Está en la página 1de 753

************************************************************************************

*
* e-text created by muktabodha indological research institute
*
* lalitaasahasranaamastotra
* with the commentary saubhaagyabhaaskara of bhaaskararaaya
* by bhaaskararaaya
*
* revised by vaasudev lak.sma.na "saastrii pa.n"siikar
* 4th edn. published by paandura"nga taavaji nir.naya saagara press bombay 1935
*
* data entered by the staff of muktabodha under the supervision of mark s. g. dyczkowski
*
* licenced for use under the creative commons attribution non-commercial licence
*
* revision 0 february 13, 2009
*
***********************************************************************************

ौीलिलतासहॐनामोऽम ्

भाररायूणीतया

सौभायभाराया

उपोाताा ूथमा कला

॥ ौीलिलतााय ै नमः॥

ु ू कोनमाोदरे
ौीगीरिवपितः िपतरभः
 ू ौीनिसहारोः।
िवाादशक ममिभदभः ृ ं ु

य ौीिशवदशचरण ू 
ैः पणािभिषोऽभव -
ु ऽयीित मनतु े तामवे नाथऽयीम॥् १॥
े िऽपरा
 ऽता


गचरणसनाथो ु
भासराननाथो ृ
िववितमितरहा ं

ृ नमाम।
वीरवै ्
ु ृ
रचयित लिलताया नामसाहिॐकाया गकतपिरभाषाः
ं ृ े
सिवववशषाः॥ २॥

 
अािभवायानामिधपितिभरमोघोििभदवतािभ -

माऽाािभर ं यदरिच लिलतािदनाा ं सहॐम।्
े ितिदिवषदा ं िवयाधानद ं
याणीरमशूभृ
ु े ३॥
ृ ं माशः कतमी॥
तऽैकािप नाः कथिमव िववित

ु े सऽधरया
तथािप ौीमाऽा दहरकहर ू
समािदा वाचामिधपितष ु कातिमका।

मदीौीनाथऽयचरणिनणजनजलै

पिवऽ े िजाम े नटित ममता सा मम मता॥ ४॥


आूाचः कामपाििहणसतनदािवतादाूतीचो

ु  ु
गाारािसािािघवररिचतादा े
च सतोरवाचः।
े ु
आकदारादीचिहनगहनतः सि िवमाजा

य े य े तानषे यः सखयत ु समजामतमी॥
ु े ५॥

अग उवाच

अानन महाबु े सवशािवशारद।




किथत ं लिलतादािरत ु ् १॥
ं परामातम॥

 ं िवनामान ं ायतीगः।
न गतीगः पवत
ान ं नम।् सा च कथा काशीखड े िा।

असगतापनोदाय ू 
पवकथाूसं सामाने ारयित
े दवीभागवत
अित। े े ूथम े ताविदय ं कथा यत। ु
 े परा
् ु  ं  
िकल भगवान िवयसरणािदघनतरकायाथ

कतबजागरः  ु कोिटं मीवयावल
ौाः शाधनष
ू ् तदा ॄिादयः कायिवशषिसषाधियषया
िनिाणोऽभत।  े

तागरणाय विनामककिमो यभागिमयो दा

तखाामऽोटयन।् तने कोटलनािरोीन
े ु ं
ू ् ततः शोकािवाः
ािप गतमभत।
ु  ु ु
सराीषमलभमानािपरसर ु ु ु सा ता
तवः। ु सती

हयिशरोयोजनने ैन ं जीवयताा भगवरध। ततथा
ु 
जीिवतो िवहयमीवो ू हयमीवा ं दै ं हतवान।्
भा
े ु े लवािनािद। सोऽयमाननो
रहजातमिखलं दवीमखादव
ु े तिददं िवशमवाारणन
िवरव। े ु ृ े
े ु ृ  ् अत एव महाबु
दनगहीतािभूायगभम।

इािदिवशषणय ु
ं न ितमाऽम।् लिलतित। ु े िह
े पपराण

लोकानती ललत े लिलता तने चोत इित िनवचनोके चकाराददिप
 ु
सव ं िनवचनमनमतम।् पराशिसदािशवािदपािण


शििशवयोरोरापकषवि े ं च लोका अिप
बिन सि। तषा
बिवधाः। परिशवािभमहाशि ु सवलोकातीता


महाकै लासापरािजतािदपदवा े सवलोकोम े लोके ितित। ता
शरीरं
घनीभतघृ  ू ु
ू तविजमःसकशशसघनीभाव -
पम।् अासा ं िशवशीना ं कितपयाना ं सािकशरीरायिप
ु ु
सािधगणारायािन ु शसािन।
न पनः ु अतः
ू  अा अिप सि रहभता
सवमैवषै ा परॄमितः। ू बहवो
े े ु कामयाकमितरवह
भदाष े  ू  े े म े ूितपाित


लिलतापदने सिचतम।् लिलत ं ारहावजः िबयािवशषः
े तती
ू 
लिलता। तने ाररसूधानये ं मितिरित ू
सिचतम।् स ैव दवी

बीडािविजगीषािदशीलात।् तािरत ं
 ु
ूाभावािदोऽसमदाया े शषः।
ं किथत ं भवतित े
ु ं
परमात
ु ू  ु ु े  १॥
अमावमौतचरादनपमाथः॥

पवू  ूाभवो ु
 माततः े
पािभषचनम।्


भडासरवध े योिदतः॥ २॥
ैव िवरण

ू 
अथ ैतदवे िविशनि सिभः पविमािदिभः।  असा
ूाभावः।
इदमम आसीत, ् सदवे सोदमम
े आसीत, ् नासदासीो सदासीत ्
ु े
इािदौकवातया िनणत सृिूाािलक
 े
िनिवशषिचाऽ ूाथिमकः कामकलापपिरणामो
ु ु ैकवः।
गमख े स च पवू  इतः ूाक ् पािभषकािदः

 ु ु
े अिकडामवपो
ूथम ं वा। योिदत इित सवऽाित।

वाऽवतारिवशषाा  पं
ूाभावः।

सकलभवनसाॆाािधकार े े ं
िवषयऽिभषचन
े  े उिदतिमित त ु नपसकन
ायीकरणितकततापोऽिवशषः। ंु े
पिरणमनीयम।् भडाोऽसरो
ु लिलतोपाान े यो िवरण


विणत वधो यु े हनन ं िवरण
े बना शरािशना।

ूथनवावश ु
े इित पयदासािभ एव िवार इित पम॥् २॥

विणत ं ौीपरु ं चािप महािवभविवरम।्


ौीमदशाया  मिहमा विणतथा॥
 ३॥


िनपपद परपद। ृ ू  ं
ूवििनिमभतधमाणा

पौााः ु े म
परमव ु ं परपदवाम।
ु ् अिभयाना
ु ं
ु े वचनाीकारपवकिमह
नाम ौीपदपवू  ूयीतित ू 

ूयम।् त ियामले अनकोिटॄाडकोटीना ं

 इािदना पिवशितूाकारै
बिहतः ं रनयोजनिवतृ ैः
े  े ् मरोपिर
े विणतमकम।
पिरवितन े े ं
तमानयोगम
सि 
ं ं लिलतावर े भगवता वाससा े े े
दिशकण

विणतमपरम।् ीरसमिम
ु े तृतीयिमित त ु
 े तु
िवारभाकाराः। महािवभविवषयकः शरािशयऽित

वणनिबयाया े
िवशषणम।् ौीबीजया
ु या पदशारी

पदशाना ं राणा ं समाहारः कािदिवा हािदिवा वा


ताः। ता ं ौीबीजयोग ु चार  िबॅित मयः
े इित

ौितिसो े
रहतरं सादाियकै कवोऽीित कित।् तषे ु

ादशनाामािणका ु
न म।े उौित ु-

कामराजामा े ौीबीजने समिता।


षोडशारिवये ं ौीिवित 
े ूकीितत॥

इित हयमीवोतमारपराः।
ृ तने ौीशः
 ् ३॥
शोभािदपरः वमाणािडकोशने वथावगमात॥

षोढाासादयो ासा ासखड े समीिरताः।



अयागबम 
ैव बिहयागबमथा॥ ४॥


षोढित।
े ू ्
गणशमहनऽयोिगनीरािशपीढाासषजावारापर
ू  ू ासः षोढाास उत।े स च
वषै कपरमापवसाधनीभतो
ू े े
भषणमािलािदभदादनकिवधः। आिदना चबासािदपिरमहः।
ासखड े समास ैकूितपादके मशकल।े ासो नाम

तवताना े
ं तदवयववापनम।् अवितने भावनित

यावत।् अिरित। अयागो
 नामाधारािाजदा ं
े 
तजोिवभावनम , ् मानसी दवपजा
े ू वा त बम इितकतता।

 पाऽासादनािदशािवाः कमसमहः॥
बिहयागः  ू ४॥


महायागबम ैव पजाखड 
े ूकीिततः।

पररणखड े त ु जपलणमीिरतम॥् ५॥


स एवााकािदघिटतो महायागः। एत े चाािभविरवाूकाश े

पजाूकरण ु ु मोपारादौ
े परः
एव िनिपताः। पररणित। े
दीोरकालं चरण ं पिरचया। जप लणमवापक-

ू -िवषवक
श -चबनवकिवभावनािदप ं िचम।्

ताािभविरवारह े ूथमऽश एवोम॥् ५॥

होमखड े या ूोो होमििविधबमः।


े दिशकानोः॥
चबराज िवायाः ौीदा े ६॥


रहखड े तादा ं पररमदीिरतम।्


ोऽखड े बिवधा तयः 
पिरकीितताः॥ ७॥

े होमाना ं ताणा ं च तिधीना ं


होमित।
िपिरमाणािदपाणा ं च बमः शम े पादिवपो

िनबनिमित यावत।् चबराजित
े टूयाम।्
 िवायाः पदँयाः
े तदथः।
िबािदनवचबाकित

षोडँया वा। ौीदाः ु ु  दिशकानोः
िऽपरसयाः। े

गिशयोः तादा ं त ैव आा प ं य तदा
ृ इित वचनात।् त भाव
 ॄणििवधः तः
ॐ तिदित िनदशो
इथ  ॄाणािदाञ।् सवषामकॄपता।
 े अभदे इित
यावत।् म िनगभाथवणनावसर
   े

विरवारहऽािभो े बिवधाः
ूकारः। ोऽित।
पमीवराजािदपाः॥ ६-७॥


मिणीदिडनीदोः ूोे नामसहॐक।

न त ु ौीलिलतादाः
े ूों नामसहॐकम॥् ८॥

मिणी मो राजािधकारोपयोिगनी मननिबया सााीथ  इिनः।


नााङीप।् अमाथः।
े  सा च तषे ु राजँयामलत।
े ु े
दिडनी दडो दमनसाधन ं तती। सा च तषे ु वाराहीित
ूिसा, त े च त े दौ
े च तयोः॥ ८॥

तऽ म े सशयो
ं जातो हयमीव दयािनध।े
ु े ् ९॥
ृ ं ताा वा समपितम॥
ं या िवत
िकवा

ु धमभतायाम।
े तऽ अनौ
तऽित। ू ्


लिलतासहॐनामोभाविवशकः  सच
ं इथः।
सशय

चतोिटक ं े
इाह-िकवािदना साधन। ृ ु े
 िवितूयमकः

ूकारः। सव िवरणासवाकारारमाह-ाा
े उपा
वित। े
ृ ृ े ् ९॥
इािनोभयिवषयकूवििनवौदासीनावानम॥
मम वा योयता नाि ौोत ं ु नामसहॐकम।्
िकमथ भवता नों तऽ म े कारण ं वद॥ १०॥

ु ोदासीनभदन
िमऽशऽभृ ु  े ु जीवषे ु भृकोिटूिव
े े चतिवधष

िशोदासीनायोगो भििजािसताथपाया े े
ं दिशक
ृ े ृ ं ूकारमाह-मम वित।
कपाहािनततीय े नाीनने
सामियकाभाव उो नााभावः। तथाे
ु  े
चतथकोटानायोगात।् अनिधकािरण ं

ु े 
ूनभृ  िवघटकतायाः कपािवघटक

चायोगािदित भावः। तं बोधसारे -

ु े ु
े राययवदायििभः।
तिवकवै
ु ूापयवे नपमिप पताम।्
ौीगः
ूाप पतामने ं ूबोधयित तणात।्
 े सः
तावूयन ु
े ौीगभारः॥


इम।् तऽ नपिमक
े ं पदम।् नकारणाय
े ं समासः।
ु ू बोधयतीित समदायाथः।
े योयतामापा ौीगसय
अयोयऽिप ु 
ु  े े े कोिटऽय ं यमवे
अतो योयतायामिप गदादवाशयन
ु ु कोिटिरनवधाय  पृित- िकमथिमित।
िनर का पनतथ 
ं ु इथः।
 ोभावः िकूय
भवतृक ु
 कारण ं चतथ
कोिटम।् इतरकोटीना ं ने ैव िनरािदित भावः॥ १०॥

सतू उवाच


इित पृो हयमीवो मिनना ु
कजना।
ु ् ११॥
ूो वचन ं ूाह तापस ं कसभवम॥


अथ ैकोकः सतोिपः। ू
भारत-े नापृः किचद ् ॄयािदित
े ु
वदानशासनिमित े काय िकमिप न वम।् य ु
िनषधादपृ
अपृ तया
ू े े
नराभविमित तराध तदिप

ौाूासमथिशपरम।् ौाभाव े हािनरणात।्

यदाह बोधायनः -

अौा परमः पाा ौा िह परम ं तपः।



तादौया द ं हिवनाि े
दवताः॥

ू  ग निह स गित।


इा दािप वा मखः
शािविहतचािरऽो यः ािभूायमािौतः॥
ू धमतोपरोधनात।
ृ मख
शााितगः तो  ्


इित। ौितरिप ौयािः सिमत े ौया यत े हिवः इािद।
ु काय।
तत ौाभाव े पृकायािप न व ं िकमतापृ
त े त ु यिद िशः ू े न समथः तदा ूमूती ैव
ु े
गवदिदित 
ृ े गः ौाः ू े समथ
िितः। ूकत

अथािप िकिमित न पृतीित िचयानो नापृ इित िनषधाीतो
े 
दिशकसावभौमो ्
भगवान हयमीवः ृ ु ू
िशकतशौषया
ु भिपवकूाभावकतिवलािदय
ृ िववरिप
वशीकतो ू  ृ ं
ू ् अधना
कालं ःिखत इवाभत। ु त ु न तथाह
े ू - इित पृ इित।
सतः
ु  ू इथः।
चतथकोिटिवषयकूकमभत 

ूधातोिकमकतया कोिटवरोरिप
ु 
कमात।् ूः

िवलापगमािदित शषः। 
े तपोिभयािदिभः पापय े
सिरतिविविदषाकादि
 ौित  -
े योयता ं ूदशयित
ृ ू ु ृ
तापसिमित। िचवििनरोधकारणीभतवायवििनरोधशीलादिप
ु ं
योयतामहा - कसभविमित। ु
क ु
कक सक ्
 ं  रचकपरकयोः
िचरकालं भवः िितयििमथः। े ू

सावजनीनतया ु
सलभािरोधपदवााभावा तिरागने

कक ैव महणम॥् ११॥
ु े
लोपामिापतऽग सावधानमनाः ण।ु
े १२॥
नाा ं सहॐ ं यों कारण ं तदािम त॥


अथ साधः षोडशिभः ोकै हयमीवोिः। ू 
पवोक एव
े ु
हयमीवः ूाहा े ु
ैतदार े हयमीव उवाचिः।
े ु
एवमाावचनऽरऽ े ् भऽिभमतदाराधन
यम।  े ं

गिहया ुू
िबयमाणमनकलदाघटकं सा

उपाियोयतापादकिमित यन िववितमथ  ूितजानीत-े

लोपामिापत इित। अत एव भगव ैव िऽशा ं वत े -


प लोपामिाा ु े
मामपाऽितभितः।
अय ं च िनतरा ं भाद वद तत॥्

ुू
इित। अऽ भतृि नभःे पानक ु 
समयाथककार इित
े ं भिूाववे
तऽैव वामः। अथवा न कवल

योयतावदकौ। िवोपाििवरहे तयोः सऽिप

े ु
उपदयिगनीशापाानात।् अतािहोतनायदे ं िवशषणम।
े ्

ु ु ु
अथवा लोपामिाशिापरिपरसरीपरो वा। स ैव
े  न चागिवोपासक कथ ं
पितपाा यथः।

तथापदशः। शाखारािधकरणायने
े े े नच
िवयोरभदािभूायणोपपः।
े े ु ं 
िवापदवायोपाोरभदऽगलोपामिासयोम
े वाम।् अगोपािसतािदयौिगकशै
योभद एवित े े
कदशाना ं
े ं सााभावन
तषा ं े भदकायोगात।
े ् न


चारनािधकभावाा ु ु
ं सिषसिषरयोिरव े तयोः
भदः।
े े
े मभदकाभावात।
पदभदकऽिप अत एव अरमृतिमित
ु 
म याजषाथवणबच 
ैिभछन े
े पाठऽिप

भदानीकारािकाणा े
ं सगत।

ू ु 
अत-एव च भतशगतजलमडलशोधन े िवकने िविनयोगो
ायिसः। तम -्

े ु
े शोधयदमडलम।
अिरित मण ्


आिहा परा ृ
बहा परु उिह॥


इित। एव ं यि े मो बचछोगाा
हरी इिषरित ृ ं
े े पमानोऽिप न िभत।े अनने ैवाशयने
छोभदन

नामधासामािधकार ुु े ुु
े अथ परु उिगननानभो
ु योरिप छसोखः।
नयीित ौतौ े तने
तराजहािदिवािधकारे पिठताना ं कालिनामाणा ं
पारायणाना ं च कािदिवानािप
े े पितकाराणा ं
लखः

सगत इित िदक।् अवधान ं िवषयारसाराभाविहत ं
मनो य ताशः सन।् इतरकोटीना ं तरसाना
े ं च तवैव

िरतऽिप े 
े तिलणायाः कोटिवविताया झिटित ौ


रणायोयािदित ् े कारणने िनिमपयायूयोग
भावः। यत यन  े
 ं ूायदशनिमित
सवासा   े सविवभीना
वाितक  ं
ु ् १२॥
साधािभधानात॥

ं े न चाथा।
रहिमित माहं नोवा
ु पृस े भा ता े वदाहम॥् १३॥
पन


ूकटाथोौ े नावँयकी। िक ु
ूभिसदसावापा
ु ु ं ं ोतयन ्
रहिवषय एवोपा विितिरपसहार
ू  े
भिपवकूोपदश े ु
चायितरकावपिदशित -
ु ं अपृवत े इित शषः।
रहिमतीित। त े त े अथा न

ितिनिमािन ु
न भवि। अरसाना ं तवैव िरतािदित
ू  ् तात ्
भावः। भा भिपवकम।
ु ृ
भियूाभावकतूितबापगमात।् तत ्

लिलतानामसहॐम॥् १३॥

ॄयािाय े
भाय रहमिप दिशकः।
े ं ादभाय कदाचन॥ १४॥
भवता न ूदय

उाथ  समितमाह
ं ू
-ॄयािदित। े ौोतृिभ
वा पृकन
ु ु ू ं सभा भवित तऽ विभाः
तबभना ृ  यिप
सवऽिप
 रहिस जनबााभाव े सवे
िशाथािप रहपदाथ
वादऽ िशशने पृक एवाविशत इाशयने
े ु
िशायम।् यावे ं विततिमाशयनाह
 े -
े ु  े अभाय पृकायािप न दयिमथः।
िशायनवतत। े 
े कायािप ूासमथाय भाय दयिमित
तनापृ े िसयित॥ १४॥

न शठाय न ाय नािवासाय किहिचत।्



ौीमातृभियाय े े १५॥
ौीिवाराजविदन॥

ु  ु
अभतािववरणाथा ौितमथतोनवदित े
-न शठायित।

े े
िवा ह वै ॄाणमाजगाम गोपाय मा शविधहमि।
ू ृ े
असयकायानजवऽयताय न मा ॄया  तथा ाम ्
ू वीयवती


इित िह ौितः। ु े जातिनयोिप यः
तऽ गिसमनरमव
ू  े तदातचरिमित वा इदानीमिप न ातिमित वा
पवमवै
ु े ूदँय 
 ं ु यतत े स शठोऽयत जात ं िनय ं गरव
ूदशियत
 े दपयण
तषणाथमवै
ू े
ं  यतमानो हाभासोपासशीलो

ोऽसयक। ु
गभिः  यथाथवित
सवािप  े ान ं िवासः
ृ ु या अयतोऽःशिहीनः
स नाि य सोऽिवासोऽनज। ु स
ं ृ
चहे पदने सगहीतः। े
एव ं सित सदायो मािवदीत

आह- ौीमािऽित। भिते- सा परानरिरीर इिधकरणािदष ु
ृ े भिः तया
िनणतलणिवििवशषो
ु े े
यायननाभिनरासः। े ं
न कवल

भिमाऽमिधकािरतावदकिमित े
ोतनाय िवशषणयम।्

िवाराजः पदशी तदन ु ु


े ं गमखापदशः॥
े १५॥


उपासकाय शाय े ं नामसहॐकम।्
दय
यािन नामसहॐािण सःिसिूदािन वै॥ १६॥

 ू  ं सवऽ दभदभावनाा
िनन ैिमिककमाचरणपवक े े

मानसी िबयोपािः तानपासकः। शु इित

े े ईशो िनबोऽ
शाािददोषरािहाय। अथ ैतपदश

रहा मा े े
दवताूीितकरनावँयकािदित
 ु ु मसभ नामाराविधकः - यानीित। यािन
ूदशियतमरो

कोिटसाकािन तषे ु यािन सःिसिूदािन दशसाकािन
ं एत े
दश वा गाँयालकावालरासभित ं ृ
े सगहीतािन॥ १६॥

तषे ु लिलतादाष
े े ु मिमद
ु ु े
ं मन।
ौीिव ैव त ु माणा ं तऽ कािदयथापरा॥
 १७॥

े नामसहॐािण तषे ु चतःषिसाकष


लिलतादा ु ं े ु पराणष
ु े ु

च किथतािन तपीद ु
ं लिलतानामसहॐ ं मतमिमित
 दवीनामसहॐािण
योजनयाथः। े कोिटशः सि
ु े ु ु
कजरमानसारात।् पदवा
ंु े े
माः ीदवा िवा
 े े
इित मिवयोलणभदऽाः
े ोतनाय माणा ं
िशवशिसामरपाभयातित
े ु
म े िवम।् अत-एव दवताान
े  े
े ऐिको िवकः यत।

ं ु ं वा रिव
पप े ्
े े ीप ं वा िविचयत।
े ्
अथवा िनलं ायिदानलणम॥

इित मालामऽिप ं ु े े भदः।


े ीपसभदन े एतदिभूायण
े ैव

गणिनिधः ं
ौीमाता परोितिरादीिन नामािन िऽिलकािन

सव।े अथवा कटऽयाकऽिप


पदशरघिटतादशारशािलसचनाय

मणािमम।् िपडकतरीबीजममालाभदन
 े े पिवधषे ु
मषे ु पदशाराणा ं मपात।् तं िनात े -

 रा मताः।
मा एकाराः िपडाः कतय
 ं समार नवाणा  िविधबीजकाः॥
वणऽय


ततो दशाणमार ं
याविशित मकाः।
तत ऊ गता मालाास ु भदो
े न िवत॥

 ं सा कािदः कालीशिः। त इित


इािद। कािदः ककार आिदया

तराजूिसकािदनामकशिभा वा। अत एव कािदसा
भविपा 
ू सा शिः सविसय े इािद। तऽैव दवूित

िशववाम।् सा च -

ु हसा मातिराॅिमः।
कामो योिनः कमला वळपािणगहा
ु ु सकला मायया च पषा
पनगहा ु े िवमातािदिवा॥

ु ू
 ैः पमानऽ ैपरसायामृ
इाथवण ु ृ
ता।
े े ृ
तभदनोताना ं िवाना ं
 े े ु ु े कित ं
े ैपासकनसारण
सववदाूयायन
 थाना
े भावाथूभृ
तारतमीाह- परित।  ं सवषा

तऽैव सामात।् सिऽशदरै
ं ः

षिशातीतपायाः े
कािदिवाितिरासवाित

भावः। तिददमािभविरवारह एव िवारषे ु
 ू  िनिपतम -्
तदसामूदशनपव


अनिबऽयनादिऽतय ैिवभािवताकारा।

षिशाा े
तातीता च कवला िवा॥

इित िक -

ं े धत े नरः।
े सिस
यदरैकमाऽऽिप
  ु
रिवताकपशरानलिविभः॥


यदकादशमाधारं बीज ं कोणऽयाकम।्

ॄाडािदकटाहा ं जगदािप ँयत॥

े ु ु ैकवो
इादगमख े रहाथ न हािदिवास ु समसः।

चार  िबॅित मय े े े
इऽािप कािदप एव रसक।
ु े त ु रहम।् िक। िऽपरोपिनषिप
े तित
हािदपिप ु अथ ैत परं

गरं ााामः इािदना गायऽीपदँयोरकपं
वं ु तदककारयोरवै  ु
े काथमम।् तलकन
ू े ैवाा
उताः।
ृ े
िऽशा ं कामराामा एवादरः िबयमाणो
ँयत।े तराज े त ु तृतीयकट
ू ु े
ैव ूथममारण
े े
तऽैवैकारिनवशनायोः ू  े
कटयोलाघवनोाराय
े ् अत-एव ऽैपरस
े यम।
हािदिव ैवातित ु ू े - षं
् ृ कादःे पादवे हादारः
सममथ विसारिथम इचा े

कतः। 
िशवः शिः कामः इित सौयलहरीोकय ं

धािप ् १७॥
ाायत इित िदक॥

ु ं ौीपरिमव
पराणा ु शीना ं लिलता यथा।
े वरः िशवः॥ १८॥
ौीिवोपासकाना ं च यथा दवो

 े षः। उपाःे परम ं


उपासकानािमातॐो िनधारण
ु 
े स च परिशव े सावकािलक
फलमपााभदः। ु
एवाीपासकं
तािविशम।् कथमथा तािदनाथं
े ु
तदभदानसानमदादीना े
ं च सगत।

े े ु  ु
े े गणा
दभदानसानदाबललाभदन सह
े ु े े
िशाभदानसानाभदलाभ
े -वरः िशव इित
नाथ ैकारकतायाः िसारहािदाशयनाह
। परमिशव इथः। ु
 तने गिणिािदिनरासः॥ १८॥

 ् १९॥
तथा नामसहॐषे ु वरमतकीिततम॥

म।् अधोकोऽयम॥
 ् १९॥

े ूीयत े लिलतािका।
यथा पठनावी
अनामसहॐ पाठा ूीयत े तथा।
् २०॥
ौीमातःु ूीतय े तादिनश ं कीतयिददम॥
 े


म े ु -यथाित।
े हतमाह  अषा
े यथा िनरविधकिमथः। े ं
े वा।
िशविवादीना ं नामसहॐम तामसहॐ ं च तित
 ु  सवः
अथ ैताठं िवध।े ूीतय इित तादचता 
काम 
े इादािवव कीतनकरणकभावनाभाूतीितः। इदिमित
त ु धाथकम ू
  सिनितवत।् अत-एव तने ायने ैव िविनयोगभन


मथलणया  े ौीमातृूीित ं भावयिदित
नामसहॐकीतनन े
  अथवा सोमािदिाणा ं यागसाधनने
िवधःे पयविसतोऽथः।
ु े ूा तऽ तथा वााथवणनऽिप
तृतीयाौतः   े ूकत
ृ े

नाा ं वणािनवाद े
ु  े
ताोपटापारपकीतनजतािवादऽिप
े 
े कीतनजिभताया
नरिनन
 े ु ीकारादनानिभ
वणाकिष ु वा
  े े ं
कीतनजनकायोगाामािभककीतनन
े े 
भावयिदवाथः।
कीतन ं चहे वािचकमानसोभयसाधारणम।्
नामपठनवामरणािप वचनारषे ु फलौवणात।्
े े 
तािदित हिधकरणायनाथवादः। अिनश ं यावीवम।्

तनािहोऽविकाोभयपिमद ं कमित
 िसित॥ २०॥

 े
िबपऽ ैबराज े योऽचयिलतािकाम।्


पवै ा  तलसीपऽ े 
ैरिभनामसहॐकै ः॥ २१॥

 े
अथ कीतनााौयणािप फलसमाह-िबपऽ ैिरित
  े े ििवधमिप
े ूामयागबिहयागभदन
 वचनारण
साधन।
ू ं िबपऽातमकरणकं
पजन
 े ू े
े े पदने ययोगादनत।
चबराजािधकरणकमचयिदकन

तऽ तायमाहकािण े
पदाराणीित य इािदवा इव
े े ु वाभदः।
नोँयानकूयो े नामसहॐकै िरित त ु

कीमानािभूाय  
ं कीतनपयवसािय। े  े े
तनाचनिवशषािौतन
 े , यिप ियामले -
नामकीतनन


तलसीिबपऽािण 
धाऽीपऽाणी पावित।
अचन े चबराज नोिचतावे सवथा॥

े ूतीयत े तथािप सहॐनामकरणकाचन े िविश


इित िनषधः
े 
िबपऽाणा ं िवधानािषधिदतकरणकाचनपरो े
वितत॥
२१॥

ु े तऽ िसहासनरी।
सः ूसादं कत ं े
चबािधराजम  जा पदशारीम॥् २२॥

े  अथ यावीववाने ूा ं
सः ूसादं भावयिदथः।
े े
जीवनावि ं कालसामा ं िवशषणोपसहरित
ं -

चबािधराजिमित। अचनोरं यः िबयमाणो िनजपरकाले
 े  दशपणमासाािमा
िन ं सकीतयिदथः।
ृ  ू  सोमने
े े
यजतितवदय ं कालाथः सयोगः।
ं  
अचनजपकीतनाना े ं
ं ूक

िविधिभः फले िविनयोगने कताथात।
ृ ् अत-एव जपपजादः
ू े

कालोपलणाथात ्
अनपायो ु
िह काल लण ं िह परोडाशािवित
ायने तदभावऽिप 
े कतता ु
ं ूाामनवदित े आिदना
-जपित।
ासािदपिरमहः॥ २२॥

 े
जपा े कीतयििमद ं नामसहॐकम।्

जपपजाशोऽिप े ् २३॥
पठामसहॐकम॥

 े ु
उपाि ं ूित जपादीना ं सवषामािकमाष


यथाशपब िसािसादशा जपाकरण े

तरकालाभावऽिप
े ु ु ं ु
तपलितकालानपायादकपरोडाशायािमावपाशयाजवन ्

नामसहॐकीतन ं कतमवथः॥
 े े  २३॥


सााचन े साजप े यलं तदवायात।्


उवासन े तीराः े ु िह सः॥ २४॥
पठददयो

नन ु िकिमदं कीतन ं शोत े तदश वा। ना।


ु ु यात , ्
 े शं ूित ताःे पनरनवादवै
िनकमादव
नाः। अशं ूित िवधरयोगात
े ् ु ु
िकमतानवाद।
ु ं शिः सहकािरणीितायािदत आह-
आातानामथ ॄवता

साित। अैः सिहत ं साम।्
ू े ू
आवरणपजनसिहतूधानदवतापजन
ु ु े ु े ु
ककासतमहासतजपसिहतिवाजप े यलं
च ासाद
े े
तशनािप े  अय ं भावः। यिद
पठिदथः।
  े
ासाचनजपकीतनतम ैक ैव करण े शिदा ायतो
 े िवधीयत।े तने यिद सऽाय
िवक े ूा े तदपवादने कीतनमव
ु े
दीिताना ं सािासोममपभ े े
िविजता यजतऽ
सऽाभाव े िविहतिविजागवद ूितिनिधम, ् पर ु

वचनबलाजािदफलमिप। िविजत ु न सऽफलं मानाभावािदित

। इदानीमपासना  े
ं ूवैकिकमं कीतनाह -उपासन
् ु े
इित। सा तऽ जयान जयािदऽवािबोधः।
े े े ं ऽैलोमोहनकवचािदपाणा ं ोऽाणा ं
तदनतरषा
े ु
पाठऽदयः े अपाठे त ु नानकतो
फले िवशषः। ू ृ दोषः।
तने तषा
े ं बबोधकाना ं तकरणवचनाना ं

िवक े पयवसायकिमद ं वाम।् तने

षोडिशमहविदतरषामं नवलूजािप त िवा न
िसतीािदतकरणवाषे ु िसिपद ं

ताठजादयिविशिवाफलमपरिमदोषः॥ २४॥

 ्
इदं नामसहॐ ं त ु कीतयिकमवत।
 े
चबराजाचन ं दा  ् २५॥
े जपो नाा ं च कीतनम॥

इदं त ु न ताशमम अिपत ु िनकमवत ्
 सावनवत।्

 ं वितः। तत
ाभािवकूितयोिगकिवकासहमाऽाथकोय

सयोगपृ  ु
थायने कीतन ं बथपषाथभयपिमित
मम।् अचनािदूायपाठनापासनामव
 े ु े िढयित।
े िवायाः। काकािायनोभयऽाित॥
दा े े २५॥

ृ े ु ं िवः।
भ कमतावदददय
 ् २६॥
भावँयकिमद ं नामसाहॐकीतनम॥

ु ं अदयकरम।
भ उपासक। अदय ु ् मथयोऽच।्


ौयरिमथः।  ु
 अचनािदूायपाठादचनािदतं
 मा

ूसाीदत आह-भित। ू े
े जपपजापयापीित े
शषः।
तलजनकोािदित भावः॥

े ं ु ूवािम ण ु ं कसव।
तऽ हत ु
ु ौीलिलतादवी
परा े भाना ं िहतकाया॥ २७॥

तलजनकम कथिमाश तऽ िनिम ं वं ु



ोऽूितपााया दवताया ु े
िनिखलिशवशिगणोपामखन
ु े े
सवमोितका ं कथामपबमततऽािदना। न ऽ

अनयाजावतीित े ु  
हतवादवाथतायकोतनाय

 वामीित ूिता। अत एवातवादिधया
ूकषण े े
नोपित

ोतियत ं ु णिमित ु
ािभमखीकरणम।् अवासकलकामने


दाः 
ाथकामनाभावादाह - भानािमित॥ २७॥

े  ु
वादवीविशनीमाः े
समायदमॄवीत।्

ु ं वचन ं मम॥ २८॥


े विशााः ण
वादवता

ु े आदौ गणनीया मा


मख ु ु
विशवे मा यासा ं ता
े 
विशााः। आिदना कामयािदकौिलसकपिरमहः।

तासामवाान े पिरकरालारण े ु  िवशषण
े हतगभ े ं

वादवीिरित। ु ु
बीडािविजगीषाितितवहारमोदमदकािगतयोऽऽ
े  नत ु ूः। दवतानामात।
सव दीतरथाः े ् वाचा बीडि


िविजगीषि ोत े वीािदरीा े
वा वादः। वायमाऽ े

ाताासामवे िचकारियिषतोऽाथमाानिमित भावः। इदं

वमाणवापम।् अथाोकै
ु रावचनम।् हे
ू ं वादवतातो
विशााः यतो यय े ु
मम वचन ं णिमित

योजना। याक े
ं वागीराचनौवणिप

भवतीनामवािधकार इित ूोाहन ं म॥् २८॥

भवो मसादने ूोसािवभतयः।

माना ं वािवभितूदान े िविनयोिजताः॥ २९॥

नन ु विशापासका
ु े अिप वागीयः सपितताः
दवता ं िकं

दाावाौवणनािधकािरय इाशाह- भव इित।
े शषः
ततित 
े सवऽाा   लसो
योः। ूकषणोषण
ू ऐय यासा ं ताः। इतरवैलय ं ूकषः
वाचा ं िवभतय
ु  तने सवमदवताूसादलाया
। सवममषः। े िवाया

एव सविवोमा े
एव ं सवमोऽकरणऽिधकािरय इित
िनः। नन ु नकलीदादयोऽिप
ु े

भगवतीूसादलवाग ैयशीला े ता एव ोऽकरणाय
एवित

िविनयामत आह- मानािमित।
ु 
नकलीवागीयादय ु लिलताभै ः सह िववदमानाना ं परषा
े ं
वाचनािदष ु िविनयाः।
ु तत सहॐनामोऽािप
ू े एव िदितने
े त लिलतााभ
वािवभितपन
ु े
नकादरण े िविनयोजन े विशािधकारभापििरित
म॥् २९॥

मब रहा मम नामपरायणाः।


मम ोऽिवधानाय तादाापयािम वः॥ ३०॥
नन ु विशािदिभरिप ोऽािण कतािन
ृ ू े े
सवे िकमनने नतननत
ू ु
आह- मब रहा इित। चब िबािदभपरा
रह ं वासनामय ं शरीरं जानीित तथा। अथवा। अि

िवमशपा ं
सिविषयारानवभािसनी। ता

झिटलनाकारूितभोनाकोऽःपिरः
ू  ं ु 
पणाहभावनामकयावानामक। त च

शयोऽनिवधाासा ं समहब ु
ं तानसान ं
गमख ्
ु ु ैकल ं रह ं तिन सित 
िभ सवािप
े ं
िवोपसहारो ू -्
भवित। तथा च िशवसऽम

