laaok calao gayao. AiQakrNa saaravalaI ko Slaaok 498
tqaa 502 ko Anausaar baad maoM 32 ba`*maivaVaAaoM maoM sao ek maQauivaVa ka ]nhaoMnao AByaasa ikyaa. t%pScaat\ vao
vaOkuMz p`aPt kr sako. 3. jaba EaIkRYNa nao iSaSaupala ka baQa ikyaa tao ]sakI Aa%maa EaIkRYNa maoM ivalaIna haoto
doKI gayaI. iSaSaupala evaM dntva@~ pUva-janma maoM ravaNa evaM kuMBakNa- qao ijanaka rama p`Bau nao ]war ikyaa qaa.
yahI laaoga pUva-janma maoM ihrNyaaxa tqaa ihrNyakiSapu qao ijanamaoM sao ihrNyaaxa ka ]war varah Bagavaana naoo ikyaa qaa
tqaa ihrNyakiSapu ka narisaMh Bagavaana ko haqaao klyaaNa huAa. tIna janma ko pUva- yao daonaaoM jaya ivajaya ko naama sao
kaya-vaOkuMz kho jaanao vaalao ivaYNaulaaok maoM saurxaakmaI- qao AaOr duBaa-gya sao sanakaidk mauina ko kaop Baajana hao gayao.
tIna janma ko baad vao svayaMmaova maaoxa p`aPt kr vaOkuMz maoM Aa gayao. 4. Apnao mahap`yaaNa kala maoM rama p`Bau nao saaro
AyaaoQyaavaaisayaaoM kao saMtanak laaok idlaa idyaa. Bagavaana ko saaqa saryaU maoM DuvakI lagaato hI saBaI AyaaoQyaavaasaI
saMtanak laaok calao gayao jahaM ko svaamaI catumau-K ba`*maa hOM. 5. puNDrIk kao Bagavaana svayaM vaOkuMz lao gayao.
6.paMcara~ saMihta ko Anausaar ba`*maaMD maoM AnaokaoM ivaBava laaok evaM vyaUh laaok hOM. vyaUh laaok xaIr saagar ko TapU
hOM jaao SvaotWIp kho jaato hOM. vyaUh evaM ivaBava laaok vaalao Bai>yaaoga saoo ibanaa Aica-raid ka sahara ilayao saIQao
vaOkuMz jaato hOM. 7. prmapd saaopana maoM EaI doiSakana nao Aica-raid gait ko baaro maoM Anya baatoM BaI batayaIM hOM.
Warka maoM ek ba`a*maNa ko ek ko baad ek saMtana janma laoto hI lauPt hao jaatI qaI.naaOvaIM saMtana kao lauPt haonao
pr vah ba`a*maNa Bagavaana sao iSakayat krnao Aayaa tqaa Warka ko rajaa ko $p maoM Bagavaana kao hI [sako ilayao
]sanao daoYaI batayaa. Ajau-na nao ]sao Baraosaa idlaayaa ik AgalaI saMtana jaIivat rhogaI. p`sava ko pUva- Ajau-na nao
baa`*maNa ko Gar kao baaNa sao pUNa-tyaa AacCaidt kr idyaa prMtu ifr BaI saMtana jaIivat na rhI. Ajau-na ApnaI
p`it&a ko Anausaar Aigna p`vaoSa krko Apnaa jaIvana donao kI tOyaarI krnao lagao. Bagavaana nao Ajau-na kao roaka AaOr
svayaM vaOkuMz jaakr ]sakI dsaao saMtana kao lao Aayao. saMSaya haota hO ik vaOkuMz sao jaba kao[- Aata nahIM tba
ba`a*maNa ko saMtana saaqa eosaa @yaaoM huAa. samaaQaana ko $p maoM EaIdoiSakana ka khnaa hO ik jaao Aica-raid sao vaOkuMz
jaato hOM vao laaOT kr nahIM Aato prMtu Aica-raid sao nahIM jaanao vaalao ba`a*maNa kI saMtana kI trh pRqvaI pr Aato hOM.
8. catumau-K ba`*maa tqaa [nd` Apnao kaya-kala ko baad Aica-raid ko rasto vaOkuMz jaato hOM.
idvya vaOkuMz Qaama ka vaNa-na :
vaOkuz ko vaNa-na ka AaQaar sa`aot hO : kaOYaItkI ]pinaYad, mahaBaart ko SaaMit pva- ka maaoxaQama-, hyaga`Iva
sahsa`naama stao~, Aalavandar ka stao~r%na, Bagavad ramaanauja ka EaIvaOkuMz gaV, EaIvaodantdoiSak ka
EaImadrhsya~ya saar, evaM prmapd saaopana.
kaOYaItkI ]pinaYad maoM idvya vaOkuMz Qaama
EaIkRYNa p`pnnaacaarI

148

EaIBaaYya AiQakrNa

AQyaaya 4 evaM pad 3 :

saU~ 15

AiQakrNa 5

&at hao ik jaIva tIna trh ko haoto hOM: k.AinaYTaiQakarI jaao papkma- maoM ilaPt rho haoM AaOr yao cand` ko pasa na
jaakr nark jaato hOM. K. [YTaiQakarI jaao ya& tqaa Anya SauBa kR%ya krnao ko karNa svaga- ko AiQakarI haoto
hOM. yao caMd` ko pasa Aakr QaUmaaid maaga- yaa iptRyaana sao svaga- jaato hOM. ga. maaoxaaiQakarI jaao EaImannaarayaNa ko
carNaaoM maoM Bai>yaaogainaYz haokr yaa p`pi<a laokr caMd` sao saMBaaYaNa krnao ko pScaat\ Aica-raid sao vaOkuMz jaato hOM.
prmapd yaanaI vaOkuMz ko vaNa-na ko pUva- ]pinaYad maoM ]llaoK hO ik naSvar SarIr vaalao SarIr CaoD,nao pr caMd` ko pasa
phuMcato hOM. ijanhaoMnao EaImannaarayaNa ko carNaaoM maoM SarNaagait yaa Bai>yaaoga nahIM ikyaa hO vao AivaWana tqaa
[YTaiQakarI kho jaato hOM tqaa vao laaoga svaga- jaato hOM. jaao EaImannaarayaNa ko carNaaoM maoM SarNaagat yaa Bai>yaaogainaYz
rho hOM vao Aica-raid sao maaoxa p`aPt kr vaOkuMz jaato hOM. yao maaoxaiQakarI kho jaato hOM tqaa [naka caMd` sao saMBaaYaNa
haota hO.
caMd` sao saMBaaYaNa maoM mau> jaIva maOM Sabd ka p`yaaoga krta hO jaao prmaa%maa ka saUcak hO. jaIva batata hO ik maOM
idna, pxa, maah, ?utu, vaYa-, tqaa yauga ko $p maoM kala hU^M.hr ?utu maoM ]%pnna haonao vaalaa pdaqa- maOM hIM hU^M. maOM hIM
catumau-K ba`*maa hUM. Aap BaI maOM hIM h^UM. jaIva ko ]<ar sao psanna haokr caMd` ]sao Aica-raid ko maaga- sao vaOkuMz jaanao
kI Anaumait doto hOM. vaOkuMz maoM p`vaoSa pr ek tala imalata hO ijasao Ava khto hOM. Candaogya ]pinaYad maoM tIna
tala ka ]llaoK hO ijasao Ava nya tqaa eormmaadIyama khto hOM. [na talaaoM sao qaaoD,I hI dUr pr mauhu<a- naamako
saurxaakmaI- DMDo sao phra doto hue ]nakao maar Bagaato hOM jaao ba`*maivad\ nahIM rho hOM yaanaI jaao EaImannaarayaNa ko
Bai>yaaogainaYz yaa SarNaagat na hue haoM. phra vaalao DMDo kao yaiYT khto hOM. [sako baad nadI imalatI hO ijasaka
naama ivarjaa yaa ivajara hO. ivarja ka Aqa- hO [cCamau>, tqaa ivajar ka Aqa- hO bauZ,apa mau>.ivarjaa
nadI hI p`kRitmaMDla tqaa vaOkuMz kI ivaBaajak saImaa hO. saaMsaairk jagat kao p`kRit maMDla khto hOM. yaVip ik
]pinaYad maoM tala ka ]llaoK nadI ko phlao hO prMtu yao tala ivarjaa nadI ko baad vaOkuMz kI saImaa maoM hOM na ik
p`kRit maMDla kI saImaa maoM. [sakI puiYT hyaga`Iva idvya sahsa`naama stao~ sao tqaa EaImad\ rhsya~yasaar sao haota hO.
ivarjaa ko tT pr jaIva Apnao saUxma SarIr kao %yaaga dota hO tqaa ivarjaa kr ApnaI [cCa sao vaOkuMz maoM p`vaoSa
krta hO. ivarjaa nadI maoM DubakI lagaanao ka BaI ]llaoK imalata hO. prmapd saaopana maoM EaIdoiSakana nao daonaaoM ka
]llaoK ikyaa hO.EaI ipllaO laaokacaaya- nao Aica-raid rhsya maoM ivarjaa jala sao spSa- haoto hI saUxma SarIr CUTnao ka
]llaoK ikyaa hO. vaOkuMz kI saImaa maoM p`vaoSa krto hI mau>a%maa kao Sauw sa%va sao banaa idvya SarIr p`aPt haota hO
ijasao Ap`akRt SarIr BaI khto hOM.
mau>a%maa tba saaomasavana maoM jaata hO jahaM EaImannaarayaNa ko jaD, Avatar ko $p maoM AMjaIr ko vaRxa ka dSa-na haota
hO. 500 dovaaMganaayaoM svaagat maoM KD,I imalatI hOM. mau>a%maa kao AlaMkRt krnao ko ilayao 100 dovaaMganaayaoM Apnao haqa
maoM maalaa ilayao rhtI hOM. AaMK maoM lagaanao ko ilayao 100 kalaa AMjana ko saaqa rhtI hOM. SarIr pr lagaanao ko ilayao
caMdna ilayao 100 Alaga KD,I rhtI hOM . 100 QaaotI ilayao rhtI hOM, tqaa 100 AaBaUYaNa ilayao tOyaar rhtI hOM.
ba`*ma AlaMkar ko baad mau>a%maa ka Bavya svaagat ikyaa jaata hO. vahaM sao vah itlya vaRxa ko pasa Aata hO.
EaIkRYNa p`pnnaacaarI

