Está en la página 1de 8

Page 1 of 8

नारायण कवचम ्

यासः

अंग यासः
ॐ ॐ पादयोः नमः ।
ॐ नं जानुनोः नमः ।
ॐ मोम ् ऊवः नमः ।
ॐ नाम ् उदरे नमः ।
ॐ रां द नमः ।
ॐ यम ् उरस नमः ।
ॐ णां मख
ु े नमः ।
ॐ यं शरस नमः ।

कर यासः
ॐ ॐ दणतज!याम ् नमः ।
ॐ नं दणम"यमायाम ् नमः ।
ॐ म# दणानामकायाम ् नमः ।
ॐ भं दणक&नि(ठकायाम ् नमः ।
ॐ गं वामक&नि(ठकायाम ् नमः ।
ॐ वं वामा&नकायाम ् नमः ।
ॐ त+ वामम"यमायाम ् नमः ।
ॐ वां वामतज!याम ् नमः ।
ॐ संु दणांग(ु ठो"वपव,ण नमः ।

Vaidika Vignanam (http://www.vignanam.org)


Page 2 of 8

ॐ द+ दणांगु(ठाधः पव,ण नमः ।


ॐ वां वामांगु(ठो"वपव,ण नमः ।
ॐ यं वामांग(ु ठाधः पव,ण नमः ।

वणुषडर यासः
ॐ ॐ दये नमः ।
ॐ .वं मू"न0 नमः ।
ॐ षं 2ुवम"ये नमः ।
ॐ णं शखायाम ् नमः ।
ॐ व+ ने3योः नमः ।
ॐ नं सवसं4धषु नमः ।
ॐ मः 5ा6याम ् अ83ाय फ: ।
ॐ मः आ<ने=याम ् अ83ाय फ: ।
ॐ मः दण8याम ् अ83ाय फ: ।
ॐ मः नैऋ@ये अ83ाय फ: ।
ॐ मः 5ती6याम ् अ83ाय फ: ।
ॐ मः वायBये अ83ाय फ: ।
ॐ मः उदC6याम ् अ83ाय फ: ।
ॐ मः ऐशा!याम ् अ83ाय फ: ।
ॐ मः ऊ"वायाम ् अ83ाय फ: ।
ॐ मः अधरायाम ् अ83ाय फ: ।

Eी हGरः

अथ ीनारायणकवच

Vaidika Vignanam (http://www.vignanam.org)


Page 3 of 8

॥राजोवाच॥
यया गुJतः सह83ाः सवाहान ् Gरपुसै&नकान ्।
KLडि!नव .व&निज@य N3लोPया बुभज ु े 4Eयम ्॥१॥

भगवं8त!ममाSयाह वम नारायणा@मकम ्।
यथा88तता&यनः श3ून ् येन गुJतो8जय!मध
ृ े॥२॥

॥Eीशुक उवाच॥
वत
ृ ः पुरोहतो8@वा(Wो मह+ Xायानुप6
ृ छते।
नारायणाSयं वमाह तदहैकमनाः शण ृ ु॥३॥

.व[व\प उवाचधौतां&^पा,णराच_य सप.व3 उद` मुखः।


कृत8वांगकर!यासो मं3ाaयां वा<यतः शु4चः॥४॥

नारायणमयं वम संनcयेd भय आगते।


पादयोजानुनो\व\दरे dयथोरस॥५॥

मुखे शर8यानुपूBयाद#कारादC&न .व!यसेत ्।


ॐ नमो नारायणाये&त .वपययमथा.प वा॥६॥

कर!यासं ततः कुयाd dवादशार.वdयया।


5णवादयकारं तमंगg
ु यंग(ु ठपवसु॥७॥

!यसेd दय ओंकारं .वकारमनु मूध&न।

Vaidika Vignanam (http://www.vignanam.org)


Page 4 of 8

षकारं तु 2ुवोम"ये णकारं शखया दशेत ्॥८॥

वेकारं ने3योयुklया!नकारं सवसं4धषु।


मकारम83मु m[य मं3म&ू तभवेd बुधः॥९॥

स.वसगk फडंतं तत ् सवदु .व&नदशेत ्।


ॐ .व(णवे नम इ&त ॥१०॥

आ@मानं परमं "यायेद "येयं ष:शिPतभयुतम ्।


.वdयातेज8तपोमू&तममं मं3मुदाहरे त ॥११॥

ॐ हGर.वद"या!मम सवरां !य8तां&^पqः पतग+ Xप(ृ ठे ।


दराGरचमासगदे षुचापाशान ् दधानो8(टगुणो8(टबाहुः ॥१२॥

जलेषु मां रतु म@8यमू&तयादोगणेaयो व\ण8य पाशात ्।


8थलेषु मायावटुवामनो8Bयात ् N3.वKमः खेஉवतु .व[व\पः ॥१३॥

दगु s(वटBयािजमुखादषु 5भुः पाया!नृ संहोஉसुरयुथपाGरः।


.वमुंचतो य8य महाtहासं दशो .वनेद!ु यपतं[च गभाः ॥१४॥

र@वसौ मा"व&न यuकgपः 8वदं (Wयो!नीतधरो वराहः।


रामोஉXकूटे (वथ .व5वासे सलvमणो8Bयाd भरताwजो88मान ् ॥१५॥

मामुwधमाद,खलात ् 5मादा!नारायणः पातु नर[च हासात ्।


द@त8@वयोगादथ योगनाथः पायाd गुणेशः क.पलः कमबंधात ् ॥१६॥

Vaidika Vignanam (http://www.vignanam.org)


