Está en la página 1de 2

nārāyaṇa

sūktam

oṃ saha nā'vavatu | saha nau' bhunaktu | saha vīrya'ṃ


karavāvahai | tejasvināvadhī'tamastu mā vi'dviśhāvahai'' ||
oṃ śāntiḥ śāntiḥ śānti'ḥ ||

oṃ || sahasraśīr'śhaṃ devaṃ viśvākśha'ṃ viśvaśa'mbhuvam


| viśva'ṃ nārāya'ṇaṃ devamakśhara'ṃ paramaṃ padam |
viśvataḥ para'mānnityaṃ viśvaṃ nā'rāyaṇagṃ ha'rim |
viśva'mevedaṃ puru'śha-stadviśva-mupa'jīvati | patiṃ
viśva'syātmeśva'ragṃ śāśva'tagṃ śiva-machyutam |
nārāyaṇaṃ ma'hāGYeyaṃ viśvātmā'naṃ parāya'ṇam |
nārāyaṇapa'ro jyotirātmā nā'rāyaṇaḥ pa'raḥ |
nārāyaṇapara'ṃ brahma tattvaṃ nā'rāyaṇaḥ pa'raḥ |
nārāyaṇapa'ro dhyātā dhyānaṃ nā'rāyaṇaḥ pa'raḥ | yaccha'
kiñchijjagatsarvaṃ dṛśyate'' śrūyateapi' vā ||

anta'rbahiścha' tatsarvaṃ vyāpya nā'rāyaṇaḥ sthi'taḥ |


anantamavyaya'ṃ kavigṃ sa'mudreanta'ṃ
viśvaśa'mbhuvam | padmakośa-pra'tīkāśagṃ hṛdaya'ṃ
chāpyadhomu'kham | adho' niśhṭyā vi'tasyānte
nābhyāmu'pari tiśhṭha'ti | jvālamālāku'laṃ bhātī
viśvasyāya'tanaṃ ma'hat | santata'gṃ śilābhi'stu

1

https://www.vignanam.org
lambatyākośasanni'bham | tasyānte' suśhiragṃ sūkśhmaṃ
tasmin'' sarvaṃ prati'śhṭhitam | tasya madhye'
mahāna'gnir-viśvārchi'r-viśvato'mukhaḥ |
soagra'bhugvibha'jantiśhṭha-nnāhā'ramajaraḥ kaviḥ |
tiryagūrdhvama'dhaśśāyī raśmaya'stasya santa'tā |
santāpaya'ti svaṃ dehamāpā'datalamasta'kaḥ | tasyamadhye
vahni'śikhā aṇīyo''rdhvā vyavasthi'taḥ | nīlato'-
yada'madhyasthād-vidhyulle'kheva bhāsva'rā |
nīvāraśūka'vattanvī pītā bhā''svatyaṇūpa'mā | tasyā''ḥ
śikhāyā ma'dhye paramā''tmā vyavasthi'taḥ | sa brahma sa
śivaḥ sa hariḥ sendraḥ soakśha'raḥ paramaḥ svarāṭ ||

ṛtagṃ satyaṃ pa'raṃ brahma puruśha'ṃ kṛśhṇapiṅga'lam |


ūrdhvare'taṃ vi'rūpā'kśhaṃ viśvarū'pāya vai namo nama'ḥ ||

oṃ nārāyaṇāya' vidmahe' vāsudevāya' dhīmahi | tanno'


viśhṇuḥ prachodayā''t ||

oṃ śāntiḥ śāntiḥ śānti'ḥ ||


Web Url: https://www.vignanam.org/veda/narayana-suktam-english.html

2

https://www.vignanam.org

También podría gustarte