Está en la página 1de 8

सं विद शोधनं।

ध्यानं

ॐ वसद्धाध्याम वशिगे विनीम करलसत्पाशाङ्कुशाम भै रिीम भक्ताभीष्टिरप्रदां सु कुशलां संसारबं धच्छिदां ।

पीयू षाम्बु वध मन्मथोद्भिरसां सं विदविलासां परां िीरारावधतपादु कां सु विजयां ध्याये द् जगन्मोविनीं।।

ॐ सं विदे ब्रह्मसं भूते ब्रह्मपुवि सदानघे .

भै रिानन्द तृ प्त्यथं पवििा भि सिव दा ..

ॐ ब्राह्मण्यै नमः स्वािा.

ॐ वसद्धमू लविये दे वि िीनबोधप्रबोवधवन .

राजप्रजािशङ्करर शिु कण्ठवनशूवदवन ..

ॐ ऐं क्षवियायै नमः स्वािा .

ॐ अग्याने न्धन्दीप्तावि ज्वालाविग्यानरुवपवि .

आनन्दस्यागमप्रीवतं सम्यग् ज्ञानं प्रयि मे ..

ॐ ह्ीं िै श्यायै नमः .

ॐ नमस्यावम नमस्यावम योगमगव प्रदवशववन .

िै लोक्य विजये मातः समावधफलदा भि..

ॐ क्ीं शूद्रायै नमः .

ॐ अमृते अमृतोद्भिे अमृतिवषववन अमृतमाकषवय आकषवय वसच्छद्धं दे वि सिं मे िशमानय स्वािा .. (अवभमन्त्रये त्)

ॐ ह्ीं ह्ीं लूं अः अं डं एं मिाघोरे शाय नमः .. (अवभमन्त्रये त्)

(मूलं सप्तिारं जप्त्वा,श्री इष्टदे िी ं आिाह्य , धे नु,योवन मुद्रां च प्रदशवय. छोविकावभवदव ग्बन्धनम् तालियं च कृवा ति
इष्टदे िी ं मानसोपचारै ः सं पूज्य .)
ऐं गु रुपादु काभ्यो नमः (श्रीगु रुं विधा तपवयेत् )

ऐं ह्ीं क्ीं चामुण्डायै विच्चे श्री चच्छण्डका परमेश्वरीम् तपवयावम नमः (पञ्चधा हृत्कमले )

ततः स्वीकारः .

ऐं आत्मतत्त्वे न आत्मतवं शोधयावम स्वािा

ऐं विद्यातवे न विद्यातवं शोधयावम स्वािा

ऐं वशितत्त्वेन वशितवं शोधयावम स्वािा

ऐं ह्ीं क्ीं चामुण्डायै विच्चे सिव तवं शोधयावम स्वािा

ऐं िद िद िाग्ववदवन मम वजह्वाग्रे च्छथथरा भि सिव सविशङ्करर स्वािा (इवत मुखेन जठरािौ जुहुयात् .)

ततः स्तु िीत -

सं विद्दे वि गरीयसी गु िमयी िै गुण्यविध्वच्छिवन

मायामोिमदान्धकारशमनी तापियोन्मूवलनी .

िाग्दे िी िदनां बुजैकरवसका सं बोवधवनदीवपका

ब्रह्मज्ञान वििे कवसद्धविजयी विज्ञानमूर्त्यै नमः ..1

सं विदासियोमवध्ये सं विदे ि गरीयसी .

भयिाषाय वनगव न्धा विख्याता मोदकाररिी ..2

श्रीपाि थथापन
आत्मयन्त्रयोमवध्ये विकोि िृ त्त षि् कोि चतु रस्र मण्डलं विरच्य .

ईवमवत विवलख्य .