शिचबानसान े िवसहारः
ं ु
इित। गपाय इित च। तिददं
े े ु ोऽषे ु चबरह ं न ूकािशतमि।
जानीित तथा। तततरष
िचकारियिषत े त ु तदिप ूकाँयमीित म।् नन ु

अणोपिनषोपिनषिपरोपिनषदािदष
ु ु चबरहमिप


ूकािशतमवाीित े े
िकमननत आह-मम नामपरायणा इित।

नामशो दवतावाचकूाितपिदकपरो मपर
  -् िशवः शिः कामः इित मोारोके
सौयलहयाम
ु ृ
मारायधा  े तव जनिन नामावयवताम ्
े भज े वणा

इित ूयोगात ििवधयोः े े तने नामोपदशापदशन
शयोरकशषः। े े े

चबरहकथन ं माणामारोपिनष ु न लत।े
ू 
ताशापवोऽकरण े त ु भवतीनामवे जामादिधकार इित
े ु
त।े ताहतपकात ् यानवाहमाापयािम
वो ु े
नाा इित योजना॥ ३०॥


कमित ं ोऽ ं मम नामसहॐकै ः।

यने भै ः ताया े ् ३१॥
म े सः ूीितः परा भवत॥


 े - किमित।
आाथमवाह
ं ू
नामसहॐकै िरतीभतलण े तृतीया। सहॐनामोपलित ं

मम ोऽ ं किमयः। ोऽ ं िविशनि-ममाितिमित।
 अन ं नाम चरमोके
मम नाॆा िचितिमथः।
े यथा कामदवा
नामूपः। े े राघवपाडवीय े
ु े च। ूकत
काले िकराताजनीय ृ े च याया अनािन

नामािन तथािप लिलतसाधारण ु े
ं नाम। गिणिरािदपीिप
े ं साधारयात।् िऽपरसरीित
े तषा
भवाािदनामूयोगण ु ु

नाोऽिप तारे ूितपििथिनायाः सात।् अतः



सहॐनामसमािोके फलौितचरमोके च लिलतािकित
े ना

उखः॥ ३१॥

हयमीव उवाच
े ौीदा
इाा वचोदः े लिलताया।

रह ैनामिभिद ु ् ३२॥
 ैबःु ोऽमनमम॥


अथ साधनविभः ु
ोकै ः पनरिप हयमीववाम।् अऽ
ू  े ु
 पौनाभावादवमम।
पवोकाधन ् रह ैबराज

मोाररहाा ं सिहत ैः। मथयोऽूयः॥ ३२॥

रहनामसाहॐिमित तिौतु ं परम।्


ं े
ततः कदािचदिस िा िसहासनऽिका॥ ३३॥

 
ोऽनाोऽथकताूदशनाय  -रहनामसाहॐिमित
तिवि
। तिौतु ं परं इितपद वारयमयः।
 े रहनामसहॐिमित परं अितशयने
रहगिभतातोः
िवौतु ं ूिसिमथः।
 िसहासन
ं े अवान ं सवषा
 ं
  ् ३३॥
दशनाथम॥


सवावसरं ूादावषा ु
 ं कसव।
े 
सवाथमागताऽ ॄाणीॄकोटयः॥ ३४॥

सवावसरः े 
सवाथमवकाशः। ॄाणीित नाय ं
् े ू े
ॄशाङीप इवणािदसऽ
े ु
ॄशपाठाभावनानगमायोगात।् अिपत ु ॄ वदानणित

शायत े ाहरतीित यावत।् स
ु   ैतवदवा
ॄाणतिभवदन ु  े  त
ॄथः।
ंु
ीथ  पयोगलणो ङीष।् तथा च शायोगः
(ोकः)- 
ॄाणीपर शिॄणोगािमनीित।
ॄाणमानयित जीवयतीित वा ॄाणी। अतो न
ु ं े े े
पमाियकशषूसिः। अथवा ॄाणीशो
े ॄकोटय इित
भारतीकोिटपरः। तमता
 े ृ
शाकपािथवादराकितगणामपदलोपी समासः।
बवचन ं कोिटसापरम।
ं ् तने ूकितूयाा
ृ ं िमिला

कोिटगिणता ं
कोिटिरित िसित। जलिधसाका ॄायाव एव
े  अत एव ियामले
ॄाणथः।

सवमलाानूकरण -े आवता
ृ ं
 े ३४॥
ॄसिहतॄाणीकोिटकोिटिभिरािद यत॥


लीनारायणाना ं च कोटयः समपागताः।

गौरीकोिटसमताना ं िाणामिप कोटयः॥ ३५॥
 िाणािमिप
े नारायणकोटीना ं कोटय इथः।
लीकोिटसमता
 ् यथाौतु े तावदकै
िकोटीनािमथकम। े क ि

कोिटकोिटगौरीसमतावगितः ् ू  ं शिा ं सह
ात पवाा

साया ं वैष ं च।
ु  ं ु
यिद पनबकोिटसाकिसमदाय े े
ैव िवशािभूायण

गौरीकोिटसमतप े ं नकैे कि
ं िवशषण
े 
े े पयालोत
िवशािभूायणित ु े साध।ु
े तदा यथाौतमव
सवािण ु
 बवचनािन पनरनसापरािण

ॄाडानामान ं ूित ॄाडसृिधकािरष ु

ऽयावँयकने तषामान े िववादाभावात।् तषा
े ं

यगपदाान ं त ु सवॄाड
 े
े ू ् ३५॥
ूिसिसादनायाकतम॥


मिणीदिडनीमाः े  याः समागताः।
सवाथ
शयो िविवधाकाराासा ं सा
ं े ३६॥
न िवत॥

िविवधाकारा इित।

परा शिािदशििराानिबया बला।


ू  बगला तारा वावािदनी परा॥
बालापणा

गायऽी च ैव सािवऽी िसलीः यवरा।
ु तरगाढा
नकली ु कका े ु
ु ु च रणका॥


सपरी च साॆालीः पावती िशवा।
गा  भिाकितः
ृ ु
काली कालरािऽः सभििका॥

िछमा भिकाली कालकठी सरती।

ू 
इाा ियामलादौ ूिसाः। यिप पवऽािप कोटय इित
े ं े ं तथापीह
बवचननासातमवो

तमानसाकाः े ं बालादयः सजातीया एव।
ूक
पररिवजातीया अना इाशयने तासा ं नाा ं िविश
 ु ं
िनदमशाा ु
न िवत इम।् अथवाऽसा

ं े
असनामधयिमथः। ु
 न िवत े न शत े विमित े
शषः।
सक ् ातीित सा
ं  े
नामिनदथ वा॥ ३६॥

िदौघा मानवौघा िसौघा समागताः।


 ं दशन ं ददौ॥ ३७॥
े सवषा
तऽ ौीलिलतादवी

िदिव भवा िदा िदालाा दवाः। ु
मानवाः पयाः 
ॄषयो

िवािमऽााः। िसाः सनकनारदाा योिगनः। तषामोघाः
ं े तथा च ियामले -
सािवशषः।


अनककोिटिदालै  ु
ाकवसकोिटिभः।
सनका ै योगीैः सषणा ं च कोिटिभः॥

नारदािदमहौघाना ं कोिटिभः पिरवािरताम।्


१९) इित। तनौघा े
इित बवचनमनककोिटपरम।् योघो नाम

ं े न ोितःशा े ूँयत।े यम -्


सािवशषो

ु ु
एकदशशतसहॐायतलूयतकोटयः बमशः।
ु
अबदम  ्
ं खव िनखवमहापशवात॥


जलिधा ं म ं पराधिमित ु
दशगणोराः ं
साः।

ु ु े तऽ िह ण ु सा
इित। नािप वायपराण। 
ं ं पराध

परापर च इािद कोिटकोिटसहॐािण पराधिमित कीत े
ू  ु
इ ं यथापवमोम -्
 ु ं चािप परमामनीिषणः।
पराधिगण 
शतमाः पिरढं सहॐपिरपकम।्
ततोऽयतु ं च िनयतु ं ूयतु ं चाबदु ं ततः॥

बदु ं खबदु ं खव िनखव शपकौ।



समिु ं मम ं च ैव पराधमपर
 ं ततः॥

एवमादशैतािन ानािन गणनािवधौ।



शतानीित िवजानीयािािन मनीिषिभः॥


इित। तथािप रामायण े यकाड े शत ं शतसहॐाणा ं

कोिटमािवपितः ु
इार शत ं समिसाहॐमहौघ इित

िवौतिम े श-महाश-व
ृ -महाव
ृ -प-
महाप- खव-महाखव-समिु-महौघाा उरोरं

ललगिणता ं
दशसा े े
उाऽ नामैकदश

नाममहणिमित-ायनौघपदमाऽ ु
ं ूयम।् अथवा


परूकाशाननाथााः स परमगरवो

गगनाननाथाा अौ परापरगरवो
ु इोघऽय ं
भोगाननाथााारोऽपरगरव
िदािदपदवाम।् इद कामराजसानािभूायणोम।
े ्

ु े े िवाभदन
लोपामिासानभदन े े च िमऽशाननाथादीिन


बोघऽयािण ानाणवािदष ु
ु िािन। िदािदगबम ु
ु े
गपदशादवगः। 
तऽ सवषािमित ं े
सािवशषो

महौघपयायः। बवचनमनानपरम।्
ु  ं
यजवदसाूायपाठे
 े ु े े
पराधायाहोरमषसाहार  ै ाहा
सव े
ू े तऽाोषा आदयः शाः साः
अौमाः ौय। ं
ु ं
ूायपाठालगणोरसावाचका वाः। तदय ं

समहः।

ु े ु ु एव च।
उषोितथोदिदत
 े े
गलोक सववनाायत ु
े ौतौ।

एताः पराधारतः ं
सा ु
लगणोराः

इित। एव ं सित रामायण ैकवातािप लत।े रामायणीयमहाशो


 
ोितःशाीयपराधपयायात।् सित सव े

ृ े ू े
तमलारगवषणाया अयोगात।् न च ैव ं सवपद

ं 
े सवनामतानापिः।
सापन
 
सवनामपदाथकतया ं
चरमसावाचकािप 
सवपद

े अत एव ौताविप
समवाचकतया तपपः।
े ु  उपपत।े त छास े त ु ूकत
ायादशता ृ े

सडागमोऽिप े ् ३७॥
े यम॥
तथ ैवित

तषे ु ोपिवषे ु  े  े ान े यथाबमम।्


े े
तऽ ौीलिलतादवीकटाापनोिदताः॥ ३८॥


उाय विशनीमा ु
बािलपटादा।

अवामसाहॐ  ् ३९॥
ृ ैलिलतािकाम॥
ैः कत


िवकमशा े नप
ृ ु
दतः पऽ े
वामभागऽमिण
इािदरीोम।् बममनितब यथाबमम।् अऽ श आिन
ंु
वा े पिल े ूकत
एवित ृ े वादवतापरोिप
े ृ ैिरऽ
कत
ंु
पिल 
एव भवित सवनाो ृ
विमाऽ ंु
े पवावो वा॥ ३८ - ३९॥

ु व ं ूसाभिलता
ौा ू े
परमरी।
सव त े िवय ं जमयु  तऽ सदिस िताः॥ ४०॥

ू ं त ु
त े सव ॄाणीूभृतयोऽिप। ूसादिवययोमल
 ु
शाथयोरलारािदपिरदोषता। ु
यथा िवसहॐनामािदष ु

ऽोऽर े
एव चादौ 
िनरथकाूयोगः
े ं ु
शताविधनाा ं ििः कषािचििति न तथहे
ु  यिप भगवादैभा
ोभूयोगः पनिवा।  े तऽाथभदो
 े
  े े नाा ं भदाीकारो
विणतथाथभदन े

नानाथदाापा नागितकः।
 े े ु े
अथाभदऽारणभदादिप े
भदापि। तथा

चबरहमोारािदपरहाथाराणामिप चमतानीित

ु ु े यिप वािन
। तािन च गमखादव े तथािप

िविचमाराथ  िचिचदथारािण े
तऽ तऽ िदाऽण

ूदशियामः॥ ४०॥


ततः ूोवाच लिलता सदावतागणान।्


ममाय ैव वादबः ु ् ४१॥
ु ोऽमनमम॥


सदिस ितादाित ूोवाच िवयिनरासाथिमित े अथ
शषः।
षिोकै रावाम।् ममाय ैव न त ु ूितभामाऽण।

 इित भावः॥ ४१॥
अतो नाऽ िवयः कत

 ूीितिवधायकै ः।
अित ं नामिभिद ैमम
ू ं ोऽ ं मीितवय॥
तठ ं सदा यय ृ े ४२॥
ू ु
अय ं ूाथिमको िविधः। पवतदनवादपोऽिप


वौोतृ े े अत-एव
भदाििधरव।
ु े शाखाभदन
पनःौवणानपराभावन ु
े े पनः

ौतािहोऽिवधीनािमव  े ् ४२॥
न कमभदकम॥

े ु मम नामसहॐकम।्
 ं भष
ूवतय
ृ ् ४३॥
इदं नामसहॐ ं म े यो भः पठतऽसकत॥

े ु ौीिवादीितषे ु
 इित िवध।े भष
सदायः ूवतनीय
वमाणषे ु काूयोगषे ु सित सव े ोऽाविः  े
ृ कतित
ृ े
िवधे-इदिमित। यः सकदकवारमिप पठित॥ ४३॥


मम िूयतमो य ै कामादाहम।्
ौीचबे मा ं सम  जा पदशारीम॥् ४४॥

त ै कामादामीित। िकमतु बवारिमनया भा


े ृ े
काूयोगावििवधानाभावऽ ृ
ैवावििवधान े ताय
दाायणयिविधवत।् अथा होमिवधरमिबिनपातमाऽण
े े
 ृ े ैव तििरावौ
शााथिसिवकाठन ृ

मानाभावािरसाथ  सकिवधान
ृ 
वैयापातात ्


। ूथमिवधाव ं  - ौीचब इित।
सदातनोपसहाराथमाह
े ु
उपलणापायऽपलानपाय 
इित ायबललमथमाह॥ ४४

 े
पाामसहॐ ं म े कीतयम ु े
तय।
 ु वा मा वा िवा ं जपत ु वा न वा॥ ४५॥
मामचयत

 े फलिमत एव लिमाह॥ ४५॥


अश जपाचनादः

 े
कीतयामसाहॐिमद ं मीतय े सदा।
मीा सकलाामाँलभत े नाऽ सशयः॥
ं ४६॥

म॥् ४६॥

 ं सदादरात।्
ताामसहॐ ं म े कीतय

हयमीव उवाच


इित ौीलिलतशानी े ु
शाि दवाहानगान।्
ु े े ४७॥
आापयामास तदा लोकानमहहतव॥


अथ अोकै 
हयमीववाम।्
ु े े तथािप म े ानोकः
यपाोकामतामव।
े ु
ूि इित वदीवमम।् अाया वचनमपसहरित।
ु ं
 
भगवतीापायाः शासनाापरपयायूवतनाय
  ु ु
े आबँय
िनााीित ूवतमानिनदशोऽपपत।

पऽमघवादजािमलोऽिप ु ्
े िॆयमाण इयाय मििमितवत॥
नारायणित
४७॥

ु े
तदाया तदार ॄिवमहराः।

शयो मिणीमा इदं नामसहॐकम॥् ४८॥

िनगमयित॥ ४८॥

ु े
पठि भा सतत ं लिलतापिरतय।

े कीतनीयिमद
तादवँय ं भन ु े ४९॥
ं मन॥

तऽ हत ु
े ं ु ूवामीपबामथमपसहरव
 ु ं े
 ू 
सितदशनपवकिशावधानाय े ४९॥
ूितजानीत॥
े ु े मया ूोो मनीर।
आवँयक े हत ु
ु ५०॥
इदान नामसाहॐ ं वािम ौया ण॥

आवँयक इित॥ ५०॥

अथ ानोकः

ु -
िसराणिवमहा ं िऽनयना ं मािणमौिलर

े ं ितमखीमापीनवोहाम।
ारानायकशखरा ्

ू 
पािणामिलपणरचषकं रोलं िबॅत
े ् ५१॥
सौा ं रघटरचरणा ं ायरामिकाम॥

अ ौीलिलतासहॐनामोऽमालाम विशािदो

वादवता ुु
ऋिषो नमः िशरिस। अनस ु े
े नमः मख।
ु ु  दवताय
ौीमहािऽपरसय े ै दय।े क ४ बीजाय नाभौ। स ३
ु े ह ५ कीलकाय पादयोः। चतिवधपषाथिसथ
शय े ग। ु  ु  
जप े िविनयोगाय सवा। ू
 े कटऽयिराव
ृ बालया वा
षडयम।् अथ -
ु
ऋिषगािरिस े े िद।
यावता
छोरािाया ं  ं मिवमैः॥

े े
इािदरीा ऋिषासानािन ूपसारोािन शैवशाािदभदन

ास े मिािवशषाः 
े पदाथादशाासना जपूकरण
 ृ इित नहे िल।े
एवाािभिववता

मािणशादिमण।् अश- आच।् तत

मािणिकरीटवित मौलौ रन ्


ु शोभमानारानायक एव

शखरः ू ं यााम।् उमपरो वा मौिलशः।
िशरोभषण
े ु ू  ् आसमाीनौ पौ
मािणौवरिािदपववत। ु वा

ऊध ु ीबमापीनिमित कोशाधोवा वोहौ यााम।्


ू 
अिलिभः ॅमरैः पणरमय ं चषकं वाटीम।्

चषकं च कटोरी च वािटका खािरका तथा।


कचोली गािथका चित े 
े नामाकाथकािन वै॥

ु े
इित रसमयऽिभधानात ् 
तदगत ु
मधनः
ु ु ू  या अिलः सरापिलहोिरित
सगिाधपपणता। ु ु

हैमकोशामिलपदवाम।् र ं घटे ितित एताशो


रचरणः पमो िवो याािमित। एव ं पिरभाषाया ं
ृ इित िशवम॥् ५१॥
ु  ोकै ः सहॐनाः ूथमो भागो िववत
चतिभः

ु ृ े सौभायभार।े उपोातपरैः ोकै ः


इित ौीभासराकत
ूथमा तिपनीकला॥ १॥

इित
ु 
ौीमदवाूमाणपारावारपारीणधरीणसवततौ ्

ं े
ईमृिसहयचरणाराधकन
ु ू ू ु
भारपनामकौीमीररायदीितसिरसनना
भाररायण ु
े भासराननाथितदीानामशािलना
े ूणीत े
सौभायभारे लिलतानामपिरभाषामडलभा े
उपोातूकरण ं नाम ूथमा कला॥

अथ ूथमशतकं नाम ितीया तािपनीकला

ं ू ं े पद े वरः स।
िकधपिछलभयमास

ूकटगयाजलवाटीधिसधम  माखखोटीकाधीः॥ ७॥

ू े तषे ु ीपनपसकिलाना
अथ नाामथः ूयत। ंु ंु ं

नाा ं िवशषणपन े ं बमण
े तषा े िचदाा ॄादीिन

े 
िवशसमपकपदािन ु े िह िलािन न त ु
िनिदािन। पदानसारीयव

वािवकं ॄयकमिप ु े ु
िलं न ी न षढो न पमानजतिरित

िवभागवतात।्

ु न चाना िचिपिण न षढतािप।


न म पषो
नािप भतरिप ु े ्
ु त े िऽिलता ा ं िवना न तदिप रदयम॥


इित। कािलदासो। े
अत एव दवताया े ैिक एव िवकः
ान
 े
यत।

ं ु ं वा रिव
पप े ्
े े ीप ं वा िविचयत।
े ्
अथवा िनलं ायिदानलणम॥

े 
इित िवशिनदशाय ैव व िलऽयसाधारण ूणवादौ
 ओ ं तिदित िनदशो
ूयोगः। त च सम ॄ ैवाथः। 
ृ इित भगवचनात।्
ॄणििवधः तः
ु े
 ैॄिविरसदािशवान
अकारोकारमकारनादिबिभ  ्

आ ं कथनाकपिमित वा। तं बहारदीय


ृ े-


ु ं िवपवत।
अकारं ॄणो पमकार ्
 ं पराकम॥्
मकारं िप ं ादधमाऽ


वा ं तरम ं ॄ वाचकः ूणवः तः।
वावाचकसयोः ादौपचािरकः॥

े े
इित। पपदं वावाचकयोरभदािभूायणािभपरम।् अत एव


भदघिटतो ु
वावाचकभावस औपचािरकः अमः।
ावहािरक इथः। ु
 अनने ैवाशयने पदोाह - समं

ा ं शरणद गणाोिमित पदिमित। यवैभवखड े त ु
नानािवधा अथा  विणताः
 -

ाताथ  ातिमवे ं व े सित तिना।


ओिमित ूाह लोकोऽय ं तने ात वाचकः॥

अाताथ  तथाातिमित ूा े त ु वाचक।



ओिमित ूाह लोकोऽय ं तने ात वाचकः॥

सिधाथ त ु सिधिमित ूा े त ु वाचक।



ओिमित ूाह लोकोऽय ं तने सिधवाचकः॥

 ं य े शा वाचका भिव।
आकाशािदपदाथाना

िवना तानिखलाशान लोक े
ओिमित भाषत॥

् ु
अतः ूयोगबाात घटकािदशवत।्

 ं वाचकः ूणवः तः॥


आकाशािदपदाथाना ृ

 ृ
े ॄणा सशः तः।
सवावभासकन

सवावभासकं मिमम ं जपित यो िजः॥


सवमजपोफल े
ं स लभतऽिचरात।्

ृ ृ
इित। बहाराशरितरिप -


ूणवो िह परं तं िऽवदे ं िऽगणाकम।्

े ं िऽधाम ं च िऽू ं िऽरवितम॥्


िऽदवत

िऽमाऽ ं च िऽकालं च िऽिलं कवयो िवः।


 े ु
े ा ं िह ूणवने त॥
सवमतिपण

ू  िऽधामित
अिः सोम सय  ्
े ूकीिततम।
ु ्
अःू ं बिहःू ं घनूमदातम॥

ठे ताके चित  े


े िऽानिमित कीत।

अकारोकारमकारैिमाऽ उत े स त॥

 े ्
 े ु सवष ु िऽमाऽ ं त ं ूकीतयत।
कमारष
िा सवष ु शषे ु सव ामनने िह॥

न तने िह िवना िकिं ु याित िगरा यत।

ं ं पृामः। * *?को धातःु िकं


े - ओकार
इित। गोपथॄाणऽिप
ूितपिदकं िकं नामाात ं िकं िलं का िवभिः कः रः
 ूपसारे
इािदना महता खडने तपिनणयः
ूणवपटले ाातृिभः पपादाचायरिप


ूणवाथदीिपकािदमार े च कतो ू
ृ भयान िवरो िः।
लोके िह ःखदशाया ं मातःु रण ं ूिसम।्
ु ू
अनभता ु मातरो न तापऽयहरणसमथाः। ु ः-
 तमिभयै

नानायोिनसहॐसववशााता जनः कित


ूाता जनका िकय इित म े सि
े चाम े कित।
एतषा ं  -े
े ं गणन ैव नाि महतः ससारिसोिवध

भत ं मा ं िनतरामनशरण ं रानकािनध॥

इित। अतो रःखहरणमास ु सवमा जगात ैव


ियावापादनाय मातृने ैव ोता
 े
ोऽसभूयोजनमोािदपफलनािप े े -
ोताशयनाह


ौीमता ौीमहाराी ौीमिहासनरी।

ौीित। िौयो ला माता ौीिरित िगपलण ं ताचकमवे वा।


तथा च ािडकोशः -

 ू ु
लीसरतीधीिऽवगसिभितशोभास।

उपकरणवषरचनािदिवास ु ौीिव े ूिथत॥

 ं ु
ू िाणी िकत
े ं तमानकोिटभता
इित। तथा च ौीगीजनकाय
े ु ं भवित। या
तितयजनियऽी परिशवमिहषी परा भािरक
े े
िौय ं ल माित पिरिनि। पिरापया
े ं
पिरदािधावँयभावादनविधकौीपो 
मो इथः।

सा िह ौीरमृता सतािमित ौितूिसम।् ऽय माित ॄण े
े े सृजित वा। यो ॄाण ं िवदधाित पवू  यो
बोधयित पिरदन
ु े ूाथिमकािभिपा
े ं ूिहणोित ता इित ौतः।
वै वदा
े  िौय ं िवष ं माित कठे ापयतीित वा
ासपा वथः।
अनयोः पयोनाम ु
 पि े
भवित। िशवशोरभदाकाशो

िवमश वा िवशः। ौीमाऽ े नम इित म े
े े  ु
िवशषाभावऽथानसान े िवशषः। ु
े अथवा अिभयाना ं

नाम ौीपदपवू  ूयीत।
ु े  े
ौीचबौीशैलिवाौीफलािदकविदिभयूिसमातित
े  िविनगमनािवरहावषािमित
पदमाऽोािदकथः।  लाभात।्

यतो वा इमािन भतािन े ु े अत-एव िनपपदा
जाय े इित अिवशषौत।
े े
एवरशानािदशाः परिशववाचकाः। अत ईशानो
ू े
भतभादािवव े िचितसििनदशऽिप
जगातित  े
ु ु
मातृपदमाऽ िऽपरसरीवाचकं न िवहत।े या।
े नष बालायाः रऽयणा
हसकलरडित े े योजन े

कटऽयाको े ु
जायमानो मो मातत। ु
े माया कडिलनी िबया

मधमतीित मपारायणोारोके मातृपद तथा
वै 
ृ ाानािदित मोारपरा ाावगा।
ृ े पाहने समास े
राजशाााङीिप कत
ु महाराीित ममपदलोपसमास े
आहत इा े ौीया
पम।् न त ु महाराजशािाङीप।् तथा े महाराजीापः।

े ृ े 
सकलूपजातपालनऽिधकतथः।
े ृ
राजशशतावदकनपकोटौ पालन िनिवात।् तथा च
ु - यने जातािन जीवीित
ौितः


अऽ ौीिवाया ं िनगढारऽयोारः। तऽैकं
े ु
तावोडशीकलत।े सिायोपदा
े ु
गभाय सा कले,
ु ु
े ु बिभगमखाातम।
ित वचनाायणाधिनकै  ् त िशवः


शिः काम इित िवोारोके सौयलहरीाानोखन
े े
ु  ु ु ूाथिमको म इित। इतरय ं
ृ ं चतलीमनष
ूकटीकत

ूकाशिवमशपम।् तं सकतपतौ
ं े -

  ूकाशः परमः िशवः।


अकारः सववणाः

हकारोऽः कलापो िवमशाः 
ूकीिततः॥

इित। अनयोपिर रहादवे -

 समाानमय े पर।े
मिबिवसगाः

किटलापके ताः ूितप ं िवयल॥

ू   े ोकै यिगनीदय े पिनषः कतः।


इािदिभगढाथरव ृ
 े ु
तकाशन ं चाािभविरवारहसतब ृ
एव कतिमित
े े राीशन
नतत। ं े मायाराीमोारः। अत एव न
टूयाने ूयोगः।

नपािधितमासन ु े आसनषे ु िसहः
ं िसहासनमत।
ं ं

ौिमथ ू 
 राजदािदाविनपातः।

ौीमपसाॆालीव तिहासन े
ं च तरी

ईिशऽी। िसहािभमासनिमित े
वा। दाः ं
िसहासनाढात।्

े ु े नामिनवचनााय
तं दवीपराण  े-


िसहमा का े िनहतो मिहषोऽनया।
े तथा िसहासनरी॥
मिहषी ततो दवी ं े


इित। या िसहशो ं 
िहसाथकः। तं वैयाकरण ैः -


िहिसधातोः िसहशो ृ
वशकाौ िशवः तः।

वणयतः िसौ पँयकः कँयपो यथा॥

इित। तने िसहन


ं े िहसयाऽसन
ं े ं िनरास इित यावत।् अस ु पण
ं पण े े
ु ् सहार
इितधातोट। ु  तऽरी
ं इित समदायाथः। े समथा। तथा च
ु - ययिभसिवशीित।
ौितः ं या मकारः

पसापरः। सि

िसहासनसमााता ैतभ ैरािदसदा भ ैरा
अौ माः। तषे ु ऽय ं यमप
ु ं यमकैे कपिमवे ं
े े िसहासनािन
प ैव िदभदन ं ानाणव े किथतािन।


पिसहासनगता ु परा।
कथ ं सा िऽपरा

कथय महशान कथ ं िसहासन
ं े ्
ं भवत॥

इित पृ,े

ूथम ं ण ु दविश
े े ॄा सृिकरो यदा।

िनतनोऽथ ु ु ्
े े तदा िऽपरसरीम॥
दवश

े ु परमिर।
समारााभवता  सृ े

ॄाण ं त ं समारा तपसा महता िूय॥

ू े
शबोऽभवराजोय ू  ं िदिश पालकः।
ं पवा
ु पविसहासन
तदा ूसा िऽपरा ू  ं े िता॥

े ं पिसहासनानामीरीिमनन
इािदना। तषा ं े मोारः


एव ं िऽिभनामिभः  ने ॄ लिया
सृििितलयकतृ
ृ ु
ूकतपराणोमातृ 
ूाभावािदकथाबम े े
ं ूायणाौयव
ु  े
ितरोधानानमहापरपयायबमोूदनािप सूप ं
ु ु
लियतमपबमत े-


िचदिकडसता े  ु
ू दवकायसमता॥ ५२॥

े िचवल
िचदीािदना िशवश ैिपणीन। े ं ॄ
े ु ं अिवालणतमोिवरोिधात।्
तदवािकड
 े
अिनररिनिरनमधमान े मोहाकारपिरपििन

सिवदािवादौ 
िचिपकूयोगदशनात।् शिसऽमिप
ू -
िचिरवरोहपद े छोिप िचाऽयामयन ु
े े ं पतीित।
ता ं च िचितरवे िवमसनशीलाििरित। तऽ सक ्

े े भतितच
अभदन  े
ैताधमपणाविता न त ु जाता। तऽ
ू 
 े कीतनात
जातः, तऽ भवः इित पािणिनना भजिनधाोभदन ्


शिशिमतोरभदा। ं े
तं सपशारीरकाचायः
 -

िचिः परमर े
िवमला च ैतमवोत े इित। या
ु े िचत।् िचदिपदयोरवे वोपिमतसमासः।
ूिसमिकडमव
ु े ु े
  भसातऽजनादौ
ानािः सवकमािण

पकदशनात।् त कडाता
ु ू ूाभता
ू  उथः।
े 
ु ु
धमारतोऽभविदादौ े
भवताविप ूयोगात।् तं
े ु ु े - रणनामाभवऽ
रणकापराण े ु ु ु
ु इाककलवधनः
 इार

त तपो दवीवर 
ं च वणिया ,


एतिरे य े विकडान ैिजा।

िदपािता नारी िदाभरणभिषता॥

इार

ं ु
वःे शीताशिबाभा  बिहः।
सहसा िनगता
एकै व त ु जगधाऽी ितीया नाि काचन॥

ु े भडासरपीिडत
े ॄाडपराणऽिप
इन। ु  
ं शबं िनवय
ु ं योजनिवारं साितशोभनिमािदना
कड ृ ु े
िचदिकड
े ः कत
दवै ु
ृ ं मासहोममोम
ं -्


होतिम ु दवष
े े ु कलवरमनमम।
े ु ्


 ू परम ं तजःपमय
ूाबभव े ं महत॥्

ू 
कोिटसयूतीकाश ु
ं चकोिटसशीतलम।्

ु ू ्
ततः समदभचबाकारमनौपमम॥
े ु 
ततो महादवीमदयाकसमूभाम।्

इार

े दवाः
ता ं िवलो महादव े सव सवासवाः।
े ु ु
ूणममिदताानो ू ू ्
भयोभयोऽिखलािकाम॥

इम।् िनाया उसवमाश


ं समाध-े दवकायित।
े 

दवाना ं कायािण ु ु
 भडासरमिहषासरवधादीिन  ु
तदथमता
ू  ूकितिवकितभावाभावन
आिवभता। ृ ृ  ु  े सह
े तादचतन
े शषषा
समासायोगऽिप े  े ु े-
समासः। तं माकडयपराण


दवाना    सा यदा।
ं कायिसथमािवभवित
े तदा लोके सा िनािभधीयत॥
उित े

ं भगवोम -्
ू  ु े िहमवूित
इित। कमपराणऽिप


ं ृ कायगौरवात।
े ः सता
अहं वै यािचता दवै ्

े ्
िविन द ं िपतरं महरिविनकम॥
 ं  तवाराधनकारणात।्
धमसापनाथाय
े े ु
मनादहामा ामवे िपतरं िौता॥

इािद॥ ५२॥

एव ं िचिपन ु िवमशाक
ू े ूकाशाकतामा  ं पमाह
-


उानसहॐाभा ु 
चतबासमिता।


ू ं िकरणाना ं सहॐ ं य स भानसहॐः
उिदित। भानना
ू  तों िवशषणम।
सयः। े ् वतमानकािलकोदयवं

 वतमान
तदथः।  े लटः शतृशानचोिवधानात।
 ् तने लौिह ं

ू ं रसयाणा
त।े उता ं भानना ू  ं यहॐमान ं
ु े वा। अितलोिहतित
तने तित  उं िह तत े -
े फिलतोऽथः।

े ूोा लिलतािविवमहा।
ाैव दवता
लौिह ं तिमशः ापाििरित भावना॥
े ु े लौिह ं
े - य ं िह िऽपरादवी
इित। वामकरतऽिप

तिमशनिमित। 
ईशूकाशिवमशसामरापाया

दाीिण ू ं स
पािण ल ू ं परं चित।


करचरणािदिविश ं लम।् ममय ं सम।
ू ् वासनामय ं

परम।् तं योगवािस े भगवता -

े े प े िवि मऽनघ।
सामा ं परम ं चित े
ु ं सामा ं य ु मढा
पायािदय ू उपासत॥

परं पमना ं यमैकमनामयम।्



ॄाा परमाािदशने ैतदीयत॥

ू ू े
इािद। सामा ं ििवध ं ूों लसिवभदत
इऽािप। य ु गादीना ं जलािदमय ं प ं तलतर
ू ं
ु  ् सािप
चतथम। ू ु ैिव ं वत।े तषे ु ल
पन ू ं

िनिदशित-चतिरित। े ्
ानोावयवमोपलणमतत।
बामाऽपरमवे वा।

रागपपाशाा बोधाकाराशोला॥
 ५३॥

बाूसादायधाना ु 
े चतिभः।
ं िऽिवध ं पमाह - रागित
ु ृ े इैव वा। राग एव  ं
रागोऽनरििवििवशषः।

वासनामय ं प ं य ल े
पाश तनाा
े ु
वामाधःकरा। े
बोधो षाा ृ
िचविः। आकारशादश 
 घटोऽयिमाकारकं
आिच आकारं सिवषयकं ानिमथः।

ानिमादौ िवषयपरनाकारपदूयोगात।् बोधपदमवे

ानपरिमित त ु कित।् तोधोश


 इित
ु ृ े ानपद
ौितिवरोधामाणतावव

बोधपरसवादयम।् तात ्

े े  े
षानोभयाकनाशनोला शोभमानदाधःकरा।
ू  ु
तथा चों पवचतःशतीशा  तदीयौ त ु
े पाशाशौ

रागषाकौ ृ इित। तराजऽिप
तौ े वासनापटले -

े ु धनःु पाशो राग उदीिरतः।


मनोभविद
े ादशः
षः ु
 पताऽा पसायकाः॥


इित। उरचतःशतीशा े तु -

 ं ानिपणम।्
इाशिमय ं पाशमश
ु दधलम॥्
िबयाशिमय े बाणधनषी
ु ् ५३॥
इम॥

े ु
मनोपकोदडा पताऽसायका।


सकिवकाकिबयाप ं मन एव प ं य
ु ं पसमय
ताशिमप ु 
ु े ु ं कोदडं धनया
 े सा तथोा। पसािन
वामोकर ं ताऽािण शादीिन

िवषयाः। तदवे ताऽ ं पभतानामतदव 
े े पिमथः।
ं े-
तं महासमह

ू  े
भतमाऽपोऽथिवशषाणा ं िनपकः।
शा ु शताऽ ं मृकिविनयः॥


िविशशप  ं
शताऽसकः।

नीलपीतशिविश ं पमवे च॥

ु ु ्
ु ं मधरातायतम।
पताऽिम
ं ं त ु सौरािदिवशषतः॥
रसताऽस े

े वै भतपकम।
गः ाताऽ ं तो ्

 े सा
इित। एतािन ताऽायवे सायकाः बाणा या दोकर

तथोा। तं वामकरत  बाणा
-े शशादयो

मनाभवनिरित। े -
कािदमतऽिप

बाणा ु िऽिवधाः ूोाः लसपरतः।


ू ू
लाः ु
ू पमयाः ू माानः समीिरताः॥
सा

परा वासनाया ं त ु ूोाः लान


ू ् ु िूय।े
ण

कमलं तकै रव ं रं कारीवर े तथा॥

ु ं जषे शन ै पपकमीिर।
सहकारकिम ु

े ं नामािन त ु कािलकापराण
इित। तषा ु े-

 ं रोचना ं च मोहन ं शोषण ं तथा।


हषण

मारण ं चमी ु
बाणा मनीनामिप मोहदा॥

इित। ानाणव े त ु -
 ं
े तथाकषणसकम।
ोभण ं िावण ं दवी ्

े ैव नामािन परमिर॥
वँयोादौ बमण े

इित। तराज े त ु -

मदनोादनौ पाथा मोहनदीपनौ।



े किथता बाणाः प परोिदताः॥
शोषणित

इित। अथायधमोारः। े ं समाहारो
र अग  ं च तषा
रागम।् अगशने ाणहकारः।
ु  ु
हः िशवो गगन ं ाणिरित
कोशात।्  ं सिबक ईकारः। तने रफहकारकारिबसमाहारो
े े