149

EaIBaaYya AiQakrNa

AQyaaya 4 evaM pad 3 :

saU~ 15

AiQakrNa 5

kaOYaItkI pr vyaa#yaa krto hue iksaI ka mat hO ik saaomasavana ka vaRxa ASva%qa ka vaRxa hO.[saI kao itlya vaRxa
BaI khto hOM jaOsaa ik Candaogya maoM ]llaoK hO. prmapd saaopana maoM EaIdoiSakana nao daonaaoM kao dao pRqak vaRxa batayaa
hO.
Aba mau>a%maa p`akar yaanaI cahardIvaarI sao iGaro salajya saMsqaana maoM Aata hO.timalanaaDu maoM itircaI ko pasa ka
EaIrMgama vaOkuMz kI p`itCayaa hO.EaIrMgama maoM BaI [saItrh }McaI cahardIvaarI banaI hO. salajya ka Aqa- hO
Sas~agaar. vaOkuMz pr Qaavaa baaolanao vaalao Sa~uAaoM kao maar Bagaanao ko ]_oSya sao [saka inamaa-Na ikyaa gayaa hO. [sako
baad vaOkuMz ka Apraijat nagar Aata hO.yah nagar Aba`*maivad\ ko ilayao Ap`aPya hO.
vaOkuMz maoM EaImannaarayaNa 10000 saUya- ko samaana jyaaoit ivaKorto rhto hOM. Aapsao inaklakr praijat fUla ka maIza
gaMQa sava-~ vyaaPt rhta hO. [sa vaatavarNa maoM ek AlaaOikk svaad ibaKra rhta hO. [sao ba`*matoja ba`*magaMQa tqaa
ba`*marsa khto hOM. idvya nagar maoM mau>a%maa kao [na idvya p`avaQaanaaoM ka saaxaat AnauBava tqaa AanaMd p`aPt haota
hO.
Aba mau>a%maa [nd` tqaa p`jaapit naamak dao saurxaakmaI- sao saMrixat mahaWar maoM p`vaoSa krta hO. yahaM [sao vaRht
SaaoBaayaa~a maoM lao jaayaa jaata hO jaao ivastRt vaIiqayaaoM sao gaujarta hO tqaa vaOkuMz nagar kI saBaI mau>a%maayaoM [sa nayao
mau>a%maa ka svaagat krto hOM. [sako baad mau>a%maa svaNa- ivamaana ko pasa Aata hO.yahaM [sao EaImannaarayaNa kI
gaaOrva yaanaI ba`*mayaSa ka saaxaat Aa*laad haota hO. Anya mau>a%maaAaoM ko saaqa mau>a%maa BaI EaImannaarayaNa ka
yaSaaogaana krta hO. yaSagaana krnao vaalaaoM kao ivapNyava khto hOM.kaOYaItkI ko Anausaar yaSa ka Aqa- p`Bau ka
kRpakTaxa hO.
Aba mau>a%maa AanaMd maMDp ko pasa Aata hO ijasao kaOYaItkI maoM ivaBau p`imat khto hOM. vaRht xao~ maoM fOlao [sa
maMDp kao EaIrMgama maoM 1000 payaaoM vaalao kxa kao doKkr samaJaa jaa sakta hO. Aaz Warpala tqaa paYa-d kho
jaanao vaalao Aaz saovak mau>a%maa ka mauskra kr svaagat krto hue [sa maMDp maoM p`vaoSa krato hOM. saonaapit
ivaYvaksaona AanaMdmaya maMDp maoM nayao mau>a%maa ko Aagamana kI GaaoYaNaa krato hOM. Aba mau>a%maa EaI ga$%mana\ yaanaI
ga$D, jaI kao namaskar krta hO. yahaM mau>a%maa Apnao kao ina%yasaUiryaaoM ko baIca pata hO. saMsaar ko baMQana sao sada
mau> rhnao vaalao ina%yasaUrI kho jaato hOM.
Aba mau>a%maa idvya C~ idvya As~ tqaa idvya AaBaUYaNa ko saaxaat jaIvaMt sva$p ka dSa-na krta hO.[saI dSa-na
sao mau>a%maa maoM idvya dMpit EaI samaot EaImannaarayaNa ko kOMkya- krnao kI ]%kT [cCa jaaga ]ztI hO. t%pScaat
vah idvya pya-Mk yaanaI Bagavaana ko idvya isaMhasana ko pasa Aata hO jahaM mahalaxmaI ko saaqa EaImannaarayaNa ivarajato
hOM. yahaM [sao Apnao pUvaa-caayaao-M ka dSa-na haota hO. mau>a%maa kao doKkr Aacaaya-gaNa bahut p`sanna haoto hOM @yaaoMik
EaImannaarayaNa kI kRpa sao [nalaaogaaoM ka p`ya%na safla huAa AaOr jaIvaa%maa Aaja mau>a%maa banakr saamanao KD,a hO.
kaOYaItkI maoM [sa idvya pya-Mk kao Aimat Aaoja khto hOM. BaUt evaM BaivaYya [sako saamanao ko dao pOr hOM tqaa pICo
vaalao dao pOr kao EaI evaM [-ra khto hOM. paMcara~ saMihta maoM caarao pOraoM kao Qama-pIz, &anapIz, vaOragyapIz, tqaa
eoSvaya-pIz khto hOM. yao saBaI caarao pOr jaIvant idvya sva$p maoM dSa-na doto hOM.
EaIkRYNa p`pnnaacaarI

150

EaIBaaYya AiQakrNa

AQyaaya 4 evaM pad 3 :

saU~ 15

AiQakrNa 5

idvyaisaMhasana ko baIca maMo kaoiT saUya- kI p`Baa ivaKorto Aaz dla vaalaa idvya kmala SaaoBaayamaana rhta hO. AazaoM
dla ko pasa Aaz pircaairkayaoM cavar DulaatI KD,I rhtI hOM. [sa kmala kao kiNa-ka khto hOM tqaa [sakI pUvaidSaa maoM Anauga`h naamakI pircaairka cavar ilayao ivarajamaana rhtI hO. [sa kiNa-ka ko ivastar ka AaBaasa [sa
baat sao hao sakta hO ik hjaaraoM baD,o pva-t [sa pr prmaaNau kI trh saUxma idKto hOM. [sa kiNa-ka pr sahsa`fna
vaalao AaidSaoYa inamaao-k idvyayaaogapya-Mk yaanaI ivaSaoYa gad\dI ko $p maoM ivarajamaana rhto hOM. AaidSaoYa ka ivastar
sahsa`aoM xaIr saagar ko samaana haota hO. yahaM sahsa` Sabd Anaiganat yaanaI AnaMt ka Vao<ak hO. jagat AnaMt
ba`*maaND sao banaa hO tqaa p`%yaok ba`*maaMD ko xaIrsaagar maoM AaidSaoYa pr EaImannaarayaNa ivarajamaana rhto hOM. saBaI
AnaMt AaidSaoYa kao imalaa donao pr idvyayaaogapya-Mk pr ivarajamaana AaidSaoYa ka sva$p banata hO. timala
idvyap`baMQama\ maMo saraoyaaogaI kI idvya rcanaa maudla it$vandaid tqaa Aalavandar EaIyaamaunaacaaya- ko stao~ r%na ko
Slaaok maoM AaidSaoYa ka AnaokaoM sva$p maoM EaImannaarayaNa ko kOMkya- maoM sava-da rt rhnao ka ]llaoK hO. AaidSaoYa
ka idvyayaaogapya-Mk [tnaa ivastRt hO ik i~ivaQa pircCodriht EaImannaarayaNa BaI [sa pr ek CaoTo sqaana maoM
ivarajato hOM.[sakI klpnaa tao kizna hO prMtu maaoxa p`aiPt pr [saka saaxaat AnauBava ikyaa jaa sakta hO.
i~ivaQa pircCodriht ka AaSaya hO samaya, sqaana, evaM sva$p maoM AsaIma Aakar.
Aba mau>a%maa AaidSaoYa pya-Mk pr Aa$Z, haota hO. [sa pya-Mk kao AnaMtBaaoga pya-Mk BaI khto hOM tqaa AaidSaoYa
kao AnaMt yaa it$AnantaLvaana BaI khto hOM. AaidSaoYa ko sahsa`aoM fna ko }pr maiNa ivarajato hOM ijasako p`kaSa
sao samast vaOkuNz sava-da Aalaaoikt rhta hO. p`%yaok fna pr dao AaMKo rhnao ko karNa AaidSaoYa ApnaI dao sahsa`
AaMKaoM sao mau>a%maa ka sahYa- Avalaaokna krto hOM.
idvyaAnaMtBaaoga pya-Mk pr Akumaar yaaOvana sva$p yaanaI pccaIsa vaYa- ko saundr yauvak ko sva$p maoM ApnaI dayaIM
trf baOzIM laxmaI ko saaqa baOzo hue ivarajato hOM. k$Naa ivaKortI mauskana ko saaqa mahalaxmaI mau>a%maa ka pu~vat
AiBanaMdna krtI hOM. BaUdovaI evaM naIlaa dovaI Bagavaana ko samaxa KD,I haokr kOMkya- rt rhtI hOM tqaa Bagavaana kao
p`sanna rKtI hOM. mau>a%maa Bagavaana ko idvya klyaaNa gauNaaoM sao AiBaiYa> haokr Apnao kao AsaIma &anavaana tqaa
AanaMdmaya AnauBava krnao lagata hO.[saI kao Qama-BaUt &ana ivakasa khto hOM. idvya maMgala ivaga`h ko AMga p`%yaMga ka
Aanand laoto hue mau>a%maa pya-Mk ko pasa Bagavaana ko EaIcarNaaoM ka dSa-na krta hO. Bagavaana Apnao EaIcarNaaoM kao
mau>a%maa ko maaqao pr rKkr ]sao Apnao kOMkya- krnao kI yaaogyata p`dana krto hOM. idvyayaaoga pya-Mk pr }pr
caZ,kr mau>a%maa p`Bau kI gaaod maoM ivarajata hO AaOr idvyamaMgala ivaga`h ]sasao kuSala xaoma ko saaqa idvya vaOkuNz ko
AnauBava kI jaanakarI laoto hOM. mau>a%maa sao p`Bau pUCto hOM ik tuma kaOna hao. mau>a%maa p`Bau ko p`it ApnaI AsaIma
kRt&ta &aipt krta hO @yaaoMik vah saMsaar ko baMQana sao mau> haokr Aaja vaOkuNz maoM p`Bau ka sahvaasaI bana gayaa.
mau>a%maa Aagao batata hO ik kOsao AnaMt kala sao vah saMsaar saagar maoM DUba rha qaa. AapkI kRpa sao Aap pr
Qyaana krko AanaMd AmaRt ka svaad laonao lagaa. hma Aapko SarIr hOM tqaa Aap hmaarI Aa%maa hO AaOr daonaaoM ek
dUsaro sao AivaBaajya hOM. yahI hmaaro Qyaana ka ivaYayavastu rha. SanaO: SanaO: Aap kI kRpa baZ,tI gayaI AaOr Aaja
saMsaar ko baMQana sao mau> krko Aapnao vaOkuNz maoM baulaa ilayaa. Aaja ko [sa Aqaah AsaIma AanaMd saagar ko samaxa
EaIkRYNa p`pnnaacaarI