Page 5 of 8

सन@कुमारो वतु कामदे वाxयशीषा मां प4थ दे वहे लनात ्।


दे व.षवयः पु\षाचनांतरात ् कूम हGरमाk &नरयादशेषात ् ॥१७॥

ध!वंतGरभगवान ् पा@वपyयाd dवंdवाd भयाzषभो &निजता@मा।


यu[च लोकादवताlजनांताd बलो गणात ् KोधवशादहCंXः ॥१८॥

dवैपायनो भगवान5बोधाd बx
ु 8तु पाखंडगणात ् 5मादात ्।
किgकः कले कालमलात ् 5पातु धमावनायो\कृतावतारः ॥१९॥

मां केशवो गदया 5ातरBयाd गो.वंद आसंगवमा@तवेणुः।


नारायण 5ाcण उदा@तशिPतम"यंदने .व(णरु रCंXपा,णः ॥२०॥

दे वो8पराcणे मधुहोwध!वा सायं N3धामावतु माधवो माम ्।


दोषे षीकेश उताधरा3े &नशीथ एको8वतु पqनाभः ॥२१॥

Eीव@सधामापररा3 ईशः 5@यूष ईशोஉसधरो जनादनः।


दामोदरोஉBयादनुसं"यं 5भाते .व[वे[वरो भगवान ् कालमू&तः ॥२२॥

चKं युगांतानल&त<मनेम 2मत ् समंताd भगव@5यP ु तम ्।


दं दि<ध दं द<"यGरसै!यमासु कं यथा वातसखो हुताशः ॥२३॥

गदे உश&न8पशन.व8फुलंगे &नि(पंढ &नि(पं~यिजत.5यास।


कू(मांडवैनायकयरोभत
ू wहां[चण
ू य चण
ू यारCन ् ॥२४॥

Vaidika Vignanam (http://www.vignanam.org)


Page 6 of 8

@वं यातुधान5मथ5ेतमात.ृ पशाच.व5wहघोरz(टCन ्।


दर+ X .वXावय कृ(णपूGरतो भीम8वनोஉरे दया&न कंपयन ् ॥२५॥

@वं &त<मधारासवराGरसै!यमीश5यP
ु तो मम &छं4ध &छं 4ध।
चम€छतचंX छादय d.वषामघोनां हर पापचुषाम ् ॥२६॥

य!नो भयं wहे aयो भूत ् केतुaयो नa


ृ य एव च।
सरCसप ू ेaय#உहोaय एव वा ॥२७॥
ृ ेaयो दं ि(Waयो भत

सवायेता&न भग!नाम\पा83कLतनात ्।
5यांतु संयं सdयो ये नः Eेयः 5तीपकाः ॥२८॥

ग\ड़ो भगवान ् 8तो38तोभ[छं दोमयः 5भुः।


र@वशेषकृ6ƒे aयो .व(वPसेनः 8वनामभः ॥२९॥

सवापdaयो हरे नाम\पयानायुधा&न नः।


बु.xंXयमनः 5ाणान ् पांतु पाषदभष
ू णाः ॥३०॥

यथा ह भगवानेव व8तत ु ः सdस6च यत ्।


स@यनानेन नः सवs यांतु नाशमप
ु ाXवाः ॥३१॥

यथैका@_यानुभावानां .वकgपरहतः 8वयम ्।


भूषणायुxलंगाSया ध@ते शPतीः 8वमायया ॥३२॥

तेनैव स@यमानेन सवuो भगवान ् हGरः।

Vaidika Vignanam (http://www.vignanam.org)


Page 7 of 8

पातु सव0ः 8व\पैनः सदा सव3 सवगः ॥३३

.वदु दू"वमधः समंतादं तबहभगवान ् नारसंहः।


5हापयंgलोकभयं 8वनेन w8तसम8ततेजाः ॥३४॥

मघवि!नदमाSयातं वम नारयणा@मकम ्।
.वजे(य8यंजसा येन दं शतोஉसुरयूथपान ् ॥३५॥

एतd धारयमाण8तु यं यं प[य&त चुषा।


पदा वा सं8पश
ृ ेत ् सdयः सा"वसात ् स .वमु6यते ॥३६॥

न कुति[चत भयं त8य .वdयां धारयतो भवेत ्।


राजद8युwहादaयो Bया^ादaय[च कह4चत ् ॥३७॥

इमां .वdयां पुरा कि[चत ् कौशको धारयन ् d.वजः।


योगधारणया 8वांगं जहौ स म\ध!व&न ॥३८॥

त8योपGर .वमानेन गंधवप&तरे कदा।


ययौ 4च3रथः 83ीभवत
ृ ो य3 d.वजयः ॥३९॥

गगना!!यपतत ् सdयः स.वमानो cयवाक् शराः।


स वाल,खgयवचनाद8थी!यादाय .वि8मतः।
5ा8य 5ाचीसर8व@यां 8ना@वा धाम 8वम!वगात ् ॥४०॥

॥Eीशुक उवाच॥

Vaidika Vignanam (http://www.vignanam.org)


Page 8 of 8

य इदं शण
ृ ुयात ् काले यो धारय&त चाzतः।
तं नम8यं&त भूता&न मु6यते सवतो भयात ् ॥४१॥

एतां .वdयाम4धगतो .व[व\पा6छतKतुः।


3ैलोPयलvमीं बुभुजे .व&निज@यஉमध
ृ ेसरु ान ् ॥४२॥

॥इ&त Eीनारायणकवचं संपण


ू म ्॥
( Eीम„ागवत 8कंध ६,अ। ८ )

Web Url: http://www.vignanam.org/veda/narayana-kavacham-hindi.html

Vaidika Vignanam (http://www.vignanam.org)

También podría gustarte