प ं सा े
ं य पाशािद। हकारोरिमह

रफोऽवगः सदायात।् बो च ध आ च बोधाः। तपिर

ौयमाणः ् े ं सत।े
कारूयो ाात ूक
 तऽशनोलाः
बोकारधकाराकारा इथः। े  े ु े
अनारण
ु अकारािभः
शोभमानाः। कौ शते इित कशः ं ु
कशोऽशः।


मन इित थकार सा। थकारािधकारे दनासािधपो मन इित
कोशात।् कोदडोऽनारः
ु ु
अकारकोदड
ं इित कोशात।्

मनोपः कोदडः थकारािभोकारः बोधाकारािदनामस ु

दकाररफककारलकारयकारसकारवकारा आ ई ऊ राः सिबका
िवविताः। इतरदिववितम।् तषा
े ं यथासदाय ं योग े

बाणबीजािन िसीित। आयधबीजिवभाग ु गमखादवगः।
ु ु


िनजाणूभापरमद ् ॄाडमडला॥ ५४॥


िनजःकीयो योऽणूभाया रिमकाःे परः
े े भासमानािन ॄाडाना ं
ूवाहिि तदभदन
े े ु
मडलािन याः सा। ूातःकाले सौभायािदासिवशषष
 ५४॥
याश ं ान ं िविहतमि ताशपवतीथः॥


चकाशोकपागसौगिकलसचा।

ु ू  े शीष
इदान अिकडापादानकलपूाभाव 
े ु ू
ूथमावीमखािभवावकट पदँया ं

ूथमा शीषमार  ु े
ैव पादपा ं वणियतमारभत।
चकािदशा व ु े
ृ े शा अिप तिप िनढलािणकाः।
 ु
िहीन ं ूसव े सविमिपराणकोशात।् चकािन चािद

ु लसः शोभमानाः
ः। सौगिकािन कारािण त ैः पैः

कचाः िशरोहा याः सा। लसोऽभािवतयथ वा। तने
ु े ु ीयपिरमलापादकाः कचा इित फलित। तम -्
पष

जानािस पगान ्
ॅमर ू तं म।े
ं ॄिह

दाः े
कशकलाप े ् इित।
े गः कनोपमीयत॥


इा सः  ं प ं य पाश तनाा। आाय ै इित च॥
बोध

ु े
किवमिणौणीकनोटीरमिडता॥ ५५॥


किवमणयः परागााः शोणाः
ु ु
कामानरागािदबगणशीलाः ु े
े तं गडपराण
रिवशषा।
रााय े -

े ू
ताटषलचारागा भवि तोयषे ु च परागाः।

सौगिकोाः किवजा ु ािटकससताः॥
महागणाः ू

ु  े
सौगिककिविटकागतपाषाणािदूभदाभ 

परागमणीनामिः। तषे ु किवोवव।
ु े े

ू ु े
बकगाशकलगोपजपाशशासृ 
मवणशोभाः।

ॅािजवो दािडमबीजवणाथापर ं ु 
े िकशकवणभास॥


इित। अऽ ता इ रावणगाया इथः।


य े त ु रावणगाया ं जाय े किवकाः।
ु ु 
परागा घनाकारं िबॅाणाः सटािचषः॥


इपबमात।् गणाितशयोऽिप
ु तऽैव किथतः -


कामानरागः ु े ु शन ैन  ताक ् िटकोवष।
किवजष े ु
ु हिरभिदा विूदा
माया ृ े रणावि॥

े पा कनता दीमानने कोटीरण


इित। ईशाना ं ौया े
ु ु े मिडता। ईशिवशषणिविशा
मकटन े े ायता ं
ं दव
ृ 
भािभविभवतीित ु
िनः। किवा े
मणयित
 इित त ु कित।् तिानात॥् ५५॥

अमीचिवॅाजदिलकलशोिभता।

चामी कला या ं ितथौ वधत े ॑सित वा सा


ु ु
े ती योऽकलायः
ितिथरमीत।

समचाधिमित यावत।् तिॅाजता िवराजमानने अिलकलन


े े शोिभता। ललाटमिलकं गोिधिरिपराणीयकोशात।
ललाटदशन ्


मखचकलाभमृ े
गनािभिवशषका॥ ५६॥

ु े च इित पकं तलने तो


मखमव ु मृगनाभःे
ू  िवशषकः
कया े ितलको याथोा।

कलितलकयोपमानोपमयभावः॥ ५६॥


वदनरमागहतोरणिचिका।

वदनमवे र कामराज मागहृ ं त तोरणो


 े , िचिका ॅलता
बिहारमव ू ू
याः। िचिका ॅलताया ं ािदित
नामकिमः।
ु ु णिचीित लिलतावर ं च।
आभमसृ
परिरतपकम।् ूाचीनपाठूयोगािीश एव ॅपरो


यः।

वलीपरीवाहचलीनाभलोचना॥ ५७॥
ु े परीवाहे जलपरू े चला ं
वला मखकाः
ु े लोचन े याः। मीनवण
चलाा ं मीनाा ं त े े ं
ु ृ न तु
या इित वा। मीनाना ं वीणमाऽ े िशशनामिभविः
े ूिस।े तने कटामाऽण
दानािदनित 
े भपोषकथः॥

५७॥


नवचकपाभनासादडिवरािजता।

ताराकािितरािरनासाभरणभासरा॥ ५८॥

नव ं नतन ु ं न त ु कवलकिलका।
ू ं चक प े ईषिकिसता
गफलीित यावत।् तने तो
ु यो नासादडने िवरािजता तारा।

मलाा शाा े े वा। तयोः काि ं
च तारकादवीिवशषो
ितररोित जयतीित तथा। ताशने नासाभरणने
ु शोभमाना॥ ५८॥
मािणमौिकािदा ं घिटतने भासरा

 ू
कदमरीकणापरमनोहरा।

कदमया  नीपवया  ः  ू


ृ कितः कणपरः
कणपिरभाग े अवामानः शखरन
े े मनोहरा रमणीया।
ु ू
ताटयगलीभततपनोडपमडला॥
ु ५९॥

ु ं कणाभरणय
ताटयगल  
ं त णािदभव
ृ े
ूकतऽभावात।् अभतताव
ू े िः। तथा समान े तपन
ू 
सयोडप
ु च च मडले याः। तम -्

ू 
सयचौ े ृ
े नयन े तौ।
नौ दाावव
ु ु
े वैिदकीौितः॥
उभौ ताटयगलिमषा ५९॥

इित॥ ५९॥

 ू
परागिशलादशपिरभािवकपोलभः।


परागिशलैवाितिनमलाितिबमािहादश  ं तं
दपण
पिरभववजानाित। ततोितशयने

कामरूितिबमािहाोणा। ईशी
ू  
कपोलभगडिभियाः।

नविविमिबौीािररदनदा॥
ु ६०॥
ू ं िविमिबयोः
नवा ं नतना ु ु
पूवालतडीफलयोः िौय ं

काि ं तोऽधः ु े
कततोऽािधनौात ्
ताशौ

रदनदावौौ याः। सा भवित शिवा
े े ु े  े ं
यदाहयोरभदमितिरदाऽयसिहतािदष ु

े ु े
े ाानाैव शिवोत॥
ौीिवायााशाभदपरन
६०॥


शिवाराकारिजपियोला।


शाया  िवायाः षोडशीपाया
अिवामलूितिधा
अराणािमवाकारः
 प ं य तने िजपियने
ु े
दपियगलनोला ु
शोभमाना। ौीमातिह


मलाधारािदः 
े वैखयाना
परापँयािदबमण

मखािःसृ  े े
तासती षोडशीिवा पाणाणपदशन
ू ् तऽ शॄप बीजोनतावा परा
िवसृताभत।

िटतावा ु ु
पँयी मकिलतां दलय ं ममा।
सिवकासने ूसृत ं िमथ ं ससृ ू ं दलय ं वैखरी।
ं मल
तदवे चारपदवाम।
 ् तशाया ं दसामव।

षोडशाराराणा
 ं ूर ं दलयाद ्
ं ं
ािऽशसासिरिप। अतारायव
 ू 
े मितमि
 ् िजशषण
दपाणीित तायम। े े
े 
समासोलारणाथारमिप। े
वदादयो िवा िह

ॄाणमवािौ िति। िवा ह वै ॄाणमाजगाम इित
ु े तनाूिताः
ौतः। े ु
सोऽऽ िवरं ूावि।
े 
अतोहतोॄाणा एव िवारपाः।
 ु िनमला
तत शा  सती
िवाराकारा
 च सती यावद ् िजाना ं ॄाणाना ं

पियनोला। ु तने त
ॄाणानामामखािःसृ
ू 
एव मितमो  ् या शिवा
दा इित तायम। ु च बाला च
े ु
ादशाधा  मतिनीािदबमणानरपया

ं े ु ूिसािजपिपदनो।
ािऽशीाष े े
दीाया अिप जपात।् उपनयनापया
े ितीया। दीा
जतृतीय ं ािदित वचन
ु े े
मातदरामलनािभूायकनािवरोधात।् शिवा

री स ैवारमारो
 ु
याः सा शिवारा।

े े े  ु
अकारऽाङःपरतोऽकारूषणारयोरिभिवनरवाचकत ्

े ु ु
 े  शिवारा
वनानरपयथः।  च सा आकारा च सा
िजपिित 
े कमधारयोर े
ं ता यनोला े
भासमानित

िवमहः। सदायबमायातािऽशीिताःकरण ैः
ु े ैरव
पषधौरय े ला ना ैिरित भावः।
ू 
कपरवीिटकामोदसमाकिषिदगरा॥ ६१॥

ू ू े
एलालवकपरकिरकसरािदिभः।
जातीफलदलैः पग  ू
ू ैलाषणनागरै
ः॥

चणः ु कपरवीिटका।
ू  खिदरसारै या ू

इितलणलित तालामोद 
ं पिरमलं समाकषि
ु े ूसारयि या िदशः ूााा दश दवताा
ािभमन े
एवा ं पिरधान ं याः सा।
 ु ू े
तािभदवतािभरामखकमलिवगलालकवलनापिणीिभरिप
ं ू 
तदलाभाथमिनःसृतपिरमल एवाहपिवकया यौगपने
समाक  ृ  े तिय ैव िह ता आव
ृ सवािभगत। ृ
पिरतोऽँयवषण 
े े िता इित तायगोाननािदह


वनालारिनः। अथवा या वीिटकामोदने पिरमलाितशयने

समाकषिण सरिभलािन े
िदगरािण सित।


 वािलमागणात।
आमोदः सोऽितिनहारी ्

समाकष त ु िनहारी ुं
 सरिभयाणतपणः॥
 
इमरः॥ ६१॥

ं ु   
िनजसलापमाधयिविनभितकपी।

िनज ीय तःशोभन ॄिवषयक वालाप



वणाकश ु  मलतया
माधयण ु े े
िविश िनःशषण
 ितरृ ता कपी वीणा यया सा।
भिता
े ृ े न कप।् कप ी कपीित
समासािवधरिनातित
त ु कित।् तत कपी
् े 
महतीवीणािदकोशदशनात।्


अमरकोशशषोऽिप ृ
वीणामिधकाह -


ृ तरो
िवावसोः सा बहती ु कलावती।

सा नारद महती सरा ु कपी॥


इित। लोके िह वणािभरभावऽिप
े े षािदरािभिमाऽण

 ु
ातचरानवे वणानीय ु
मामाऽिलय ैव िह वीणानाद े

िचिरनभवः। का ु सारतादवे
ु 
शकसािरकािदवदीषवणािभिरि।
 ु 
तरवणािभितदिधकमाधयशािलनः ं
साप तु

सवाितशय   -्
े नाि िववाद इित। अत एव सौयलहयाम
ु -े
िवपा गाया िविवधमपदान ं पशपत

यार े वं ु चिलतिशरसा साधवचन।

ु 
तदीय ैमाधयरपलिपततीकलरवा ं

िनजा ं वीणा ं वाण िनचलयित े िनभृतम॥् इित।
चोलन

ू े
मितूभापरमामशमानसा॥ ६२॥

ितमीषासः सोऽिप मः त ूभापरू े लावयूवाहे


मतीित मत।् न त ु मम।् एकऽ
े इदं
मावयवारसारिवलोपापः।
वयवारसाराथ यतत े तािःसत ु नािभवाित चित

  े िनतम।् कामः कलाशरीरघटको
वतमानिनदशन
िबरीषोमाो रिवः। तं कामकलािवलास े -

े ु
िबरहाराा रिवरतिथनसमरसाकारः।

कामः कमनीयतया कला च दहनिवमहौ िबः॥


इित। स एवरो े
राजराजर मानस ं याः सा तथोा।

मीमासकमत ु
े िवभनोिप ू
मनसो मनकथनने ूभापर
े ६२॥
िनरविधकािध ं त॥


अनाकिलतसाँयिचबकौीिवरािजता।


वादवतामारा  ं ु ूवः
यावणियत ृ े किविभरनाकिलत ं
आसमादिभा न कित ं सक ् न ल ं
सरसोपमानालाभात।् अिप त ु
ु ु ु ृ े लूाय ं
मखमकरवपयििपमानन

याँयमौप ं यााँया िचबकिौया िवरािजता।

े ू
कामशबमासऽशोिभतकरा॥ ६३॥

े े परमिशवने बं यासऽू ं


कामशन
े ु ू ं सौभायाभरण ं तने शोिभता करा
कामोीवनहतभत

िशरोिधयाः॥ ६३॥

े ू ु
कनकादकयरकमनीयभजािता।

 कनकमवाद
अं ददातीद ं शरीरघटकिमथः। े ं
ु 
े ं त ैः सवणकशरीरकै
यषा े ू दभषण
ः। कयरै ु 
ू  ैतिभः

कमनीया रमणीया य े भजा ु
ैरिता या।
े ु ृ लयमािौाभरणयपरं वा
अदकयरयोराकितवै
े ् अत-एव ॄोरखड े समऽाय
ायम। े े
िशवानूकरण े ूयोगः- दधानं
े ू ु
नागवलयकयरादमििका इित। अऽािप
े ू ु
कयरादहारकणमखालारिवॅािजतािमित।
े ू
कयरमद ू े ु ं तु
ं दोभषिपराण
ु ू े ु
भजभषणनानगम कथनपरम।् तदनसािराद
ु ्

अमरिसहोऽिप े
तर एवदोषः।
े ु
रम ैवयिचाकलोलमाफलािता॥ ६४॥

े े मीवाभरणिचाकन
रखिचतम ैवयण 
े चाथाौवणन


लोलैलैहारभावमाप ु ािता। रमय ं
ैमाफलै
 े
मीवासि यिाकं तदधियिपण
ु
लमान ैमाफलै े
िरकाभरणपरं वा।
े ु ु ूिसम।् ललािटकापयाय इित त ु कित।्
िचाकमादशष

ताशकोशालखनािम।् मीवायामवे िचा ान ं यषा
े ं
त े म ैवयिचाकाः।
े ु 
उपयपयापातत ु  न
एव ान ं य े कवि
ु  
पनदहरादवाना ं िढियत ं ु मा े ममािधकािरण
 लोलाः सतृा अधमािधकािरणः
इथः।
ु ु
लोललसतृयोिरिपराणानयामरः। ु
मा
 एषा ं ऽयाणामिप यािन
उमािधकािरण इथः।

रभतााफलािन अफलािधकफलािन च।

आङीषदथऽिभाािवित कोशात।् त ैरिता तान े तरा इित
ृ ृ े
ूकताूकतोभयिवषयकषः॥ ६४॥

े े
कामरूमरमिणूितपणनी।


कामर े व रमिणः रोमः। तणनिवषय े
ूमै
ू नौ याः। मिणशो रपरः सनयोरवे
ूितपणभतौ
े ं वा। नर े िवबीय ूमर
िवशषण े ं बीतवतीित भावः। तने
ु ू ु ं
े बयिवबयाा ं च सतरा
िगणमदानन
पररतापायने ूमपरावभावः
े ृ े
पाितोाितशयाित

े विनः।
िविनमयालारण


नाालवालरोमािललताफलकचयी॥ ६५॥


नािभरवालवालो लतावापॅो या रोमािभलतायााः
फलभता ु
ू कचयी े
याः सित
ु े े सरः॥ ६५॥
परिरतपकमासाितशयोिित
ु े
लरोमलताधारतासमयममा।

े यावत।् ायमान ैव
लियत ं ु योया ला ामानित

िलानिमित ं ूित कारणात।् िलानमाऽ
कारणतावादिप  े
े िलानयोिवशिवशषणभाव
े े

िविनगमनािवरहणोभयतोऽिप कारणताया िरहरात।्
े बौाकार सात।् तथा च गौतमसऽम
अनागतादरिप ू -्

बििसि ं तदसिदित। ला या रोमलताधारता
रोमाविलपवावापानम।् आधारतासने रोमलत ैव
िलिमित यावत।् तया सगय
ु े ं ूमानिमितिवषयो
ु मम ं

वल ं याः। नाधःूदशो

ममाघनावयववान रोमलताािदित ूयोगः। मम

रोमलतया समथनाािलालारः। यिप िनराधारो हा
ु इादािवव
रोिदिम कथय का परत

ातरभागानकवणायाः ु
 पदमयतःे साधतायाः
ु े ैव विताादायतःे ूणमत
समिाापरन

भवबशनाशाय

नारायणचरणसरोजमानदायीादािववाधारत
ु तथािप रातमाडािदमनीना
म े न साधं ु ं

छःशाूवतकाना  ं च मत े
ं ूाचामाचायाणा

यतरनकारािीा ु ु े प ैलं त ु
साधमपपत।

किलयगीयममाऽपरिमित ूदिशत ं छोभारऽािभः।

नभारदलपबविलऽया॥ ६६॥

 े गौरवण
नयोभारण े दलत इव म दााथ  कतः

 एव विलऽय ं याः
पबः कनकपिकािभब
े ु े
साितशयोी॥ ६६॥


अणाणकौसवभाटीतटी।


अितशयनाणमणाण ं काायाः करतलरागरर
इितवदितशय वीया ोतनात।् अणवदनवदण
ू ं वा।
ु ु े रं कौस
कसन ु ं च य ं तने भाती भासरा

काटी याः॥

ं ू
रिकिकिणकाररशनादामभिषता॥ ६७॥


रमयीिभः िकििणकािभः िघिटकाभी े
रण
 े ू े भिषता॥
रशनािभने दाा सौवणमखलासऽण ू ६७॥

े 
कामशानसौभायमादवोयािता।

े े ैव ात े तदकसािक
कामशन े े सौभायमादव े लावयकोमल े

ययोयोवयनािता।
ु ु ु
मािणमकटाकारजानयिवरािजता॥ ६८॥

ु ु ं अखडमािणने िनिमत ं मकट◌ं


मािणमकट ु ु ं
ु ं िशरःूावरण ं यवाकारो
टोिपकानामकं  े
 ु   े िवरािजता॥ ६८॥
ययोयोजाननोपवणोयन


इगोपपिरिरतणाभजिका।

ृ े
इगोपाः ूावषयाः ृ े त ैः पिरतः िौ
आरतमा किमिवशषाः
ु े
ू िनषौ ताा ं त
खिचतौ यौ र कामराज तणौ
जे एव जिके याः। यिद त ैः खिचतौ ाता ं तदोपमा
े े ु ू ं
सातपमायामभताशिनः।

ू ु
गढगा कमपृ ु
ू  जियूपदािता॥ ६९॥
ू मासलौ
गढौ ं ु
गौ ू  पृ े जयत इित
पा याः। कमयोः
ु य े ूपद े पादाम े ताामिता।
जियनी
ु ु
जियपदिमूयाम।् न त ु लािजिरित


ूया ु ु िवधान ं त ु भवितसऽ
े इचो
ं िजिरापः। ु े ू े
ु ु ृ ृ ाानात।् तऽ
 े विकता
चकारानसमयाथकन ू े
ु ृ
छसीनवि ू ु  ु  े
ु न काया। भभिवभिवतमरकोश े
ूयोगात।् ूयोगशरणा वैयाकरणा इित ायात।्
ु ु ु साधरव॥
तािॅािजवियरिप ु े ६९॥


नखदीिधितसनमनतमोगणा।

नखाना ं पादनखचाणा ं दीिधितिभः िकरण ैः सक ् छो



लोिपतो नमता ं ॄिवािदजनाना ं तमोगणोऽान ं याः।

पादाननााननाश ु
इित भावः। या अारणयग
नखच नमनिकरीटमिणगणायाूितिबबाने
दीिधतीना ं िविशभानाभाव े तासा ं तमोनाशाय
े उत
नमनदयाःूवश े े किविरित भावः। तथा च
ु -पपराणयोः
मपराण ु 
पावाः ु
सामििकलणािन
वतो नारद वाम -्
न जातोऽाः पितभि े लण ै िवविजता।


उानहा सतत ं चरण ैिभचािरिभः॥
ायया भिवये ं िकमभात।े
े ं ु े   े े
इित मनाूलणावमािन किथतानीित ॅाता
िहमवता सःख ं पृो

नारद उवाच -

 े महित या ःख ं िनवत।


हषानऽिप े े

अपिरिवााथ मोहं यािस महािगर॥

  े
इािदना न जातोऽाः पितिरािदवाानामथ  िनवया
किथतम -्

य ु ूों मया पादौ ायािभचािरणौ।


अाः ण ु ममाऽािप वाचोऽथ शैलसम॥

चरणौ पसाशावाः नखोलौ।


ु ु ं नमता ं िकरीटमिणकाििभः॥
सरासराणा
 
िविचऽवणहाि ाया ं ूितिबत ैः।
ु ् इित।
े ं हाद तमोगणम॥
ूिवँय नाशियि तषा


पदयूभाजालपराकतसरोहा॥ ७०॥


पदय चरणयगल ु ू े
े सौवािदगणसमहन
ूभाजालन
ृ े िनर े सरोहे कमले याः सा॥ ७०॥
पराकत


िसानमिणमीरमिडतौीपदाजा।

ू ु  मणयो
े ं कवाणा
िसानाः भषणजशिवशष
ययोाा ं मीराा ं पादकटकाा ं मिडता

ौीययोाश ु े याः नतिवकितोऽिप
े पदाज ृ े
ं े े न भवित। ॑ो
कूयः ौीश नदीसािनषधादव
ं ु इित ॑ ु सापवकिवधरिनाह
नपसक ं ू  े े भवित।
ु े या इित िऽपदबोीिहवा।
ु े पादाज
मिडत े ौीय


मरालीमगमना महालावयशविधः॥ ७१॥
ं भावादवे मगितः। तऽािप ीजातीया िवशषत
मरालो हसः े इित

मरावोपाा। ता इव मगमन ं याः। महतो
 शविधिनिधः।
लावयाितशियतसौय े  िनिधना 
े ु
शविधिरिपराणात।् अत एव परविं तषयोिरित


पािणनीयसऽात ् ु
पिलिमद ं नाम। तने शवधय
े े नम इवे
े े नम इित॥ ७१॥
ूयोगो न पािकः शव

सवाणाऽनवाी  ू
सवाभरणभिषता।

ु ु
वासनाभरणकसमकाािदक  े
ं सवमवाण ं याः। अवािन

िनािन न भवीनवािन सलणाािन अवयवा याः।
 ू
सवडामिणूभृ
ितपादालीयका
ु ःै

कािलकापराणोै ं
ािरशता ू र ैरिप
कसऽोै
ू
वाभरण ैभिषता।
ु तदविितानााह -
ू ं पमा
एव ं ल


िशवकामराा िशवा ाधीनवभा॥ ७२॥


िशवकामािदना। े ु े
कमनीयाामः कामः कमनीयतयः।
े ं पमित
काम ं यथ ु
े वा कामः। ईश ैव
मथ े कामपदूवः ु े ूदशनात।
ृ े कािलकापराण  ्
जग ु कामप े मो न ैव िवत।े
अतं कामनाािप ातो भव मनोभव॥

ु - यदतदय
इित। ूानमवे वा कामः। तथा च ौितः े ृ ं

मन ैतानमान े
ं िवान ं ूान ं मधा
ृ  
िधितमितमनीषा ू ितः
जितः ु ु कामो वश
ृ सः बतरसः
 े तािन ूान नामधयािन
इित सवायवै े भवि इित। अऽ
ूानशने िशव एवोत।े ा े ॄगीताया ं
ृं  -्
तथ ैवोपबहणदशनात

ु ै
शरा ं त ु िवान ं बधा शत े बधः।

किचदयिमाः
ृ ---------------------------------------------॥

इार

े  े
वश इािकाः किचवायतािन सतम।्
े ं ्
ूान िशवा नामधयासशयम॥

इम।् जगिसृावानीरः कामपदवाः। तथा च



बहदारयक ू -े आैवदमम
े ौयत े े एव
आसीदक
े े
सोऽकामयतातावाै कामः इम।् िशवासौ

े कमधारयः।
कामासावीरित ु 
गिणिमदनयोिनरासाय
पदऽयी। ताे

वामोे ितित िनषणा। अत-एवाह िशवा। वश काौ िशवः



तः। े े  इापायाः
काििरा। परिशवापथः।
शःे िशवाधारकािदित भावः। िशवाभदाा
े िशवा। तऽ
िशवपदिनि ु शैवागम े -

ृ े साितया विूागभाव
वः ृ च ितः।
ु ु
बभायाथा ु
ोऽीापातानवनः॥


असालनने सः सवजड त।ु
साधकने िचिपः े
ू सदा ूमादतः॥

  े ु
े हतना।
आनपः सवाथसाधकन
 ू  िशवसितः॥
े सणः
सवसवन ं


जीवशािदरिहतः े
कवलः िशव एव स।

इित। िशव ं करोतीित वा िशवशात तरोतीितयाचािच टाप।्
े े 
शतऽिविमित  िरािदना
वा। सविनघृ े कतृि भऽथ
े 
औणािदकिनपातनात।् िशवाः शोभना गणा
ु अा ं सीित वा। अश 

आिदादच।् ज ैनाकरण
े े त ु िशवादयित ू ्
े सऽम।
ु ू े ाातम।् शातीित िशवः न
तभितचण
इमलोप िनपात इित।


समधयित   ु
य ं िन ं सवाथानामपबमम।्


े यनाणा
िशवित ृ
ं तादवे िशवः तः॥

इित भारत।े

समा भवि म े सव दानवाामरा य।े



िशवरोि भताना ु
ं िशवं तने म े सरा॥


े यििदं स ं च िवच ैित िवम इित
इित च। यो योिन ं योिनमिधितको

ौितः। े
िऽलोचन ं नीलकठं ूशािमित च। तदतव
ं ृ
िशवाोरशताान े सगहीतमािभः -

ूका  ु
न ैमादमलगणयोगादिप
शमागाधाराजदमृतदाना भवतः।
बलािदाशःे परमिशव वदािनकरै
े -
रसाधारयने वितमयासीः िशव इित॥

े वा िशवा। तदभद
िशवाभदा े ृ ु े
ृ (िम)ता च िलपराण
ूवििनवि
 -
दिशता

े यथा दवी
यथा िशवथा दवी े तथा िशवः।
े ु ैव िशवित
तादभदब ु ्
े कथयमाम॥

इित। तऽैव लारे -


 नावे परमाथतः।
उमाशरयोभदो

िधाऽसौ पमााय ित एको न सशयः॥

 े च।
इित। परमाा िशवः ूोः िशवा स ैव ूकीिततित
े -
यवैभवखडऽिप

िचाऽाौयमायायाः शाकारे िजोमाः।



अनूिवा ं 
या सिवििवका ं
यूभा॥

ं े
सदाकारा पराना ससारोदकािरणी।
े िशवािभा िशवरी॥
सा िशवा परमा दवी

इार


े ं यः पजयित
कणासागरामना शारीम।्
िकं न िसित ते ं ता एव ूसादतः॥

इम।् अथवा। वायोभाया


  िशवानाी। उं च लैै -


समभवनापी भता  सवशरीिरणाम।
 ्

ु ै  ईशान इित कीत॥


पवनाा बधदव  े

ु 
ईशान जगतदव परमानः।
ु ै
िशवा भाया  बधा ु चा मनोजव॥
पऽी

े े
इित। बालशखरो वायःु िशवः िशवमनोरमित ु ु े -
े च। वायपराणऽिप
ईशान चतथ ु  ु
ु या तनवायिरित ृ
ता।

त पी िशवानाम पऽा मनोजव॥

े ु े-
इित। या। िशव ं मो ं ददातीित िशवा। तं दवीपराण

ु समााता योिगना ं मोदाियनी।


िशवा मिः
िशवाय जयत े दवी ृ
े ततो लोके िशवा ता॥

इित। आगम े त ु -

े े ं भारवे दीिधितः।
पावकोतवय
े े ं िशव सहजा िशवा॥ इित।
च चिकवय


एविमािदधमपािप न धिमणूित ु ू े
 ं गणभताह -
े ानोऽधीन आयो वभो भता  कामरो
ाधीनित। े

याः। िशव शधीनालाभकाव धमाधीन
ु े-
 तं कािलकापराण
इथः।

 ृ ्
 सह नमकत।
िन ं वसित तऽािप पावा
े ृ ं तऽ तदधीन ु शरः॥
म े दवीगह
े -
इित। आगमऽिप

ु ु मौ
शो यया स शभौ ु च पशगणा।

े ं िचिपामाा
तामना ू 
ं सवानाि नतः॥

े -
इित। ाऽिप


जगारणमापः िशवो यो मिनसमाः।

तािप साभविया हीनो िनरथकः॥


इित। ौीमदाचायभगवादै ु
रम -्

ु यिद भवित शः ूभिवत ं ु


िशवः शा यो
े े ं दवो
न चदव ु
े न ख कशलः ु
ितमिप॥


े वा। शयाितकायाः
इित। ाधीनो वभो ययित ु
सकायाः
पितरिा ं समानपः कत
ृ इित त ं िविशाजाना

ृ इित दवीभागवत
भगवतीमारा ैव ाधीनीकत े सम े
कथा यत े -
शरण ं त े जगातः ूााि भृशःिखता।
े सतीधम नमािम चरणौ तव॥
र मऽ


इािदूाथनोरम ्

ु तदा दवी
एव ं ता ु ु
े तया िऽपरसरी।

िद ता ददौ ान ं यनाधीनः 
पितभव॥

ु े एव ं शा इूािरिप षोदाहता॥


इाः। े 
७२॥

यिप भिमीमासाया ृ ू े
ं तिता गहपीठविदितसऽ
गहृ े ितित पीठे िततीित ूयोगािवशषाभयोरिधकरणं

ु े न तु
ममव

सााररासािदपतारतपीठभभागािप
ृ 
गहगतािदम ्
ु तथािप गहु े 
ु े े े
िततीाकाानदयाीठमपतरषामिधकरणाना ं
ु े तने ायने
तारतमनभविसमव।
ु े
माामरवामो ु लारायाह
ं ूथममा
-
ु े
सममा ौीमगरनाियका।

ु े े
सममािदना। ु े  े 
समरोहमािमे
िततीित ता। शोभन े ममित
े  े िह
े वा। मपवत

े ं म े चतथु  मि।
िशविऽकोणवीिण ािण तषा
 ु
तं लिलतावर े वासमहामिनिभः -

ु  लः सकलजगबसघिटतमितः।
स जयित सवणशै ं ू 

कानिनकवाटीकलदमरीूपसीतः॥


हिरहयन ैतमातहिरतामवित ं त।
ु सानिऽतय
िवनमः ु ं िविधहिरगौरीशिवपाधारम॥्

ु 
म े पनमनोहररिचबकरितिदगम।्

ु ु ु ं पवमपास॥
उपिर चतःशतयोजनम ु ु े

इित। ौीमीवगरं िनपपदमवे नगरपदं


िवानगरवाचकं त नाियका अिधपितः। त नगरं ििवध ं

एकं तावमम।् तं लिलतावर े -

तऽ चतःशतयोजनपिरणाह े
ं दविशिना रिचतम।्
नानासालमनो ं नमाहं नगरमािदिवायाः॥

इित। तऽ म।े चािर शतानीित िवमहः। न त ु


ु ु ृ
चतःशतमितिरित ु
िपलसऽू इव चतरिधकं शतिमित। उरोके
ूथमूाकार ूथम
ू  ं
सहॐपवकषतसाकयोजनपिरिमत इित पिरमाणोििवरोधात।्

नानासालैः पिवशितिभः  अपरं
ूाकारैिरित तदथः।
 े
सकलॄाडबिहभाग

सधासागरमगतरीपम।् तं ियामले -


अनककोिटॄाडकोटीना 
ं बिहतः।

सहॐकोिटिवीण सधािसो ु मम॥

रीप े जगीप े शतकोितूिवर।े


ं ं
पिवशिततापिवशितवूकै ः॥

ु ्
िऽलयोजनोैु ः ौीिवायाः परु ं शभम।
इािद। िवारभा े त ु ीरसमिमऽक
ु े े ं
ु ु ं पर ु त चतिवशितूाकारा
परमी ु  ृ ं
इसक

तऽैक ूाकार नं े
गवषणीयम।् ौीमगरशः

ु े
ौीचबपरो वा। चबं परु ं च सदनमगारं नगरं गहित
े कगजदशारािदगौडपादीयसऽ
िवाोः। े ु
ू े ौीपर
चबपरने ता े ााना। नतमृ
े िषमिविदा नगरं
ूिवशते, ् दवाना
े ू
ं परयोा ु ु ु
े ृ ं परीिमािदौितष
, अमृतनावता


नगरािदपदाना ं चबे ूयोगदशना नगरचब - (?)
इािदियामलात।्


िचामिणगहाा पॄासनिता॥ ७३॥

े त ु पिरमाणम, ्
मरौ


ारवणवूोरतः ु ं े
सकलिवबधससम।्

िचामिणगणरिचत ं िचा ं रीकरोत ु म े सदनम॥्

इित लिलतावरात।् गौडपादीयसऽभा


ू े त ु सवषा
 ं

िचिताथूदमाणा 
ं िनमाणान े े त
ं तदवित
ृ ु तिमाणूकारो
िचामिणगहिमा  
े विणतः।
िवरण
  
पिभॄािभिनिमतमासन ं मकप ं तऽ िता।
तं बपाकत े भ ैरवयामलत े च -


े मिरममम।
तऽ िचामिणमय ं दा ्

 े
िशवाके महाम े महशानोपबहण॥

ु सदािशवः।
अितरतले तऽ किशप

भृतका चतादा े
मह पतहः॥
तऽा े परमशानी
े ु ु
महािऽपरसरी।


इित। भृतकाः भृाः ििहणहिरिरा
ु 
इथः।

आयादीशानािविद ु ॄादय उपयधःपाः


म े पषपा अिप ौीानािभाव ं ूाा मीिलताा
ु ् ७३॥
िनला इािदकं पराणादवगम॥

ं कदवनवािसनी।
महापाटवीसा

महाि पािन यामीँयामटा ं वन े सिित।


ू 
पाटवीपम
् ियामलोमकम।
ृ इित
िऽलयोजनायाममहापवनावतम े ्
लिलतावरोमत -्

मिणसदनसालयोरिधम ं दशतालभिमहदीघः।

 ु ं काडै योजनोैु ः॥
ू  पयोदवणया
पणः


िमिलत ैालीपकमान ैिमिलता े
ं च कसरकदै
ः।
 ्
सतगिलतमरॐोतोिनयििलसोहाम॥


पाटीरपवनबालकधाटीिनयरागिपिरताम।्

पाटव भजामः पिरमलकोलपलोपााम॥्

ु े उं च
इित। ॄरितसहॐदलपमिप पाटवीत।
ु ं प ं
त े - ता कल

सहॐारमधोमखिमित ूब महापवन ं चदे ं समान ं
त चोपरीित। ॄाडिपडाडयोरैका। इदं

चाणोपिनषाे- आडीभवजमामिरित -
वााानावसरे ीकतम।
ृ ्

कदाना ं नीपाना ं वन े वसतीित तथा। िचामिणगहृ ं


पिरतो मिणमटप ं तिरतः कदवनम।् तं भ ैरवयामले -

ु ु
िबान ं सधािसपयोः ु ु
सरिमाः।
े च त े मिणमटपम॥्
तऽैव नीपौणी
तऽ िचामिणमयम -् ---------------------------------------।