151

EaIBaaYya AiQakrNa

AQyaaya 4 evaM pad 3 :

saU~ 15

AiQakrNa 5

saaMsaairk eoSvaya- ka sauK tqaa ApnaI svayaM kI Aa%maa maMo laIna rhnao ka kovala Baava sauK ek baUMd ko barabar
hO. [tnaa khko mau>a%maa Aat- Baava sao p`Bau sao p`aqa-naa krta hO ik puna: saaMsaairk janma ko baMQana maoM mauJao kBaI
nahIM BaojaoM. mau>a%maa kI [sa baat sao vaa%salya Baava sao Aaot p`aot hao mahalaxmaI tqaa EaImannaarayaNa maata ipta kI
trh mau>a%maa pr ApnaI kRpa dRiYT gaD,a dI. Apht
Qama-BaUtgauNa ivakaSa sao gauNaaYTk AaivaBaa-va haota hO tqaa mau>a%maa sava-& bana jaata hO. (gauNaaYTk hOM : 1.
AphtpaPmaa yaanaI papriht inama-la.2. ivajarao yaanaI bauZ,apa sao mau>.3. ivamaR%yau: yaanaI maR%yau sao
mau>.4.ivaSaaokao yaanaI Saaok du:K riht. 5. ivaijaGa%saao yaanaI BaUK riht. 6.AippaSa yaanaI Pyaasa
riht. 7. sa%yakama yaanaI saBaI [cCa kI pUit- krnaovaalaa. 8.sa%yasaMklp yaanaI [cCa sao sabakama krnao maoM
samaqa-.)
prmaa%maa sao Apar p`oma ko karNa mau>a%maa maoM praBai> ka ]dBava haota hO jaao Bai> tqaa &ana kao gahra banaato
hue prmaaBai> maoM ivakisat hao jaata hO. jaIva pUNa-tyaa SaoYa%va tqaa dasa%va gauNa sao Aaot p`aot haokr
EaImannaarayaNa ko sava-kala sava-doSa sava-ivaQa kOMkya- sauK maoM laIna hao jaata hO. ina%ya ga`Mqa maoM Bagavad ramaanauja nao
idvya vaOkuMz kI saMrcanaa ka vaNa-na AaQaar Sai> k`ma ko $p maoM ikyaa hO jaao hO. 1. AaQaar Sai>. 2. maUla
p`kRit. 3. AiKla jagat AaQaar kUma- $pI Aqaa-t naarayaNa hI kcCp $p maoM AnaMt ba`*maaND ko saaqa laIlaa
ivaBaUit kao tqaa ina%ya ivaBaUit vaOkuNz kao AaQaar p`dana krto hOM. 4. AnaMt naagaraja yaanaI samast jagat ko
AaQaar . 5. BaUima yaanaI BaUlaaok . ]pyau-> ek dUsaro ko }pr [saI k`ma maoM isqat hOM. 6.EaIvaOkuNz
idvyalaaok yaanaI ek mahadoSa kI trh. .7. EaIvaOkuNz idvya janapd yaanaI ek doSa kI trh. 8. EaIvaOkuNz
idvya nagar yaanaI ek mahanagar kI trh. 9. EaIvaOkuNz idvya ivamaana. 10. AanaMdmaya maMDpr%na. 11. maMDp
maoM Anant naagaraja yaanaI AaidSaoYa. 12. Qama-pIz pad yaanaI idvyaisaMhasana ko dixaNa pUva- kaoNa AignakaoNa ka
pad. 13. &ana pIz pad yaanaI idvyaisaMhasana ko dixaNa piScama kaoNa naO?%ya ka pad. 14. vaOragya pIz pad
idvyaisaMhasana ko vaayavya kaoNa yaanaI ]<ar piScama kaoNa ka pad. 15. eoSvaya-pIz pad idvyaisaMhasana ko [-Saana
kaoNa yaanaI ]<ar pUva- ka pad. 16. AQama- yaanaI idvyaisaMhasana ka pUrba trf vaalaa ivastar. 17. A&ana
yaanaI idvyaisaMhasana ka dixaNa trf vaalaa ivastar. 18. AvaOragya yaanaI idvyaisaMhasana ka piScama trf vaalaa
ivastar. 19. AnaOSvaya- yaanaI idvyaisaMhasana ka ]<ar trf vaalaa ivastar.20.Anant yaanaI jaao Bagavad kOMkyako ilayao laalaaiyat tqaa ]%sauk hao. 21.kmala ka fUla . prmapd saaopana sao yahaM Antr hO. prmapd saaopana maoM
kmala ko }pr AaidSaoYa ka sqaana kha gayaa hO jabaik yahaM AaidSaoYa kmala ko naIcao hI hOM. 22. ivamala cavar
hst yaanaI kmala ko pUrba dla pr cavar saovaa krnao vaalaI. 23. ]%kYa-iNa cavar hst yaanaI Aigna kaoNa ko
kmala dla pr cavar saovaa krnao vaalaI. 24. &ana cavar hst yaanaI dixaNa idSaa ko kmala dla pr cavar saovaa
krnao vaalaI.25. ik`yaa cavar hst yaanaI naO?%ya kaoNa ko kmala dla pr cavar saovaa krnao vaalaI.26. yaaoga
cavar hst yaanaI piScama idSaa ko kmala dla pr cavar saovaa krnao vaalaI. 27. P`ahva cavar hst yaanaI vaayavya
kaoNa ko kmala dla pr cavar saovaa krnao vaalaI. 28. sa%yacavar hst yaanaI ]<ar idSaa ko kmala dla pr cavar
EaIkRYNa p`pnnaacaarI

152

EaIBaaYya AiQakrNa

AQyaaya 4 evaM pad 3 :

saU~ 15

AiQakrNa 5

saovaa krnao vaalaI. 29. eYaNa cavar hst yaanaI [-Saana kaoNa ko kmala dla pr cavar saovaa krnao vaalaI. 30.
Anauga`h cavar hst yaanaI pUrba idSaa maoM kmala dla ko naIcao cavar saovaa krnao vaalaI. 31. jagat p`kRit yaaoga pIz
yaanaI xaIrsaagar ko saaqa saBaI ba`*maaNDaoM ko AaidkarNa. 32. idvya yaaoga pIz pya-Mk. 33. sahsa` fna maMiDt
Anant naagaraja yaanaI sahsa`fna vaalao AaidSaoYa kmala ko }pr hOM. 34. padpIz Anant naagaraja yaanaI p`Bau ko
EaIcarNa kao AaQaar donao vaalaa pIz jaao AaidSaoYa ka hI ek Anya sva$p hO. 35. Anant, ga$D,, ivaYvaksaona
pd\maasana maoM baOzo idvyasaUrI gaNa. 36. Asmad gau$ yaanaI vaayavya kaoNa maoM yaaogapIz pr AasaIna maaoxa p`aPt saBaI
pUvaa-caaya-. 37. yaaogapIz pr baOzo hue EaImannaarayaNa. 38. EaImannaarayaNa ko dayaoM paSva- maoM baOzI hu[- mahalaxmaI.
39.BaUima yaanaI EaImannaarayaNa ko baayaoM paSva- mao isqat BaU dovaI. 40. EaImannaarayaNa ko baayaoM paSva- mao isqat
naIlaa dovaI. 41. ikrIT maukuTaiQa pit yaanaI Bagavaana ko iSar ko AaBaUYaNa. 42. ikrIT maalaa ApID,ka%maa
yaanaI EaImannaarayaNa sava-da maukuT evaM maalaa QaarNa ikyao rhnao ko karNa pID,a AnauBava krto haoMgao. prMtu
ApID,ka%maa naama ko ek paYa-d [sa pID,a kao dUr krto hOM. 43. dixaNa kuNDla makr. 44. baama kuNDla
makr. 45. vaOjaint vanamaalaa. 46. tulasaI jaao EaImannaarayaNa QaarNa krto hOM. 47. EaIva%sa EaIinavaasa yaanaI
EaImannaarayaNa ko vaxasqala pr laxmaI ko sqaana ko pasa Svaot koSa. 48. EaIkaOstuBa sava- r%naaiQapit . 49.
kaMcaI gauNaaojvala pItambar yaanaI pIt roSamaI QaaotI tqaa svaNa- kmarQanaI. 50. saudSa-na hoitraja. 51. nandk
KD,\gaaiQapit. 52. pd\ma jaao p`Bau ko haqa ka idvyaas~ hO. 53. paHcajanya SaMKaiQapit. 54. kaOmaaodkI
gadaiQapit. 55. saarMga caapiQapit . 56. Bagavad\ padarivand saMvaaihnaI yaanaI p`Bau ko carNaaoM kI saovaa krnao
vaalaI. 57. Anant naagaraja yaanaI Bagavaana ko pICo AaidSaoYa. 58. Baagavad pirjana yaanaI p`Bau ko saovakgaNa.
59. Bagavad\ paduka. 60. Bagavad pirC~ yaanaI C~ Aaid ]pkrNa. 61. vaOnatoya yaanaI saamanao baOzo ga$D,
jaI. 62. Bagavad ivaYvaksaona . 63 . gajaanana. 64. jayatsaona yaanaI ivaYvaksaona ko ek sahayak. 65.
hirva@~ yaanaI ivaYvaksaona ko ek sahayak. 66. kala p`kRit saM&a ivaYvaksaona ko ek sahayak.67. caMD
evaM p`caMD yaanaI pUrba trf ko Warpala. 68. Bad` evaM sauBad` yaanaI dixaNa trf ko Warpala. 69. jaya evaM
ivajaya yaanaI piScama idSaa ko Warpala. 70. Qaa~ evaM ivaQaa~ yaanaI ]<ar trf ko Warpala. saBaI Warpala
catuBau-ja haokr cak` SaMK evaM gada QaarNa krto hOM. 71. kumaud gaNaaiQapit savaahna pirvaar p`hrNa yaanaI pUrba
trf ko paYa-d. 72. kumaudaxa gaNaaiQapit savaahna pirvaar p`hrNa yaanaI Aigna kaoNa ko paYa-d. 73.
puNDrIkaxa gaNaaiQapit savaahna pirvaar p`hrNa yaanaI dixaNa trf ko paYa-d.74. vaamana gaNaaiQapit savaahna
pirvaar p`hrNa yaanaI naO?%ya kaoNa ko paYa-d.75. saMkukNa- gaNaaiQapit savaahna pirvaar p`hrNa yaanaI piScama
trf ko paYa-d. 76. sapo-nd` gaNaaiQapit savaahna pirvaar p`hrNa yaanaI vaayvaya kaoNa ko paYa-d.77. saumauK
gaNaaiQapit savaahna pirvaar p`hrNa yaanaI ]<ar trf ko paYa-d.78. saup`itYz gaNaaiQapit savaahna pirvaar
p`hrNa yaanaI [-Saana kaoNa ko paYa-d.
]pyau-> paYa-d sava-da EaImannaarayaNa kI saBaa maoM ivarajamaana rhto hOM. savaahna pirvaar p`hrNa ka Aqa- hO ik yao
vaahna sao yau> Apnao sahyaaoigayaaoM tqaa As~aoM ko saaqa rhto hOM. ina%ya ga`Mqa maoM Bagavad ramaanauja ka AadoSa hO ik
EaIkRYNa p`pnnaacaarI

153

EaIBaaYya AiQakrNa

AQyaaya 4 evaM pad 3 :

saU~ 15

AiQakrNa 5

Gar maoM p%yaok idna EaImannaarayaNa kI pUjaa ko saaqa ]pyau-> saBaI 78 idvya paYa-daoM kI pUjaa haonaI caaihyao. Bagavad
ramaanauja Wara ivaricat EaIvaOkuNz gaV nyanaaiQak $p maoM ]pyau-> AaQaarSai> k`ma ka ivavarNa hO. EaIvaOkuNz
idvyalaaok ko vaNa-na ko p`arMBa maoM Bagavad ramaanauja nao prmavyaaoma ko $p maoM [sakI isqait ka ivavarNa idyaa hO.
ba`*maaND maoM 14 laaok hOM jaao }pr sao ek AavarNa sao Z,ko hue hOM. AavarNa ka ivastar ba`*maaND ko ivastar sao
dsagaunaa baD,a hO. [sako }pr ek ko }pr ek saat AavarNa AaOr hOM ijanaka ivastar Apnao phlao vaalao AavarNa
sao dsagaunaa baD,a hO. sabasao }pr vaalao AavarNa ko }pr ivarjaa nadI hO ijasako ]sa par idvya vaOkuNz hO. yah
vaOkuNz laaok catumau-K ba`*maa [nd` iSava sanakaidk Aaid kI phuMca ko pro hO.vaOkuNz ko ina%ya saUrI tqaa
mau>a%maaAaoM ko svaaBaava ka vaNa-na catumau-K ba`*maa BaI nahIM kr sakto. stao~r%ma ,maoM Aalavandar EaIyaamaunaacaaya- nao
vaOkuNz ka saundr vaNa-na p`stut ikyaa hO.