मूलखण्डिये न विकोिं सं पूज्य

ऐं नमः

ह्ीं नमः
क्ीं नमः

षि् कोिे षडङ्गं सं पूज्य

ॐ ऐं हृदयाय नमः

ॐ ह्ीं वशरसे स्वािा

ॐ क्ीं वशखायै िषि्

ॐ चामु ण्डायै किचाय हुं

ॐ विच्चे नेिियाय िौषि्

ॐ ऐं ह्ीं क्ीं चामु ण्डायै विच्चे अस्त्राय फि्

चतु रस्रे

पूिववगरर पीठाय नमः (पूिे)

उवियाि पीठाय नमः (दवक्षिे )

कामरूप पीठाय नमः (पविमे )

जालन्धर पीठाय नमः (उत्तरे )

मध्ये

ॐ आधारशक्तये नमः

सामान्यार्घ्योदकेन अभ्यु क्ष्य

आधारं सं थथाप्य

अं अविमण्डलाय धमवप्रद दशकलात्मने श्री चच्छण्डकार्घ्यव पािाधाराय नमः

रां रीं रू
ं रैं रौं रः रमलिरयू म् अविमण्डलाय नमः

यं धू म्रावचवशे नमः

रं उष्मायै नमः
लं ज्ववलन्यै नमः

िं ज्वावलन्यै नमः

शं विस्फुवलवङ्गन्यै नमः

षं सु वश्रयै नमः

सं सु रूपायै नमः

िं कवपलायै नमः

ळं िव्यिाविन्यै नमः

क्षं कव्यिाविन्यै नमः

षि् कोिे षडङ्गं सं पूज्य

ॐ ऐं हृदयाय नमः

ॐ ह्ीं वशरसे स्वािा

ॐ क्ीं वशखायै िषि्

ॐ चामु ण्डायै किचाय हुं

ॐ विच्चे नेिियाय िौषि्

ॐ ऐं ह्ीं क्ीं चामु ण्डायै विच्चे अस्त्राय फि्

ऐं ह्ीं क्ीं चामुण्डायै विच्चे श्री चच्छण्डकायै नमः (मध्ये)

श्रीपािं आधारोपरर सं थथाप्य

उं सू यवमण्डलाय अथवप्रद द्वादशकलात्मने श्री चच्छण्डकायाः श्रीपािं थथापयावम नमः

ह्ीं ऐं मिलक्ष्मीश्वरर परमस्वावमवन ऊध्वव शून्यप्रिाविवन सोमसू याव वि भवक्षवि परमाकाशभासु रे आगि आगि विश विश
पािं प्रवतगृ ह्ण प्रवतगृ ह्ण हुं फि् स्वािा

ह्ां ह्ीं ह्ूं ह्ीं ह्ौं ह्ः ह्मलिरयू म् सू यवमण्डलाय नमः

कं भं तवपन्यै नमः

खं बं तावपन्यै नमः

गं फं धू म्रायै नमः
घं पं मरीच्यै नमः

ङ् नं ज्वावलन्यै नमः

चं धं रुच्यै नमः

छं दं सु षुम्नायै नमः

जं थं भोगदायै नमः

झं तं विश्वायै नमः

ञं िं बोवधन्यै नमः

िं ढं धाररण्यै नमः

ठं डं क्षमायै नमः

(इवत सं पूज्य तत्पािमध्ये विकोिं षि् कोिं िृ त्त्तं मूलेन विवलख्य षडङ्गं सं पूज्य ,मू लेन विकोिं सं पूज्य सं विदमावद
वनवक्षप्य )

मं सोममण्डलाय कामप्रद षोडशकलात्मने श्री चच्छण्डका विषे शार्घ्याव मृताय नमः .

(यं रं िं इवत दोष शोषि दिन प्लािनावन कृवा )

सां सी ं सूं सैं सौं सः समलिरयू म् सोममण्डलाय नमः

अं अमृतायै नमः

आं मानदायै नमः

इं पूषायै नमः

ईं तु ष्ट्यै नमः

उं पुष्ट्यै नमः

ऊं रर्त्यै नमः

ऋं धृ र्त्यै नमः

ॠ शवशन्यै नमः

लृं चच्छिकायै नमः


ऌ कान्त्यै नमः

एं ज्योत्सनायै नमः

ऐं वश्रयै नमः

ओं प्रीर्त्यै नमः

औं अङ्गदायै नमः

अं पूिाव यै नमः

अः पूिाव मृतायै नमः

एला लिङ्ग कपूवरावद सु गन्धावदवनःवक्षप्य पूिविद यन्त्रं द्रव्ये विवलख्य मध्ये िं लं क्षं इवत सं वलख्य,मू लखण्डिये न सं पूज्य
.