इािद। कनकरजतूाकारमभःू सयोजना।


ु े ितम।्
ृ सीिप पराण
ताियोजनोताः कदवाः


सधासागरमा कामाी कामदाियनी॥ ७४॥


सधासागरः ू  स चो
पीयषवणः  एकः अमृतनावता
े ृ ं

परीिमित ु
ौितूिसः। िपडाड े िबान े
 े
सहॐारकिणकाचमऽः। अपरािजता े

सगणॄोपासनाूा े नगरे अरनामकयनामकौ ौ

सधादौ सागरूितमौ। शारीरकभा-े अनाविः

शािदितसऽू े किथतावौ। अिवशषावऽपीह
े  ृ े तषा
ग। े ं
म े िततीित तथा।
काम े कमनीय े अिणी याः। समासाच।् कामर
े एव
ु  े
नऽे ं या इित वा। नऽिवषयाऽमपचयत।
े े
काीपीठािधाा इदमसाधारण ं नाम। तं
ु े
ॄाडपराण

 सािभावने तामानपरयत।
सवा ू ्
े ॄा लोकिपतामहः॥
ता चिरत ं दा

कामाीित तदा नाम ददौ कामरी च। इित।


कामानोरथान ददातीित े े वा
कामदाियनी। कामरमव

भो े े वा कामदाियनी। काम ं
िवतरित िशवाभददानािभूायण
मथ ं ित खडयतीित वा कामदः िशवने अियनी

शभावहिविधमती। ु
अयः शभावहो िविधिरमरः। अथवा दायो
नाम िपऽािदपररािजत ं म।् ततः कामरण
े े दायवती।
 ७४॥
तदिभानािद िसभाववतीथः॥


अथ दाः ू
लप  तया वदवे
कायािण
 ु
रहभतू ं परं प ं रहोििभरवे वणियतमारभत े-

े  ं ू
दविषगणसघातयमानावै
भवा।


दवषािदना। े
दवगण ं े
ऋिषगण ययोः सघातन
ु े यमान
महासमदायन ू आा प ं य ताश ं

वैभव ं याः, यमानावै
भवमानो ापकं या
े  ैः सघातशः
वा सा। अथवा दविषगण ं ू
यमान ं
ू  या सघातो
े यमानिमथः।
बूकारण ं

नरकिवशषिरासाथ ू
 यमानिमािद। पाप
ूायाििमादौ षा
 
नाँयनाशकभावसाथकदशनािदहािप षीसमासः
। या सक ् घातो भडासरवधशन
ु ू
े े यमानिमािद।
अत एवोरनामिन तरभािवतवधोोगकथनम।् अत-एव
ु े भडासरपीिडत
ॄाडपराण ु ु ं जयदिव
 ः कत
ैदवै े

जगातिरािदना दवीव  
ं िनवयाया वरं
ृ ु ु े दवाना
वणिम े ं वाम -्


यिद तृािस कािण वय ं दैपीिडताः।
 ं जीिवत ं चािप ा ं गताः शरणािथनः॥
लभ 

इािद। अऽािप -


ततः कदािचदाग नारदो भगवानिषः।

ूण परमा ं शिमवाच िवनयाितः॥

इार -

े बाधत े जगता ं ऽयम।्


ु दिव
अय ं भडासरो

य ैकय ैव जतो न शपरैः सरैु ः॥

इम।् वत
ु ु दवा े 
े ॄादयः। ऋषयो विसादयः। दवषयो
े  दवषयित
नारदादयः। दवषय े  े िवमहः। गणाः
आिदादयः।


आिदिववसविषताभारानीलाः।

महारािजकसाा िा गणदवताः॥


इिपराणात।् तषा
े ं सघातः
ं ु
समदायः

अनककोिटिदालै  ु े
ाकवसकोिटिभिरािदियामलोन
ू  तने न गणसघातपदाा
यमानिमथः। ं ं पौन ं
शनीयम।् अथ परपपरप े
े ू े ु े
दवािदयमानिवशषणादिखलानगतमिखलपिरिचतमिखलूमास ्

े े शैवशाों प ं िनतम।्


पदं च ैतमवाित
ु े -
अिपराणऽिप


े ूथम ं सऽमीिरतम।
त च ैतमाित ्

ानब इतीद ं त ु ितीय ं सऽमीिशतः॥


ू ु

इित। तत दवािदिभः ू
यमान ं पिरचीयमानमानः। ाैव
े ूोा लिलता िविवमहित
दवता े तराजोाया

आािभदवताया ु
वैभव ं िवभमनशिसवतप
ं ृ ं

े वणनीयम।
ूाभव ं याः सित ् अथ दवकायसमतित
े  ु े

यलप  ु ं तपयित।
कायम

ु ु शिसनासमिता॥
भडासरवधो े ७५॥

ु ु
भडनामकोऽसरािदकं च लिलतोपाान े िवरण

ूिसतरम।् तं तऽैव ॄाडपराण
ु े मथदाहं

ूब,


अथ त सवी िचऽकमा  गणरः।

तना त ु पष
ु ं िचऽाकारं चकार स॥

इार

एता त ु चिरत ं धाता भिडितभिडित।


े ु कत॥
यवाच ततो नाा भडो लोकष े

इम।् तासरमिप
ु तऽैवोम -्
िकोपानलाजातो यतो भडो महाबलः।
तािौिभाव दानवाभवतः॥


इित। त दै वध े हनन े उाना े
ं शीना ं ीदवताना ं

सनािभः स ै े सक ् हिनमाणनािता
ू  े ु
या।
े े
सगभदनािता ू -्
वा। तथा च गौडपादीय ं सऽम
ु  े व अनका
भडासरहननाथमकै  सच
े इित। या भडो िनलः
ृ े जीवभावमापो दही।
ूकत ु
े तदाः सिखााऽिप

जडािरःखािदिभः िँयिस भिडमायिमित। तासनू ूाणान ्

े यावत।् ानब
रााद े तव  ं ततो धम भिडमित

इित सऽोो ू
ब इित भावः। अाा ानिमित सऽय ं
े े
सावकारषाषाामााानाभावोऽनान ्

याान ं च आणवमलपदवाने ूिसो ब


 
इथावाितकयोः। ु ु
त वधो यामोग

उम इित यावत त  तासा ं सनया
याः शयः सामािन े
ू े समितित
समहन  तथा च िशवसऽािण
े रहाथः। ू - उमो

भ ैरवः। शिचबानसान े िवसहारः।
ं शिसान े

शरीरोिः भतसान ू थिवसघा
े भतपृ ं इादीिन

ताितकािन यथा -

योय ं िवमशपायाः ं
ूसराः सिवदः।

झिडलनाकारूितभोनाकः॥

ू  ं
उमोऽःपिरः पणाहभावनाकः।

स एव सवशीना े
ं सामरादशषतः॥


िवतोभिरतने िवकाना ं िवभिदनाम।्

े  े भ ैरवः॥
अलं कवलननापीथादव

ु सिवोगो
योऽयमः ं े भ ैरवाकः।
अाि महती शिरितबाबमाबमा॥

े े
िनःशषिनजिचिसनाबमणलटा।
िरािरोभयाकारा ैतिषणी
ू परा॥


तथ ैव ािचिौ ूमयोासनािदतः।

परूमातृिवौािपयपया॥

सृििितलयााा भासा शिूसारणात।्


ृ ं ूपितम॥्
ूपिवषय ं चक


तया ूसािरता शिचब यनः।
 ्
सानमरा माया सोबमिवमशनम॥


ति िव कालाािदकलावधः।

सहारः ं
ासिविविसावलणः॥

े ू
इाशिमािदसऽोा शिर या।
सान े योिगनाय े भावन े सित॥

 े
तशािदाहशरीरोििरत।

भताना े ू
ं दहधीूाणशाना ं माहकानाम॥्

मााणा ं ावराणा ं च सान ं पिरपोषणम।्


पृथमथ िवषो े ्
े ाािदशबनात॥

े ृ
िव दशकालािदिवूक ु
यनः।
ं ु ्
सघराूीकरणािदकम॥
एतव भविसान
े े सित योिगनः।

ंु ु
 े ितरोिहतािप यौवन े यथा समसित
इािद। पशिबा तथा
ू जीव े िवमाना अानवशािरोिहताः
िविचऽाः शिसमहा
उोग े सित त ु सवा  अिप ताः समसीित
ु त ु समदायाथः॥
ु  ७५॥

ु े
सरी समाढिसरोजसिवता।


अि सरीनाम कािचवता। ्
या तावत तत-े सरीित

काि िवा साऽिचवैभवार एव ं िऽवणा  सा िवा
िवधान ं चाथ कत इने विणता। ु ु
 सा िह िऽपरसया 
े ृ े लिलतोपाान े ूिसम।् लिलतापरमशाा
गजिधकतित े

अशाामिता।
 े ार रणकोलाहलं
सरी नामदवी
ु तामगा ययःु
नाम सारोह मतजिमािदकमा

कोिटसाका ु
करोमा इम।् तया
सगजशाकिथतोपाय ैराढानामारोहणािदना िनयिमतानां
ु ं भिममृगािदभदिभगजाना
िसराणा े ं ोजने
े सिवता।
हािकन े ु
अथवा सखसयी ु
ृ सरीत
िचविः े
ै  ु
ू ैः िसरोज
ता ं समाढिवषयीभत ैः
ू ः सिवता।
शािदिवषयसमहै े तथा च कािदमत-े
  े
ू  ताैव समचयिदित।
इियाथाजाव ् े
एकिन ान
ू ु िविव सानपा िचविः
िवषयीभतायािपा ृ

सखसरी। तं ूिभायाम -्


मामाहकसिविसामा  े
े सवदिहनाम।्

योिगना ं त ु िवशषोऽय
े ं स े सावधानतः॥


इित। तिददं लोकानः समािधसखिमित ू
िशवसऽााया ं
म।् माऽा ूयानसान
ु ु
े न पनानिमित सऽू े

वरदराजनोम -्

 े े ु
माऽा पदाथपाािभरािदिभः।
े ्
अ ैः ूयो नाम ततमावदनम॥

ु ं
सान ं त ु सम ं तदहिमनसहितः।

अमिित 
न हिरतोवगतः॥

ु  पनान
तय ु े ्
ू उन ं भवत।
ं भय
े िशत॥
ऐसरं त योगीित
इित।


अाढािधिताकोिटकोिटिभरावता॥ ७६॥

े त े ूिसा। यायोदशारो
अाढाा कािचवता
े ृ
मः सा तावदिधकता। ु े-
तं ॄाडपराण


अथ ौीलिलतशााः ु ु
पाशायधसमवा।

अित िरतिवबािराढा चलरः॥

इार

अपरािजतनामान ं समा हय ं ययौ।



बहवो वातजवना वािजना ं समयः॥

इम।् अत-एव िऽपरािसा


ु ु े ु िरा
े नामिनिः तरष
े गीयत इित। तयािधिताना ं ायीकताना
सााढित ृ ं
ु  
अाना ं कोिटगिणतकोिटिभजलिधसािभबीिभरावता।
ं ृ या

इियायपािण तऽ पिमतो यजिदित कािदमत े
े े
वचनादपदनियािण क।े तदाढं मनः। मनस
ृ 
इियारैव वििनगमात।् तत ैकन
े मनसा

असातानीियायिधाय ु
तखािन ु 
भनीथः।
अाढिरित
ै बवचनाने िवमहे
 ु े 
बिभमनोिभयगपदनियािधाऽीथः।

आादवतापो योगी
ू ं े 
े सवशरीरािभमानी
पवोमाासवािदामाऽण

भवतीित भावः। तथा च िशवसऽािण ू
- िवयो योगभिमकाः।

इाशिमा कमारी। 
ँय ं शरीरिमित। ताितकािन च-

े ्
यथा साितशयान े त िचियो भवत।
े े
तथा योिगनो िन ं तावलोकन॥

ु ू े े
िनःसामापरानानभितििमतिय।
परे ातृ ैव यदाय स िवयः॥

स एव ख योग परतकिपणः।

भिमकात ् ू
बमारोहपरिवौािसिचकाः॥

ू े
ईिवयिवोगभिमकाढचतसः।

परभ ैरवता ं यासमान शाती॥

त ैव योिगनो याशिः ु
स ैव भवमा।

परा भािरका स ैव कमारीित 
ूकीितता॥


सदािशवािदििवसगािदलीलया।

कमारी कं ु महामाया भिम
ू ं मारयतीिप॥


कमारी चोपभोय योिगनो भ ैरवानः।

कमारी े े ितित॥
नाभोय भोकान


उमा कमारी 
ससवसा े ु
महिशतः।
आराधनपरा तिदाशि ु योिगनः॥


अयमवे टोपायो ु े
ोऽनरदिशकै ः।
े ु
एवमीभावाशिय योिगनः॥

यँयमशषे ं तरीरं त योिगनः।


अहिमपृथने ूितवितभासनात॥्

एव ं दहे े च बा े च सवऽ ैवा योिगनः।


े शरीरं चािप ँयताम॥्
ँय ं शरीरतामित


इित। सऽार े
यथा तऽ तथाऽित।

ु ू तता।
यऽ ाभािवका दहे े टीभता
यथा तऽ तथाऽ दहे े भवित योिगनः॥


टीभवित ु
य ू 
पणहािपणी।

इित॥ ७६॥

 ु
चबराजरथाढसवायधपिरृ ता।


चबराजिकिरचबगयचबादयो े रथशा े लिलतोपाान े
रथूभदा
 -
च विणताः

ं ु नविभः पविभयतः।
आनजसयो  ु
ु ु ृ
दशयोजनमॆतयजनिवतः॥

े ूचलभौ।
महाराीबराजरथः
मिताभा (या)महाचबे गीितचबे रथोम॥

 चोािन तऽ द
सपवािण े ताः ण।ु

िकिरचबरथ 
पपवसमाौयाः॥


दवता ण ु ूा नामािन वता ं जयः।

चबराजरथो यऽ तऽ गयरथोमः॥


यऽ गयरथऽ िकिरचबरथोमः।
एतिथऽय ं तऽ ऽैलोिमव जमम॥्

इािद। तषे ु चबराजा ं रथामाढःै सवरायधः


 ु ै
पिरृ तालता ु
 यकाले दवी।
े रथसमीप े दाः

 ु
सवायायधािन ू  ािपतािन सीथः।
चबराजरथ े पिरपय 
 ु
या चबराज ं ौीचबमवे रथमाढािन यािन सवायधािन

सवायाानसाधनािन ु
त ैिरािद। यायधािन
ु 
सरतीादौ साधन े ूायधशूयोगदशनात।् आणवोपाय-


शाोपाय-शावोपायादयः शैवशाोसाधनिवशषा
ू -्
 तथा च सऽम
योगशाोा त े ौीचबा िभ इथः।

नािसकामसयमािमऽ ु े
सापससौषिित।
 अथवा
चबिसौ सा ं योगमाग  िकमिप नाविशत इथः।
चबराजमवे रथ आधारो य तबशाा
े िसििरितयावत।्
े  ु ं सवािण
ृ ं यवायध
तामाढं तानऽिधकत 
 ु
कमािदपायायधािन ं
साधनािन यित ्  कमािखल
सव  ं
पाथ  ान े पिरसमात इित वचनाानम।् शिवथः।
ु े 
ू -्
तया पिरृ ता। तथा च िशवसऽम
ु े
शिवोदयाबशिसििरित। 
वाितकािप -


यदापिरिमता ं िसिमिननिरित।

िवावथापा ं परा ं िसिं तदा त॥


शिवोदयाबराजं िसिमृित।
ं े शिमानः॥
वैाूथनाकाी सध

यदा योगी तदा त सदािशवपदृशः।


े िनमषोऽः
ईरो बिहषो े सदािशवः॥

सामानािधकरय ं च सिाहिमद ं िधयोः।


 े े या मितः॥
इित नीा जगवमहमवित
ु िनमला
सा शा ु
 िवा तदीयादयाटात।्

े ्
उना िचिमानो िनमामृशत॥

े ु
यदा योगी तदा त चबशमनरम।्


माहया  समावशोषािित
े  योिगन॥ इित।

े े
गयचबरथाढमिणीपिरसिवता॥ ७७॥


गयचबा े पिरतः
ं रथमाढया मिया ँयामलादा

सिवता। या गये ं ूिसं चबं य ताशो रथो य
ू 
सयमडल
 
तऽाढािभमिणीिभिवोपासकािभयिगनीिभः े
पिरसिवता।
अथवा गयो ु
े मबाो ु ु
रथो याः सा िऽपरसरी ता
ु िवषयीकरणमनसानिमित
आढमारोहण ं बौ ु यावत।् तने

यो मिणीः। मोऽाीित मि मवीय तयित िवषयीकरोतीित


ु े पिरसिवता।
तदनभवन े आन ं
ु ु  े े ु
िऽपरसयााभदनानसान ्
े िबयमाण े यावत तराज े
ु ैकव
किथत ं गमख 
े ं मवीययोजन ु
ं तानभवो
ू -्
 तथा च सऽम
भवतीथः।
ु  ु इित।
महा॑दानसानावीयानभव


महा॑द इित ूोा शिभगवती परा।
ु  ्
ु ं तादािवमशनम॥
अनसानिम


मवीयिमित ू   ्
ूों पणाहािवमशनम।

तदीयोऽनभव रण ु ्
ु ं ानः टम॥


इित। एत िवाशरीररता मरहिमित सऽू े भगवता
े े , िवरण
ौीमराजन ु ृ ् ७७॥
े टीकतम॥

ु ता।
िकिरचबरथाढदडनाथापरृ


िकिरवराहः कोलः पोऽी िकिरः िकिटिरमरात।् तदाकतीिन
ृ ृ
तदाकािन
वा चबािण य त ं रथमाढया दडनाथया
वारााया दा ु ता सिवता।
े परृ े  दडपािणाद ्
सवदा

दडनाथितगीयत ु
इित िऽपरािसा 
े दडनाथनामिनवचनात।्

अथवा िकरय इित िकरणाः सृय इित यावत।् इदमपलण


ु ं िितलययोः
े ं चबं समहू एव रथः तारोहऽिप
तषा े दडनाथने कतान
ृ े
ु ता न ाधीनीकता।
परृ ृ सृििितलयाःपिततोऽिप योगी न

समयातनािवषयः। अ ानसान इित यावत।् तथा च सऽम
ू -्

तवाविनरासः ं े ृ
सवभावािदित। ाात ं च
ृ े -
भगवता कदासन

े ं सृािदभावाना ं ूवावनारतम।
तषा ृ ्

े िनयोगावशािलनः॥
उनऽिप

ं े ृ ु 
अिनरासः सवभावादूितिनजात।्

ु 
उयचमारापलिभावतः॥ इित।

ालामािलिनकािविूाकारमगा॥ ७८॥

ु 
ालामािलनीनािमका चतदशीितिथिना। तया िह ौीमातरमिभतो

विमयः ूकारो िनिमतः। 
तदाि िनिमत विमय
ूाकार

वरण मगा मभाग े िता। तथा च ॄाड े



ालामािनन ूित दवीवचनम -्

व े ं विपािस ालामालामयाकितः।

या िवधीयता ं रा बाला महीयसः॥

ृ महीतलम।्
शतयोजनिवारं पिरव
ं ु
िऽशोजनमॆालाूाकारता े ्
ं ोजत॥

इािद। या नन ु पररिवलणसृािदसवत


ं ृ ािननः

कथमतानसानलोपाभाव े
इत आह-ालित। ालाना ं
मािलिनका मालाा आिाण े उा वःे
ु े ं मगा तद ् िन
ूाकाराः ूकाराः िादयषा ृ े

ृ े च मवितनी
तन
  
िववदमानयोयोमवििवकारा।  ने
सृािदकतृ

तिकारऽिवकािरणीित यावत।् तं शा े -

ु ं चाऽ कायकतृ
अवायगल    शितम।्
 ियणी तऽ कतृ
कायता ु ्
 ं पनरयम॥

ु ूयो यः कवल
कायखः े ं सोऽऽ  त।े
तिऽिप ु ूितपत॥
ु े  ोऽीबधः े

न त ु योऽमखो ु
ु भावः सवगणादः।

ु ्
त लोपः कदािचादानपलनात॥

ु ु
इित। िचिप ािननो िविलालािदतजगतः 
काय
े विपूकाशक ूकाशाक वा न
नाशऽिप
 न च िशवकाय
ितिरित फिलताथः। ु े
 ियन
  नाशाभाव े साधक योिगनः िकमायातिमित
िशविनकतृ
वाम।् अािप िशवतन
ु  ु 
े तथापयनयोगानहात ् ु
िशवतो

जायत इित सऽात।् उ शिूचयो िविमित सऽू े वाितककारै
 ः
-

ं ु महरः।
ृ ं शिमा
शयोऽ जग े
इागमिदशा िव ं शिूचयो यथा॥

िशव तमािप तथा परयोिगनः।

इित। अथवा। ालामािलिनकास ु शििऽकोणषे ु पस ु िाना ं


समरसभावमापाना ं विूाकाराणा ं िशविऽकोणाना ं
ु  म े िबपण
चतणा ु ु
े िततीित। तमरचतःशतीशा े
-
े ु
तिपकं सृा लयनािचतयम।्

ु  ं
पशिचतविसयोगाबसवः॥

इित॥ ७८॥

ु 
भडस ैवधोशििवबमहिषता।


भडासर ु
स ै चतरबल ु
वध े उाना ं

सयताना ु
ं शीना ं नकादीना े पराबमण
ं िवबमण े
 या। भडो जीवभाव स ै ं
हिषता।
ु ु तिवषिययो वय
तदनगणाै ृ वध े

उानामै ृ
तविपशीना े े बमः
ं िवशषण
ं े आवरणनाशात।् तिददम
 ानाश
े े हिषता।
पादिवपन ु ं

शिसऽू-े तदपिरान े शिामोिहता ससािरिमित।


ं त
 पिवधकापिरान
कतृक ृ े ािभः शििभः खचरी
े -
ू ं 
गोचरी-िदरी-भचरीसािभामोिहत ं
ैव ससािरिमित तदथः
ु ू ू े भिमकाै
। तासा ं शीना ं पशभिमकापितभिमकित ू िवने
ूमाऽःकरणबिहःकरणिवषयभावापिाे

िा। एतधोशय ैतरसऽू े किथताः
े ु
तिरान े िचमवामखीभावन
े चतनपदाारोहािितिरित।

ु े वििवशषपाः
अमखीभावशन ृ े शय उ इित।

ु ु
िनापराबमाटोपिनरीणसमका॥ ७९॥

े 
कामयािदिचऽााः े
पदशितिथिनाा दवताः। यासा ं
मा ानाणव े तराज े च भदनोताः।
े े ृ तासा ं
पराबमाटोपो िवारो
ु े  त
दमनकािदचगापदशसनानीवधपयः
ु ु
िनरीण े सगका। प े िना अनािदिसाः
ु ु
ाशयराबम े ण े उरोरमका। ृ
सकातािप
ु े
ानकलामखतायामवोाह  े उ
ं जनयी सती वधत।
योगवािस े -

सवा  एव कला जोरनासने नँयित।


इय ं ानकला ः सकातािप
ृ  े
वधत॥

इित॥ ७९॥

ु ु
भडपऽवधोबालािवबमनिता।

भडासर ु
पऽाणा ु  ु
ं चतबाापमायााना ं
ं ं
िऽशाकाना ु
ं वध े उाया े
बालादा
नववषाया ु िवबमण
 पा े निता ा। उ ॄाड े -

 े
तािभिनवमानािन े लिलतािका।
सा दवी
ु भजापदानािन
पा ु ु ूीित ं समाययौ॥
ौा

इित।

मियािवरिचतिवषवधतोिषता॥ ८०॥

मियया ँयामलाया िवरिचतने िवषा दै


ु भडासरॅातरौ।
वधने तोिषता। िवषिवशबौ ु तं
ॄाड े -

ु भडासरो
परा ु नाम सवदै िशखामिणः।
ू  े
पवदवािवधाः े
ॐु ं या पटः॥

ु ं नाम दैतयवगसरणमम।
िवशब े  ं ्

ु ु
शबतिवचार ं े ससज  सः॥
ं दासन

ं े िवषं च सृवाातरावभौ।
वामासन

इािद॥ ८०॥

ु 
िवशबूाणहरणवाराहीवीयनिता।


िवशबा ्
दै ूाणान हरतीित हरण ं ताशने
े वीयण
वाराहीनािमकाया दिडनीदा  शौयण
 निता।

िऽपरािसा  -
े वाराहीपदिनियथा


वाराहाननाथ ूसाहरी।
े ं वराहवदनने च॥
वाराहीित ूिसय

ु आणवादयो मलाः िवः सो िवषो


इित। प े भडपऽा
िवषयािभलाषः, िवष ं गतीित वा िवषाक इित यावत।् अत एव यो
े ु े सऽू े िवषिवादिवषशो
िवषो ानशिहतित
े  े
े मराजवौ
माहयािदशिमडलपरन ृ ाातः।
ु ं तजो
िवं शब े य स जीवभावः। िवशषण ु ं शोकं
े े शच
राित बामतीित वा। अययािदाृषोदरािदाा पये
ृ े े ं
शिसिः। बालामिणीवारा अरवििवशषाािभषा
े ादवता
यण ु
े ततीित। ु ं बललाभ े
तिददम
ू े िचिरवे बलं ताभ े
िवमासारोतीित शिसऽ।
े े भासयतीित तद ् भाम।्
े िव ं ाभदन
उपाौयण
ं इित िशवसऽू े
तथा तदाढूिमत े तयाीवसय

वाितककारै
ः-


तिदचर े धाि सविपणी।
ं े ृ

आढा ूिमितः सििमशनतरा॥

य ता तिदित ूोाणवमलानः।



अिभलाष ढ याीव सयः॥

ु  ैनानािवधिव
इित। असरिनिमत  ै  यै ितावाी
 े ौीमाऽा
ु  ु े ं
तदा एव भतमखालोकनमाऽणाािवशण
 दवा
महागणपितािदतने तदीय ं िवय ं िनिभ े
ु े-
मोिचताः। उ ॄाडपराण

ततः सा लिलतादवी े ु ं ूित।


े कामरमख
दापाा समहसाितरदाविल॥
ु ृ ु े
ता मितचः कराकितमाख।
े जृता॥ इािद।
कटबोडगलानः किवो


तिददं नामयनाह। े ु
कामरमख

परिशववदनचालोकाा ं साकतवीणचिकाा ं

कित उािदतः ौीमाहाणरो ू
याः सा। या सऽोो

जीवयो िना यत इाश जीवभाव यपरने
समाध े -

े ु े
कामरमखालोककितौीगणरा॥ ८१॥

े इित। कामरः
कामर े े ु िशवखालोकन
कवलिनगणः ु े
ु े कित ं ौीगणरं
तदनभवन े ु 
पयकाधीरं
ु 
यया सा। पयकूमातृ
ाहािभमािनिविश
जीवपदवाने तादाािभमान
 ु  े
े पयकरानन
ापिनषानजन े नाश े
े ु िविशाभाव इित भावः। तम ्
िवशषणाभावाूयो

भतककी ु भयः
ु तदा िवमो ू पितसमः पर इित िशवसऽ।
ू े
वािरककारैः -
े ु
तदािभलाष ं े
ूशमाीवसय।
ु 
पयकूमातृ
ािभमानगलनादसौ॥

े भतू  ैरृशिरहं पदम।्


दहारकरै

ककीव ु िनवाणभायतः॥
े े मो
िवशषण 

ू बातः पा समोऽय ं परमिशना।


भयो े
तप ं समािविदानघनाकम॥्

ू  सक ् तयता ं गतः।


तत एव परः पणः

ू े ु - िचदानलाभे
े  शिसऽऽः
इित। अयमवाथः
े े
दहूाणािदवभासमानिप िचदैकाूितपिदा

जीवििरित। ु ू े तु
मिवकासािदानलाभ इरसऽ
े ु े
मिवकासो यिदानलाभो हतनोः स इह
े े माः। य
वमाणमहागणशपदन
े ु ु ू े िवकयािदपो वयत े
मिवकासऽपायोऽरसऽ
े ु े
स इह कामरमखालोकपदनोः।  े त ु िचदानलाभ
ूहिषनन
 ु ूिभादयऽनसयो
े ं पिनष
उः। एतषा े ु े
े े ८१॥
िवरभयाहोत॥

े  
महागणशिनिभिवयूहिषता।

े े िनःशषण
महागणशन  ैिवय
े े िभ ैनािशत  ैः
ू ू
ूहसमहयण  हिषता।
ैः ूकषण ू
 गितमाऽायाम े
े ु ू
िशलापे अलसािददवताकपिटतशलाकोपतिदगक
े ं
ु े िनि ं
े ै े िवशबण
जयिव ं नाम य ं िविल दवीस
ू ृ
तहागणपितना चणकतिमित लिलतोपाान े ूिसम।्

ुे ु 
भडासरिनमशूविषणी॥ ८२॥

े ु े े दैराजने िनमाना
भडनासरण ु ं शाणामाणा ं

ूितकलाािण 
वषतीित ु  -े
 धनवद
तथा। शायोभदो
धा ु
ृ ूहरण ं श ं मािमतीिरतिमित। प े
े ृ
महागणानामीरनााताानाभावादािवकविर ्

ऊपाणा ं िवानामाणा ं च

पराहानसानधारापू  े
ैनाशन
े ् ८२॥
नामयमारीािप ायम॥

करािलनखोनारायणदशाकितः।

कराो ु दश तासा ं
ु दवामकरयाो

नखसिषा ृ
नारायण दशाकतयो मािददशावतारा
ु े सवासरा
याः सा। भडासरण  ु ं नाम
ु ं तने सोमक-रावण-बिल-
सकलदैोादनम ं ूय

िहरयाादय उाः सोऽय। े
ततो दा
े बमण
दहाािदवामहकिनिकाािलनखः
ु ु े
ू - वराह-नारिसहं-वामन-भागव-दाशरिथ-हलधर-
म-कम

ृ -किपदशावताराना
क ू
त े िनषिदताः। उ
ॄाद े -

दहानखाहारााः
ु ु
समितः।

महामाकितः ु
ौीमानािदनारायणो िवभः॥

इार

ृ े ं कम  रम।्
दशावतारनाथा े क
ु िताः॥
लिलताा ं नमृ  बािलपटाः
े प े जीवसिो जामदादयोऽवा
इन।

परसीिन ृ
सृादीिन कािन े े ं
पव

दशाकतयोऽिप े
नखमाऽणोा े
भवीित अनायासनो इऽ
 ् नारायणशो जीवरयोपलकः।
तायम। े

दशाशोऽवापरः। कितशः ृ
कपरो वा।

ु  ु ैिनका॥ ८३॥
महापाशपतााििनदधासरस


षडरााशपतामादय ं िभो

महापाशपतामः। पवू  ईरदवोऽः


सदािशवदवः।


िादयः िपशाचााः पशवः पिरकीितताः।
े ं पितावशो
तषा ु 
 भवः पशपितमतः॥

इित लैात।् पशपतः


ु े ईर सदािशवदे ं पाशपतम।
ु ्


अपािदा परपदलणो यूयः। मह
ु ं च महापाशपत
ताशपत ु ं सदािशवा ं तािना

िनदधा ु
 असर भड स ैिनका यया सा।
े े
पऽासतारतनोरोरोा उा ृ एव
ृ अैतवय

महापाशपताायः ु ैिनका आिवकवयः॥
असरस ृ ८३॥

े  ु ू
कामरािनदधसभडासरशका।


कामर ु
यद ं तहापाशपतादादिधकम।्

तािना िनदध ु े सिहत ं शका


 ं भडासरण ू ं
तदीयनगरं यया सा। तथा च ॄाड े -

े ं  ं िनहताशषबावम।
अथ ैकशिषत े ्

बोधने ूल ं च जगिवकािरणम॥्

महासरु ं महासं भडं चडपराबमम।्


े 
े सहॐािदवचसा॥
महाकामराण


गतासमकरोाता े
लिलता परमरी।
ू ं त पनम॥्
 ः शक
तदूिहत ैालै

सीकं च सबालं च सगोधनधाकम।्



िनदधमासीहसा लमाऽमिशत॥
ू ं तरु ं नाम शमासीथाथतः।
शक ू 


इित। या। आादवताया ु ु ं
जीवदशायामवे सायमि

ूा िशवतिितिमयता ूबने कथिया सात ं
ु े
ूारवशाित दधपटाभास ैतभान तन
िलशरीरािदना सह नाशमाानने वदन ्

िशवमाऽावशषमाह। े
कामरा ं िचदिः। िचदान एव
 े
े कामरात।
सवकामानन ् आनः कामाय सव

ु े भडासरो
िूय ं भवित इित ौतः। ु ैतभानकरो जीवभावः।
ू े पद दधपटाभासैतभानमथः।
शकित 

शवािदसत ू े वा। जीवभावसिहत
ं शमव

शभाव िचदिनापगम े िचाऽमविशत इित िसित।
ू े  यावािदगणपाठान।्
शशाििऽथ

एव ं भडासरपीिडत ु सती भडहनना ं
 ः ता
ैदवै

दवकाय ृ तद े सु ैदवै
 का  ः पनः ु े
ु ताह -

े े े ं ु भवा॥ ८४॥
ॄोपमहािददवसतवै


े ॄिवशबा
ॄित।  ः सक ् तु ं वैभव ं
ैदवै
पराबमो याः।
अिवसरे दवा
े भडसहारतोिषताः।

 सिवत
सवऽिप ु ु
े ं ु ूाा ॄिवपरोगमाः॥


इािद ॄाडपराणात।् प े ॄणः सत
ं ु ं पिरिचत ं

िवभमपिरिं 
सवां े
या आपदवतायाः सा
॥ ८४॥


हरनऽािसधकामसीवनौषिधः।

े े अिना सक ् दध भीकत


हर तृतीयनऽन ृ काम
ु िवरतरािप कामर
मथ सीवनौषिधः जीवातः। े

ािभमखीकरणात।् भडासरहननोर
ु ं ॄािदिभः
ूािथतया ु 
 लिलताया पनमथो जीिवत इित कथाया
ु े रणा। एतने िपऽा िनभितो
ॄाडपराण   बालो
माऽ ैवाात े िकलित ु ृ
े ायोऽनगहीतः। अनने ैवाशयनो
े ं

ॄवैवत- हरौ  े गाता ु  े न कनित।
गरौ े न च तऽ
े ु ु
े िऽपरसरीकोपााणकतृ
हिरपदोपादवतोपलणन   ं

परमिशव ैव गपरराविधा ु 
ं न पनवपरीिमित
शम।् परमिशवािप ौीिवोपासकनोपासनाया

ु े े
गमरणायोगादपाया ु ु
ं िऽपरसया  एव
तीकारात।
ु ् अत-एव योिगनीदय े िशवने ैव पावत ु -्
 ूम

अायने च दात ं नािकाना ं महिर।



एव ं याहमाो मिदापया ूभो॥

 भगववित
ृ ं ईायाः कारणािव ूवितका
इित ूविूित े े

िसं ता गम।् अत-एव गमितिरित
ु ू  नाम वत।े शा
ू े नाम धाम न िवत इित।
िवना िशव े स

चतःशतीशाािदाशििविश ैव परिशवािदनाथने
तषे ु गणना िऽपरसया
ु ु 
ु ू  ू
गमडलारािदनाथावगणनपजनाापिचोा -
वकाशः। तथा च महात े -


गिशपद े िा यमवे सदािशवः।
 ै ं समवतारयत॥्
ूोरपदैवा

 
े े े ूकाशिवमशाशयोिवभजनन
इित। यमवनन े पररं

गिशभावः ू
सिचतः।  ृ े
ूवतकू
े  ृ  े
दवीिनयोवूव
ु े े इित तदादिवरोधः।
िशविनयोगिशयोरवदक े
एतदवे ोतियत ं ु मिदापयित
े िवशषण ु े
े ं ूभपदन

सोधन ं च। वत ु आिदनाथादवागािदशानाा

ु 
े न ततः पवू  पनगणनापिः।
ितीयान े गयत एवित
सदािशवनामकतृतीयगु ं ूािदनाथाविाया आिदशरव
े े

गाद ् ितीयान एव गणनीयतया न तयोः पौवापय
 
िविनगमनािवरहोऽपीित िदक।् या हरण ं हरः आपापहारः,
 े ं नता
हरीित वा हराः आापहतारषा े नायकः स एव
आसमाद ् ाोऽिः पाथाकरणात।् मलाानिमित

यावत।् त मलाानािधकात।
ू ् तने सदधो यः कामो


जीवभावमापः कामरप आा त
ृ ू  ं जीवन े पावाौ
सगावरणपरावभावपवक
ू
ओषिधमिलका। ृ
एतपासनया िवापयाऽिवािनवा
पावािलणो मो इित भावः। मथ दाहावू
सशरीर जीवत एव पादशरीरजीवनाादानोऽिप
पवू  ॄण एव सतोऽिवावशाशरीरवे ित
ृ ू 
तिवावशरीरतापवकॄ  े धिनत ं
ैूाित।
ू ाोिमलनिमित।
च ैवमवे शैवशाािमािधकरण े भयः
 े
वाितकऽिप -
ु ूोच ैतपिमलनाकम।्
पन