EaIkRYNa p`pnnaacaarI

154

EaIBaaYya AiQakrNa

AQyaaya 4 evaM pad 4 :

saU~ 22

AiQakrNa 6

caaOqao AQyaaya ka caaOqaa pad


(fla AQyaaya, fla pad, 22 saU~, 6 AiQakrNa)

EaIBaaYya ko caaOqao AQyaaya ka caaOqaa pad fla pad hO. [sa pad maoM 22 saU~ hOM tqaa 6 AiQakrNa hOM.
151. saMpVaivaBaa-vaaiQakrNa 3 saU~ 4.4.1 sao 4.4.3 tk
(AiQa 4.4.1)
caaOqao AQyaaya ko caaOqao pad ko phlao AiQakrNa maoM 3 saU~ hOM. [saka ivaYaya vaa@ya Candaogya ]pinaYad ka AazvaaM
AQyaaya hO. Candaogya ka ]llaoK batata hO ik jaIva ]pasanaa yaa p`pi<a ko Wara naSvar SarIr CaoD,nao pr vaOkuNz
maoM EaImannaarayaNa kao p`aPt krta hO tqaa pUva- ko iSaiqala klyaaNa gauNa ko ivakasa sao saMpnna hao jaata hO. yao
klyaaNa gauNa hOM : AphtpaPmaa yaanaI papriht inama-la, ivajar yaanaI bauZ,apa mau>, ivamaR%yau yaanaI maR%yau riht,
ivaSaaok yaanaI Saaok riht, ivaijaGa%saa yaanaI BaUKriht, Aippasaa yaanaI Pyaasa riht, sa%yakama yaanaI saba [cCaAaoM
kI pUit- krnao vaalao, sa%yasaMklp yaanaI saBaI saMklp kao pUra krnao vaalao.[sako Aitir> Qama-BaUt &ana ivakasa
haota hO ijasaka ta%pya- hO ik vah sava-&ana%va sao saMpnna haokr AnaMt evaM SaaSvat Aanand ka BaagaI banata hO.
pUva-pxaI ko mat sao mau>a%maa kuC BaI navaIna nahIM p`aPt krta kovala ]sako iSaiqala gauNaaoM ka p`sfuTna haota hO
AaOr [satrh sao maaoxaSaas~ ko vaNa-na ka bahut Aqa- nahIM rh jaata tqaa Aa%ma sva$p jaIva laxya hIna haokr
pu$Yaaqa-hIna hao jaata hO. jaba jaIva gaaZ,I inad`a maoM rhta hO tba ]sakI [ind`yaaM iSaiqala hao jaatI hOM tqaa vah
Apnao pu$Yaaqa- kI p`aiPt ko baaro maoM nahIM jaana pata. pUva-pxaI ka mat hO ik maaoxa maoM jaIva kuC navaIna vastu p`aPt
krta hO.
saU~ 4.4.1 saMpVaivaBaa-va: svaonaSabdat\ ka ta%pya- hO ik p`%yagaa%maa Aica-raidgait sao maaoxa pakr vaOkuNz maoM
jaata hO evaM EaImannaarayaNa sao saainnaQya p`aPt krto hI Apnao iSaiqala klyaaNagauNaaoM ko p`sfuTna sao laaBaainavat
haota hO tqaa kao[- nayaa sva$p yaa svaBaava nahIM p`aPt krta hO yaanaI ]sako sva$p ka hI AaivaBaa-va haota
hO..Candaogya 8.12.2 ka ]llaoK evamaovaOYa saMp`saadao|smaacCrIrat\ samau%qaayaM prM jyaaoit$psaMpV svaona
$poNaaiBainaYpVto [saI sva$p AaivaBaa-va kI baat krta hO.
pUva-pxaI ka saMSaya hO ik tba tao ]> vaa@ya ka ]psaMpV yaanaI p`aPt krnaa Aqa-hIna haojaata hO. saU~
4.4.2 mau>: p`it&anaat\ sao saU~kar ka ta%pya- hO ik puNya pap ko flasva$p p`aPt naSvar SarIr sao mau>a%maa
mau> hao jaata hO. yaVip ik pUva- sao klyaaNa gauNa ]samaoM vat-maana qao prMtu kma- ko karNa vao iSaiqala qao. jaOsao hI
kma- ka Ant huAa ik iSaiqala gauNa p`sfuiTt hao ]zo. p`it&anaat\ Candaogya maoM [nd` tqaa catumau-K ba`*maa ko
baIca saMvaad ka saUcak hO. [nd` jaba p`jaapit ko pasa AQyaa%ma &ana saIKnao gayao tao p`jaapit nao kha BaUya:
vyaai#yaYyaaima yaanaI vyaa#yaa kao baar baar duhra rha hU^M. p`%yagaa%maa yaanaI jaIva jaaga`t, svaPna, tqaa sauYauiPt kI
tInaaoM AvasqaAaoM sao mau> hao jaata hO. [sako saaqa hI naSvar SarIr sao BaI mau> hao jaata hO ijasako maaQyama sao ]sanao
AnaokaoM saaMsaairk vastuAaoM sao p`oma tqaa GaRNaa ko kaya- ikyao qao. AMtt: prmaa%maa kao p`aPtkr vah sva$p AaivaBaava sao saMPanna hao jaata hO.

EaIkRYNa p`pnnaacaarI

155

EaIBaaYya AiQakrNa

AQyaaya 4 evaM pad 4 :

saU~ 22

AiQakrNa 6

saU~ 4.4.3 Aa%maa p`krNaat\ ka ta%pya- hO ik Aa%maa Aaz gauNaaoM sao saMpnna hO jaao [nd` evaM p`jaapit ko
p`krNa sao spYT hO. yao Aazao gauNa pUva- sao ivarajamaana rhto hOM prMtu prmaa%maa sao imalanao ko baad [naka p`sfuTna yaa
ivakasa haota hO. SaaOnak mauina nao BaI [sakI puiYT kI hO. 1. camak r%na ka svaaBaaivak gauNa hO. QaUla sao Z,ko
rhnao ko karNa [sakI camak calaI jaatI hO. jaOsao hI QaUla kI prt saaf haotI hO tao camak idKnao lagatI hO.
[saI trh sao Aa%maa pap puNya kI prt maoM Apnao naOsaiga-k gauNaaoM kao BaUla jaata hO prMtu jaOsao hI vaOkuNz maoMo prmaa%maa
ka saaxaa%kar haota hO naOsaiga-k gauNa ivakisat hao ]zto hOM. 2. kuMAa Kaodnao ko pUva- jala ima+I kI prt ko naIcao
iCpa rhta hO. ima+I kI prt hTto hI jala p`aPt hao jaata hO. jaIva ko klyaaNa gauNa BaI kma- kI prt maoM iCpo
rhto hOM AaOr kma- ko Ant haoto hI vao maUt-maana hao jaato hOM.
152. AivaBaagaona dRYT%vaaiQakrNa 1 saU~ 4.4.4 (AiQa 4.4.2)
caaOqao AQyaaya ko caaOqao pad ko dUsaro AiQakrNa maoM 1 saU~ hO. [saka ivaYaya hO ik @yaa jaIva prmaa%maa kao ek
pRqak [ka[- ko $p maoM doKkr Aanand laota hO yaa Apnaa hI AivaBaajya Avayava samaJakr Aanand laota hO. pUvapxaI ka mat hO ik jaIva prmaa%maa kao pRqak [ka[- samaJata hO. tOi<arIya ]pinaYad ko Anausaar mau>a%maa maaoxa
imalato hI prmaa%maa ko klyaaNa gauNa sao Aanand laota hO. mauNDk ]pinaYad ka ]llaoK khta hO ik vaOkuNz maoM
svayaM p`kaiSat prmaa%maa sao saaxaa%kar p`aPt krto hI mau>a%maa Apnao kao prmaa%maa ko samaana samaJa kr Aanaindt
haonao lagata hO. Bagavad\gaIta 14.2 maoM Bagavaana khto hOM ik mauJao p`aPt kr jaIva ko Aazao gauNa iKla ]zto hOM jaao
gauNa hmamaoM BaI hOM [dM &anamaupaiEa%ya mama saaQmya-maagata:. sagao-|ip naaopjaayanto p`layao na vyaqaint ca. ]> tInaaoM
]wrNaaoM maoM yah nahIM kha gayaa hO ik jaIva prmaa%maa kao AivaBaajya samaJakr Aanand laota hO. At: jaIva
prmaa%maa kao pRqak [ka[- samaJakr hI Aanand laota hO.
saU~ 4.4.4 AivaBaagaona dRYT%vaat\ ka ta%pya- hO ik mau>a%maa prmaa%maa kao AivaBaajya samaJakr Aanand laota
hO. AivaBaajya ka yah ta%pya- hO ik jaIva prmaa%maa ka SarIr hO tqaa prmaa%maa Aa%maa hOM. mau>a%maa Apnao kao
prmaa%maa $pI Aa%maa ka SarIr samaJata hO. jaIva jaba saaMsaairk jaIvana maoM rhta hO tba ]pinaYad ko ]llaoK sao
yah samaJata hO ik vah prmaa%maa ka SarIr hO prMtu maaoxa imalato hI vah Aa%maa evaM SarIr ko sambanQa kao svayaM hI
doKta hO. ]pinaYad ko AnaokaoM vaa@ya [sa sambanQa kao p`diSa-t krto hOM.
Candaogya 3.8.7 t%vamaisa maoM %vama\ Svaotkotu hO. ]sako ipta khto hOM ik tt\ yaanaI prmaa%maa kao vah
ApnaI Aa%maa ko $p maoM rKta hO. baRhdarNyak 4.5.19 Ayamaa%maa ba`*ma ka Aqa- hO ik prmaa%maa sabakI
Aa%maa hO. eotda%myaimadM sava-ma\ laIlaa ivaBaUit tqaa ina%ya ivaBaUit ko saBaI jaD, caotna vastuAaoM kI Aa%maa prmaa%maa
hOM. Candaogya 3.14.1 sava-M KilvadM ba`*ma saBaI jaD, caotna kI Aa%maa ba`*ma hOM. ]> ]pinaYad vaa@yaaoM maoM jaIva
kao prmaa%maa ka SarIr haonao ko sambanQa kao spYT $p sao nahIM kha gayaa hO prMtu yao samaanaaiQakrNa vaa@ya kho
jaato hMO. yao ABaod Eauit BaI kho jaato hOM. samaanaaiQakrNa kao samaJanao ko ilayao vyaakrNa pr dRiYTpat krnaa
haogaa. dao Sabd sava-da ivaBai> sao saaqa haoto hOM. ek Sabd ivaSaoYaNa haota hO tao dUsara saM&a. SarIr Aa%maa
sambanQa maoM Aa%maa $pI saM&a ka SarIr $pI jaIva ivaSaoYaNa hO.
EaIkRYNa p`pnnaacaarI