अं 16,कं 16,थं 16 इवत विवलख्य मू लखण्ड िये ि सं पूज्य .

गङ्गे च यमुने चैि गोदािरर सरस्ववत

नमवदे वसन्धु कािे रर जले अच्छिन् सविवधं कुरु .1

ॐ ब्रह्माण्डोदर तीथाव वन करै ः सपृष्टावन ते रिे

ते न सर्त्ये न मे दे ि तीथं दे वि वदिाकर .2

अङ्कुश मुद्रया िौषि् इवत मन्त्रेि पुष्पं वनवक्षप्य

िषि् इवत मन्त्रेि गवलनीम् मु द्रां प्रदश्यव

िं इवत धे नुमुद्रया अमृवतकृर्त्य

इष्ट्तदे ितां ध्यावा,सं पूज्य

षि् कोिे च षडङ्गं सं पूज्य

पुनः

ग्ूं गगनरत्नेभ्यो नमः (पूिे)

स्ूं स्वगव रत्नेभ्यो नमः (दवक्षिे )

प्लूं पातालरत्नेभ्यो नमः (पविमे )

म्ूं मनुष्यरत्नेभ्यो नमः (उत्तरे )

नूं नागरत्नेभ्यो नमः (मध्ये)


ऐं ऐं ह्ीं क्ीं चामुण्डायै विच्चे अमृते अमृतोद्भिे अमृतेश्वरर अमृतिवषविी अमृतं स्रािय सां जूं जूं अमृतेश्वयै स्वािा
(विधा जप्त्वा )

िै यंबकेन गायत्र्या िा जप्त्वा

शां शी ं शूं शैं शौं शः शुिशापविमोवचतायै स्वािा .

अमृतेशी ं िृवा

अखण्डै क रसानन्दकरे परसु धात्मवन

स्विन्द स्फुरिामि वनधे वि अमृतरुवपवि .1

सू यवकोवि प्रतीकाशं चिकोवि सु शीतलं

अष्टादशभु जं दे िं पञ्चिक्त्रं विलोचनम् .2

अमृतािव ि मध्यथथं ब्रह्मपद्मोपररच्छथथतम्

िृ षारुढं नीलकण्ठं सिाव भरि भू वषतं .3

कपाल-खट्वाङ्ग धरं घण्टा डमरु िावदनम्

पाशाङ्कुशधरम् दे िं गदा मुशलधाररिं .4

खड् ग खेिक पट्टीश मुद्गरोः शूलं कुच्छिनं

विवचिखेिकम् मुण्डं िरदाभयमावलनं .5

लोवितं दे िदे िेशं भािये साधकोत्तमः

भािये च्च सु रादे िीम् चिकोय यु तप्रभां .6

विमकुन्दे न्दु धिलां पञ्चिक्त्रां विलोचनाम्

अष्टादशभु जैयुवक्तां सिाव नन्दकरोद्यतां .7

इवत ध्याये त्

िसक्षमलिरयू म् आनन्दभै रिाय फि्

सिक्षमलिरयीम् आनन्दभै रव्यै िौषि्

आनन्दभै रिाअनन्दभै रिी श्रीपादु काम् पूजयावम तपवयावम नमः (आनन्दभै रिवमथुनं सं पूज्य ,सं तप्यव च )

अमृतेशी ं िृवा
क्ीं कुलथथामृताकारे वसच्छद्धज्ञानकारे परे

अमृतवं वनधे ह्यि िस्तु वन च्छक्िरुवपवि .

िं सः तपवयावम नमः

सौं तद्रूपैक रसाख्यां च दवा ह्येतत्स्वरूवपवि

भू वा कुलामृताकारं मवय वचत्स्फुरिम् कुरु .

िं सः (प्राग्वत् सं तप्यव ,मूलं सप्तधा जप्त्वा, किचेनािगु ण्ठ्य अस्त्रमन्त्रेि सं रक्ष्य ,मर्त्यमुद्रया आिाद्य ,योवन धे नुमुद्रे
प्रदशवयेत्.)

También podría gustarte