परायोगािदढ भवरमयोिगनः॥

ु एवायमाशयः।
ू ािदित वा ट
भयः

यिवममों नापवू  त ु योिगनः॥

भाव एव तायाशिूोािपतािजात।्

नानािवकदौरााराभतिमव तः॥


िवमृ ं गिनिद े तत।्
ूोोपायबमण

िशवं मतीित े
िशवनोदीिरत ं िशवम॥्


इित शिशाािमािधकरणऽिप
ं े े
िनजसिववताचबरूाििरित ू
सऽावयव े िनजपदने तथ ैव
ोिरतिमित।

इयता ूबने दाः


े परं प ं
ू ू
सतरापारारतो वमिप
ू ु े सह
 भडासरवधन
रहोििवषयालपकायण

षिलया ू  े
पवमवोा ू
बमूा ं सप ं
ू  -
े वणयित
लपािभन

ौीमावकटै ु
ू कपमखपजा॥ ८५॥


ौीमावािदना। ू
सपमिप
ू ू ू े
ससतरसतमभदाििवध ं पदशीिवा

कामकलारं कडिलनी चित े ् ता
े भदात। े े े
ं नामऽयणोत।
ौीमानूदायकािदमाहाशीलं वावािदित

ा ु
ू ं पाराणा ं समदाय
वावनामकं कट
ु ं  ं िनज ं प ं य ताश ं मखपज
एवैकं म ु ं
याः। तम-् नऽोापरगलवणशािलवाचा।
े  ं
ू ु
सितमखिमित ू
वावाकटम ्
इित॥ ८५॥

 ू
कठाधःकिटपयमकटिपणी।

 य स मभागः स एव
कठाधः किटपयो

मकामराजा षडरसमह  ं िनज ं
पमाः। पटोितती
ु 
लोचन े इितवमधारयादिप मथयः।

ू कतापकधोभागधािरणी॥ ८६॥
शिकटै
 ू े
े कटन
सजनशिमािनामकन
ु ू े ैकतामभदमापकटरधोभाग
चतररसमहन े े ं धारयतीित
तथा। तम -्

काम े िद वसतीित कामराज ं


ॐादन
ृ ु तवा शिकटम।
ू ्

इित॥ ८६॥


मलमािका ू ू े
मलकटऽयकलवरा।

ु  ु  ू ू ं पदशारी स ैव
चतिवधपषाथमलकारणाल
मननाायत इित मः। आा प ं याः। तम -्

ू  ु
पणाहानसाा ू  
जननधमतः।
ं ृ  म उत॥
ससारयकाणधमतो े


इित। मल ू े
कटऽयमवोरीा ू
े ं लप
कलवर ं याः,
ू े कलवर
कटऽयमव ू
े ं सप ु
ं या इित वा। वत ु

मलशाा ु ू
े कटऽयपदन
ं कामकलारमत। े

ाकसमदायघटकावयवा उ।े अयवय े तयपो िवधानात।्
ू  े 
कामकलाया ं तिबरकदधियिबय
ु ं तदधो
साधकलित ु ु ैकवाः।
 े ऽयोऽवयवा गमख े त एव

बमािाकटतया ू ु
लपमखावयवाना च पिरणता

इित सतर ु
ं कडिला ु
ं सतम ं वरपपरं
े े े नाथचरणागम े िवरः। एव ं
नामय ं समििभदनित
 ु िपडाडागत ं
ॄाडागतपमा

कडिला ु ु ू
े सा िह मलाधारा
ं प ं वमपबमत। े

चबे साधिऽवलयाकारण ु सती योिगिभा षबािण
े सा

ॄिवािदम भदयी सहॐारं नीता सती
 त ं ॐावयित।
तिणकापचमडलादमृ
 े ूिबया सात े
े सवाषा
अयोिगिभरिप भावनामाऽण
तिबयापरािण नामााह -


कलामृ ु े
त ैकरिसका कलसतपािलनी॥ ८७॥


कलामृ े
तािदना। ु ं सजातीयसमहः।
कल ू स

च ैकानिवषयपसाजाापातृयानपऽया
कः। घटमहं जानामीवे ानाकारात।्
ु े
ानभासनायानवसायापाया ं दीपभासनाय
े 
े उं चाचायभगवादै
दीपारापापः। ः- जानामीित

तमवे भामनभातम
े ु
ं जगिदित। तत सा िऽपटी
ु ु े तं िचगनचिकायाम-् मयमातृ
कलिमत। े िमितलण ं
कल ्
ु ं ूातो ोजित यऽ िवौमम इित।  े
ऊाधरभावन
िवमानषे ु समहादौ
ं ूपितषे ु ािऽशष
ं े ु

सवाधन ु ु ु े
ं प ं िऽपटीसाभावादकलमत।

तपिरािन कलसीिन। या। कःु पृीतं लीयत े यऽ

तलमाधारचब ु ु
ं ताणया सषामागऽिप।
ु तम।् शरीरं कलिमिमित
अतः सहॐारावदमृत ं कलामृ ु ु


समहोा ु तम।् तऽ
शरीरसिाा तलामृ

मतया ु
रिसका तिसाादनपरा। पितायाः ु
कलागारं
ा यो जपत े नर इित कालीत े ूयोगाऽामृतरहरिसकित
े वा


उपाोपासकवजात िचने

साजाामदायूितपादक ु
ं शामिप कलम।् तथा च कसऽू े

ु ु
ूयोगः- कलपकािन े ्
च गोपायदइित। 
दशनािन त ु सवािण ु े
 कलमव
ु ं कलिमाराचारः
िवशि हीागम े च। न कल ु ु ु
कलमत इित

भिवोरपराणवचनात ्
आचारोऽिप ु ं तयोः सतान
कल े ्

तऽरहािन पालयित पशषु ु न ूकाशयित


सादाियकपरराय ै ूकाँय त ं ु ूवतयित
 चित
े तथा,


चबसतको ू े
मपजासतकािवित।
ु े
िऽिवधिपरादाः े परमिर॥
सतः े

इागम।े


कलान े ृ े ु
ैषाथ राजवीथीः ूिवँय सतगहारष।
ं ु स स रस ं ूसतः॥
े पसा
िवौ िवौ वरण ू

 ८७॥
इित िचामिणव े च ूितपािदतोऽयमथः॥


कलाना ु
कलाा ु
कौिलनी कलयोिगनी।

कल ु
ु ं नाम पाितोािदगणरािशशीलो ं
वशिना
ु तथयमिवाजविनकया
यथा गा े ु ु
गालाना।
ु  े-
तं कलाणव

अा ु सकला िवाः ूकटा मिणका इव।


ु कलवधिरव॥
इय ं त ु शावी िवा गा ु ू

इित। भगवारशरामोऽाह े इवाितूकटा
अा िवा वँया

इािद। कलाः े  े िमितपण
मातृमययोम े िता।

कलशा े े वा िता। ूितगहृ ं ूितदश
म े यन े ं
ूितदहे ं ूितवश ू
ं ं वा पन ु ं जनपद े गह।
े ितित। कल ृ े
सजातीयगण े गोऽ े दहऽिप ु
े े किथत ं कलिमित िवः। तं
ु े-
भिवोरपराण


पजनीया  ान े ान े परु े पर।
जन ैदवी ुे
 े माम े वन े वन॥
गहृ े गहृ े शिपरैमाम े


इित। अधःित ं रं सहॐदलकमलमिप कलम।् तिणकाया
 ं
ु े े ु कलशय
कलदवीदलष ु े
सीित तऽ िवरः।

 कलपद
इगथ परतः ससामााथ  तित े कौलम।्

ु ं शििरित ूोमकल
कल ु ं िशव उत।े
ु े ु
कलऽकल े
सः कौलिमिभधीयत॥

इित तोम।् िशवशिसामर ं वा कौलं तती कौिलनी



बााकाशावकाश े चबं िविल तऽ पजािदकं कौलिमित
ोत े इित कित।् कल
ु े उाथक
 े योगः

सोऽा इित कलयोिगनी। ू
छलारसऽकारै
ः कौिलनी

कलयोिगनीार ैकनामं यं तऽोपपि ं दशम े
शतके वामः।

ु समयाा समयाचारतरा॥ ८८॥


अकला

ु ु 
सषोित ु ु े तथा च
ं सहॐारपमकलिमत।
ु ु
ं -े अधोः सषायाः
समह
ं ु
सहॐदलसयतिमार ु ु
पजयमीशािन कलाकलमय ं

शभिमम।् तिपािााऽकला।
ू ु ु ं
न िवत े कल
े ं
दहवशािदकं या इित वा। दहराकाशावकाश े चबं िवभा

तऽ पजािदकं समय इित ोत।े स च सवयिगिभरै
 कमने
िनणतोऽथ  इित सतपादिप
े समयः। तितपादकाद ् विस-
ु -सनक-सनन-सनमारातपकमिप
शक ु समयपदने
वि॑यत।े तदितपातया ितित। या। सम ं सा ं

यातीित समयः िशवः। आतोऽनपसग े च तयोरकशषः
 कः समयादवी े े
। सा ं च पररं िशवशोः पिवध ं

अिधानसामनानसामवानसा ं नामसा ं
पसा ं चित। ू
े अिधान ं पजािधकरण ं चबािद।
ु ं सृािदकम।
अनान ृ ् अवान ं नािदिबया।
ृ नाम
भ ैरवािद। पमायािद। अ च िवारो

वासनासभगोदयाान े लन
े कतः।
ृ तयोर े प े ितित।

अःूाऽिके नाश े पऽितमनोहर
े इित िवः। ियामले
ु े या।
दशिभः पटलैपिद आचारः समयाचार इत।

दीित गकटावशात ्

ु  ै ु
षिधचतिवधातरानसानदा
ै 
े ं
महावधासार े च महानवा ं जात े सित

पालाधारािता े मिणपरू े ूा भवित। ता ं
दवी

तऽैव पाािदभषणा  ू
ै पचारैः सानाहत ं नीा

तालाम ु
 िवशिचबं नीा तऽचकला-

प ैमिणिभः ू
परिया आाचबं नीा नीरा सहॐदलकमले
सरघाम े सदािशवने सयो
ं ितरिरण ूसाय  समीप ं
ु   सती
मिरे य ं िा यावगवती पनिनगता
ू ु ं ूिवशित तावऽ ैव समय ं ूतीताकारो
मलाधारकड े े
ु ु ैकवः
गमख े समयाचारः। तयोभयिवधयोरिप तरा आसा
॥ ८८॥


मलाधारै े
किनलया ॄमििवभिदनी।

मलाधारा ु  ं प ं तिणकाया
ं चतदल  ं म े िबौ
ु ु
कलकडनामक ु
े मखमाछा ु
कडिलनी ु
तऽ सवदै व सा
ु ु ू
ितित। अत-एवैतदाधाराषामला ू
मलाधार
ु ु
े स एवैको मो
इत। े ु
िनलयो वासान ं याः। षबष
ूितचबमायोौ मी। तऽ ॄमियं
े े िभनीित तथा॥
ािधानीय ं िवशषण

ु ृ े सौभायभार।े
इित ौीभासरानकत
े ू
आने शतकनाभिया तािपनी कला॥ १००॥

े ृ े लिलतासहॐनाम
इित ौीमदवाािदभाररायकत
पिरभाषाभा े ूथमशतकं नाम ितीया कला॥ २॥


ितीयशतकं नाम तृतीया धिॆका कला


मिणपरािदता ु े
िवमििवभिदनी॥ ८९॥


नाभौ दशदले प े सामियकपजाया ू  े
ं मिणभी र ैः पयत
ू े दवीित
भत े ू
तचबं मिणपरपदवाम।् तारधःित ं

मि ं िभोिदता ूकिटता। तपिरित ं िवगि ं िविश
 ू े
िभनीित तथा। िवोमिणपरचबितन
 ु ं
तोिवमिसा। ं े अिप
एव ं ॄिमिस
े े ८९॥
य॥


आाचबाराला िमििवभिदनी।


ॅम े िदलप े आापक
ु ं
ौीगरोरवानादााचबसा।  ं
तावय
मनोिवमहाास े इषद ् ानोदयो भवतीित वा। आङीषदथकः।

तदराले ितित। िमिय ं दयगतानाहतचबीय ं
ु े ्
ु े एतैपरीमयम।
िविभनीित तथा। अनान

पाठबमादथबम ्  े पािमकायात।्
बलीयात अथाित
या। ौीिवाया ं चारः खडाः आये -सौर-सौ-
ु 
चकलााः। त एव वाव-कामराज-शि-तयाा।
तषा ु  म े ऽयो खाा
े ं चतणा े मयः। ता ितॐः
बमण ु
े ििवॄसकाः।
ं तय ं िभनि तदः
ूिवशित। तदिभधयथः। ु
े े  वत ु दाऽयसिहताया
े ं ं
 
षडथूकरणोकौिलकाथपरिमद ं नामषम।् तम तऽैव

-

मलाधारािदक ु
ं चबषं कलिमित ृ ्
तम।
े  ्
मिऽय ं तऽ दिवचबिऽतयगिभतम॥

पृाचबितय ं ॄमिपदोिदतम।्
ू  ं चबय ं तजोमय
विसयमय े ं महत॥्

ु 
े ं त ैजस ं सविसिदम।
िवमिपदनो ्

ु ्
वााकाशयीप ं चबितयममम॥

े ं मलायतन ं महत॥् इािद।


िमिपदनो


सहॐाराजाढा ु 
सधासारािभविषणी॥ ९०॥


सहॐसाका ु ं कमलं
अरा दलािन य तदज
ॄराधःमाढा।
ु 
सधायािणकाचसिा आसारो
धारासातमिभविषत ं ु शीलमाः अमृत धारा बधा

दोहमानं, चरण ं नो लोके सिधताधात ु े ९०॥
,ु इित ौतः॥


तिडतासमिचः षबोपिर सिता।

तिडौदािमवे लता वी तथा समा िचः काियाः।
ु े े भारित
िवखव ु े षडवयवकािन। चबाणीित
े ौतः।
ममपदलोपी समासः। तने िगोिरितङीयो न भवित। तािन च

मलाधार ू
-ािधान-मिणपरानाहत -

िवशााचबनामकािन। े ु सहॐारे सक ् िता।
तषामपिर


महासिः कडिलनी ु
िबसततनीयसी॥ ९१॥

महे उव े तऽिशवशिसमायोगप े आसिरता याः।


े  वा। मह
मह उव उव इमरः। वितजासिया

उवतजसोिरित ं
िवः। महती आ समािः सयोगो या वा।

कडल ु
े अाः  इित कडिलनी ृ
आका ु
भजी वा। तप ं च
तराज े -

ू े
मलाधारवामतजोम े विता।

जीवशिः कडलाा ूाणाकाराथ त ैजसी॥

ु ु
ूसभजगाकारा ु
िऽरावता  महाितः।

मायाशीषा  नद तामरिनश े
ं खग॥
ु ु 
े े सा यदा कणय
सषामदश त।ु
िपधाय न णोने ं िन ं त तदा मृितः॥


इािद। योगविस े चडालोपाान े-

ु 
पयकापरा मनसो जीवनािकाम।्
ु े मरीम॥्
िवि कडिलनीमरामोदव

े ु -े यतः ाटकाकारा
 ं च दवीपराण
इित। नामिनवचन
ु ु
कडिलत ु
े तत इित या वावबीज कडिलनीित ं
सा।

ू िबसतःु कमलनालं तदवे तनीयसी


तिपा ु अितशयने
ृ ृ
कशाकितः। ू
नीवारशकवी पीता भाणपमित ु े
ू े ौतः।

कलामृ े
त ैकरिसका इारयया ु ूिबया सवापीित
 मा 

ृ वामकरत
ीकता े-

ु ू
े मलाधार
भजाकारपण ं समािौता।

शिः कडिलनीनाम ु
िबसतिनभा ु
शभा॥


मलक े दाकमलकवत।
ं फणामण ं ्
ु े प
मखन ु ं सग
ं ृ ॄर ं समिता॥

ु ु साधकः।
पासनगता ा गदमाक
ु  ु
ु ू  ं कवकािवमानसः॥
वायमगत

वााघातवशादिः ािधानगतो लन।्


लनाघातपवनाघात ैििितोऽिहराट॥


ॄमि ं ततो िभा िवमि ं िभतः।
िमि ं िविभ ैव कमलािन िभनि षट॥

सहॐकमले शिः िशवने सह मोिदत।े


ृ ्
े स ैव िनवितकारणम॥
सा चावा परा या

ू े-
इित। अणोपिनषिप ौयत

उित मा  अििम ं भारताः।



ू  सयजोषसः॥
राः सोम तृासः सयण

 भगवतीपरैव। उपबहणदशनात।
इित। इय ं चोपिनषवािप ृं  ्
े ँयामलासहॐनामस ु पाठा।
अणोपिनषीतित

पृिनामकानामपासकाना ु
ं पररमििरय ं
े यावत।् तिनो भारताः। हे
भारतीसरतीिवित

ौीिवोपासकाः, उित उपािबम े ूवतम।् मा 

ू अभािवतयथ
ूमा मा भत।  ु 
वा कडिलनीकमकािवमौ
धात ू योजनीयौ। अ ािधानगताितजोमय


कडिलनीिम े
ं इादडनाहोापयम।् सयण
ू  ,
ु िवशनाहतचबयोमवितसयसिहतन
सयजा ु   ू  े तनािना।

े यावत।् सोम उमया राजराजया
उषसो दध ितित
ु े  सिहत

राो राजराजर 
सहॐारीयचमडलागत वा।

ु ु
 तने तृासो भवत ं तृत। अिकडिलनीमा
अथादमृ
ू  ु
सयकडिला ं
सयो ताा ं
चमडलिशवशिसामरने िाविया
 ू  तृा
तामृतधारािभिसितसहॐनाडीमागानापय
भवतथः। े ु
े े  तृास इऽ आसिरसगागमः। तथा -


यमारी मयत े योिषितोता।
ु े
अिर ं यि िबयत े अिदनवधित॥
कःु पृीतं िॆयत े लीयत े यिलकड
ं ु ु ं कमार
ु ं

तिनी कमारी ु ु
कलकडिलनी। मयत े मरण
े नदित।
ु ु
अत-एव रोदनावासािहालकडाापनोिपा
ु ु ्
े योिषत तणी
स उा कमारीत।
ू 
तायलणसयणानाहतापिरभाग े सािहात।् पितोता पित ं
ु े पयोोत ं
े ं ोतयित भ।
ॄर ं कामर

ॄाणािद ूयोगात।् एव ं कौमारतायसोग ैरिर ं
शभु ं पीयषवषणपमदिप
ू  यििा िबयत े करोित

तवमिः ु े
ािधानगतोऽनवधित साधयित। अिलनने ैव

ृं ं सनमारत
चमडलिवािदित भावः। एतपबहण े-


पृयो नाम मनयः ौीिवोपासका िमथः।
ू े ु
सयोपिदशतामापयत मा िचरम॥्


किणकायामिधान े वििमथ भारताः।
ू  सह िविा राः सोम तृत॥
सयण े


इािद पाितो े भजा अिरवे सहायवािनम।् एव ं

लोक ारमािचमिवऽम।् ोिताजमान ं महत।्

अमृत धारा बधा दोहमानम।् चरण ं नो लोके



सिधताधािित मोऽिप लोक ॄलोक ारं साधनम।्
 
अिचितमहःशा ू 
अिसयचकलावाचकाः।

चरणशरित यातायात ं करोतीित ा ु
कडिलनीपरः।
ंु
सामा े नपसकम।् सिधतान
ु ् ान।् हकार
तृ
े 
धकारादशोऽिचःश ु
े सकारलोप छासः। कडिलनी
ु ृ ं
अािदानमागतासती सधावि
ु  ं ृ ु ृं ं
 तिददमपबिहत
कवाारोिथः।
ु ं
शबसिहतायाम -्

 भानोितषा महसा िवधोः।


पावकािचषा

दोहमाना सधाधारा िसितसहॐधा॥


गाचारा ु
कडिलनी ं
तृानानोत ु सा।

इित। अऽ गु ं यथा तथा चरतीित चरणपदाथः।


 एव ं
े ु ृं
विसािदतपबहणािन िािन॥ ९१॥


भवानी भावनागा भवारयकठािरका।

भव ं महादवे ं ससार
ं ं काम ं वा आनयित जीवयतीित भवानी।
े ु े िनवचनााय
तं दवीपराण  े-


िो भवो भवः कामो भवः ससारसागरः।

े भवानी पिरकीितता॥
ताणनािदय ं दवी

ू  परमर
इित। या जलमतः े ं
भव इित सा। त पी
ु शबाः।
उषानाी। पऽः ु ु े-
तं िलपराण


भव इत े दवै 
े भगवादवािदिभः।

सीवनने लोकाना ं भव परमानः॥


उषा सकीितता ु शब
 भाया  सतः ु ू
सिरिभः।

ु ु े -
इित। वायपराणऽिप

भव या ितीया त ु तनरापः


ू ृ े वै।
तित
ु ु
तोषा नािमका पी पऽाशना ृ
तः॥

इित। भवशिनिरिप तऽैव -



यावि भतािन ताा भावयि च।

भवनाावना ैव भताना ृ
ं स भवः तः॥

 तादापो भवः ता


इित। अऽ ता इा इथः। ृ

इपब पाठात।् भव ं जीवनप ं जलमानयित जीवयतीित
ंु
भवानी। या भव ीथ  पयोगलणो ङीप।्
े ु
इवणािदनानगागमः। इय

ानरापीठािधाऽी े
दवता। तं
ु े े 
पपराणऽोरशतदवीतीथमालााय -े
े े
ानरभवााा िबके नामपऽकित।
े एव ं पपकं
िनवय ु ं कितपय ैनामिभराह।
  तापाय  भावना तावद ्
े तऽ शाी
ििवधा-शाी भावना आथ भावना चित।
 े ईरै
वैिदकशिनाचायासमानयोगमा। े तु
े वित
ं ू े िनिपतमािभः। आथ त ु ूविपा।
मीमासकवादकौतहल ृ

कारकाणा ं पररसपिप तऽैव िनिपतम।्
 
ताामगा गा वा कममागािवषय इित वा

तिचशिपा े  या भावना िऽिवधा। तं
वथः।
ू  ु े-
कमपराण


ॄाी माहरी च ैव तथ ैवारभावना।
ितॐ ु भावना िे वत
 े सतत ं िजा॥

इित। अऽािप -


िऽिवधा ं भावना ं ॄन ूोमाना ं िनबोध म।े

एका मिषया तऽ ितीयाऽसौया॥

ु ु ॄाी िवया
अा त ु सगणा ु िऽधा।
े िऽगणा

े ु ं कमावतार
इित। इदं चूित ू  भगवतो वचनम।्
 रऽयपरीाया ं दीित ैः कतत
एतणिनष ृ
एवावगः। या -

आा ं सकलं ूों ततः सकलिनलम।्


उ े परे ान ं िनलं च िऽधा ितम॥्

 या।
इित। योिगनीदयोलणािॐो भावनाः। तािभगा े
् ु पनः
ं एवारयमितगहनात पनः
भवः ससार ु ूरोहा। त
ु े कठािरका।
कठारव ु ु
योः कठार ्
इित कोशात ीिलता।
े 
तीथः।
ू  
भििूया भिमितभसौभायदाियनी॥ ९२॥


भिं मलं िूय ं याः। भिो गजिवशषातीया
ू  प ं याः।
गजाः िूया या इित वा। भिा भा मितः
ु ु
ॄ तलं िविरित िवपराणात।् मलाना ं च

मलिमित भारता। भगः


   े ु
ौीकाममाहावीययाककीितिायपराणोा

भगपदाथाः शोभना या ं सा सभगा लिलत ैव ता भावः
सौभाय ं तदभदे इित यावत।् य ु पपराण
ु े-


इवराज िनावा जीरधाक।
ु ु ं तथा॥
ु ं कसम
िवकारव गोीरं कौस

ु े
लवण ं चाम ं तौभायाकमत।

इित वचन े पिरगिणत ं तदिप


ु े सु ु भाय ं
मलकायपयाीकराौभायमव।
 त भावो वा सौभायम।् भािन
िनयितय े ददातीित तथा॥
९२॥
अऽदे ं बोम।् महाशििरार ैतयािन
 नव नामािन
् छलासऽण
बडण इित ू े िनिदािन। तथािह वरिचसत
े े
ं े ु ं काााः, टयौ
यवगानािमह त ु नवाना ं स
चित ू
े सऽाा ं ककारमार झकारमिभा ारािण नव
  े
भवि। टवगयवगावविमित ु पवग  इषणा
 िपषः।
तदथः। ू ं
पाना ं सा।

भििूया भिगा भिवँया भयापहा।


भिििवधा- मा े
गौणी चित।
े ु ृ ु
े मभिः।
तऽरिवषयकोऽनरागािवििवशषो तथा च
ं ू -् सा परानरिरीर
भिमीमासासऽम ु े इित। अथातो
े ू
भििजासितसऽोपाा  ताः परित
भिदाथः। े िवशषणम।
े ्

परा ं मा ु
ु ं भििवशषमिँयानरिलणन
े ु  े िवधीयत इित
 अत-एव परित
तदथः। 
े गौण ावतयतीित भाम।् गौया त ु
समािधिसििरित सऽू े गौणी भिः सवापा
े किथता। तथा च
ु े-
गडपराण

भज इषे वै धातःु सवाया 


े ं पिरकीिततः।
ु ै ूोा भिसाधनभयसी॥
े बधः
तावा ू

इित। तदाः 
े रणकीतनादयो बहवः। तने -

े यिऽिप
भिरिवधा षा  े
े े वतत।
् मिनः
े यितः ौीमान स
स िवूो ु स च पिडतः॥

ु 
इािद-गडपराणयोवचनम।् भिनविवधा
 ्
राजन इािद
भागवत ं वचनम।् भिदशिवधा
 े पापारयदवोपमित
या े
दशिवधूितपादकं

बहारदीयवचनम ु ु एव।
ैताशमवयानवाद
ु े-
ईशो भिपदाथः िूयो याः सा। तथा च िशवपराण

ृ ृ
कतक तृ मम िकं िबयत े नरैः।

बिहवाऽर ृ े
े वाऽिप मया भावो िह गत॥

इित। अऽ भावशने बाा सवापा


े े
चाऽरोऽिभूाय
ृ े भा सराधनन
गत। ं ु -
े गा ूा। तथा च ौितः


पराि खािन तृणयाराङ ् पँयि नारान।्
ृ ु तिमन॥्
किीरः ूगाानमैदावचरमृ


इित। ितरिप - योिगन ं ूपँयि भगव ं सनातनिमित।
ू े े ् ूिणधानापद
े योगसऽऽवम।
ईरूिणधानाित
 े ाानात।् [भि] ॄसऽमिप
भिपरतया राजमातड ू -

अिपसराधन ु
े ूानमानाािमित। अमिप ॄ भा
ु ृ
ू ं भवतीित ौितिता 
ं तथाऽवगमािदित तदथः।

े ं ु
भा नया श अहमविवधोऽजन।
ात ं ु िु ं च तने ूवे ु ं च परतप॥

े ु े ॄभावाो मो
इित भगवचनमिप। अऽ ूविमनन
 तने ूकत
उते, सोऽिप भ ैव लत इथः। ृ े गपदं

ूापरनािप े ् ॄसोऽमृ
ायम। ं े
तमतीित ु
ौतौ

िनापयायभिवािचना ं े तथा ूितपादनात।् अत-एव
सापदन

भिमीमासायाम -् तामृ
ं े
तोपदशािदित ू ्
सऽम।

ॄमीमासायाम -् ति मोोपदशािदित
े ू
सऽ।
ू  ं
े भिलणकथनपवक
िनातऽिप
ु  ु -्
तािखलपषाथूदमम
ु तोयोथा।
उलणस े गरौ

िवानानयोः 
 ैयिधयः ं
सशयनाशनी॥


तारकाूम े भिािखलाथदा।
यया िवहीना िनयतिमहामऽु च ःिखता॥


इित। अथवा भिलणा तया गा बोा। िविशशिकाना ं
 
सानािदपदाना ं िनधमकॄवाचकायोगात।् अत-एव

िऽशा ं वत-े लाथा  लणागित।


े सवषा
 ं
वैकममैितशायन भिपावनावमानािधकारो हीित
ज ैिमिनसऽू े भिपद लणाया ं ूयोगः। आाकीन े
े -
िशववऽिप


न म े शिः ौीमिहमपरमाणोरिप नतौ
तथािप िं तनवमव िकमिप।
ृ े
न माः बोशि ूवचनमथािप ूववत
यथा लोके भा परिशव न शा गतया॥


इित भलणाया े वा।
वँया पराधीना। भा वँयित
तािप िशवभिपारतमषु इित वचनात।् भयािन

जललािदूयादीिन 
सवायपहीित भयापहा। आन ं

े कतनित
ॄणो िवा िबभित े ौतः। ु ु -े
ु े तथा च वायपराण

अरय े ूारे वािप जले वािप लऽिप


े वा।
ु े भयान े िवशषतः॥
ायकीरचोरो े

आिधिप च सवष ु दवीनामािन


े  े ् इित।
कीतयत।

 शमदाियनी॥
शावी शारदाराा शवाणी  ९३॥

शोिरय ं ी शावानािमय ं माता वा शावी।



योगशा े मिािवशषद
े े ं नाम। तण ं तऽैव-

 बिहििनमषोषविजता।
अल   े े 
 े ु गोिपता॥
ु सवतष
एषा सा शावी मिा

इित। कसऽू े त ु दीािॐः- शीः शावी माी चित।


े िवभ

तणाािन े
दवीभागवत े अवषा  च शावीित

कािवशष नामों तिपा े  शारदया सरा
ू वथः।

वादवतािभ  वा आराा।
आराा, शारद े शरतौ वषादौ

अथ शरमाः। सवर इमरात।् शराले महापजा
ू िबयत े

या च वािषकीित  े ु े वषादौ
माकडयपराण।  भवा
  वास े नवराऽ े त ु पजयिदिकािमित
वािषकीथः। ू े
ियामलात।् शारदैिवशारदै
 ः पिडत ैः

शालीनााौमिवशषशीलै 
वाराा। शारदः पीतमिु े
ाालीन े ूितभािवनीित मिदनी।
े ु े ादाकार ु
अकारो वासदवः
िपतामह
े   े
इनकाथिनमयामिभधानााामारारय ्

े  िस े शारदा चासावाराित


अे-षणाथ 
े कमधारयो वा। तऽ

शारदाशिनिः ु -े
कालीपराण

ु यावा ं बोिधता सरैु ः।


शराले परा
शारदा सा समााता पीठे लोके च नामतः॥

ू  परमिशव शव  इित सा।


इित। िितमतः ं त ीथ 
ंु
पयोगलण ु
े ङीानगागमः। ु े
मल माता सकशी
 तं लैे-
नाीथः।


चराचराणा ं भताना ं धाता िवराकः।

शव  इत े दवः  
े सवशााथपारग ैः॥
 परमिनः।
िवरान शव े
सकशी ु
ु े कत े पी तनजोऽारकः ृ
तः॥

े -
इित। वायवीयऽिप

शव ू ु ता।
 या तृतीया त ु नाम भिमतनः ृ
ु े
पी त सकशीित ु
पऽाारको मतः॥

ु ं दात ं ु शीलमाः शम  शातसखािन


इित। शम  सख ु
े ु
चिपराणीयकोशः। ु ं ददाित भन
सख े े ैषा

शमदाियनीित े ् ९३॥
दवीभागवतात॥

शारी ौीकरी-

करोतीित करः। पचाच।् कञो े ु े


ृ हतताीािदना टो वा।

श ं सख करः। श ं करे य स वा शरः त ी शारी
ु -े
। तथा च कािलकापराण


ूितसगािदमामह ु
ं श ं ु िनराकलम।्
े ु
ीपणानयाािम ु ्
ूा दादहं तनम॥


तत ु िवमाया ं मा ं योगिनिा ं जगयीम।्

शारीित िवि िाणीित िदवौकसः॥

ु ौीधरः ौीकरः
इित। करोतीित करी िौयः करी। ौीकरो िवः।

ौीमािनित िवसहनामस ु पाठात।् तये ं ौीकरीित वा॥

-साी शरिनभानना।


साी पितोता। सती साी पितोतमरः। े
कालऽयऽिप
परयोगाभावादिनतरसाधारण ं पाितोम।् तं

ौीमदाचायभगवादै
ः-

कलऽ ं वैधाऽ ं कित कित भज े न कवयः



िौयो दाः को वा न भवित पितः कै रिप धन ैः।

महादवे ं िहा तव सित सतीनामचरम े



कचाामासः ु ु
करबकतरोरसलभः॥
े े - साीनसामापाितोने गीयस े इित।
इित। दवीभागवतऽिप
े चण
शरािलकन ु
े तमानन ु ं याः।
ं मख

शाोदरी शािमती िनराधारा िनरना॥ ९४॥

ू े शात ं कशम।
शो तनकरण। ृ ् आद े च उपदशऽिशतीाम।
े े ्

उदरं याः सा शातोदरी। शतोदरानगह िहमवतोऽप ं
हैमवतीथ वा। साीरा अीित शािमती।

भौाभावात।् आधारािाा मलाधाराता।

े समासः। या िनगत आधारः
िनरादयः बााथ  पित

अिधानारं याः। सवजगदिधान

सनाधारारायोगात।् अथवा िनराधारापजापा।

ू ं
तथा च सतसिहतायाम -् पजा
ू शःे पराया ु ििवधा
 े ु
सकीिततपब ु
े े ैिवमा
बाारभदन
े े ैिव ं सलण ं
बााया वैिदकतािकभदन

वणियोम -्

ू यारा सािप ििवधा पिरकीितता।


पजा 
साधारा च िनराधारा िनराधारा महरा॥
साधारा या त ु साधारे िनराधारा त ु सिविद।

 ं ृ
आधारे वणसिवमह ्
े परमरीम॥


आराधयदितूीा ु 
े वना।
गणोन
ू सिविद
या पजा ं ूोा सा त ु ता ं मनोलयः॥

ं े परा शिनतरा
सिवदव 
 परमाथतः।

अतः ससारनाशाय सािणीमािपणीम॥्


े ं शिं ूपोासविजताम।
आराधयरा ्

ु ू य ं साााभता
ानभा ्
ू ं महरीम॥

ू े े े ैव पजा
पजयदादरण ु
ू सा पषाथदा।

ू ू ं
इित। अथ िनराधारपजाकमभतसिवप 
ैदयण
े ु े िविधमखन
िनषधमखन ु े परािभमतिनरासने च
 ू  ं तािसाधनोपाय ं तफलप
िनधारणपवक

कितपय ैनामिभराह िनरनािदिभरिभः ोकै ः। सि िह
िऽिवधाः पशवः।

े यो
तऽानााताानपाणवमलमाऽण

िवानकवलः े 
, दहारकााककामणमलवान ्

े ु
ूलयाकलः, भदबिजनकमायामलवान ्
सकल े ्
इित भदात।

एषरोरो ू  ू 
मलः पवपवा इािद िनिपत ं
े ु े
सतबऽािभः। ु
तऽ सकलपशिनरासायाह। िनरना अन ं
नाम कािलमा। मायास इित यावत।् तमोपनावरणधमण
े 
साँयात।् तथा च योगवािस-े

 ं हषामषिवकारदा।
भावाभाव े पदाथाना  
मिलना वासना राम सशने कत॥


इित। िनगतमन ं याः सा िनरना। िनरव ं िनरनिमित
ु े अिवासकाभावतीथः।
ौतः।   िमापाया अिवायाः

ािधानऽभावात।् ूितपोपाधौ


ऽैकािलकिनषधूितयोिग ैव िमाात।् या िनतरा ं रन ं
रागो रिमा सोषण ं वा याम॥् ९४॥

 िनमला
िनलपा ु
 िना िनराकारा िनराकला।


ूलयकालऽिताि  े
ं िनरित। कमसन

लपािािशता।  िलि इित तः।
न मा ं कमािण ृ े या
लपः 
े कमसः  याः ानने सा िनलपा।
स िनगतो  तं
यवैभवखडे-

 सकलैरिप िलत े ॄिववर न सवथा।


कमिभ 
पपऽिमवािरहो परॄिववर त ु वैभवम॥्

गीतािप िलत े न स पापने पपऽिमवासित।



े े
िवानकवलऽिताि  आणवमलाभाववती,
ं पिरहरित। िनमला

मलदाा तदभाववती वा। मजीव ु ल एव।
ु े
िनमनन ु
े वा तिरासः। या िनशिचनो

मािलॅमाधायकादिव ैव मलदभावािमला।
मल िमाात।् तदिधंथान ं त ु न तथाह।
े िना

कालऽयऽबाा। तने िणकिवानमवाौ
े े
(ािन)ाितकबािनरासः। े ु े
े ौतः।
अिवनाशी वा अरऽयमाित
ितिथिना कालिना मपा वा।

साकारिवानवािदमािमकिनरासायाह। आकार सगणप

कितािराकारा । तं िवभागवत -े

े ु ु
  ् न ी न षढो न पमा
स वै न दवासरमितयङ ु
जः।
ु कम  न स चासिषधशषो
नाय ं गणः े े जयतादशषः॥

ु े भावूधानो िनदशः।
इित। आकलित 
 ु ु
अिवासकऽाकलाभावािराकला। िनगता ु
 आकलिचा या
े यावत।् आकलं
इित वा॥ ताशाना ं रित ु 
सवाभावः ू ं
श