156

EaIBaaYya AiQakrNa

AQyaaya 4 evaM pad 4 :

saU~ 22

AiQakrNa 6

]pinaYad ko Anya ]llaoK sao Aa%maa SarIr sambanQa p`itpaidt haota hO.
1. baRhdarNyak 6.7 maa sao ya Aa%maina itYzna\ Aa%manaao|ntrao yamaa%maa na vaod yasyaa||%maa SarIrM ya
Aa%maanamantrao yamayait sa t Aa%maa|ntyaa-myamaRt: Aqaa-t\ jaao jaIvaa%maa ko saaqa rhta hO, jaao jaIvaa%maa sao
iBanna hO, tqaa ijasao jaIvaa%maa jaanata nahIM hO, jaIvaa%maa ijasaka SarIr hO, vah Antyaa-maI tumharo Ant: maoM
rhta hO.
2. tOi<arIya AarNyak 3.11.2 Ant: p`ivaYT : Saasta janaanaaM savaa-%maa Aqaa-t\ prmaa%maa sabako BaItr
Antyaa-maI kI trh p`vaoSa kr ]sako saaro kaya-klaapaoM pr inayaM~Na rKto hOM tqaa sabakI Aa%maa hOM.
3. ba`*masaU~ 1.4.22 Aivasqatoirit kaSakR%sana: ka ta%pya- hO ik prmaa%maa jaIvaa%maa ko Antyaa-maI hOM.
]pyau-> saBaI ]wrNaaoM sao yah spYT haota hO ik jaIvaa%maa prmaa%maa kao AivaBaajya maanakr Aanand laota hO.

153. ba`a*maaiQakrNa 3 saU~

4.4.5 sao 4.4.7 tk


(AiQa 4.4.3)
caaOqao AQyaaya ko caaOqao pad ko tIsaro AiQakrNa maoM 5 saU~ hMO.yah AiQakrNa phlao AiQakrNa sao jauD,a huAa hO.
phlao AiQakrNa maoM maaoxap`aiPt ko flasva$p gauNaaYTk AaivaBaa-va p`itpaidt huAa hO. p`Sna yah ]zta hO ik
@yaa maaoxa p`aiPt sao gauNaaYTk AaivaBaa-va hI ek maa~ fla imalata hO yaa Qama-BaUt &ana ka AsaIma hao jaanaa BaI
maaaoxa ka dUsara fla hO.[sa p`Sna pr Apnao iSaYya jaOimaina evaM AaODulaaoima sao BaI baadrayaNa mauina nao saMpk- ikyaa.
saU~ 4.4.5 ba`a*maoNa jaOimaina$pnyaasaaidBya: sao jaOimaina nao Apnaa mat idyaa ik maaoxa p`aiPt pr gauNaaYTk ka
AaivaBaa-va hI ek maa~ fla hO tqaa sa%yasaMklp gauNa sao mau>a%maa prmaa%maa ko SaaSvat kOMkya- maoM laIna hao jaata hO.
dhr ivaVa maoM p`jaapit nao [nd` kao [saI AaSaya ka ]pdoSa idyaa hO.
saU~ 4.4.6 icaittnmaa~oNa tda%mak%vaaid%yaaODulaaoima: sao AaODulaaoima nao Apnaa mat idyaa hO ik Qama-BaUt &ana ka
AsaIma hao jaana hI maaoxa ka fla hO. Apnao samaqa-na maoM Aapnao baRhdarNyak 6.5.13 sao ]wrNa p`stut ikyaa hO
sa yaqaa saOnQavaGanaao|ntrao|baa(: kR%sanaao rsaGanaeva. evaM vaa Aro Ayamaa%maa|nantrao|baa(: kR%sna: p`&anaGana
eva. iva&anaGana eva Aqaa-t\ jaOsao namak ko Zor maoM BaItr baahr saBaIjagah namak ka ek hI svaad rhta hO
]saItrh jaIvaa%maa BaItr sao yaa baahr sao &ana gauNa yaa Qama-BaUt &ana saMpnna hO. At: yah vaa@ya Qama-BaUt &ana kI
AsaImata ka AaBaasa krata hO. iva&anaGana eva sao AaODulaaoima nao yah isaw ikyaa hO ik jaIvaa%maa ka kao[- BaI
AMSa AsaIma AnaMt Qama-BaUt&ana sao riht nahIM hO. jaIvaa%maa dao trh ko &ana sao saMpnna hO: QamaI-&ana evaM Qama-BaUt
&ana. ibanaa iksaI baahrI sahayata ko jaIvaa%maa Apnao baaro maoM jaao samaJata hO vah QamaI-&ana hO. yah &ana prmaa%maa
maoM BaI samaana $p sao ivaVmaana hO. [ind`yaaoM kI sahayata sao Apnao catuid-k isqait vastuAaoM ka &ana hI Qama-BaUt &ana
kha jaata hO. [sao karNajanya &ana BaI khto hOM. ek jaIva sao dUsaro jaIva maoM Qama-BaUt &ana kI saImaa pRqak
pRqak haotI hO. saMt p`kRit ko vyai> ka Qama-BaUt &ana bahut ivastRt haota hO tqaa yao ~yakala &anaI yaanaI BaUt

EaIkRYNa p`pnnaacaarI

157

EaIBaaYya AiQakrNa

AQyaaya 4 evaM pad 4 :

saU~ 22

AiQakrNa 6

vat-maana tqaa BaivaYya ko &ana sao saMpnna haoto hOM. ina%yasaUrI tqaa prmaa%maa maoM Qama-BaUt &ana kI kao[- saImaa nahIM hO.
AaODulaaoima ka mat hO ik maaoxa p`aPt krnao pr jaIvaa%maa BaI AnaMt Qama-BaUt &ana sao saMPanna hao jaata hO.
saU~ 4.4.7 evamaPyaupnyaasaat\ pUva- BaavaadivaraoQaM baadrayaNa: sao saU~kar baadrayaNa mauina nao jaOimaina tqaa
AaODulaaoima ko mataoM pr Apnaa inaNa-ya idyaa hO. [sa saU~ ka Aqa- hO ik pUvaao-> daonaaoM mataoM maoM kao[- ivaraoQa nahIM hO.
jaIvaa%maa idvya dmpit ko idvya pya-Mk pr Aa$Z, haoto hI klyaaNa Aaz gauNaaoM ko p`sfuTna ka AnauBava krta hO
tqaa [saka Qama-BaUt &ana BaI AnaMt hao jaata hO. yaVip iva&anaGana eva ka ta%pya- yah samaJaa jaata hO ik maa~
Qama-BaUt &ana hI AsaIma hao jaata hO na ik Aaz klyaaNagauNa. iva&anaGana eva ka vaastivak Aqa- caOtnya ko
sambanQa maoM hO yaanaI jaD, vastuAaoM kao CaoD,kr. QamaI-&ana kao BaI vaRh<ar hao jaanao kI baat Bagavad ramaanauja nao
batayaI hO. jaao ik AnaMt Qama-BaUt &ana ko AsaIma haonao ko ivaraoQaaBaasa maoM nahIM hO.
154. saMklpaiQakrNa 2 saU~ 4.4.8 sao 4.4.9 tk
(AiQa 4.4.4)
caaOqao AQyaaya ko caaOqao pad ko caaOqao AiQakrNa maoM 2 saU~ hMO.Candaogya maoM mau>a%maa ko svaBaava ka vaNa-na hO.
1. sa t~ pyao-it jaxat\ k`IDna\ rmamaaNa: s~IiBavaa- yaanaOvaa- &aitiBavaa-. Aqaa-t\ mau>a%maa ]<ama pu$Ya bana jaata
hO tqaa vah caarao Aaaor sao prmaa%maa ka Aanand laota hO. ba`*ma Aanand kI p`aiPt haonao sao vah mauskurato hue
p`dixaNaa krta hO. Aanand kI AnauBaUit maoM vah k`ID,a krta hO yaanaI kaOtuk kI maud`a maoM Aanand sao naR%ya krta
hO.prmaa%maa ka kOMkya- hI ]sako Aanand ka krNa hO.
2.sa yaid iptrlaaokkaamaao Bavait saM=klpadovaasya iptra: samaui<aYzint. tona iptRlaaokona sampnnaao Bavait. sa:
yaid maatRlaaokakamaao Bavait saMklpdova maatr: samauitYzint. Agar mau>a%maa pUva-janmaaoM ko Apnao ipta maata tqaa
Anya sau*daoM sao imalanaa caahta hO tao saBaI p`kT haokr dSa-na doto hOM. [savaa@ya ka ek Anya Aqa- BaI hO. jaOsao
prmaa%maa saMklp sao Avatar laokr dSarqa tqaa vasaudova ko pu~ banato hOM ]saItrh jaIvaa%maa EaImannaarayaNa kI
[cCa sao janma laota hO tqaa maata ipta ka caunaava Apnao saMklp sao krta hO. saSaya haota hO ik mau>a%maa kI maRdu
[cCa maa~ sao pUva-janmaaoM ko ipta maata p`kT hao jaato hOM ik kao[- ivaSaoYa p`yaasa kI AavaSyakta haootaI hO. pUvapxaI ko mat mao jaOsao rajaa Apnao p`yaasa sao kao[- BaI vastu p`aPt krta hO ]saItrh mau>a%maa kao p`yaasa kI
AavaSyakta haotI hO.
saU~kar 4.4.8 saMklpadova t%Cu/to: sao pUva-pxaI ka KMDna krto hue khto hOM ]pinaYad maoM ]llaoK maa~ saMklp
krnao ka hO ina ik p`ya%na krnao ka saM=\klpadovaasya iptra: samaui<aYzint. saU~ 4.4.9 At eva
caananyaaiQapto: ka ta%pya- hO ik mau>a%maa sabakuC saMklp maa~ sao krta hO. [sao ivaiQainaYaoQa ka sahara nahIM
laonaa pD,ta. ivaiQa ka Aqa- hO iksaI kao kao[- kama krnao ko ilayao khnaa.inaYaoQa ka Aqa- hO iksaI kao kao[kama krnao sao manaa krnaa. mau>a%maa saba kama sa%ya saMklp sao krta hO. Agar ]saka sa%ya saMklp pUra nahIM
haota tao vah mau>a%maa nahIM hao sakta. mau>a%maa ka sa%yasaMklp prmaa%maa ko AQaIna rhta hO. At:
AnanyaaiQapit ka Aqa- hO sa%yasaMklp. Candaogya 7.25.2 ka ]llaoK mau>a%maa kao svarat\ khta hO yaanaI
jaao pap evaM puNya kI Cayaa sao mau> hao.
EaIkRYNa p`pnnaacaarI