वा। तने शवािदगीराबािनरासः। तािक कमत ं िनरित

ु िनला शाा िनामा िनपवा॥ ९५॥


िनगणा

ु ू ु
गणशािगणा। े कवलो
साी चता े ु े ौतः।
िनगणित ु े

गणाना  े िचमाभावा।
ं शरीरधमन  तं म-
ु मव ं ूित नारदने -
पपराणयोिह

  े च।
े लण ैविजतित
यं च मया दवी
ण ु तािप वा सगथ िवचारणात॥्


लण ं दैवकोः शरीरैकाौयो गणः।
ु दवी
इय ं त ु िनगणा े न ैव लियत ं ु म॥

इित। सावयवमवे ॄित ु


े मत ं िनरिसतमाह।  कला अशा
िनगताः ं
वािवका याः। अशो े
ं नानापदशािदित ू ् ममैवाशो
सऽम। ं

जीवलोक इित ित ं
किताशािभूायादिवा। ु
िनगणिचा
े ु
वा िनलत।े तं िवानभ ैरवभारकै ः-

ान ं या िनला िचा िनराधारा िनराौया।


न त ु ान ं शरीर मखहािदकना॥

इित। िनला कलातीता वा। शाा शमवती। िनलं िनिय ं



शािमित िऽपरोपिनषत।् शकारोऽो य तिपा।
ू े
अमृतबीजािकित
यावत।् आशाित
े वा छदािगाोानः


पिरितावािदिदगरिनरासः। सकामः ससक
ु ताशमवे ॄित
इािदौा  काम इा
े मत ं िनरित। िनगतः
ृ िकिवषया
याः सा िनामा। अवाािखलकामायाा ं भवते ्

इित दवीभागवतात।् नितनाित
े े ु े पणमदः
े ौतः ू  ू 
पणिमदिमित
ौत ु
ु े औपािधकगणपरािण ु
ौराणीित भावः। िनममतीित
वा। अम गािदष।ु उपवो नाशः स िनगतो
 याः।
े े े उप समीप एव िपडाड एव वोऽमृतॐवण ं
िनःशषणाितशयन
 े
यया सा िनपवा। िनबािदपदितशयाथ  िनरः ूयोगात।्

तथा चाणोपिनषिद- आव ूव आडीभवज मा मिरित॥
९५॥
ु िनिवकारा
िनमा  िनपा िनराौया।

ु या भाः सा। िन ं यथा तथा मा


िन ं मा ु वा। िन ं

मित ु
मत ु
े वा िनम े 
भावा वा। मोपथः।
 िवकाराः सा
ूधान मनस िनरासायाऽह। िनगता ं े
ं 
ूिसा महदाायोिवशितयाः। तं
ं ु -्
सातकौमाम

ू ृ ृ 
मलूकितरिवकितमहदााः ृ ृ
ूकितिवकतयः स।
षोडशक ु िवकारो न ूकितन
ृ  िवकितः
ृ ु
पषः॥

 ूपाः िािदसयूसारणिवारा याः सा


इित। िनगताः
िनपा। ूपः सय े ूोो िवारे च ूतारण इित िवः।
ूपोपशम ं िशवमैत ं चतथु  म इित ौतः।
ु े

शरीरािौत ं ॄित 
े चावाकमत ं िनरिमित।

सवाौयाौयारायोगािराौया। िव ं ूितित ं
ु ूितिितिरित वचनात।्
या ं ताः कऽ

ु िनरवा िनररा॥ ९६॥


ु िनबा
िनशा
ु अश
े मािलाभावािशा।
कालऽयऽिप 

महािचिरित ु े अमिलनो दहो
ौतः। े दही  इित
े चािनमल
त। ु  े 
ृ े निह िवातिवातिवपिरलोपो िवत े इित

ौितमिभसायाह। ु िचिपा।
िनबा ू ु ु
शबौ
िजनिवशषौ  ू
े तौ िनौ याः ूसादािदित वा। षदशनपजाया ं
 े
ज ैनदशनोपानािप े
दाः ू 
पजादशनात ्

े े यावत।् िनगत ं अव ं


तपातारानामकदवीपित

गमािवकिवकारजात ् ौतः।
ं याः। िनरव ं िनरनम इित ु े
ू  ु -े
 यसादािदित वा। तथा च कमपराण
अवारकािगता

 ं दव
तादहिनश ं े ु यिद।
े सरषो

न याव ं नरकं सीणाशषपातकः॥

ु े -
इित। िलपराणऽिप


मायाा ैव घोराा अािवशितकोटयः।
नरकाणामवाना ं प े तास ु पािपनः॥

अनािौता भवानीश ं शरं नीललोिहतम।्


े  त ैिवरिहता
इािद अवकाशाविधभदििायरपदाथाः 
िनररा।

 े 
अरमवकाशाविधपिरधानािभदताद।

िछिाीयिवनाबिहरवसरमऽरािन च॥


इमरः। यः एतिदरमर ु े त भय ं भवित इित
ं कतऽथ
ु े तने सजातीयािदभदऽयवदव
ौतः। े े ॄित
े मतिनरासः॥ ९६॥


िनारणा िनला िनपािधिनरीरा।


सवकारण कारणाराभावािारणा। सकारण ं
ु े
करणािधपािधपो न चा कििनता न चािधप इित ौतः।
 
िनःशषे ं कारण ं ूथम ं यािमित वा। तानवतीयथः
। महापवनाा ं कारणानिवमहािमित वचनात।् कलः

पाप ं तदभावािला। शमपापिविमित ु े उप
ौतः।
समीप े आदधाित ीय ं धमम ् ु
 इपािधः। उपसग  घोः िकः।
े िटके
ीय ं लौिह ं सामीमाऽण
 ु ु ु
समपयपाकसममपािधः। े  े
तितभदन

भानऽिव ैवोपािधििहता िनपािधः। या।
िनलासाधारणधमष ु साषे ु दाादान
े े
े ु े िनपािधं नाम ाािसभावः सतिरथः।
हत े ु 
े ििवधरिप
सखडोपािधरखडोपािधित ू े वा।
ै धमः शित

मीमासाशा े ं िनरीरं
ं साशा ििवध ं सर
े तभयपािरीरा। सवषामीया
चित।  
ईराराभावाा।

 मदनािशनी॥ ९७॥
नीरागा रागमथना िनमदा

े 
अथाःकरणभदानामािनरासायािरषगाग
साधनबोधनाय च राग इा
तदभावादवासकलकामाीरागा। अथवा

षूितपभावािसशा राग इित शािडसऽू े भरिप

े  नीरं जलमगः
रागपदवाािभधानािाथः।

पवतभयपा वा। भाना ं वैरायदानने राग ं
ु महाभा-े निह कारणयोरवे
  टो
मातीित रागमथनी। कतयिप
ु ु
डत ् इािदमने सािधतािदह रागषािभिनवषाः
े े शा


इित योगसऽोो  मदं नाशयित
ृ े मदरािहािमदा।
रागो गत।

मदन ं धरमातीित वा मदनािशनी॥ ९७॥
िनिा िनरहारा िनमहा मोहनािशनी।


िचाशः ितसामावचनोऽिप ृ े े
ःखजनकितिवशष
िनढलािणकः।

े िचा वै िबनािधका।
िचा िचतासमा या
िचता दहित िनजव ं िचा दहित जीिवतम॥्

इित ूयोगात।् िचा छले चिकायािमित


ु 
िवकोशालमथः।
ू े ं
तभयरािहाििा। वैकािरक ैजस भतािदह
े वचनाििवधोऽहारिािहािरहारा। मोहो
िऽधित
े े नाशयतीित
वैिच ं तदभावािमहा। मोहमकानदानन

मोहनािशनी। तऽ को मोहः कः शोक एकमनपँयतः ु े
इित ौतः।

 ममताही िनापा पापनािशनी॥ ९८॥


िनममा

ममशो िवभिूितपकमयं
े ु
ममदिमाकारकबिपरम।् सा च भदघिटतस
े ं रसतो
 ममतायााँया
िवषयीकरोित। ािभ े तदभावािममा।
ु ही। पापरािहािापा पाप ं नाशयित ीयिवाया
बा
े ू
जपािदना भानािमित तथा। यथषीकातलमौ ूोत ं
ूयते ैवमवा
े ु े तथा च
पाानः ूय इित ौतः।
ृ -
विसितः

ं ु ं ॄाण ं जपन ैकम।्


िवातपोा ं सय
ु े
 े न ूितयत॥
सदाऽिप पापकमाणमनो


जािपना ं होिमना ं च ैव ाियना ं तीथवािसनाम।्


न सवसि पापािन य े च ाताः िशरोोतः॥


इित। पा े परखड-े

े े -
इािद। दवीभागवतऽिप


िछा िभा च भतािन  ं जगत।्
हा सविमद
ूण िशरसा दव 
े न स पाप ैिविलत॥


सवावागतो ु वा सवपातकै
वाऽिप यो  ः।
ू ूयाित परम ं पदम॥्
गा ा नरः पतः
ु े -
इािद। ॄाडपराणऽिप


वणाौमिवहीनाना ं पािपाना ं नणामिप।

यिपानमाऽण
ू ुृ
े ृ त ं सकतायत॥

इित॥ ९८॥

िनोधा बोधशमनी िनलभा लोभनािशनी।


 ैवाभावािोधा। न म े ोऽि
े न िूय इित
भगवचनात।् भानामिरषगागत
  ं बोध ं शमयित

नाशयतीित बोधशमनी। बोध मापनोम -्

बोधयो ु
ु यजित यहोित 
यदचित।
 ु
स त हरत े सवमामको यथोदकम॥्


इित। अमौदायािलभा।  ु
लोभः सवगणाीित िनित ं लोभ ं
भाना ं नाशयतीित तथा।

िनःसशया ं
सशयी-


तराज े गलणकथनदशायाम -् असशयः

ं ु  इा
े गमत
सशयििरपो ु
 े  ु -् असशयिव
तयोिवशषणयोलणमम ं

तिितपादनादइित। ु  े
ताशगवभदािदद ं नामयम।्
िनःस◌ं् शया सशयीित।
ं  ं
िछ े सवसशया ु े
इित ौतः
ृ े
त।

 भवनािशनी॥ ९९॥
िनभवा

 अनािदमरं ॄित
उिरािहािभवा। ु े भव ं
े ौतः।
ं ं नाशयतीित तथा। तथा च शिरह-े
ससार


नवा ं शप े त ु िविधविडका ं नप।

घृतने ापन
े ु त पयफल
ु ु
ं ण॥

ू 
दश पवाश े
परानाान ं च िवशषतः।
 ु ृ गालोक
भवाणवाम  े महीयत॥

 -
इित। कौमऽिप

स ैषा धाऽी िवधाऽी च परमानिमताम।्


ं ं
ससारतापाििखलािहीरसया॥

े े -
इित दवीभागवतऽिप

अहं वै मराान ैरं योगमािौतान।्



ससारसागरादारािचरण ु
े त॥

इित भगवतीवाम।् या। भवनािशनीतटं निसहमगमिदित


ृ ं

बहाबालोपिनषत ् े
ूिसनदीिवशषपा॥ ९९॥


िनिवका े
 भदनािशनी।
िनराबाधा िनभदा


िवकः शिवषयकं शज ं ानम।् तथा च योगसऽम
ू -्

शमाऽानपाती ु ू िवक इित। खडनखडखाऽिप
वशो े -
अासिप थ  ान ं शः करोित हीित। फलपरीाया ं

गौतमसऽमिप ु
- बििस 
ं तदसिदित। तिाा िनिवका।
े समासः। तदितबम
अादयः बााथ  ितीययित
 े फिलतम।् अथवा
ं े तने िनिवषयकिनानपित
शजाश।
िवकः ूकारो न िवत े या ं चरमवौ ू े या
ृ तिपित।
िवः कः पो िवकदभाववती।
िवपाराभावात।् सव
 चािभाििवशषित
 े े
  अपवदवे िह तधानािदित तातयीके
पयविसतोऽथः।

ॄमीमासािधकरण 
े िनिवक ैकिलताया ॄणः
् े ं रजतिमित ानने रजतबाधऽपीद
सािधतात नद े  े
ं पदाथव
बाधाभावािराबाधा।
े ु े
अोऽाभाव ूितयोिगसनानयोिगसन
 तं कौम-
चाभावािभदा।


ं िह सा परमा शिरना परमिनी।
 े ु सवभदिवनािशनी॥
सवभदिविनमा  े

इित। तऽैव लारे-


शिशिमतोभद ं वदपरमाथतः।

अभदे ं चानपँयि योिगनिचकाः॥


इित। भदान े े वा ावहािरकं तानने
ं भदमव
नाशयतीित तथा।

िननाशा ु
 मृमथनी िनिया िनिरमहा॥ १००॥


नाशोऽदभावािनाशा। स ं ानमनिमित
ु े भाना ं मृ ं ु मातीित तथा। अथ कात े
ौतः।
मामृतािदमृतं ूाोतीयं ूाोित िनं
ु े
ूाोित य ं िो भवतीित ऽैपरोपिनषः।
िविहतिनिषपिबयारािहाििया। अशरीरं वाव स ं न
ु े या िबयायमरण
िूयािूय े ृशतः इित ौतः। े ैव

कऽािदकारकभावमापा। ु ु -े
तं िवपराण

े गः ोभाय जायत।े


यथा सििधमाऽण
 ाथाऽसौ परमरः।
मनसो नोपकतृ े

 पिरमहो याः पिरमहः पिरजन े पा ं


इित। िनगतः

ीकारमलयोिरित े
मिदनी॥ १००॥

ु नीलिचकरा
िवला ु िनरपाया िनरया।
ु हताविजतिमित
उपमाभावािला े ु  ु
िऽपरोपिनषत।्

ु कला
नीलािकराः ु याः। अपायोऽयो नाशििहता।
अयोऽितबम े दड े िवनाश े दोषकयोिरित

ु े
िवकोशानसारणाितबमािदरिहता िनरया।

 गमा
लभा ु
 गा  ःखही सखूदा॥ १०१॥

 योिगनामसाात।् अत-एव गमा


लभा ु
 अिधगमशात ्

 े वा छदः।
। अगमित े  या इित तदथः।
न िवत े गमो 

गमादै े यावत।् अत एव गा। तं
वधूयोिजकित
 े ु
माकडयपराणो पाराऽ े लीत े च भगव ैव-


तऽैव च विधािम गमा ु ्
ं महासरम।
 े
गादवीित िवात ं त े नाम भित॥

े ग नाम महादै इािदरायः


इित। काशीखडऽिप

सवऽतर एव। इय ं च भीमरथीतीरे सितऽवािसनी।

  ु े -
गापदिनिदवीपराणऽिप


सबलािदभय ु
े ग  तािरता िरपसट।

े शबादयो यने तने गा  ूकीितता॥
दवाः 


इित। इय वाराणा ं सबाना 
े रा े वरदानने तने ूािथता
े े नाा ूिसा सती िता। तं दवीभागवत
सती दनन े े

त ै वरदानोरं ताथनाूकरण -े

 िशव।े
े या मातः ात ं सवदा
नगरऽऽ
 े
गादवीित ं
नाा वै ं शििरह सिता॥

 ु
इित। नववषा  कािप गत। ु ं तऽैव- नववषा
े तद
े ु  तने तिपा
भवगित े  ःख सासािरक
ू वथः। ं ही।
तदिवमोकोऽपवग  इित गौतमसऽात।
ू ्

े ु
ःखनािवमरित ु े
इित ौत।

सखा ु
ैिहकामिककै ु
 द े सखूदा।
वपािण ूकषण
ु े एत िवरः पा े
े ं लानी भवित इित ौतः।
रँयवाय

परखड 
े चरमभाग े षिराय ैिः॥ १०१॥


रा राचारशमनी दोषविजता।

ु 
ाना ं दोषवता ं रा अूाा। न भजि कतका
े िवर
दव े े
िशवािमित दवीभागवतात।् राचारं


शािवाचारं शमयतीित तथा। वित च परात।्

 ु
िनकमाननानििषकरणादिप।
याप ं जायत े पसा ु ्
ं ु ं तव नँयित ितम॥

े  
इित। दोष ै रागषािदिभविजता।

 साकणा समानािधकविजता॥
सवा  १०२॥


सव जानातीित सवा।  सविविदित
यः सवः  ु े सवा
ौतः। 
 े ृ
सववािदित े ु
दवीपराणा। साा घना कणा याः। न
ु दशनिनषधन
तमािधक ँयत इित ौतौ  े े
तिषययोरवे िनषधामानािधकाा
े 
ं विजता॥ १०२॥


सवशिमयी 
सवमला -


अथ सगणपमािौाह -
े 
बालाबगलािदिनिखलशभदावशिमयी। ॄमय ं
े 
जगिदादािवव मयडभदाथकोऽिप।
 े ू
सवदवशिसमहपादिप 
सवशिमयी। तं

पाराऽ-लीतयोिरूित े ैव-
द

ु ायवऽर।
महालीरहं शब पनः ु े े
 े
िहताय सवदवाना ं जाता मिहषमिदनी॥

े य े तवशरीरगाः।
मदीयाः शिलशा े
ू त े ममाभवन
सय ् ं परमशोभनम॥्
ू प


आयधािन े
च दवाना ुे
ं यािन यािन सरर।

मयदाकारा आयधािन तदाऽभवन॥्

 े ु े यमथ िवरण
इित। माकडयपराण  िः।
े विणतो

पदाथशयो ु इित
या यााा गौर िवबधा
ं ु  एव सवशो
लैादसकिचताथक   मलािन
वा। सवािण
े ु े त-ु
याः। दवीपराण

सवािण ु
 दयािन मलािन शभािन च।

इितािन ददातीित तने सा सवमला॥

शोभनािन च ौािन े ददत े हर।े
या दवी

भानामाितहरणी तनय 
े े ं सवमला॥ इित।

ु ृ े सौभायभार।े
इित ौीभासरानकत

ितीयशतकनाभत ् तीया धिॆका
ू तृ ू कला॥ २००॥

े ृ े लिलतासहॐनामभा े
॥ इित ौीमदवाािदभाररायकत
ितीय ं शतकं नाम तृतीया कला॥ ३॥

ु मरीाा कला
तृतीयशतकं नाम चतथ

-सितूदा।


गािदमोााः सतीः सतो ॄणोऽवगित ं ान ं वा
सता ं गितवा  ूददातीित तथा। गितं मितं मका

ु े पा-े
भवानीिभयोः।

ू े
िऽकालं पजय ु चतदँया
ु  ं नरािधप।
े विता॥
स गित परं ान ं यऽ दवी
इार

 ू
गापजोपकरण ं  ं वा यिद वा ब।
ु े िलोके महीयत॥
ृ िवानसारण
का े

इ ु 
ै तिभराय ु
ैः ूपचार ु
ं गणकामिविधिभः े
बमण
समलोकगितूितपादकािन वचनानीहोपकने योजनीयािन।


सवरी 
सवमयी 
सवमिपणी॥ १०३॥

 
अत-एव सवािमावरी। ं ु े ं
असकिचतािममभद

िवना न िनवहतीाह। 
सवमयी िािदिशवातािभा।
तं कािमके -

ु  ु ं यवनाना
चतिवशर ु ं शतयम।्

भवनाा ृ
स सिो रोमवानो िवभोः॥

पाशणपण ु
 े वणाकना।

े े
असौ गानाऽिचो दवदव ू
शिलनः॥
ू ु ः।
सकोिटमहाम ैमलिवासमवै
 े
माा सिरााऽसौ िविचः पावतीपतः॥

े े ं
अनकभदसिभा माणा ं पदसहितः।

े ु
पदात े सोा िशरामासतया
ं ितः॥

ं े
पृिथादीिन षिशाागमविदिभः।
े ु ु ृ ्
े शमािपधक॥
तािदताष

े ु ु
इित। एतदवावयानवदित िऽिभः। सव सकोिटसामाः

पमाः। ौयत ु
ू े च सरीतािपनीय ू
-े पवराा ं
े पिरा
िवाया अनकाः ृ इित। तरं च गौडपादैः- िवायाः
ू ू
े जाता इािदिभः सिभः सऽैः
पवराामनका

सवमाकं विणत ं ता े च ूपितम।् तऽैव तथा
यताणीित सऽू े विणत ं ूमयमाह॥
े १०३॥


सवयािका 
सवतपा मनोनी।

सवषा 
 ं घटागलादीना ं

याणामापमवािका। ूयािदतीम।्
े  े प ं शरीरमाः।
वामकरािदसवतायव
 ैिना
सवत  वा। तम-्

 पानः िसिहतवः।
बधाऽागमैिभाः े

वे िनपतते े ॐोति इवाणवः॥

े कािमकागम-े
इित। शरीरपऽिप

ु ु ्
कािमकं पादकमलं योगज ं गयोयगम।
पादयालीप
ु े कारणूसृताय॥

ु ु ं दीमय
अिजता जाननोयम ू ं िवभोः।

पृभागऽशमान ु े ्
नािभः ौीसूभदकम॥


िवजय ं जठरं ूािनःास ं दयाकम।्
ायवु ं नमनलं लोचनऽयम॥्


े त ं ौितयम।
वीरागमः कठदशो ्

ु ं मकट
मकट ु ु ं त ं बाहवो िवमलागमाः॥
ु ूों िब ं वदनपजम।्
चानमरः
ु ्
ूोीतत ं रसना लिलत ं गडयोयगम॥


िसं ललाटफलकं सान ं कडलयम।्

ु ं वसनाकम॥्
ू ाातल
िकरण ं रभषा


अोपाािन रोमािण तायािन कशः।
े ्
े िविचयत॥
एव ं ताकं प ं महादवा


इित। ॅमादम ं ान ं ॄरादधनम।्
मनोनीित किथत ं तिपा।
ू ं -े
तप ं समह

या शिः कारणने त चोनी ता।




नाऽ कालकलामान ं न तं न च दवता॥

ु  ं परं शु ं िवं तत।े


सिनवाण

िशवशििरित ाता िनिवका िनरना॥


इित। अत-एव वामदवाय ु ूिस
े नम इित ौतौ
नमो ाय

मनोनािशव शििरित च। िऽपरोपिनषिप -
िनरिवषयासं सिं मनो िद।

यदायानीभाव ं तदा तरम ं पदम॥्


इित। योगशा े मिािवशष
े ं
सा। तण ं तऽैव-

नऽे े ययोषिनमषम
े ु  विजतरचपरः।
े ु े वाययया  े ू
ू ं मनोनी सा मिय सिधाम॥्
मन सिवकश

ृ े -
इित। बहारदीयऽिप


ानातृयभावो  ्
यदा पँयित िनभरम।
े ्
तदोनं भवित ानामृतिनषवणात॥

ं ु
इित। मना ु
े उानयािन
ृ ु इित वा।
कत

सिराषः।


माहरी े महालीमृड िूया॥ १०४॥
महादवी


यो वदादौ े
रः ूोो वदा े च ूितितः।

त ूकितलीन े
यः परः स महरः॥


इित ौितूिस े
महरपद ु
िऽगणातीतं

शतावदकम।् तं लै-ै

तमसा कालिाो रजसा कनकाडजः।


सने सवगो ु  ु े महरः॥
 िवनगयन े

 महरपद
इित। अिविमऽ तृतीयाथः। े ता े लणा।
ु ु
कालिा इपबमानसारात।् तने तदविो महरः।

 िलम यथा ितम।्


सने ॄचयण

समचयि य े लोकाहर
े उत॥


इित। भारते- महरः ू
स भताना ं महतामीर स इित च।

य पिवशितहो ु ु े ूितपािदतः सोऽिप
ू वातलश
े े ं माहरी।
महरय े े च महादवी।
महती च सा दवी े
महं च ूमाणागशरीरकम।् तं दवीपराण
े ु -े


बहद शरीरं यदूमये ं ूमाणतः।
ु  े पजाया
धातमहित ू ृ
े ततः ता॥
ं महादवी

ू  िशव महादवे इित सा


इित। अथवा चमतः ं त पी।

बध े  तथा च लै-ै
माता रोिहणीनाी दवीथः।

ू ं ूकितन
समसौवना ृ ु
े िवौतः।
ु ै  महादवे इित तः॥
सोमाको बधदवो ृ


सोमाक दव े
महादव ू
सिरिभः।
ु ैव शरीरजः॥
दियता रोिहणी ूोा बध

े -
इित। वायवीयऽिप


नाा दव ु
महतमानरमी।
पी त ु रोिहणी त पऽा
ु ु तः॥
बधः ृ


इित। सये ं गडा ं चबतीथािधाऽी े
दवता। शालमाम े

महादवीित ु
पा े परखड  ु पिरगणनात।् तऽैव
े दवीतीथष

करवीरःे महालीिरित। पिरगिणता ं दवीमाह
े महालीः।
महती च सा ली। महािवोिरय ं पी। करवीरं कलौ

कोलापरिमित ूिसम।् अथवा अिकाशभत े ् तं
ं ू ैवयम।
मैलारते-

महालनामकं दै ं ित पयतीित च।


महालसा महालीिरित च ाितमागता॥

उपकाया ं सािःे पिमोदिधरोधिस।

ु -
ु े िशव ं ू
इित। िशवपराणऽिप

 े
तामडलाढा शिमाहरी परा।

महालीिरित ाता ँयामा सवमनोहरा॥

ु ू े - िौय ं लीमिकामौपलाािमऽ
इित। आयस
 ं ूयोग। तने पदने
लीपदमाऽ पावा

पवािचमहद े ू े समासः।
सहरमािदसऽण

सवाा ु सा वितित
महालीिगणा े
े ु
माकडयपराण। 
ऽयोदशवषाककापा वा।
का ं ूब ऽयोदश े महालीिरित धौ ैन कथनात।् मृड
ु े इित धातोिविितकतः
सखन  ु
ु सगणवतः िशव मृड इित

सा। ु ृ े सोििौ मृडाय नमो नम इित
जनसखकत
मिहवात।् त िूया॥ १०४॥

ू महापातकनािशनी।
महापा महापा


महद ् पचतयमपो
े ृ ं प ं याः। तं
ु ु -े
िवपराण


पर ॄणो प ं पषः ूथम ं िज।
ाे तथ ैवा े प े कालथा परम॥्


ूधानपषकालाना ं परम ं िह यत।्

पँयि सरयः शु ं तिोः परम पदम॥्


ूधानपषकाला ु ूिवभागशः।

 े
पािण िितसगािसावहतवः॥

ू च महापा।
इित। महती च सा पा ू ू
पाना ं िशवादीनामिप
ू े  तथा च पा-दवीभागवतयोः
पथः। े िशव-ॄ-िव-ु
ु े -िवदवे-वाय-ु वस-वणाि-शब-सय
कबर ु ू - सोम-मह-रास-
ू े ू  े म े
े े तजनीयदवीमितभदो
िपशाच-मातृगणािदभदन
 ु
शैलेनीलणरौिपलकािटकमािणमाफलूवा

 ु
ल-वैडू यऽपसीसवळलोहिवकारपो 
े दिशतः।
िवरण
ू  मािणमयीमवे ूितमा ं पजयि।
अऽािशबसया ू
ं ं योजनीयम।् महाि ॄहादीिन पातकािन
इतरथास
नाशयतीित तथा। तथा च ॄाडे-


कतािखलपाप ानतोऽानतोऽिप वा।

ूायि ं परं ूों पराशःे पदितः॥

े -
इित। ॄोरखडऽिप

ु े ोकाधन वदाहम।्
बनाऽऽ िकमन
े ्
ू िवनाशयत॥
ॄहाशत ं वाऽिप िशवपजा

 ु
इित। महापातकशने वीरह ैव कत इित थरावामम।्

अऽ ैव सौभायराकरािदष ु ूायिूकरण े पापतारतने



पदँया जपसाया ु
ं तारतवचनापकन

योजनीयािन।

महामाया महासा महाशिमहारितः॥ १०५॥

ॄादीनामिप मोहकाहामाया। तं


 े ु -े
माकडयपराण

े ं दवी
ािननामिप चतािस े भगवती िह सा।
ृ मोहाय महामाया ूयित।
बलादाक

ु े -
कािलकापराणऽिप


गभाानस ं ूिरत ू
े ं सितमात ैः।
ु े या िनररम॥्
उ ं ानरिहत ं कत

ू  ू  ं ं े िनयो च।
पवाितपवसघातसारण
ं ्
आहरादौ ततो मोहममाानसशयम॥

बोधोपरोधलोभषे ु िा िा पनः


ु पनः।

ु  ्
पाामने योाश ु िचायमहिनशम॥

ु ं सनासं ज ं ु करोित या।


आमोदय
े सूोा
महामायित ं तने सा जगदीरी॥

इित। या मया द े कपाया


ृ े कोशापाबला।
ं चित ृ सतो भावो

बलं गणः। ु े िपशाचादौ
 सं गण
ूािणन सपदाथाः।
बले िभावयोिरित िवः।

 
महाि सािन याः, महती सवजगिवाहकािदपा
 ेच
ृ िविवधा च शिः साम याः सा। शिबल
िवता

साम  तथा ूहरणारे इित यादवः। बलायधपावपीह
ु ु -े
योौ। उ िवपराण

े े
एकदशिताा िवािरणी यथा।
पर ॄणः शिथ ैतदिखलं जगत॥् इित।

तऽाासरां ता यतः।



ोाभदोऽि े ऽये िवत॥
तै े


इित। महाशिः कडिलनीऽ यिद तृतीयार
 इित न पौनम।् न
े कत
तालिनयदाऽाकारूषः
 े े बॄीिहः। न
िवत े महती शियदपयित
ु े छलारसऽू े
तमािधक ँयत इित ौतः।
पिरभाषायां
ु ु े ू
चानयोतररोिबलािचकषपला महासना-
े ृ
महाशनापदयोिरव भदमीकाािभथा ाातम।् न
े ु ु
तिसहॐनामािदवनिशताबा ं
े  े ृ शत ऐ ं सोढ ं ािदित।
यनाथभदमाऽमीक
 ं या ं सा।
महती िवषयरितोऽिधका रितः ूीितािनना

महाकामसरीाा ु े १०५॥
महारितिरत॥

महाभोगा महैया  महावीया  महाबला।

ु ं वा
महानाभोगः िािदपो िवारो याः। भोगः सख

धन ं वा महा इित वा। ऐयमीरता ू े ु ं
िवभितभय

 शबादीिन
महाः। महाि वीयािण ु े
याः। वीय शब
े 
ूभाव े च तजःसामयोरिप इित िवः। महाि बलािन गादीिन
याः।

बलं ग े रस े प े ामिन ौसनयोः।



बलो हलायधु े दैभदे े बिलिन वायसः॥
ु ु
इित िवः। वायसप े भसडादयो यसादाहाो जाता इित
योम।् तथा च योगवािस े विसं ूित भसडा
ु ु

वायस वाम-्


ॅातरडतनया वायसा एकिवशितः।
ं  भगवती तथा॥
ॅातृिभः सह हसीिभॄाी

िचरमारािधताािभः समािधिवरम े सित।


ूसादपरया काले भगवा ततः यम॥्

ु ृ
तथ ैवानगहीताःो ु वय ं िता। इािद।
यने मा

ु   े े
महाबिमहािसिमहायोगररी॥ १०६॥


महती च सा बि ु
महाबिः। ु ु
या ं बावाया ं
 ं
ात ं नाविशत े सा महती। यििात े सविमद
िवात ं ािदित ौतः। ु 
ु े महती बियाः सकाशािदित वा।
एवमवे धा े ् िसयािणमााः
े महािसिपद ं ायम।

ूिसाः। अा अाः ु -े
पराण
रसाना ं त उासः ूथमा िसिरीिरता।

ैरनिभभित े
ितीया िसित॥


अधमोमताभावतीया िसिमा।
ु तता
चतथ ु े ु सखःखयोः॥
तषामायषः ु

े 
काबल बा ं िवशोका नाम पमी।
परमापरने तपोानािदिनाता॥

षी िनकामचािरं समी िसित।े


अमी च तथा ूोा यऽ चनशाियता॥


इित। महता ं योगराणामीरीित तथा॥ १०६॥

महाता महामा महाया महासना।

ु  -ानाणवादीिन
महाि बफलूदािन तािण कलाणव  , मा

बाला-बगलादयो, यािण

पजाचबपचबामृ े
तघटमिलादीिन याः सा तथा। या
ता ं त ं ौीिवाो मः िसिवळा ं च
य ं महवम ं याः।

ताानपाहम।् तं तऽैव-


भगववतािण ु
भवतोािन वै परा।
े े
तषामोसापाायत े मितिवॅमः॥

ता ु िनरप
े ं म े त ं तासा ं वद ूभो।

इित ूे

ण ु कािदमत ं त ं पणमानपया।
ू  े
 े गोपन ं तचोिदतम॥्
गो ं सवूयन

  ु -्
इित। सौयलहयामम


चतःषा ु ं
त ैः सकलमिभसाय भवन

ितििूसवपरतः पशपितः।
ु  ु
पनिबादिखलपषाथकघटना

त ं त े त ं ििततलमवातीतरिददम॥्

इित। मिवषय े त ु ौीिववे त ु माणामइादीिन ु  -
कलाणव

शिरहयोः परःसहॐ ं वणनािन िािन। िसिवळा ं
 े
ृ िनात े यत।
य ं ूक


े वाऽमना।
लिलतािवया िवामा ं यण
ू े
े योऽसौ ाढचतनः॥
यमम ं वि

इित। महदासन ं िािदषिशप


ं ं याः। एषा

भगवती सवताािौ े
िततीित दवीभागवतात।्


महायागबमाराा महाभ ैरवपिजता॥ १०७॥

ं ू ु ू
ॄााशभताोािदचतःषियोिगनीपजासिहतो

महायागः स एव बमः तिदतर सवािप
े े
िवलितफलूदनाबमानाराा। शौ च पिरपाा ं च
बमलनपोिरित शातः। या भावनोपिनषदा ूितपािदतो
यागो रहतरः िशवयोय ैकसाो महायागः। स
चाािभा े तयोगिवधौ च िवशदीकत े े
ृ इित नहोत।
भरणरमणवमनकता  सृििितसितकारी
ं परिशवो भ ैरवः स
ं े महाभ ैरवण
एव महान ू
े पिजता। तं पा-े
शःु पजयत
ू े दव ु
े मशिमय शभाम।्

अमाला ं करे का


ृ ासने ैव भवोवः॥


इित। महाशनाथो ु
महायागने िचदिकडािलता ं
 े लिलतोपाान े ूिसम॥् १०७॥
ूाभावयामासित


महरमहाकमहाताडवसािणी।

महाक े महाूलय े यहर


े महाताडव ं

िवोपसहारादाै े ु ू े
ृ ं तालऽ
कशषसमतानकत
काभावािदयमवे सािणी। तं पदशीव-े


कोपसहरणकितताडव े
दव खडपरशोः
परभ ैरव।
पाशाशै ु
 वशरासनपबाण ैः सा सािणी िवजयत े तव
ू े
मितरका॥ इित।


एषा स ं े
सकलं िव ं बीडित सय।

िलािन सवजीवाना ं शरीरे िनवँय
े च।
े े महावािसऽिप
इित दवीभागवत। 
े िनवाणूकरणोराध 
एकाशीिततम े सग  शतािधकै ः ोकै रतमितभयर
ु ं
ृ ु   ं
नमभयोिनवयपसतम -्


िड ं िड ं सिड ं पच पच सहसा झझ ं ूझ ं

नाः ु िशरःशखर
शवा ैः ॐजमरिस  ैः।
े ं ताप
ू  रासवाना ं यममिहषमहामादाय पाणौ
पण

पायाो वमानः ूलयमिदतया भ ैरवः कालराा॥ इित।


महाकामशमिहषी ु ु
महािऽपरसरी॥ १०८॥


महतः काम परमिशवािभश ू
भप मिहषी
ृ े पी। ऽयाणा ं मातृमानमयाना
कतािभषका े ं परु ं नगरं

तदािका च सा। महती च सा सरी े तथा॥ १०८॥
चित

ु ु
चतःषपचाराा ु
चतःषिकलामयी।


चतरिधका ु
षितःषिाव उपचारा भगवता
ु े कसऽू े गिणताः। अऽौ
परशरामण े तार-े

िशवपादूसनाना ं धारण ं चारोपणम।्
ु  ं तथा॥
पिरवारिवसृि गभाचन

ु ू च िशवाियजन ं ततः।
शैवपकपजा
िशवपादोदकादान ं सां ूाणािहोऽकम॥्

ु ु उपचारा िसितः।
एत े चतःषियता


इित। चतरिधका ु ं
षितःषिा उपचाराः
ू े
पजाूकरणऽािभाः त ैरााधिननी तदिभधनशीला।

चतःषिकलाः 
शाधरीय े कथाकोश े च ौीधरीय े
लीपीिठकाया ं च वैलयने गिणताा िनृ  िल-े


अादशिलिपबोधखनशीयवाचन े िचऽम।्
ु ू ्
बिवधभाषाान ं तिवताौतिनगािदतातम॥

े उपवदाारः
वदा े शााषे ।े
ु ृ ं काालारनाटकािद ॥
तपराणितक े
 
शािवँयाकषणिवषोाटमारणािन चषट।्
ु े
गितजलयायधवामतःसकं िशम॥्

ु ू
गजहयरथनरिशाः सामििकमसदगाडकाः।
ु े ृ
तिषरानघनजालनािन गीतरसवादौ॥


रपरीा चौय धातपरीाँयम।्


इित भार[सिधयो ु
किवनोा िनृ  कलातःषिः॥

ु कलाशपरो वा। तािप


इित तचरा।
ु  े
चतःषिवामकरत े गिणतािन। तािन
े ु े  ृ
[सतबऽािभिववतािन ]  े े
तीकायामािभिववचिय।
तयी तधाना।