158

EaIBaaYya AiQakrNa

AQyaaya 4 evaM pad 4 :

saU~ 22

AiQakrNa 6

155. ABavaaiQakrNa 7 saU~

4.4.10 sao 4.4.16 tk


(AiQa 4.4.5)
caaOqao AQyaaya ko caaOqao pad ko pacavaoM AiQakrNa maoM 7 saU~ hMO.mau>a%maa iksaI SarIr ko saaqa rhta hO yaa
SarIrriht hO. prmaa%maa ko ivaiBanna kOMkya- krnao ko ilayao sva$p kI AavaSyakta haotI hO. saU~kar nao Apnaa
inaNa-ya donao ko pUva- Apnao iSaYyaaoM sao pUCa. saU~ 4.4.10 ABaavaM baadirrah (ovama\ sao baadir ka mat p`kT haota
hO. mau>a%maa kao iksaI SarIr kI AavaSyakta nahIM haotI. At: vah SarIrriht hO. saU~ 4.4.11 BaavaM
jaOimainaiva-klpamananaat\ sao jaOimaina batato hOM ik mau>a%maa ivaiBanna kOMkya- ko ilayao ek hI samaya maoM iBanna iBanna
SarIr QaarNa krko EaImannaarayaNa ka kOMkya- krta hO. Candaogya 7.26.2 maoM yah ]llaoK hO sa ekQaa Bavait
i~Qaa Bavait pHcaQaa saPtQaa. caUMik mau>a%maa kao TukD,ao maoM nahIM baaMTa jaa sakta At: vah ek tIna paMca saat
yaanaI AnaokaoM sva$p QaarNa kr prmaa%maa ka kOMkya- krta hO.
saU~ 4.4.12 WadSaahvaduBayaivaQaM baadrayaNaao|t: sao saU~kar Apnaa inaNa-ya doto hOM. BagavadkOMkya- hotu
AavaSyaktanausaar mau>a%maa AnaokaoM SarIr QaarNa krta hO yaa jaba kovala Bagavad\ klyaaNa gauNa maoM laIna rhkr
Aanandmagna rhta hO tba ]sao SarIr kI AavaSyata nahIM haotI. WadSaah baarh idnaaoM maoM pUra haonao vaalao sa~ya&
kao khto hOM. yah ya& bahu]_oSyaIya haota hO. jaba janasaaQaarNa ko klyaaNa ko ilayao [saka Aayaaojana krto hOM
tba AnaokaoM laaoga [samaoM saimmailat haoto hOM AaOr [sao sa~ma khto hOM. jaba yah iksaI ek vyai>ivaSaoYa ko iht maoM
Aayaaoijat haota hO tba [sao AhInama khto hOM. ]_oSya ko Anausaar ya& ko ivaiBanna naama haoto hOM ]saItrh mau>a%maa
kOMkya- ko Anausaar ek yaa AnaokaoM SarIr sao prmaa%maa ka kOMkya- krta hO.
saU~ 4.4.13 tnBaavao sanQyavadupp<ao: ka AaSaya hO ik mau>a%maa SarIrriht haokr klyaaNa gauNa Aanand maoM
magna rhta hO prMtu kOMkya- kI AavaSyaktanausaar prmaa%maa ]sao SarIr p`dana kr baulaato hOM. jaOsao svaPna maoM AnaokaoM
vastuAaoM ka saRjana hao jaata hO ]saI trh prmaa%maa AnaokaoM SarIr sao mau>a%maa kao Apnao pasa baulaa laoto hOM.
saU~ 4.4.14 Baavao jaaga`Wt\ ka ta%pya- hO ik mau>a%maa AnaokaoM SarIr sao kOMkya- krta hO prMtu vah maaoxa ko
ba`*maanaMd maoM magna rhta hO. jaOsao prmaa%maa Avatar ko samaya dSarqa vasaudova ka saRjana kr doto hOM ]saI trh
mau>a%maa BaI sa%ya saMklp sao prmaa%maa kI [cCa haonao pr Apnao maata ipta kao p`kT kra laota hO. saU~
4.4.15 p`dIpvadavaoSyastqaa ih dSa-yait sao [sa saMSaya ka inarakrNa haota hO ik jaba jaIvaa%maa saUxma sva$p
vaalaa hO tba vah AnaokaoM sva$p kOsao QaarNa kOsao kr sakta hO. ]dahrNa ko ilayao saU~ p`dIp yaanaI jyaaoitdIp
ka sahara laota hO. ek CaoTa dIp iksaI ek sqaana maoM rhkr catuid-k p`kaSa krta hO ]saI trh mau>a%maa BaI
AsaIma Qama-BaUt&ana sao AnaokaoM sva$p sao kOMkya- krta hO. ijasa trh SarIr ko )dyap`doSa maoM isqat haokr QamaBaUt&ana sao Aa%maa saMpUNa- SarIr pr inayaM~Na krta hO ]saItrh mau>a%maa Qama-BaUt &ana sao AnaokaoM SarIr QaarNa
krta hO.
baRhdarNyak 6.3.21 sao yah batayaa gayaa hO ik jaIva jaba prmaa%maa sao imalata hO tba vah ApnaI caotnaa Kaoyao
hue rhta hO p`a&onaa||%manaa saMpirYva>ao na baa(M ikMcana vaod naantrma\. saMSaya haota hO ik mau>a%maa kao tao AnaMt
Qama-BaUt&ana vaalaa batayaa gayaa hO jabaik [sa ]pinaYad vaa@ya maoM caotnaahIna batayaa gayaa hO. saU~ 4.4.16
EaIkRYNa p`pnnaacaarI

159

EaIBaaYya AiQakrNa

AQyaaya 4 evaM pad 4 :

saU~ 22

AiQakrNa 6

svaaPyayasaMp<yaaornyatrapoxamaaivaYkRtM ih ka ta%pya- hO ik jaIva gaaZ,I inad`a maoM Acaot rhta hO prMtu vah prmaa%maa
ko saaqa inavaasa krta hO. ]> vaa@ya maoM mau>a%maa ka ta%pya- na haokr jaIvaa%maa ka ta%pya- hO. jaba vah SarIr
CaoD,nao lagata hO tba prmaa%maa ]sao ba`*manaaD,I sao Aica-raid gait p`dana krto hOM. jaIvaa%maa [nhIM dao AvasqaaAaoM maoM
prmaa%maa sao imalakr BaI Acaot rhta hO.
156. jagadvyaaparvajaa-iQakrNa 6 saU~ 4.4.17 sao 4.4.22 tk
(AiQa 4.4.6)
caaOqao AQyaaya ko caaOqao pad ko Czo AiQakrNa maoM 6 saU~ hMO.EaIBaaYya ka yah AMitma AiQakrNa hO.tOi<arIya
]pinaYad ba`*ma yaa prmaa%maa kao jagat ka saRjak palak tqaa saMhark ko $p maoM pirBaaiYat krta hO. [sa kayakao jagat vyaapr khto hOM. mau>a%maa tqaa ina%yasaUrI jagat vyaapar ko kaya- sao ibalkula hI Alaga rhto hOM.
rhsya~yasaar maoM EaIdoiSakana nao prmaa%maa ko 14 ivaSaoYataAaoM ka ica~Na ikyaa hO jaao mau>a%maa ina%yasaUrI yaa jaIvaa%maa
kI xamata ko baahr hO. 1. jagat karNa%va. 2. maaoxa p`d%va. 3. sava-Qaar%va yaanaI ina%ya ivaBaUit yaa laIlaa
ivaBaUit ko AaQaar. 4. sava- inayaM~%va. 5. sava-SaoiYa%va yaanaI sabaaoM ka svaamaI. 6. sava-SarIir%va yaanaI jaD,
caotna ijasako SarIr haoM AaOr vah sabakI Aa%maa hao. 7. sava-Sabdvaacya%va yaanaI saBaI Sabd ijasako naama haoM. 8.
sava- vaod vaoV%va yaanaI saBaI vaod Aapka hI saMdBa- doto hOM AaOr vaod sao jaanao jaato hOM. 9.sava-laaok SarNya%va. 10.
sava-maumauxau ]pasya%va yaanaI maaoxa caahnaovaalaaoM ko ek maa~ ]pasya.11.sava-fla pdtR%vama\ yaanaI Aqa- Qama- kama maaoxa
donao vaalao. 12. sava-vyaaPt%va. 13. &ana AanaMd sva$p%va yaanaI Aapko maUla svaBaava maoM AnaMt gauNa tqaa AnaMt
Aanand samaaiht hO. 14. laxmaI sahya%va. BaUimanaIlaa naayak%va, AaidSaoYa pya-Mk%va, ga$D,Qvaja%va, puNDrIkaxa%va
Aaid BaI pUvaa-o> ko Aitir> prmaa%maa kI Anya ivaSaoYatayaoM hOM.
pUva-pxaI mauNDk ko ]wrNa narHjana: prmaM saamyamaupOit sao saMsaar sao sava-qaa pRqak mau>a%maa prmaa%maa ko samakxa hao
jaata hO. mau>a%maa kao sa%yasaMklp p`aPt hO [sailayao vah jagat vyaapar ka BaI karNa hO.
saU~ 4.4.17 jagad\vyaaparvaja-M p`krNaadsaMinaiht%vaacca ka ta%pya- hO ik mau>a%maa kao jagatvyaapr maoM kao[BaagaIdarI nahIM hO. saBaI jaD, caotna ko sva$p, isqait, tqaa p`vaRi<a pr inayaM~Na hI jagadvyaapar kha jaata hO.
dUsaro Sabd maoM saRjana palana tqaa saMhar jagadvyaapar hO. ]pinaYad ko ]wrNa kao p`krNa khto hOM.
1. tOi<arIya 3.1 yatao vaa [maaina BaUtaina jaayanto yaona jaataina jaIvaint yat\ p`yan%yaiBasaMivaSaint diWija&asasva
td\ba`*ma ka ta%pya- hO ik jaao saRjana palana saMhar krta hO tqaa jaao maaoxa p`dana krta hO vah jaananao yaaogya ba`*ma
hO.
2. Candaogya 6.2.2 evaM 3 tdova saaomyaodmaga` AasaIdokmaovaaiWtIyaM. tdOxat bahu syaaM p`jaayaoyaoit,
t<aojaa|saRjat ka Aqa- hO ik saRiYT ko pUva- sat\ kho jaanao vaalao maa~ EaImannaarayaNa hI qao. Aap nao hI [cCa sao
BaUtaoM ka saRjana ikyaa.
3.baRhdarNya 3.4.11 ba`*ma vaa [dmaokmaovaaga` AasaIt\ saRiYT ko pUva- EaImannaarayaNa yaanaI ba`*ma qao.
4. etrIya 1.1 Aa%maa vaa [dmaok evaaga` AasaIt\ saRiYT ko pUva- EaImannaarayaNa yaanaI ba`*ma qao AaOr Aap hI
Aa%maa hOM.
EaIkRYNa p`pnnaacaarI