ु े
महाचतःषिकोिटयोिगनीगणसिवता॥ १०९॥

ं ू
ॄाादीनामाना ं म े एकै का अशभता

अोािदशयोऽावािवित चतःषियिगः। तासामिप
ं ू कोिटसाका
ूाितिकमशभताः ं 
गणा ैमहिः े
सिवता।

वतराजोा एवहे मााः। यथा-
लिलताचबनवके ूक
े ं शयः िूय।े

चतःषििमताःको ै -------------------------॥


इित। ताः सह ु
पाािन साबदािन षोो भवि। नवस ु
ऽैलोमोहनािदचबािदष ु ूितचबं
ु ं
िभािभातःषिकोिटसाका ं
योिगः सीित ताः सह
ु
पाािन साबदािन षोो भवि। तिददं ोतियत ं ु
महदं कोिटरवे िवशषण ु ् १०९॥
े ं वा। महं च नवगिणतम॥


मनिवा चिवा चमडलमगा।


मनः ु े लोपामिा
कबर ु च मथः।
ू  इः ः िशवथा॥
अगिरिः सय

े ादशामी उपासकाः।
बोधभारको दा

ं ृ
इित वचन े सगहीतो ादशूकारः ौीिवाूारः।
तार ानाणव े िः। तषे ु
ु े ु ु
मनिवोभयपवयानवादो नामयम।्

चमडल म ं गीित तथा। कडिलाः
 े
सहॐारकिणकाचभिदात।्


सायसावन ु
े आयरूयोगादौ च चमडले यात
े ्

ु े दवूित
। िशवपराण े िशववचनम-्

अहमििशरोिनं सोमिशरिस िता।


अीषोमाकं िवमावाा ं समिधितम॥्

इित। चमडलं त ु ौीचबािभिमित रहम।्

चापा चाहासा चाचकलाधरा॥ ११०॥

ु ं पलावय
चा सर ं ं हास याः। तवैव
ु े परमानूदः ूबोधिवशषो
मितिबिरिरः। े
ु ु ैकवो
गमख े या इित त ु लणया किच।े चाा 

वियरिहतायाकलायाः सादाायाििपाया
ू धरा

धारियऽी। या चकलाा राजका दवीभागवत े ूिसा।
ु 
ताः  े कामराजबीजोपासकः सदशनाो राजपऽु एव या
वरणीय इया किथतम।् तने चा यथा तथा चकलायाः धरा
ू े  तं तऽैव तृतीय-े
आधारभतथः।
ु कािशराज समा।
एतिमय े पऽी
 ं ु
नाा शिशकला िदा सवलणसयता॥


इपब

 े ताः समाग जगदा िनशार।े


ु ं िता।
उवाच वचन ं चदे ं समाा सख

वरं वरय सौोिण ु  ्
मम भं सदशनम।

सवकामूद े ु वचनाम भािमिन॥ इािद॥ ११०॥
ं तऽ


चराचरजगाथा चबराजिनकतना।

जमावराक जगतोऽधीरी।
ऽैलोमोहनािदनवचबराजमवे िनकतन
े ं वासान ं याः।

 पनयना परागसमूभा॥ १११॥


पावती


िहमववत पाावती। े ु
 िचदपवादिवषयऽग

ृ े
ूविरञभाव इाः। ूदीयता ं दाशरथाय

े े िववित ं न िवशषे इित यम।
मिथलीितवसामामवह ्

प े इव नयन े याः सा पनयना। परागारनारन


े े
ु ूभा काियाथा।
समा ता  े
पिवशष कोकनद
े रिा समािद
रागण े ु
वा। ऽाय कडिलिन
ु 
कमपताॆ े इित काणाचायरमृ ु
े तकडिलनीपरं वदे ं
नाम॥ १११॥


पूतासनासीना पॄिपणी।


ॄााः पािप वामािदशििवरहसित
 ं े ूताः
कायामाामाशन े त ैः कित े आसन े मके
आसीना। तं ानाणव -े

े े
प ूताहशान ॄिह े ं त ु कारणम।्
ू तषा
िनजवा अिवनाशा े िनपाः कथ ं वद॥

े पृ ईर उवाच-


इािदना दा

साध ु पृ ं या भिे पूतासन


े ं कथम।्
ु ि ईर सदािशवः॥
ॄा िव
े वरारोहे िनला एव त े सदा।
प ूता

ॄणः परमशािन  ं सृिपकम॥्
कतृ

वामा शि ु सा या


े ॄा ूतो
े न सशयः।

े ु करण ं यतः॥
िशव करण ं नाि श

इार

े कवलो
सदािशवो महाूतः े िनलः िूय।े
े कथिदिप न मः॥
ृ दिव
शा िवना कतो

इम।् ॄािदसदािशवााना ं पानामिप



ॄकोटावभावाॄणा ं पमाः। तं

िऽपरािसा -े

 े
िनिवशषमिप ॄ िायािवलासतः।
ु ि ईर सदािशवः॥
ॄा िव

े सितम।
इाावशतः प ॄपण ं ्

इित। या। ईशान-तषाघोर -वामदवे-सोजाताािन प
े ृ ु
ॄािण। तथा च लैे- ऽूकितबहारमनािस

ु 
ौोऽिजोपािन शािदपताऽािण च प

ॄपाणीा
े ू ु
तषामाकाशािदपमहाभतजनकमम।्

े ु -्
 यवैभवखडऽम
ताशपवतीथः।

एक एव िशवः सााानािदलणः।
ु शा पधा ितः॥
िवकाररिहतः शः


इित। सृििािदपकशििभः सोजातािदपपो जात
ु े -
 गडपराणऽिप
इथः।

ु ृ ु सविवनाशनः।
लोकानमहकिः 
ु े
वासदव  े च॥
े तथा सषणन
पण

ु े े च ितः।
ूापणाऽिनान
े पधा यितः॥
नारायणपण
 ु -्
इित। आचायरम

ंु
पभावलीला ु
पषा ु प यािकं सलिपत
ं ं ऽयी त।े
ुं ु
अ दोरणरशमाली तवैव मितिबिरः॥ इित।

िचयी परमाना िवानघनिपणी॥ ११२॥


िचदभदाियी। ृ आना ाः प ं सा।
परम उ
ू तखम
यो वै भमा ् ौतः।
ु इित ु े िवान ं च ैतमवे घन ं

सां तदकरस े
ं पमाः। िवानघन एवैतो
भतः ु
ू े समायित ु िवानघनपद िचदकरसपरन
े ौतौ े े

ाानदशनात।् अथवा िवानशो जीवपरः। यो िवान े


ितिानमरो यमयतीायािमॄाण े तथा
ाानात।् त ैघन ं समाकं पमाः।
 े ु
 एताीवघनािदित ौतौ
िभमािनिहरयगभािकथः।
जीवघनपद तथा ाानात॥् ११२॥


ानातृयपा   
धमाधमिवविजता।

 ै िचायाम।् िचा मानस ं ान ं ूय ैकतानता



ानमीित योगसऽोम।् ानातृयािऽपटीपथः
े ु े 
 धमाधम।
। इािनूापके कमणी  ु -े
तं मपराण

ु  े वै ूपत।े
 धारण े धातमह
धमित
धारणने महने धम  एव िनत॥

े े
११७) तनूापको धम  आचायपिदँयत।
 े

इतरोऽिनफलदाचायपिदँयत॥

ं  ृ
इित। सवतितरिप -

े े दश
दश 
े े य आचारः पारयबमागतः।
आाय ैरिव स धमः पिरकीिततः॥

इित। याानवोऽिप-

ं 
इाचारदमािहसादानाायकमणाम।्

 ्
अय ं त ु परमो धम योगनादशनम॥

इित। ज ैिमिनरिप- चोदनालणोऽथ धम  इित। अऽ ैवाधम 


े े िविहतिनिषिबया े तण े ऊ।े ताा ं
इकारूषण
 ितयगिधकरणायन
िवविजता।  े दवताना
े 
ं कमानिधकािरात।्


शाािवाविषयाा। या धमाधम बमोो।
  वा िवषामृतमय चित
धमाधम े िनादयोके तथा

ाानदशनाभयरिहता। ु
तथा च िऽपरोपिनषिद ू -े
ौयत

न िवरोधो न चोिन  बो न च साधकः।


ु ु ु  वै मििरषा
न ममन ु 
े परमाथतः॥


इित। अथवा धमशो 
मथलणया 
धिमपरः। 
अधमशो
बॄीिहणा
ं 
धमपरः।   े रिहता। जगता
धिमधमभावन
े  धमाधमशौ
सहाािभथः।   शििशवारवाचकौ
ताा ं िवविजता े त ु रहाथः।
 पदशील(ग)तित 
ू े   ृ
धातनामनकाथाजनमिभविः। तारय ं
िनादय े किथतम-्


मूाणूथापोि िता पनः।
मम े मिपड े त ु तृतीय े िपडके पनः॥


राकटय ू  -् ----------------------।
ं जत
ु ु
इित। एताथ गमखादवगो े ु े वा
विरवारह े वा सतब
ूपितोऽािभिरित ततोऽवगः।
ं े  ं
अथ ैकोनिवशितनामिभजवरयोभदािभजदाक ्

एन दव ु ु
े ोतमपबमत े े
-िवपािदना। सृिबम े िह

ूाथिमकमःसगतो 
महतः सगतोऽहार ाक।

ततः पताऽापरपयायािण ू ू
सभतािन शादीिन
भवि। तषे ु च पानशयः प िबयाशय सि।
े े ौोऽािदानियपक
तााा िवषण े ं जनयि।
े े ःकरणम।् अा अिप िवषण
समिवषण े े

वागािदकमियपक े े ूाण ं जनयि।
ं समिवषण
 ू शादय ु गगनािदलभतपक
धिमभताः ू ू ं जनयीित

विितः। ू ू
तऽ िभतू ैः लभतोपािधिभः
ू ू
सभतोपािधिभः े
कारणोपािधिभोपिहत ं च ैत ं बमण
िवत ैजसूापदवा ं भवित।
समिभतू ै ैपिहत ं त ु तं बमण


वैानरिहरयगभरपदवाम।् अःकरणकारणोपिहतः

 ूाणकारणोपिहत ु सऽाा।
परमाा िहरयगभः। ू
उभाां
ु  ु े एत े
कारणाामिवभाामनगमोपिहतयामीत।

ऽय एव ॄिविपदै े भवि। एत
ः बमादिभधया
िजीवासमिंतजीवापरमाना ं ूितिकं
ऽैिवमौपिनषदाना ं मतमवलोम।् तषाम
े े
ु ु
जामसषीनामवाना ं सृििितसहाराणा
ं ं

काना ं च ऽय ऽय ैवाीकारात।् तािकाणा ं मत े त ु
ु  ु  ु
तयतयातीतयोरवयोिरोधानानमहयोः ृ
कयो
 े
योयोरािधन

तदवाकापयोजवपरमानोरािधााितिकं
पािवम।् न च ैतावता वैमम, ्

िऽवरणपीकरणूिबययोिरव ू ू े े
लसिभदन
ु ु े ूा ॄभावसा
े पर ु सषावव
वोपपः।
े ु ृ े
तदतीतावायापानो न जीवभावः। अिवालशानवः
ु ु े
सा न परमाभावोऽिप। अत एव सषिदशापजीवोपाधः
ु  े 
े े तयदशापजीवोपाधमहाकारणशरीरन
कारणशरीरनव े
ु जायत इित िशवसऽू े ताशः
वहारः तर िशवतो

िशवतन  
े िनिदः। अधसाादधिशव  अत एव च
इित तदथः।
ततोऽिप पर िनरनः परम ं सामपु ैतीित ौतावभद
ु े
परमसापदने िनदश
 उपपत।े अनने ैवाशयने
ू 
पणजीवतायाः ू 
पविशवताया तशायामभावा
पृथगणनमौपिनषदानाम।् अत एव मधऽधसिः
ु े 

पिरशषािदिधकरण ू 
े मावायाः  े
पाथन
े े ु ैपः। अवे वा गणन ं
े हत
गणनाभावऽयमव
 
पिवधजीवोपाधीना ं पकोशपदैवहारदशनात।्

परमान ु
ु  े ईरो
ितरोधानानमहापरययायबमोदानोपािधकन
े िनमषोऽः
बिहषो े ु े
सदािशव इित शैवतोलणानसारण
े ु
िारतो भदयमणम।् एव ं सित िव े

ू ू
लभतोपिहतजागरावापच ैताका
ू वैानरो प ं च ैताैव याः
जीवामिभतो
े  या पवू 
सा िवपथः।
   े ु ं तने जगदभदः
धमधिमभाविवविजत े िस इाह-

िवपा जागिरणी पी त ैजसािका॥ ११३॥

े िवमवे या प ं न त ु िवाधारने


िवपित।
 ू ु ु -े
 तं िवपराण
धिमभतमिपमीथः।

यथा िह कदलीनाम ऽाा न ँयत।े



एव ं िव नां ादीर ँयत॥
े े ूथम-े
इित। दवीभागवतऽिप

वटपऽशयानाय िवव े बालिपण।े


 ्
ोकाधन तदा ूों भगवािखलाथदम॥

े ं नादि सनातनम।्
सव खिदमवाह

इित। अथवा सााणो जीवभावोऽ ं नीच ं पिमित


ु ु
शनकतम।् अत एव नीचसवाकवः
े ृ े वििरित
ृ ं
सा।
ु इित यावत।् ताश ं प ं िवगत ं याः
नीचतरः पशभाव
ूसादाा िवपा। अथवा षोडशकलािका
ु ु
िऽपरसरीिववादम।् तं वासनासभगोदय
ु -े

 पिणमाा
दशााः ू  कलाः पदशैव त।ु
षोडशी त ु कला या
े सिदानिपणी॥

इित। चमडले िह सादाा कला वि॑ासरिहत


ृ ैका। अाः
े अिप िचिपा
पदश यातायातभािगः। तदिभायाः ौीदा ू
ु ु
कला िऽपरसरीपदवा ैका। अा ु
े  
े े िवपिरवतमानाः।
कामयािदिचऽााििथभदन तदिभाया ं

पदँयामकमर ु ु ैकव
ं गमख े ं िचिप
ू ं
े सा।
यशादाः ौीिवित ं अािन च पदशारािण
सवपासकै
 ू
ः ौयमाणािन िनापािण। एव ं

चमडलदवीपदशीनाम 
ै िमित
े अत एव पदशसाना
तलाराणाम ैमव। ं ं
ितथीनामराणामिप िऽखडं यथा-ना भिा जया िरा
ू  िऽरावन
पणित ृ े भदन ू े े च। अत एव
े े वावािदकटभदन
खडऽयण ु
े ैव त ैिरीाः शपराऽीणा ं पदशाना ं
नामाामनि। दशा  ा दशता ु 
 िवपा सदशना।
ू ृ े ू  ू 
आायमानाायमानाायसनतरापयमाणापयमाणा

परयी ू  पौणमासीित।
पणा  े
एवमतिवसानामिप
े ैव नामाााय।े सान
खडऽयण ं ं िवान ं
ूान ं जानदिभजानत।् समान ं
ु ु ृ ं 
ूकमानमपकमानमप े
ृ ं ौयोवसीय
आयतू ं भतिमित।
ू ु
अनयोरनवाकयो
िदवसरािऽनामिमिप तऽैवाातम।् सान
ं ं िवान ं
े े ु
दशा  तावनवाकौ ू 
पवपाहोराऽाणा ं

नामधयानीित। ं े
अऽ यिप खडऽयमिप समानसमव

तथाकादँया ्
े े दशमीात उपोा
दशमीवध ु े
ादशी शित
वचनाादँया
 े 
एवैकादशीारमखडागतितथममखड े

ूवशा ु
े ितीयतृतीयखडौ षतररौ भवतः। अत एव
े ू  े ु
े सयािदिवारष
वधाभावपािभूायण

समानारायवे ऽीिण कटािन। अनने ैवाशयने

सभगोदयटीकाया े
ं लनोम।् आपयमाणायाः
ू 
े 
कलायाखडाःिताया अिप सौरखडऽभावः।
े ू 
इराकलाूभदािदरापयमाणयोरै ु े
मनसयिमित। उोके
दशाा ु
 इित पद शूितपदाा ु
 उदातौतौ
इथः।
 े तासा ं ितथीना ं माराणा ं च
ूितपदो दशनामकोः

ूाितिकं िशव-शि-माया-शिवािदताकं
े े तपासनाूकार चकलाया ं
कौिलकसामियकमतभदन
िः।
े ु ं ू
े साभतमिप
एव परराभदापचतथराऽः
ू ु 
िवपापद ं वावकटचतथार ु
शिवात
े  अथवा िवपिमित
च ूितपादकिमित तितयािभथः।
ं ु ं पदम।् त च िमाजगदिधानितवीिलता।
नपसक े त

कपपमीिदवसवाचकम।् तथा च ौयत
ू -े ूतु ं
ं ु ं काण ं िवपम।् शबममृ
ु ं सत
िवत ु े
त ं तजि े
तजः
सिमम।् अण ं भानमरीिचमदिभतपपत।
ु ् सता
ु सती

ूसता ू
ू सयमानािभषयमाणा।
ू पीित ूपासपा 
ं तृिपयी।

काा काा कामजाती यती कामघा। ूतु ं िवत ं
ु ु
सतासतीित। ु
एतावनवाकावपरपाहोराऽाणा ं

नामधयानीित। ू े  एव ं रािऽिवशष
तने तिपथः। े
े चोपलणरीा षिलया
िदवसिवश े े
च ैकै क ैवोपादानऽिप

सवरािऽपा 
सविदवसपा े  पयवित।
चथः  अत

एवशान े फलिवशषः
े ौयत ुृ
ू -े स यो ह वा एता मधकत
ु ृ ं वदे कवि
मधवषा ु  हा ैता अौ मध ु नाापत
े ू 
धयि। अथ यो न वदे न हा ैता अौ मध ु कवि
ु 

े ू 
धयापतिमित। ुृ
अऽ मधको रािऽपरः।
ु ृ
मधवषश ू 
िदवस परः। या एताः पवपापरपयो
ु ृ याहािन त े मधवषा
राऽया मधकतो ु ृ इित वाशषात।
े ् मध ु

ु  वषि
कवि  चवयवश।
े े एता यो वदे त ैता िदवससिहता

राऽयः अौ ब ैवानात ॄराध ु कवि
ु  ॐावयि।
े ू  कमजात
अापत  ं न धयि पीा न लोपयि।
े े
ितरकऽिनमाह। ु ु े
अथ य इािदना। कडिलापनन
ु  सवे
े डािकािदमडलाावनपारकमिण
मधॐावणन
 सफलािन भवि। तदभाव े त ु यिाले
बाािन यािदकमािण
 िबय े स काल एव तषा
कमािण े ं कमणा ु
 ं कालमृपो भवतीित
ु ृं ं चानत-े
 तिददमपबिहत
फिलताथः।
ु  ं िशिशरानाम।्
ु ं कवता
अरौ मधॐाव
ू   फलि िकल कालतः॥
इापतािदकमािण


अःॐाविवहीनाना ं सदा सचतसाम।्

 िबयमाणािन कालो मसित तणात॥्


कमािण

ु 
 वाः करोित मधवषित।
कालकषिणकै
ु ु
इित यो वदे त ाद ् ॄराधाॐितः॥


े जनयामास सरघा कालकषणी।
वैदही
अहोराऽ ैिरमा ं िवा ं दशपिभररैः॥

ु   -कालकिषयाा
इित। अऽ तृतीयचतथोकयोरयमथः  े मध ु
दवी
करोतीित मधकत ्
ु ृ रािऽपा। ु 
मधवषतीित ु ृ अहोपा च। इित
मधवषा
े रािऽिदवसािभा ं दवी
ूकारण े यो वदािद।
े े
े य स िवदहोऽनः
िवगतो दहो े े
कामशिनी े
वैदही

कामरी   ं पदश
अहोराऽािभ ैः पदशिभवणिरमा
ु - जनको ह वैदहोऽहोराऽ
िवा ं जनयामास। तथा च ौितः े ैः
ु 
े इयमवे च मधकतृ
समाजगामित।  ारघा। सरघा
ु े
मधमिकमरः। ु
ौितरिप - इय ं वाव सरघा ता अिरवे

सारघमितील े
ं िवरण।

जागराावालणममीरूिभायाम -्

 े या त ु बातया िरा।
सवागोचरन

सृिः साधारणी सवूथााय ं स जागरः॥


इित। तान जागरी ू
िवाः लशरीरािभमानी जीवः। तदिभा
े ङीप।् लणमिप ूिभायाम-्
जागिरणी। ॠो

े े िवॅमात।्
मनोमाऽपथऽिवषयन
ावभासभावाना ं सृिः ूपद ं मतम॥्


इित। िपतीित पन दशाप ैजसाः

सशरीरिभमानी े
जीवः तदिभा पी। उिगतित
ङीप।् त ैजसा उलणा जीवामिभतो
ू िहरयगभ  आा
प ं याः सा त ैजसािका॥ ११३॥

ु ूाािका तया
सा ु -

सु ं सदावा। तण ं च िशवसऽू -े अिववको


े माया

सौषिमित। ु
सखमहमा े
ं न िकिविदषिमित

रणाथानपपा
ृ ु
कितािॐोऽिवावयोऽानाहासखिवषिययः सि यऽ
ु  ताााः
तौषिमथः।
ु अश  आिदोऽच।् तदिभा
कारणशरीरिभमानी जीवः सः।
ु ूाा उलणा जीवामिभतू ईर आा
सा।
प ं याः सा ूाािका। एतदवाऽय

तोणा िविव ानजः
ु ु 
शिवोदयामारयावा। तं शा-े

िऽष ु धामस ु योय ं भोा य ूकीिततः।



िवाभय ं य ु स भानो
ु े
न िलत॥

े -
इित। वरदराजनािप

तयु  नाम परं धाम तदाभोगमिया।



े े जागदादीना
भदऽिप े ्
ं योिगन सवत॥


इित। िशवसऽमिप ु ु े े तयाभोगसव
- जामसषिभदऽिप ु  इित।
िऽष ु चतथु  तलवदासिमित
े च। ताहाकारणशरीरािभमानी
ु  त ा समा चािभा तया।
जीवयः। ु 
ु  ु
तयावाूाावपायः े
िशवनोः - मनः िचने ूिवशिदित।

ूाणायामािदकं का ू
ृ लोपाय ं िवककम।्
े िचने सिवदा॥
अिवककपण ं

ु 
अमखपरामशचमाररसाना।
मनयरसनाऽ े ताम॥्
ु  े दहािदूमातृ

् े ्
मनने ूशमयन ूिवशमािवशत।

इित। या- िशवमैत ं चतथु  म इित ौितूिसपा




तरीया े े शिरहात।् तरीया
कािप दवतित ु कािप ं
े भगवादो।
रिधगमिनःसीममिहमित े ु
िऽपरािसा े त-ु


तरीयाननाथ ूसारानन।े
े िनररम॥् इम।
ु  नाम िवात ं त दा
तयित ु ्

 १४॥
ोऽथः॥
अि पमी जीवावा। ता ा
ु  ु  े े यौिगको
नामाराभावायावामितबाायातीतव
े -
वहार इाशयनाह


-सवावा 
िवविजता।

ु 
 तयावामितबा
सवित। ु े
े पष

ूथिमकावाऽयाितबमावँयकावािभतसृ
िभरवा
िभिवशषण ु
 े े पनरावभावपवक
ृ ू  ं विजतो
 रिहतो
ु  े
जीवयातीतमिभदािदयमिप
 ु 
 े  सा च तयावादाावित।
सवावािवविजतथः। 
ु 
तयाववो ु  ं परं पदिमित वचनात।्
ल ं तयातीत
वरदराजोऽाह-

ु  ु 
 तयातीताक
तयाासूकषण ं पदम।्

साः साधकः साावलोकाराना॥


तः िशवने िचाऽानशािलना॥


इित। पमदशाप पकथनाय सऽऽयम -्
ृ  ् कथा जपः। दानमाानिमित।
शरीरविोतम।
ु ू
ाानसानपिशवपजासाधनारीरधारण ं

ोतप ं न तम।् अत-एव भोलन
े शरीरधारण ं
 -्
ूािथतम


अिसतशिपीयषपोिषतम।्


भवजोपभोगाय शरीरिमदम ु म॥

इित। ैरािभलापमाऽ ं जपः। ति समािहात।् तं



योगसऽय 
-े िनिवचारवै े
शारऽाूसादः , ऋतरा तऽ

ु तःे
े यि मनसा ायित ताचा वदतीित ौा
ूित।
सवा  े मपात।् तं योगवािस-े
 अिप यथाथपन


सदा सोऽिभगा यपिदशि नो।
े ु े भवि ता॥
या िह ैरकथाषामपदशा

इित। पर े एव दानम।् तं कदासन


े आोपदश ृ े -

ूोच ैतप साारणमानः।



यान ं तदवा दान ं यने दीयत॥

ू ु े
े ायिमित
इित। एतऽऽयमपलणपरन मान ैं

भगवादैः- जपो जः िश ं सकलमिप मिािवरचनिमािद।
 े -
वाितकऽिप

ु  ं चया च पालयन।्
इित ूों ोत ं कवप

िशवतः सदा ाा िशवाराधनतरः॥

अयमवे महायोगी महामधररः।

अवािसजनातबोधकः॥ इित।


एवमिवावशीकत ु
जीव पािवमा
ृ े
वशीकतमायाविर ृ े े तथामाह-
कभदन

सृिकऽ ॄपा गोी गोिविपणी॥ ११४॥


सृीािदना। आचायभगवादै ू े धातित
रयमथ जगत े ोके

िनिपतः। सृिजगिमाण ु
 ं रजोगणूधानर
े ृ
कम।्

ु ु
त कऽ। ॄा चतमखाश ईरः स एव प ं याः।
ु ु -े ॄिविशवा
तं िवपराण ु ्
ॄन ूधाना
ॄशयः इित।
ु े
गोपन ं जगतः िितः सा च सगणूधार ृ
कम।् त

 ाोी। गोिवाश ईरो िवःु स एव पमाः।


कतृ
ं े नारदवाम-्
तथा च हिरवश


ूकाः े यशिनी।
ूथमो भाग उमादवी

ः सवमयो िवःु ीसो
ं लोकभावनः॥

 ु
इित। गोिवपदिनििवभागवत -े


अहिमो िह दवाना ं ं गवािमता ं गतः।
ु गाि मानवाः॥
गोिव इित नाा ा ं भिव

इित। भारत े मोधमऽिप


 -

ू 
ना ं च धरण पवमिव ु
ं वै गहागताम।्

े ं दवै
गोिव इित तनाह 
े वािरिभतः॥

ं े -
इित। हिरवशऽिप

े त ु तथा वाणी ता ं च िवयत े भवान।्


गौरषा
गोिव ु ततो दवे मिनिभः
ु कत े भवान॥्

इित। गवािदष ु िवदःे सायािमित


ं ु े े
शः। गोिवो वासदव
ावा े बहतािवित
ृ िवूकाशकोशाद ् बहितपित
ृ े वा
॥ ११४॥


सहािरणी िपा ितरोधानकरीरी।


सहारो े
जगतः परमावािदसावशषो
ं ु े
समोगणूधानर ृ ं तरोतीित सहािरणी।
क ं
िाश ईरः। ज ं िावयतीित वा रोदयतीित वा।
ं 
सवतकालीनाया ृ ेे ू  े े ु
वरतयानऽजनाौपात।्

सोरोदीदरोदीतिि
ु ु े ज ं िावयत े
ििमित ौतः।
ताििः ु
ु पशपितः ृ इित िशवरहा। ूाणा वाव िा एत े
त
हीदं सव रोदयीित छाोयात।् रोदिण
े  ौणािदको
े रक।्
अयादिप रिगा-

ु ललाटाितः यम।्
ु  ॄणः पऽो
तथ
ु ं घोरं जगतः ूभरयः॥
अदर ु
इित भारत।े वायवीयसिहताया
ं ं त-ु

े ु  तिावयित यः ूभः।
ु ं ःखहतवा
ःख ु

ि इत े तािवः परमकारणम॥्

ु ं स एव प ं याथा। ितरोधानमाादन ं िनरवशषो


इ े

सः। े ूकतौ
परमावादरिप ु
ृ लयो दीपनाशतो
ु े
घनतरशसतूधानर ृ ं तरोतीित
क

ितरोधानकरी। ितरिरयाशििवशषपा वा। तं

िऽपरािसा -े

अभाना ं च सवषा
 ं ितरोधानकरी यतः।

ौीिरिरणी ताोा स ं वरानन॥


इित। ईरपदने घनतरशसूधान ईर उत।े

ईरपद मायाया इव ताशसगणािप
े े े 
शतावदकनानकाथात।् तदिभादीरी। वनोरचित

ङीप।् वतः े वरिच गौरािदाङीप।् अोतवा
ु शभासित
े े  वरट ्
इोपधायाः िटाङीप।् पराहवै 
े रं ततीथः।
उ िवपापािशकाया ं िवशरीर-े
 ं तता िचपता चित।
ईरता कतृ े
 सिः॥ इित।
एत े चाहायाः पयायाः


सदािशवानमहदा ृ
पकपरायणा॥ ११५॥


िवरलतरशसूधान े
ईरः सदािशवदभदादािशवा।
अदााप।् अनमहो
ु िनरवशषसमाप
े ं जगतः
ु परमावािदपतापिः। सा च
सृादौ पनः

ताविवधर ृ ं तदाित कत
क ु
ु इनमदा।
ु बमोौ वा। एत े
ितरोधानानमहौ
े े े
बिहरषिनमषलणयोरीरसदािशवयोरतदं

ारिसकं भवित। पिवधानामपाणा ं काना
ृ ं
् े ु तरा वा। ताभीािन या इित वा।
परायणम आौयष
परायणमभी ं ाराौययोरपीित िवः। उ
े ं
मृगसिहतायाम -्


जगिितसितरोधान ैककारणम।्

भतभौितकभावाना ं िनयम ैतदवे िह॥
े -
इित। आगमारऽिप

ृ ं सृिः िितसती
पिवध ं त ं ितरोभावः।

तदनमहकरण ं जगतः सततोिदता॥

े ु 
े चतथ
इित। दवीभागवतऽिप -े

ु े काम ं सा पालयित पािलतम।्


सा िव ं कत
का े सहरव
ं े िऽपा िवमोिहनी॥
ु सृजदे ् ॄा िवःु पाित तयाितः।
तया यः
ं े काम ं तया सििलतो जगत॥्
िः सहरत
ृ ं मायापाशने मोिहतम।्
सा बाित जग
ु े नरािधप॥
े पाशने सढन
अहं ममित

योिगनो मसा ु
मिकामा ु ु
ममवः।

तामवे समपास े दव
े िवर
े िशवाम॥्


इित। आचायभगवादै ु ं जगत
र ू े धाता हिररवतीािदना।
ू े - तथािप तिवधकािन
शिसऽऽिप ृ करोतीित।
ृ े ू -े आभासनरििवमशनबीजा
कलणातरसऽ 
वापनिवलापनतानीित। एतदथः ूिभादय े िः॥
११५॥


भानमडलमा भ ैरवी भगमािलनी।


भानमडल ू 
सयमडल म े िततीित तथा।
सासमय े दाऽ
े े
यात।् अरिधकरण े य एषोऽरािद े

ु ँयत इित ौतौ


िहरमयः पषो ु ूितपािदत प
े 
परमरिनणया। ू  ु े िहमवत
तथा च कमपराण ृ े दवीव
े -े

े े े े ं तजसा
अशषवदाकमकव े ू े ्
पिरतलोकभदम।
े ं ं नमािम प ं रिवमडलम॥्
े ं ु परमिस
िऽलोकहत


इित। भानमडलमनाहतकमलं वा। भ ैरव परिशव ी
भ ैरवी। या भीणा ं ीणा ं सहितभरवी।
ं  त समहू
इािण ङीप।् न च काकं शौकं यौवत ं
 ंु
गािभणिमितवपसकापिः। ू
भ ैरवपदािभितस े

पनरिण ङीवात।् तथा च लैे- अथः शःु िशवा वाणी
िदवा शःु िशवा िनशारानसयाशादीना
े ू ं
गौरीपं िविशिविशोा े उपसतम।
ं ्

ीिलशवाा याः सवा  गौया  िवभतय


ू इित।
ु े
िऽपरााचबरीम ू े रफिनास
े मकट े े त भ ैरवीित

सा।

े वा। ादशवषकापा
तािकित वा। ादशाा त ु
भ ैरवीित का ं ूक े भग ं षाय
ृ धौोः। ु ं मलित
ु मालापदाा
धारयतीित भगमािलनी। मल म धारण इित धातः।

समिवािचनो ोीािदािदिनः। भगावमाऽपा वा। तथा

च लै- दवीभागवतयोः -

य े य े पदाथा  िलाा े त े शविवभतयः।


 ू
अथा  भािता य े य े त े त े गौया  िवभतयः॥


इित। ितिथिना िवशषपा वा। अा म े तराज-
 ृ े
ानाणवोतूकारमप
ू  ं
दिणामितसिहतोतूकार
ृ े बहवो भगशाः प।े

तदावरणदवतानामािप ू  े े
े भगशपवायवित
ूायण
े ् ॄपाासना।
ताागमािलनीवयम।
ृ े ं े
ूकितमयपऽिवकारमयकसरसिवालािदिवशषणशीलं

पमवासन ं पीठं या वा। पा ं ल सनित

भो िवभ ददातीित वा। वन षण सो।
ु ः-
तमिभयै

असौभाय ं ध े परमसखभोगादमय ं
ु  तम।्
िविचऽ ं तहे ं भवित पृथकातरभृ
िनिवः पे स कलयित काारतरण ं
ु े
ूसादं कोप ं वा जनिन भवती यऽ कत॥

इित। ूसादप े असौ इित छदः।


े कातर ु  ् पो
 ं सवणम।
े ं पदम।्
मः। काार तरणिमित। कोपप े असौभायिमक

अय ं इित छदः। िविचऽ ं िवगतिचऽम।् पृथकानामातरः।
ु  पा
े े योम।्
अे कााया रत े रणिमित षण

पासना भगवती पनाभसहोदरी॥ ११६॥

पः शरः ु
ू पासरमित िपतीित वा।

िबािदसवदथारमिप योम।् प
ु ू ं
ादजहिनिधसा िह िबिित रभसः।

 समम धम
ऐय  यशसः िौयः।
ानिवानयो ैव षणा ं भग इतीरणा॥
ु -े
इित। कािलकापराण

 राययोिनष।ु
भगमैयमाहाानवै
 े  ु ु
यशोवीयूयाधमौीरिवमिष॥

इित। कोश े च ूिसा भगपदाथा  अा ं सीित भगवती।



दवीभागवत े त-ु


उि ं ूलय ं च ैव भताना ं गितमागितम।्

अिवािवयों वीित भगवसौ॥


इम।् शिरह े त-ु


पत े या सरैु ः सवा
 ं ैव भजत े यतः।
 ु 
े ं भजितधातभगवव
सवाया ृ
े सा ता॥


इम।् पनाभ िवोः सहोदरी एकोदरभवा भिगनी। एकमवे

ॄ धम धमित पय ं ूापत।् तऽ धमः पमान


ु ्
ीित
िधाभवत।् तऽ पमान
ु ् ु सकलजगादनभाव ं ी त ु
िवः
परमिशवमिहषीभाव ं ूापत।् एतयमिप िमिलकमखड
ै ं
ू  ु
े शैवमतरह ं कमपराणािदष
ॄित ु ूिसं
 े िनिपतम।् एतदिभूायण
रऽयपरीाया ं दीित ैिवरण े ैव
ु े पषोमऽमाहा
ॄपराण ु े -े

े ु ु पवजिन।
ू सभिा
या मनाकिसता ू 
ृ े सह दवाः
कन े ु
साििन किगा॥

 े य ु सभिाूाणनाथाय
इािद यत। ु जगाथाय मलिमित

तऽैव पत।े तऽ सभिापद ं लीपरं

तािकाभदािभूाय े न कििरोध इित। अऽािप-
ं वित

ु धाता सवलोकिपतामहः।
काीऽे े परा 
े  ु ्
 तपपे े सदाणम॥
ौीदवीदशनाथाय

आैानय ु े
त ूतपतो मनः।
ु पहा ससोदरा॥
 ू िऽपरा
ूाबभव
ु िजना
पासन े च िती िवना ु सह।


इित। अऽ कािदिवाया वावकटोारः। पासनः ककारः।

भग एकारः। ततीऽ कामकलायाः ूषः।

पनाभोप सहोदर इो लकारः। ह उद होद े
े े
हकारिब ताा ं सिहता सहोदा। सहोदा च सा रीचनन
े े रहम॥् ११६॥
खित