160

EaIBaaYya AiQakrNa

AQyaaya 4 evaM pad 4 :

saU~ 22

AiQakrNa 6

5.mahaopinaYad 1.1 ekao h vaO naarayaNa AasaInna ba`*maa naoSaanaao saaomaao na saUya-: yaanaI saRiYT ko pUvaEaImannaarayaNa yaanaI ba`*ma Akolao qao.
]> saBaI vaa@ya naarayaNa kI prmasa<aa ka ina$pNa krto hOM. baRhdarNyak ko ]llaoK ya Aa%maina itYzna\ sao
Aapka hI savaao-pir inayaM~Na isaw haota hO.
saU~ ka AsaMinaiht%vaacca ka ta%pya- hO ik ]pyau-> ]pinaYad vaa@yaaoM maoM mau>a%maa ka khIM BaI ]llaoK nahIM hO.
pUva-pxaI puna: dao ]pinaYad ko ]wrNa sao mau>a%maa kao jagadvyaapar ka karNa batato hOM. k. Candaogya
7.25.2 sa svaraD\Bavait tsya savao-Yau laaokoYau kamacaarao Bavait yaanaI mau>a%maa pUNa- svatM~ haokr khIM BaI ApnaI
[cCa sao Ba`maNa kr sakta hO. K. tOi<arIya 3.10.5 [maana\ laaokana\ kamaannaI kama$PyanausaMcarna\ yaanaI
mau>a%maa iksaI laaok maoM svatM~ $p sao GaUma sakta hO. pUva-pxaI nao ]> ]wrNa mau>a%maa kao jagadvyaapar ka
karNa batanao ko ilayao p`stut ikyaa hO. [sakao saU~ 4.4.18 p`%yaxaaopdoSaaidit
caonnaa||iQakairkmaNDlasqaao>o: sao inarst ikyaa gayaa hO. p`%yaxaaopdoSaaidit ka AaSaya hO ik ]pyau-> ]wrNa
mau>a%maa ko p`%yaxa jagadvyaapar ka samaqa-na krto hOM.prMtu caonnaa||iQakairkmaNDlasqaao>o: sao saU~ ko pUvaa-w
ka KMDna krto hOM. AaiQakairk maNDla yaanaI catuBau-ja ba`*maa ko laaok maoM mau>a%maa EaImannaarayaNa ko inayaM~Na maoM
Anya trh ka AanaMd ka BaagaI haota hO. [sa inayaM~Na kao prmaa%maa kI ivaBaUit khto hOM.
pUva-pxaI khto hOM ik jaba mau>a%maa ihrNyagaBa- ko laaok maoM Aanand ka BaagaI haota hO tba [saka Aqa- huAa ik
mau>a%maa jaIvaa%maa ko samaana hO. [saka KMDna saU~ 4.4.19 ivakarvait-ca tqaa ih isqaitmaah sao ikyaa gayaa
hO. ivakaravait- ka Aqa- hO janma marNa sao mau> yaanaI svayaM prmaa%maa. prmaa%maa saBaI ivakar evaM daoYa sao mau>
hOM. Aap klyaaNagauNa kaoYa hOM. saBaI laaok AapkI ivaBaUit hO. [saI AaSaya sao mau>a%maa saBaI laaok ko Aanand
ka BaagaI banata hO. [nalaaokaoM pr mau>a%maa ka kao[- inayaM~Na nahIM hO. ]pinaYad ko vaa@ya sao yah isaw haota hO.
k. tOi<arIya 2.7 yada (vaOYa etismana\ AdRSyao|naa%myao|ina$>o|inalayanao|BayaM p`itYzaM ivandto Aqa saao|BayaM
gatao Bavait maoM AdRSyao ka AaSaya hO ik prmaa%maa naMgaI AaMKaoM sao nahIM doKo jaa sakto. Anaa%myao ka AaSaya hO
ik Aap sva$priht hOM. Aina$>o ka AaSaya hO ik Aap jaait rMga Qama- sao pro hOM.Aap jaD, caotna sqaavar
jaMgama Aaid kuC BaI nahIM hOM. Aapkao dova manauYya itya-k yaa sqaavar nahI kha jaa sakta hO. Aap mau>a%maa nahIM
hOM. Ainalayanao ka AaSaya hO ik Aap sabako AaQaar hOM prMtu Aapka kao[- AaQaar nahIM hO Aap svayaM Apnao
AaQaar hOM yaanaI Aap ina%ya saUrI nahIM hOM. p`itYzaM ka AaSaya hO ik Qyaana maoM Aapkao hI p`itiYzt ikyaa jaata
hO yaanaI Aapko Qyaana krnao sao saMsaar ka Baya samaaPt hao jaata hO.
K.rsaao vaO sa:. rsaM (ovaayaM labQvaa||nandI Bavait ka AaSaya hO ik prmaa%maa hI rsa hOM. mau>a%maa prmaa%maa kao
p`aPt kr AanandI ko saaqa hao jaata hO.
ga. tismana\ laaoka: iEata: savao- yaanaI prmaa%maa maoM hI saBaI laaok isqat hOM.
]> ]pinaYad vaa@ya sao mau>a%maa ka jagadvyaapr maoM samaqa-na nahI imalata hO.

EaIkRYNa p`pnnaacaarI

161

EaIBaaYya AiQakrNa

AQyaaya 4 evaM pad 4 :

saU~ 22

AiQakrNa 6

saU~ 4.4.20 dSa-yaotScaOvaM p`%yaxaanaumaanao sao saU~kar yah inarst kr doto hOM ik mau>a%maa ka jagadvyaapar maoM
kao[- BaI BaagaIdarI hO.dSa-yaot ka Aqa- hO isaw haota hO. p`%yaxa ka Aqa- hO ]pinaYad vaa@ya. Anaumaanao ka
Aqa- hO Eauit tqaa smaRit yaanaI Bagavad\gaIta ko vaa@ya.
Eauit ko vaa@ya hOM: k. tOi<arIya 2.8 BaIYaa|smaaWat: pvato BaIYaaodoit saUya-:.BaIYaa|smaaidgnaScaond`Sca maR%yauQaavait pHcama\: yaanaI prmaa%maa ko Baya ko karNa hI vaayau dova vaayau ka saMcarNa krto hOM tqaa saUya- dova p`kaSa doto
hOM. caMd`, Aigna, tqaa yama BaI Apnao inaQaa-irt kaya- ka inaYpadna prmaa%maa ko Baya sao hI krto rhto hOM.
K. baRhdarNya 1.8.3 etsya vaa Axarsya p`Saasanao gaagaI- saUyaa-cand`masaaO ivaQaRtaO itYzt: Aqaa-t\ Axar sao
sambaaoiQat ikyao jaanao EaImannaarayaNa ko p`Saasana maoM saUya- evaM cand` ApnaI isqait banaayao hue hOM.
ga.baRhdarNyak 6.4.22 eYa savao-Svar eYa BaUtaiQapitroYa BaUtpala eYa saotuiva-QarNa eYaaM laaokanaamasaMBaodaya
yaanaI prmaa%maa sabako inayaM~k hOM, sabako rxak hOM, saMsaar evaM maaoxa ko baIca saotu hOM, saBaI laaokaoM ko AaQaar hOM
ijasasao ik vao ek dUsaro ko saaqa imaiEat na hao jaayaoM.
smaRit ko vaa@ya hOM :
k. gaIta 9.10 mayaa|QyaxaoNa p`kRit: saUyato sacaracarma\ . hotunaa|naona kaOntoya jagaiw pirvat-to. Aqaa-t [sa
jagat kI rcanaa hmaarI [cCa sao hu[- hO. hmahI p`kRit maoM Antyaa-maI hOM.
K. gaIta 10.42 ivaYTByaahimadM kR%snamaokaMSaona isqatao jagat\ yaanaI hmaarI saUxma sao saUxma prmaaNau kI trh AMSa
vaalaI Sai> sao hI saMpUNa- jagat isqat hO.
prmaa%maa kI [cCa sao hI klyaaNa gauNa jaIva ko svaaBaaivak gauNa hOM. janma maR%yau sao mau> haokr jaIva ka SaaSvat
haonaa prmaa%maa kI [cCa sao haota hO.
saU~ 4.4.21 Baaogamaa~saamyaila=\gaacca ka ta%pya- hO ik mau>a%maa tqaa prmaa%maa ko baIca samaanata kovala
AanandBaaoga sao imalata hO Anyaqaa jagadvyaapar maoM prmaa%maa sava-qaa svatM~ hO jaao mau>a%maa kI xamata ko baahr hO.
mau>a%maa prmaa%maa ko klyaaNa gauNa sao Aanand laota hO yah tOi<arIya 1.2 saao|Snauto savaa-na\ kamaana\ sah ba`*maNaa
ivapiScata sao isaw haota hO. mau>a%maa prmaa%maa ko klyaaNa gauNa ko AanaMd ka saaOBaagya vaOkuMz maoM jaakr hI p`aPt
krta hO. At: mau>a%maa ka prmapu$Ya sao samaanata maoM jagadvyaapar nahIM Aata hO.
saU~ 4.4.22 AnaavaRi<aSSabdadnaavaRi<aSSabdat\ ba`*masaU~ ka AMitma 545 vaaM saU~ hO. AnaavaRi<a Sabdat\ kI
punaravaRi<a SaarIirk maImaaMsaa ko pUra haonao ka saUcak hO.jaba saU~ kao duhrayaa jaata hO tba ]sa Saas~ kI pUNa-ta
samaJaI jaatI hO. pUva- ko ivavaocana sao ek saMSaya haota hO ik jaba mau>a%maa ka prmaa%maa ko klyaaNa gauNa sao Aanand
laonaa prmaa%maa kI [cCa pr AaQaairt hO tba tao ek idna mau>a%maa kao puna: saMsaar maoM vaapsa BaI Baojaa jaa sakta
hO. [sa saU~ ka AnaavaRi<a [saI baat ka Vao<ak hO ik Aba mau>a%maa kI AavaRi<a nahIM haogaI. Candaogya ka
8.15.1 maoM ]llaoK hO ik mau>a%maa saMsaar maoM kBaI nahIM laaOTta hO.

EaIkRYNa p`pnnaacaarI

162

EaIBaaYya AiQakrNa

AQyaaya 4 evaM pad 4 :

saU~ 22

AiQakrNa 6

Bagavad ramaanauja khto hOM : 1. prmaa%maa inama-la daoYarit yaanaI inaiKlahoya p`%yanaIk hOM. 2. klyaaNaOktanaao
yaanI klyaaNagauNa kaoYa hOM. 3. jagajjanmaaidkarNaM yaanaI jagat kI ]%pi<a ko karNa hOM. 4. samastvastu
ivalaxaNa yaanaI saBaI jaD, caotna sao iBanna hOM. 5. AaiEatvaa%salyaOkjalaiQa: yaanaI SarNaagat kao AsaIma snaoh sao
Aaot p`aot rKto hOM. 6.prma ka$iNak k$Naa kI saaxaat saImaa hOM. 7.inarst samaaByaiQak saMBaavana: yaanaI
na tao kao[- Aapko samaana hO AaOr na Aapsao EaoYz hO. 8. prba`*maaiBaQaana: prmapu$Yaao|stIit Sabdadvagamyato
yaanaI ]pinaYad maoM Aap prba`*ma evaM prmapu$Ya ko $p maoM p`itpaidt hOM.
[saItrh ]pinaYad ko vaa@ya sao yah BaI isaw hO ik vaNaa-Eama ko inayamaaoM ka palana krto hue jaao Aapka Qyaana
krta hO ]sao Aap AnaokaoM janma ko pap puNya ko baMQana sao CuD,akr vaOkuMz ko SaaSvat klyaaNagauNa ko Aanand ka
Avasar p`dana krto hOM tqaa vah kBaI laaOTkr saMsaar maoM nahIM Aata hO.
Candaogya 8.15.1 sa KlvaoYaM vat-yana\ yaavadayauYaM ba`*malaaokamaiBasaMpVto na ca punaravat-to, na ca punaravat-to yah
p`itpaidt krta hO ik Qyaana krnao vaalao yaa p`pnna [sa jagat maoM jaIvana pya-nt rhnao ko baad ba`*malaaok vaOkuNz
jaakr kBaI nahIM laaOTto, kBaI nahIM laaOTto.
Bagavad ramaanauja khto hOM ik Bagavatasvayamaovaao>ma\ yaanaI gaIta maoM Bagavaana nao svayaM hI kha hO.
gaIta 8.15 maamaupo%ya punaja-nma du:KalayamaSaaSvatma\. naaPnauvaint maha%mana: saMisaiw prmaaM gata:. jaao hmaara
Qyaana krto hOM yaa p`pi<a krto hOM ]sa maha%maa ka prma laxya yaa prma isaiw ko baad [sa du:K Baro saMsaar maoM
punaragamana nahIM haota.
gaIta 8. 16 Aaba`*maBauvanaallaaoka: punaravait-naao|jau-na.maamaupo%ya tu kaOntoya punaja-nma na ivaVto. [sa jagat maoM
sabasao }Mcao catumau-K ba`*maa ko laaok sao laokr sabasao naIcao ko jaIva laaok maoM sabaka punaja-nma haoto rhta hO prntu ho
Ajau-na ! jaao maoro laaok yaanaI vaOkuNz maoM Aa jaato hOM vao kBaI nahIM laaOTto.
na ca ]icCnnakma-banQasyaasa=\kuicat&anasya prba`*maanauBavaOksvaBaavasya tdokip`yasyaanavaiQakait SayaanandM
ba`*maanauBavat: Anyaapoxaatdyaa-rmBaaVsaMBavaat\ punaravaRi<aSa=\ka Aqaa-t\ mau>a%maa pap puNya ko baMQana sao mau> haokr
vaOkuNz maoM jaba phuMcata hO tba vahaM AsaIma AnaMt Qama-BaUt&ana sao saMpnna haokr prmaa%maa ko klyaaNagauNa kI Aanand
maoM DUvaa rhta hO. prmaa%maa ko Aanand maoM laIna rhnao ko Aitir> ]sakI saarI [cCayaoM samaaPt hao jaatI hOM eosaI
isqait maoM mau>a%maa ka punaja-nma kOsao haogaa ! yaanaI nahIM haogaa.
na ca prmapu$Ya: sa%yasa=\klpao|%yaqaa-ip`yaM &ainanaM labQvaa kdaicadavat-iyaYyait e Aqaa-t\ sa%yasaMklp prmapu$Ya
prmaa%maa Apnao ip`ya &anaI mau>a%maa kao vaOkuNz maoM doKkr puna: ]sao saMsaar maoM Baojanao ka kBaI nahIM saaoca sakto.
gaIta 7.17: ip`yaao ih &ainanaao |%yaqa-mahM sa ca mama ip`ya:.
SauwBai> maoM lagaarhnao vaalaa hI &anaI hO AaOr hma ]sako ip`ya hOM tqaa vah mauJao ip`ya hO.
gaIta 7.18 : ]dara: sava- evaOto &anaI %vaa%maOva mao matma\. Aaisqat: sa ih yau>a%maa maamaovanau<amaaM gaitma\.
EaIkRYNa p`pnnaacaarI

163

EaIBaaYya AiQakrNa

AQyaaya 4 evaM pad 4 :

saU~ 22

AiQakrNa 6

jaao mauJao hI &ana ko $p maoM p`aPt krto hOM vao ]darmanaa hOM AaOr ]nakao maOM Apnao hI samaana maanata hU^M. vao maorI saovaa
maoM tllaIna rhkr mauJao hI Apnaa prmalaxya maanato hue mauJao p`aPt kr laoto hOM.
gaIta 7.19 : bahUnaaM janmanaamanto &anavaanmaaM p`pVto.vaasaudova: sava-imait sa maha%maa saudula-Ba:.
Anaok janmaaoM ko baad jaba jaIva kao &ana haota hO tba vah mauJao saba karNaaoM ka karNa samaJakr maorI SarNa maoM
Aata hO.eosao saMtica<a vyai> A%yant hI dula-Ba haoto hOM.
saU~ kI punaravaRi<a sao EaIBaaYya pUNa- huAa. yah sampUNa- Saas~ hO tqaa hr dRiYTkaoNa sao ]icat evaM ]<ama tqyaaoM sao
pirpUNa- hO. EaIBaaYya maoM caar AQyaaya hOM : samanvaya, AivaraoQa, saaQanaa, evaM fla jaao EaImannaarayaNa ko caar
klyaaNagauNaaoM ko Vao<ak hO : karNa%va, AbaQya%va, ]paya%va, ]poya%va.
EaIBaaYya ko 156 AiQakrNaaoM maoM sainnaiht prmaa%maa ko klyaaNagauNaaoM ka ivavarNa EaIvaodantdoiSak Wara ivaricat
AiQakrNa saaravalaI maoM d`YTvya hO.
tailaka 20 : caaOqao AQyaaya ko caaOqao pad ko AiQakrNa (22 saU~, 6 AiQakrNa)
AiQakrNa

saU~

AiQakrNa k`maaMk 35

151. saMpVaivaBaa-vaaiQakrNa
152. AivaBaagaona dRYT%vaaiQakrNa
153. ba`a*maaiQakrNa
154. saMklpaiQakrNa

4.4.1 sao 4.4.3 tk


4.4.4
4.4.5 sao 4.4.7 tk
4.4.8 sao 4.4.9 tk

saU~aoM kI
saM#yaa
3
1
3
2

155. ABavaaiQakrNa

4.4.10 sao 4.4.16 tk

4.4.5

156. jagadvyaaparvajaa-iQakrNa

4.4.17 sao 4.4.22 tk

4.4.6

4.4.1
4.4.2
4.4.3
4.4.4

EaImannaarayaNa carNaaO SarNaM p`pVo. EaImato naarayaNaaya nama:.

35

4.4.1 yaanaI AQyaaya 4 pad 4 AiQakrNa 1

EaIkRYNa p`pnnaacaarI

164

http://sa.wikibooks.org/w/index.php?title= &printable=yes

Wikibooks

( )
( )
( )
( )

-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
1 of 24

8/18/2011 4:41 PM

http://sa.wikibooks.org/w/index.php?title= &printable=yes

-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.

2 of 24

8/18/2011 4:41 PM

http://sa.wikibooks.org/w/index.php?title= &printable=yes

-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
,.
-,.
-,.
-,.
3 of 24

8/18/2011 4:41 PM

http://sa.wikibooks.org/w/index.php?title= &printable=yes

-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.

4 of 24

8/18/2011 4:41 PM

http://sa.wikibooks.org/w/index.php?title= &printable=yes

-,.
-,.
-,.

-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
--- -,.
-,.
5 of 24

8/18/2011 4:41 PM

http://sa.wikibooks.org/w/index.php?title= &printable=yes

-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
6 of 24

8/18/2011 4:41 PM

http://sa.wikibooks.org/w/index.php?title= &printable=yes

-,.
>

-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.

7 of 24

8/18/2011 4:41 PM

http://sa.wikibooks.org/w/index.php?title= &printable=yes

-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.

-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.

8 of 24

8/18/2011 4:41 PM

http://sa.wikibooks.org/w/index.php?title= &printable=yes

-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.

9 of 24

8/18/2011 4:41 PM

http://sa.wikibooks.org/w/index.php?title= &printable=yes

-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
10 of 24

8/18/2011 4:41 PM

http://sa.wikibooks.org/w/index.php?title= &printable=yes

-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.

-,.
-,.

-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
11 of 24

8/18/2011 4:41 PM

http://sa.wikibooks.org/w/index.php?title= &printable=yes

-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.

-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.

12 of 24

8/18/2011 4:41 PM

http://sa.wikibooks.org/w/index.php?title= &printable=yes

-,.
-,.
-,.
-,.
-,.

-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.

-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.

13 of 24

8/18/2011 4:41 PM

http://sa.wikibooks.org/w/index.php?title= &printable=yes

-,.
-,.
-,.
-,.
-,.
-,.

-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.

14 of 24

8/18/2011 4:41 PM

http://sa.wikibooks.org/w/index.php?title= &printable=yes

-,.
-,.
-,.
-,.
-,.

-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.

-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.

15 of 24

8/18/2011 4:41 PM

http://sa.wikibooks.org/w/index.php?title= &printable=yes

-,.

-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.

-,.
-,.
-,.
-,.
-,.
-,.
-,.

16 of 24

8/18/2011 4:41 PM

http://sa.wikibooks.org/w/index.php?title= &printable=yes

-,.

-,.
-,.
-,.
-,.
-,.
-,.
-,.

-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.

-,.
-,.
-,.
-,.
-,.
-,.


-,.
-,.

17 of 24

8/18/2011 4:41 PM

http://sa.wikibooks.org/w/index.php?title= &printable=yes

-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.

-,.

-,.
-,.
-,.
-,.
-,.
-,.
-,.

BB ,.
-,.
-,.
-,.
-,.
-,.
-,.
18 of 24

8/18/2011 4:41 PM

http://sa.wikibooks.org/w/index.php?title= &printable=yes

-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.

-,.

-,.
-,.
-,.
-,.
-,.
-,.
-,.
19 of 24

8/18/2011 4:41 PM

http://sa.wikibooks.org/w/index.php?title= &printable=yes

-,.
-,.
-,.
-,.
-,.
-,.


-,.
-,.

-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.


-,.
-,.
-,.

20 of 24

8/18/2011 4:41 PM

http://sa.wikibooks.org/w/index.php?title= &printable=yes

-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.

-,.
-,.
-,.
-,.
-,.
-,.
21 of 24

8/18/2011 4:41 PM

http://sa.wikibooks.org/w/index.php?title= &printable=yes

-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.

22 of 24

8/18/2011 4:41 PM

http://sa.wikibooks.org/w/index.php?title= &printable=yes

-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.

-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.
-,.

23 of 24

8/18/2011 4:41 PM

También podría gustarte