े ु
उषिनिमषोिवपभवनावली।


उषिनिमषौ े
नऽिवकाससोचौ ताामवे बमणोा


िवपा सृा ना भवनाना ं ॄाडानामावः
े अिनिमषऽिप
पयो याथा। दा  े
े ूािणकमवशन
तयोिसवात।् इामाऽ े तायात।
 ् तमाावतार-े

इय ैव जगव िनिगरिरपीित।
े ु -्
इामाऽ ं ूभोः सृििरित च। कािलदासनाम

ृ े
ँयिशलण ं जगातिय ं
तद सतम।्


उिषिप पनम े य े िनिमषित िदया॥


इित। गोरणा   -्
ु ं महाथमयाम

ु े
िवस-उसदसा े -अणाह जतयोऽवसरो।
-ए दिस ं
े े तियो
कालाविढयो िविणमसिव े हो-ई॥
इित। [छाया-


िवोषदशाया े
ं दिशकनाथ यावानवसरः।
े तावानवे भवती॥ इित।]
कालावाूिथतो िविनिमषऽिप


सहॐशीषवदना सहॐाी सहॐपात॥् ११७॥


सहॐशीषा  पषः ु
सहॐाः सहॐपािदित ौतौ

सहॐशोऽनपरः। शीषशो ु े
मखादपलणम।् िलं

िववितम।्


 पािणपादं तवतोऽििशरोमखम।
सवतः  ्

सवतः ु
 ौितमोक  ृ ितित॥
े सवमाव

ू ृं  
े - सहॐशीषवदनित।
इित गीतासपबहणदशनािदाशयनाह े
बोीहौ सोिरित षूयााङीिस सहॐाी। सहॐािण
पादा याः सहॐपात।् सहॐपद े नम इित ूयोगः।
ं ु ू  े समासाो लोपः। दवीभागवत
सासपवित े े तृतीय-े

ं ु
सहॐनयनारामा सहॐकरसयता।

सहॐशीषचरणा ं ्
भाित रादसशयम॥
ु ु े
े भवनरीबीजयम।
इित। अऽ भवनावलीनन ्

सहॐाीनने लकारः। सहॐशो हकारसकारसािहपरः। तने



ितीयतृतीयकटयोारः॥ ११७॥


आॄकीटजननी वणाौमिवधाियनी।


ॄा सवजीवसमिः ू
लतमो 
िहरयगभाो जीवः कीटः

अतीियतर ऊणाभकोवै े े े े ैिवने
कतकककमककित

ूितपािदतः ाो जीविवशषः।
आमहणने ूाहारायने तपितताः सवऽिप

ृ े आङिभिवधौ।
तमपिरमाणकशरीरधािरणो जीवा ग।
 एव ं िनिमताना
ॄािदाजीवजातजनियऽीथः।  ं
 
जीवाना ं सागूदशनाय े
ाापवदािका जाता।

तऽ कमकाड 
े े ििवध े वदे े कमिण
-ॄकाडभदन
िऽयगिधकरणायने दवाना
े ं ितरा ं
ु 
े वणाौमभदन
चािधकाराभावानानव ु  िवभ
े े चतधा

कमकाडन  वापयामासाह
े मातवे तमानिप े -
ू  ु े िहमवतदवीवानरम
 े तथा च कमपराण
वणाौमित। ृ े -्
अथ सा त वचन ं िनश जगतोऽरिणः।
ु ं पितम॥्
ृ पशपित
सित ं ूाह िपतरं ा

ु च ैतरम ं गमीरगोचरम।
ण ्

े ं िगिरौे सिवत
उपदश े ं ॄवािदिभः॥

ु -
इािदना साधनाा

 े भा ानने च ैव िह।


ानने कमयोगन

ूााहं त े िगिरौे नाथा कमकोिटिभः॥

ु ं
इपस 
कमयोगिनपणाथ ु ु -्
 पनरम

ु ृ ु ं सम  वणाौमाकम।
ौितिदत  ्


ु े सतत ं क॥
अाानसिहत ं मय

धमाायत  सायत े परम।्
े भिभा
ु ृ ु
ौितितामिदतो धम यािदको मतः॥
नातो ायत े धम वदाम
े 
िह िनबभौ।
ु ु ु    मिप
तामधमाथ े े ्
ू ं वदमाौयत॥
ु  वदाना
मदाय ैव गथ े ं भगवानजः।
् इािद।
ॄाणादीसजाथ  े  े कमययोजयत॥

ु ु
िनजाापिनगमा पयापयफलूदा॥ ११८॥


िनजा ं ीयामाा ं वदिविः शभावनाने वता ं
े  ं
पयि सासाधनितकततापाशऽयिविशा -
 
मथभावनाथवादािदिभः ु  ताशा िनगमाः
कवि

कमकाडाका े याथा।
वदा
अत एव तताना
ू े -
ं िबयाथन समााय इित ज ैिमिनः। कौमऽिप


 ं परातनी।
ममैवाा परा शिवदसा
ु  सवतत॥
े सगादौ
ऋयजःसामपण  े

े ु
इित। अथवा सि वदानयायीिन ं
शैवतािण कािमकादीािवशितः

वदिवािन कापालभ ैरवादीिन च। तषे ु वैिदकािन

िनगमपदवाािन परमर ु
मखातादाापािण

ु 
न पननाधोभागाािन े  तं
वदिवानीथः।

दवीभागवत -ायोः-


सोजातमखााताः पााः कािमकादयः।
े ु
वामदवमखााता ं
दीााः प सिहताः॥
अघोरवाताः
ू पाििवजयादयः।
ंु
पवादिप ू पवैरोचनादयः॥
सताः

ईशानवदनााताः ूोीतासिहताः।

ऊॐोतोभवा एत े नाधःॐोतसः पर॥
े इािद।

  े वदे े
एव ं वािपत े वणाौमधमाक
िविहताचरणिनिषाचरणाा ं सदसलमिप
वादााथ  मात ैव ददातीाह-

ु ु े पयपापयोः
पयापयित। ु 
फले गनरकौ ूददातीित तथा।
तं कौम-

ु  तम तदथ ॄणा कताः।


य े न कवि ृ
ं े ु शमनः पातयादाया॥
िनरयाष े
ु  वदो
धम कवि े ं य े मिपरायणाः।
 ु शचीशााायि मदाया॥
गािदष


इित। अऽािप- ईरूिरतो े
गग  वा ॅमवे वित।
े बतौ
सु े जाममिस फलयोग े बतमतािमािद।
ु ु
िशवरह े ौितरिप - एष
एव साध ु कम  कारयित यमिनीषष
ु े एव साध ु कम  कारयित

यमधोिननीषतीित। फलमत उपपिरित
ं े े  सािधतः।
ॄमीमासािधकरणऽयमवाथः
वैषन ैघृ य े अिप कमसापा
 े भवत इित च तऽैवोम।्

सौरसिहतायामिप -

नन ु धम धम
 कता  िधितः।
े महादवे ं फलं कतःु ूयित॥
अरण

े साधम
इित च -् ----------------------------------।

 ृं ू  ं समपसतम।
इािदनायािमॄाणोपबहणपवक ं ्

ु ु े
ौनमाहकणािप  शरः।
माकण

अतः सवाना  
साामाधमफलूदः॥

इित॥ ११८॥

ु ृ ू
ौितसीमिसरीकतपादाधिलका।


एव ं कमकाड  ु ॄकाड
िबयाथमा

िसवूितपादनपरमिप ु ैवाह।
मातरा े ु
ौतीना ं

सीमा ऊभागसाापिनषदा ं भागाषे ु
 
िसरवदगतरहाथवमाना ृ
कता

पादाधिलरणकमलरजो यया सा तथोा। अऽ
े 
िवषयोपिनषदादिनगरणािपकाितशयोिः।
ू ु
ौितश
ु े समासोिः।
ीिलािदवशादूतनाियकामडनूतीत
ु िनः। वदा
ताामलाराा ं वनो े अिप भगवाः
ु े ूितपादियतमसमथा
प ं मािहकया िविधमखन ु  एव।

इतरिनषधमाऽ ु 
ं कव ु रादवे लिता इव भीता इव वा

यथाकथिितपादयीव। तिददं ूितपादनिमिमित


ू े त।े
ानाजननादतमिमित धिलपदन
एतदिप च न वदाना ु
 मातराय
े ं सामादिप े
ैवित

िूयने त इित। तिददममािभः िशवव-े

सवाः ु
 ौतयोऽिप याः परिशव ाणपाः िूयाः
मािहकया ऽपाभृत इव ा ं न ूजि ताः।
अानवे त ु नित
े नित
े बशो वाचा िनषधि
े चते ्
ु े
कोऽािमदिमिमनवदऽािप माजनः॥

ु े ूितपादयागमाः लातीायन
इित। िविधमखन ू े
तटलणरी ैव िनिदशीाह।
ु ु
सकलागमसोहशिसटमौिका॥ ११९॥

सकला त े आगमा वदा


े ू एव
े ं सोहाः समहा
तषा

शयािभः सटु ं पिटत
ु ं गभकत
ृ ं ूितपािदत ं मौिकं
नासाभरण ं याः सा तथोा। मौिकपद ं
 ािदधमपलकं
समीपवितसृ

लतारकासााायारक।
ु 
अामखसमीपवसाधारण ं मौिकावे वदै
े ः ूितपात े
न त ु ताः पम।् यतो वाचो िनवत ु े
 इािदौतिरित भावः।

या माशााथ  कूयोरं तितने मौिकिमित
ंु
नपसकपिसाविप े
ूथममवाणाङीिप ृ े
कत
ं 
पाूय े ापोः सासोबलिमित ॑ े घटी
े े ीिलमिप प ं भवित।
घिटकितवौिकित
् े
मौिकवदाचरतीथ  िबात अूयािदननाकारूय े
सदााा। एवमवे

िमाजगदिधानािदवमाणनामस ु िम।्

तनागमसोह ु
एव शिमयः ु समकऽ
सटः ु े
मौिकव
मौिकित ु एवित
े तष े न परवितािवरोधभयने
बोीिहराौयणीय इित पको। ु
े े ौितसीमािदना


ऽैविणकोपां े
सकलागमािदना ु 
चतथवणपां
िनतिमित वा। तथा च ियामले-

 े ान ं त ैरिप गत।े


े गत
यदै
े सवऽिधकािरणः॥
ॄिऽयिविान
 

इित॥ ११९॥

ु  पणा
पषाथूदा ु े
ू  भोिगनी भवनरी।

 ु पषाथान
धमादतरः ु ्
 ूददातीित तथा,

े 
यऽचयि पराशिं िविधनाऽिविधनािप वा।
न त े ससािरणो
ं ु एव न सशयः॥
ननू ं मा ं

तादशषवणाना ु
 ं िऽपराधन ं िवना।
ु ्
न ो भोगापवग त ु यौगपने कऽिचत॥


इित ॄाडपराणात।् पषो
ु वै ि इित ौा
ु िः अथूदः

ु  वाया सित
पषाथदातृ े वा। िनल ॄण उपां
फलूदं च शायिमित भावः।
े ुृ े ू 
दशकालवकतपिरदरािहाणा।
ू 
पणमदः पणिमद ू  ू  ु
ू  ं पणाणमदत। े
ू  पणमादाय
पण ू  ू  े े
पणमवाविशत॥

ु े पमीदशमीपदशीितिथपा वा।
इित ौतः।
ु ु 
शपचतदशीरािऽपा े
वा। नदीिवशषपा वा। भोगः

सखसााारती ु
भोिगनी। नागकािका वा। भवनाना ं
ु  ं
चतदशसाकलोकानामीरी ु
ािमनी। भवनशो जलपरो वा

े े
खािभमािनदवतापा े
वा। खाकमपा वा।

िऽपरािसा े त-ु


भवनाननाथ े
ूसाहरी।
ु े
भवनितिवाता ु े
शावी भवनरी॥


इम।् भवनाननाथो
ु ु
 गिवशषः।
नाम मानवौघागतो े
ू - सिहताया
दिणामित ं ं त ु घटागलयपटल
 े एकारऽिप

दविश ु
े े सऽ भवनािन ु
िपब े े ु
खाघटकारष
हकारािदष ु ोमबीज े महशािन
े कै लासािदूितितिमािदना
ूक ु
े ं भवनािदसाव े
ं ूितपा अत एव महशानी

भवनाधीरी ृ े ु ं
तपस ु 
हकाराोमतयण

रणािनलसव ु ु अत एव
इािदना भवनजनकमा

महशानी ु े
भवनशीित कत इपसहारण े िनम।्
ु ं े धा

े े
अिकाऽनािदिनधना हिरॄसिवता॥ १२०॥

अैवािका।

जगाताभारतीपृीिायाकाानिबयाशीना ं
े ु
समिरिकत े तिपा
ू वा। रािऽपा िनिापा वा। अिका
कै तव े िस े िनिाया ं िनिश कीत इित िवः। उ नवराऽदीप े
े िदवापो महर
ाे- रािऽपा महादवी े इित। हिरवशऽिप
ं े -

े गरी माया िनिित


या षा े जगित िता।

तानमोािर िनशािदवसनािशनी॥

 घोरा सवूािणभृ
जीिवताधहरी ु
ता ं भिव।
ु ु
न ैतया किदािवो जृमाणो ममः॥
सः ूसिहत ं ु वग  े
े ं मिव महाणव।

दवीिप दधारैना ं नाो नारायणातः॥

 े ु े -
इित। माकडयपराणऽिप

िवर ं
जगाऽ िितसहारकािरणीम।्

ु े
ौिम िनिा ं भगवत िवोरतलतजसः॥

 ं िनधन ं मरण न िवत े याः


इािद। आिदजनन
साऽनािदिनधना। अथवाऽनािदशादािदशाा
ु े ं े आिदसाकािन
वरिचपिरभाषानसारणाशीितसोत। ं च तािन
ु त िमितवाधनलणया
िनधनािन च। आयघृ
मरणसाधनामृतिवघातकानीित यावत।् न िव े आिदिनधनािन
या उपासनया साऽनािदिनधना।
े े ििवधािन। तऽ वधा
िनधनसाधनािन तावाशवधभदन

अािवशितिवधाः। ं ृ अहमाना
अहकता ं ं
अािवशधािका
ु ु
इित िवपराणात।् पाशा ु िपाशिधाः। ापाशदमी


पाशा अिवापवसवा ु
इित िलपराणात।् एवमशीितः। तषे ु

ं ू
े तऽ समाससऽािण
वधिनपण ं सात। ं
- अािवशितधा

शिः। नवधा तिः। े  ु
अधा िसििरित। एतषामथ
कािरकािभः-


एकादशियवधाः ु
सहबिवधरशििा।

ु े   ु ्
सदशधा त ु बिवपययाििसीनाम॥
ृ ु
आािकातॐः ूकपादानकालभायााः।

बाा िवषयोपरमााायोऽिभिहताः॥

ऊहः शोऽयन ं ःखिवघातायः सािः।
ू  
दान ं च िसयोऽौ िसःे पवाशििवधः॥

इित। अयमथः। ु े पवाशः


 मः ू   ूितघातकििवधः
ु िसिित।
अशििः  े
े तऽाशिनामियाणा ं
   ककतम।
ाथमहणासाममाबािधयािदवै ृ ् सा

े े े
चियाणामकादशादकादशधा। ु
तिावििवधा -
े ् तऽाा ूकािदभदातधा।
आािकबाभदात। ृ े ु 

अिवधाया ं ूका ु
ृ ं िचलयाोऽीित ु ूकाा।
तिः ृ
ं े
सासवषमाऽोपादानाताथऽीित
ृ ु
तिपादानाा।

कालत एव सित ु कालाा। दैवोदयादवे
े े े तिः
िकं ानशनित

सतीित ु 
तिभायाा। ृ
एतााानमिधक
भवीाािकाः। बाा ु शािदिवषयपकभदन
े े
 
पिवधाः अथानामजनरणयनाशािददोषाणा ं
शािदष ु िवमानाना ं कितपयषा  े
े ं दोषाणा ं च दशनन
े ं ु
तिषयलबिपाः। ु
एव ं नव तयः। एतासा ं
ु 
सिललामाःपयािन ु
नामािन तारािदसमिदताािन
े ्
िसिनामािन चाकर एव िािन। िसिरिवधा। ऊहािदभदात।
े े े ू
उपदशानपमवाथयनमहिसिः।
 ं शिसिः।
ूासिकाौवणादथान
ु 
े े ततो िववकाथानमयनिसिः।
गपदशादव े
आािकािधदैिवकािधभौितकपःखऽयिवघातािकािॐः
ु  े
िसयः। साितोऽथिसिरका
ु ू  े े
िवपिशौषालाथिसिरकौ िसयो नव

तय। 
एतासा ं सदशाना ं िवपययोऽिप सदशिवधः।
े ु
अािदूमिदताािन तामााकरे िािन।
े ु े सदश।
एतऽशिबिपदवााित
ं  इित। एतषा
एकादशिभिरियशििभः सहाािवशितवधा े ंच
ु ु -े
वोा वायपराण


अमोऽनमहः ु  वितः।
सगः स चतधा
ु तथ ैव च॥
 े चाशा िसा ता
िवपययण
ावरषे ु िवपयासािययोिनशितः।
 
ु े ु ता
िसाना मनष े े ु कशः॥
ु दवष ृ

इित िदक।् हिरॄै  ु


े िविविधशबै े
ः सिवतोपािसता।
े  े िवोः
ौीनगरऽादशसदशूाकारयोम
सदशषोडशयोम ु 
 े ॄणः पदशचतदशयोम
 े

चािदलोकपालाना े े  िनवासरणात।्
ं दवीसवाथ
े े -
दिवभागवतऽिप

ु ु 
ॄा िवथाशवासवो वणो यमः।

वायरिः ु े ा पषािनौ
कबर ू भगः॥
े े मणाः।
आिदा वसवो िा िवदवा
े सृििकािरणीम॥्
सव ायि ता ं दव


इित। एतने िवॄािदमाऽिवषयकागमिणा
 ं
िवािदिवषयकतानाभावापासनाया ं ूवाविप

े  ं िवशषदशना
दागमदिशना े  तपासनाया ं ूविः।
ृ न
िह िभको ु ु  सििभक
ु िभकाािचतमहित ु इित

ायिवरोधािदित त।े तिददममािभः िशवव-े


 ैयभाजः परमिशव कथारमानमान ्
याच े दहीित
े ु ु ु
शबििहणहिरमखािकािकोऽहम।
ु ्

ु ृ ू
अोऽिप ादशाहबतिवकितशतोाभतोिप चोो

ोितोमोधमानिभलषित  ्
न त ु ादशाहोधमान॥

इित॥ १२०॥

नारायणी नादपा नामपिवविजता।

ु 
नरापिमथ  नडािदािक नारायणः िशवो िववा
ु ृ -
तये ं नारायणी। नारायणपदिनिावनतौ


आपो नारा इित ूोा आपो वै नरसनवः।

अयन ं त ता याने नारायणः त॥


 - नराणामयन ं यााारायणः त
इित। ॄवैवतऽिप

इित। अऽ नारशो जीवपरः। न ॄ नय े इित धातमिभू
े नयतीित नरः

ूोः परमाा सनातन इित दवीभागवतात।् नरम
े े नारा इित

िसवात।् महाभारत े त-ु

ु 
नराातािन तािन नाराणीित िवबधाः।

तावे चायन ं त तने नारायणः तः॥


इ ु ं ूक
नारायण परमिशव ी नारायणी। तरीय ृ

सः ौीपितः सोऽिप च पावतीपितिरित काशीखडात।्
े े ु
े वयमिः।
लभदािभूायण ु
वत ु
ंु
पयोगादाायािमित ंु
सऽू े पयोगपदन ू
े न वधवरभाव एव

िववितः। िपतृपऽीभावपसािप 
तऽोदाहरणदशनात।्

ं ु े ङीप।् नारायणभिगनीथः
े े ॅातृभिगनीभावप े पयोग
तनह
े ैवमवे ाचत।े
। अत एव नारायणीसहचराय नमः िशवायऽ
नारायण गौया  सहाभदादिप
े ू  ु े
नारायणी। तं कमपराण
ु े -
गिणिशवन

अहं नारायणो गौरी जगाता सनातनी।



िवभ सितो े ाान ं परमरः॥
दवः े
न म े िवः परं तं दवाा
े 
न महषयः।
ु े च॥
एकोऽहं वदे िवाा भवानी िवरव

े ु े त-ु
इित। दवीपराण

ु  ु
जलायनानले (?) कयामिशयनाथवा।
ु 
नारायणी समााता नरनारीः ूकवित॥

ु  े े ूिसा। उ पा े


इित। इय ं च सपाऽ
े े
दवीऽााय ु  त ु िऽकट
-े नारायणी सपा ु
ू े भिसरीित।
॑कारािदष ु
 
िबोपयधचरोधनीनादनादाशिापका
ू ू ू
समनोााः ससतरसतमपा अौ
 े तषे ु तृतीयो वण नाद इत।
वणा  वत ु े तप ं च
महाते-

 ं
रोिधा ं यं त े नादोसितः।
ू 
पिकसाशः सयकोिटसमूभः॥
परैु ः पिरवतोऽस
ृ ं ैः --------------------------------।

इार

ू 
तोगतामगािमन परमा ं िशवाम।्
ायते -् ------------------------------------------------------------॥

इ ं ताश े नाद े प ं याः सा। नाद एव प ं या इित वा


े े िचदिचिपण
। सि िह पररिववकन े भासमानािन जगतः
प पािण।

े ं
अि भाित िूय ं नाम प ं चशपकम।्

ू ं ततो यम॥्
आऽय ं ॄप ं जगिप
ु िवविचतािन।
इिभयै  े तऽ
 
जगिपयोनामपयोिमााा
ू  अससयोः
ं िवविजता।
सािप िमाने वािवकाा ं सः सने स
भवतीित भावः। आमनि च छोगाः। आकाशो ह वै नाम
 
नामपयोिनविहता त े यदरा तित।
े िचिप आकाश एव
 
नामपयोिनवाहकभय ं िवना
यदिधानमाऽमविशत े तदवे ॄित 
े तदथः॥

े कत
इित भाररायण ृ े सौभायभार।े
ु  जाता नाा ं शतऽयात॥् ३००॥
मरीाा कला तया


इित ौीपदवाािदभाररायोीत े लिलतासहॐनामभा े
ु मरीिचः कला॥ ४॥
तृतीयशतकं नाम चतथ

ु 
चतथशतकं नाम पमी ािलनी कला

॑कारी ॑ीमती


॑ ला ं करोतीित ॑कारी। कमयणाङीप।् ितीयाया अ क ्
े ृ
या ॑ीिमित रादराकितगणादयम।् अत एव


िऽशामकोनशततम ु  ॑ नम इवे
नातो
 ु तत े ाकलारोकनोः
ूयोगः। ताथ ु े -

ंकामाानूशो नानमसिमामा।
  ् इित।
रोम-इयोकािवशतानफालनाििबम॥


दवतारथगो े न बमम।्
इित यो वि

स ाकलार ू दवतारथगोऽिप
े मको े सन॥्

इित त ु वचनबमः। सृििितसहारादथन


ं  े पयवि


तारोतीित ॑कारी। अथवा वणाारूयोऽयम।्

े ृ
गौरादराकितगणाङीप।् भवनरीबीजपथः।
ु े े  ॑ीरा

ू -े लामती तििरा
अीित ॑ीमती। तथा च ौयत ु े
च पित॥

े े 
-ा हयोपादवविजता॥ १२१॥


िद भवा ा मिनिवािसनी , रमणीया वा।

ु ु ु योय े हयोपादय
हातमपादात े 
े े ताा ं विजता।
ृ ृ ् १२१॥
ूवििनविबोधकशााणामिवाविषयात॥
 राी रा राजीवलोचना।
राजराजािचता

राजराजो मनःु कबर


ु े ताामिचतोपािसता
 ,

ु े
कबरािदिवापा ु  -
वा। अत-एव चतदश
 ू ं वणयतो
पदशूाकारयोमभिम   ु -
ं वासामिनना

ु े
ू  े धनदं ायािम शविधकलशम।
तोकपवभाग े ्


अिप मिणभिमानाचरणावलिनो यान॥्

इित। तोकित ु  राजराजर


े तद वायरथः। े

पमिहषीािाी। रा सौयवती। राजीवशने प ं
ृ े तोचन े याः सा राजीवलोचना।
हिरणो मो वा गत।
राजीवाा मृग े म े प े राजोपजीवनीित िवः।
राजोपजीिवनोलोचयित पँयतीित वा।


रनी रमणी रा रणिििणमखला॥ १२२॥


भान रयतीित ु ं
रनी। शिटकसकाश ं
े ु ु े रयतीित वा।
परमिशवमणादवीजपाकसमवािमाऽण

भान रमयित ्
त ैः सह बीडतीित रमणी। जन बीडन ्
रममाण इित
ु े । रसियतमाािदत
ौतः ु ं ु योया रा। रसो वै स इित ौतः।
ु े

रणः िकिणयः िघिटका े
या ं ताशी मखला
रशना याः सा॥ १२२॥


रमा राकवदना रितपा रितिूया।

ू ं
सतसिहतायाम -् लीवागािदपण 
े नतकीव िवभाित
े ु
यरीा ु
लीपािमा। कलाहीन े सानमितः ू 
पण
राका िनशाकरे
े ु े ू 
इायपराणकोशबलािाकवणचवन ं याः
। रितरवे प ं याः कामपीात।् रमा ईकारः। राकवदना


अनारसिहता े
चिितपा ु
कामकला भवतीारः। रितः
कामपी रत ं वा िूय ं याः।

राकरी रासी रामा रमणलटा॥ १२३॥

 ािाकरी िितसहारकऽ।
रा रण ं भ वा ततृ ं
ं े रासााीित रासी। रामा
राव

ीमाऽपा। रमऽा े ण इित
ं योिगन इित वा िलितकसो
णः। ीिलमिखलं गौरीित लैात।् तऽैव लार-े


शरः पषाः सव ियः सवा  महरी।

ंु
पिशवाा 
य े त े च िाः ूकीितताः॥
ीिलशवाा याः सवा  गौया  िवभतयः।


एव ं ीपषाः ू
ूोायोरवे िवभतयः॥

ु ु े -
इित। िवपराणऽिप

े  ु
दवितयनादौ ंु
पनाि भगवािरः।
 े परम॥्
 े नानयोिवत
ीनाि लीमऽय

 -
इित। ॄवैवतऽिप

यिििष ु लोकष
े ु ी प ं दिव
े ँयत।े
तव प ं ािदित शाषे ु िनयः॥

ृ ृ -
इित। अत-एव बहराशरतौ

ु ियो ाा
ियाः ु ा दवताः।


वधयि ु ं ता
कल ु नाशयपमािनता॥

इित। िनिखलीपादवे रमणषे ु पितष ु रमण े सोग े वा


बीडाया ं वा लटा लालसा सतृा॥ १२३॥

ु ु
काा कामकलापा कदकसमिूया।

ु ु ु काामानााा।
ानने ूाने ममिभः

कपादशीरािऽपा 
वा। िबऽय ं हाधकला े
चऽ
े ूाहारायने
ूथमो िबः कामारमा कला चित
े ु
कामकलत।े ताः प ं

टिशवशिसमागमबीजारिपणी
 पराशििरार

कामः कमनीयतया कला च दहनिवमहौ िब इने िनणत ं

ू े  कामो योिनः कमलित


कामकलािवलास े तिपथः। े वा। तं

िऽपरािसा -े


त कामरा े  पावित।
कामया 
े सा॥
कलाा सिवलासा च ाता कामकलित

े वा। कामपदमाऽवातायाः
इित। कामा चासौ कलापा चित
ु े ूितपादनात-्
कालीपराण


कामाथमागता याया साध महािगरौ।
कामाा ूोत े दवी ू
े नीलकटरहोगता॥
कामदा कािमनी काा काा कामादाियनी।
कामानािशनी याामाा तने कत॥

ु ु
इित। कदकसमािन ु
नीपपािण िूयािण याः सा।

काणी जगतीका कणारससागरा॥ १२४॥

े ु े च काणी
मलपााणी। पा े दवीपराण
ू  े
मलयाचल इित पिरगिणतमितिवशषपा। ु
शभाका वाणी का

तामवाणित े
शायतऽसौ ू ं
काणी। जगाः कः परण
ू ं वा याः सा। कः ारण
मल ू े समल
ू े जलधरऽिप
े चित

यादवः। कण ैव रसो यषे ु ताशाः सागराः या ं सा।
े े यावत।् तषप
सागरोऽिधकतमकणाशीलित ु े
ंु
कसागरपदयोः परवितया पापिः॥ १२४॥

कलावती कलालापा काा कादरीिूया।


ु ं
चतःषिसाः कला अा ं सीित कलावती। कल एवालापो
ु आलापो या इित वा। नौ त ु
भाषण ं याः सा। कलो मल
ु ्
ु े कल-इमरः। कं ॄ त लालावत लणया
मधराट।

अितसलभः 
आपः ूाियाः सकाशािदित वा। कं लालाप ं
् ू ू
े वा। अपा ं समहू आपम ऋरिरित
लालाजलूाय ं ययित
समासाो वा। काा कमनीयात।् कं ॄ ैवाः िसाो
ृ कादशीरािऽपा वा। कादरी उमा मिदरा
या इित वा। कै
ु -
स ैव िूया याः। अत एव ौितः

पिरॐतु ं झषमा ं पलं च भािन योनीः सपिरृ


ु तािन।
े े
िनवदयवताय ु ृ िसिमित॥
ृ सकती
ै मह ै ाीक े इित।

वरदा वामनयना वाणीमदिवला॥ १२५॥


ॄिवािद उपासको ् इित वरदा। तं
वरान द
 े -
मा पायोनारदन


याहमवाना उानकरता ं सदा।
उानो वरदः पािणरषे दाः
े ु
सदैव त॥
ु ु ु े ं भिवित।
सरासरमिनोातवरदय


े हकरणकारदः पािणिरम।
इित। अऽ दान ूायण ्

ु दवकामनापितमाऽ
वतो े ू  े ताय न त ु वरदमिाधारणऽिप।
ु े
भगवादाचाय-

दः पािणामभयवरदो दैवतगण-


े न ैवािस ूकिटतवराभीिभनया॥
मका

ु े
इ

वरािथ ु
 सरािदः ू
कामारयतीरी।
धातवञ ्
ु ृ  वरण ृ
े ूोने सा वरदा ता॥


इित दवीभागवता वाराहऽिप े ु
े वऽासरवधूकरण -े

ू इय ं दवी
नवा ं च सदा पा े समािधना।

वरदा सवलोकाना ं भिवित न सशयः॥


इित। वामािन सरािण े
नयनािन नऽािण ूमाणािन वा याः।
 े ं नयतीित वा। अथवा कमजफल
वाम ं मागिवशष  ं
ु ु सयामािदौतौ
े एष उ एव वामिनः इित ौतौ
वामिमत। ं ु च

वामपद तथा ाानदशनायित ूापयतीित वामनयना
। वणये ं वाणी सााीित वाणीमाहॐफणः शषः।

ु ु -े उपात े य ं काा यो वाया च
ु िवपराण
शषे ं ू
ू  े पाठा यथा भधरण
मतयित ू े िवलो न भवित तदिवला।
ू ु
या कजरीसमवो रसो वणिूयााणी ता मदने

पानजानने िवला बापदाथिवरणशीला।

ाानैकचवणतीित यावत।् वाणीमः अिवला ययित
े वा।
ु े
वायाा ं वायदवा ं नाड िजतवो वाणीम
ु े उ योगशा-े
इ।


अधो िता नाडी वाणी सवगािमनी।
ू िददवता
पषा ु े
े ूोा वाणी वायदवता॥ इित॥ १२५॥

े े िवाचल िनवािसनी।
िवािधका वदवा

िवािािदिशवाादिधकोा।
ृ िवािधपो िो

महिषिरित ु े वदै
ौतः। ु  ैवा
े ऋयजःसामाथवण े वदै
 या। े 
े व
सवरहमव
 ु े त।
े इित ौतः ृ े या िचामिणगह
ृ चािर
ु 
ारािण चतवदपािण। े े
ारूवशमरण
े  े कवम।
दवतादशनाभावादै े ् तथा च ौितः
ु -


ऋचा ं ूाची महती िदगत  ु
े दिणामायजषामपाराम।्


अथवणामिरसा ु
ं ूतीच साामदीची ु े
महती िदगत॥


इित। शिवािदिभः
ु ु  ु 
सौभायािदिभलपामिािदिभरीयाािदिभयजषाथवसाम
े  े  िवा े अचले पवत े िनवसतीित तथा।
-दवतािभवथः।
तथाच पा े दवीऽगणनायाम
े े -् िऽकट
ू े च तथा सीता िव े
े -
िवािधवािसनीित। पाराऽ-लीतऽिप


वैवतऽर ु शिनशकौ।
े तौ च पनः ु ु

उते े वराौ दवोपिवकािरणौ॥



ु े जाता यशोदागभसवा।
नगोपकल 
तावहं नाशियािम नाा िववािसनी॥

 े ु े े  ूिसः।
इित। माकडयपराणऽषोऽथः


िवधाऽी वदजननी ु
िवमाया िवलािसनी॥ १२६॥
िवदधाित धारयित पोषयित वा जगिदित िवधाऽी। धाऽी माता
े ु
समााता धारणाोपगीयत इित दवीपराणात।् िवधातॄणः
ु 

पी वा। िविशा िवशषूीितिवषया धाऽी आमलकी या इित वा।

े ं जननी उािदका। अ महतो भत
वदाना
े ु  इािद ौतः।
े यजवद
िनःिसतमतवदो ु े ऋचः सामािन जिर
ु े दवीपराण
इािदौत। े ु े तु


यतः ाटकाकारकडिलाः ु
समताः।

रा ननानीित दवमाता ृ
ततः ता॥


इम।् िवोापनशील
 े
दशकालािदिभरनविािप माया
े े यावत।् तिनी मायित
आवरणकऽ। पिरिदकित े वा। दवी


े गणमयी
षा े भगवचनात।्
मम माया रयित
ु े ु -्
कािलकापराणऽम

ु ैः।
े रजःसतमोगण
अपण
िवभ याथ कत ु े सोत॥
ु े िवमायित े


इित। िवलासो िवपशिरा े
अीित तथा। पीठशििवशषपा वा।
िना िवलािसनी दोीीािदना तास ु पिरगणनात।् िबले ॄर े आ
इित वा िवलािसनी। तं त-े तऽ ॄिबलं ये ं
िकोबदैु वतिमित
ृ ु -
ू


ॄाणीपरा शिॄणोगािमनी।
 रोधिया विता॥ इित। १२६॥
ारं सा मोमाग


ऽपा े े ऽऽपािलनी।
ऽशी े े

ऽे ं कामपािदकं
ु ं
वसधािदिशवाषिशाकं शरीरं वा। त ं िनज ं
प ं याः सा। तथा च लैे-

िवभित  ऽता
े ं दवी ु
े िऽपराकवभा।

ऽमजो ध े भगवानकाकः॥


इित ऽ े िशवये ं ऽशी।
शरीरशः े े े
ऽो जीव ं
े पालयतीित ऽऽपािलनी।
ऽ े े ु ृ -
तथा च िवतौ

इदं शरीरं वसधु े ऽिमिभधीयत।


े े
े त ं ूाः ऽ
एतो वि े इित तिदः॥
 े े ु भारत।
आऽ ं चािप मा ं िवि सवऽष

े े कौयभारतसोधनाा
इित गीतावमव े े
ं घिटतिमदमव।
लैेऽिप-

ु 
चतिवशिततािन े ू
े सरयः।
ऽशन
े ु ं तथा॥
े भोारं पष
आः ऽशन

ु ु े त ु अं ऽमि
इित। वायपराण े ु ं ॄा ऽ
े उत

इम।् ॄपराणऽिप
ु े -


ऽाािन ु
े ं च ैव यथासखम।
शरीरािण तषा ्

े स योगाा ततः ऽ


तािन वि े उत॥

ु ृ त-ु
इित। मनतौ

े ं ूचत।े
योऽानः कारियता त ं ऽ
यः करोित त ु कमािण
 स भताोत
ू ु ै
े बधः॥

जीवसोऽरााः  े
सहजः सवदिहनाम।्
यने वदयत
े ु ं ःख ं च जस॥
े सव सख ु
ु भतसृ
तावभौ ू ् े एव च।
ौ महान ऽ
उावचषे ु भतष
ू े ु ित ं त ं ा िततः॥

असा ू 
मतय िनःपति शरीरतः।

उावचािन भतािन े
सत ं चयि ु
याः॥ इम।्

ृ ु ऽपालसमिचता॥
यवििविनमा े  १२७॥


यवोः े े
ऽसिभाविवकारपन
तदिधातृऽिप ु
े ताा ं िविनमा। न ैन ं िछि
शाणीािदतः।  ृ
ृ े कमकताा ु
ं वा ताा ं िविनमा। एष
 वधत े नो कनीयािनित
िनो मिहमा ॄाण न कमणा
काठकौतः। ु कमणा
ु े स न साधना  भयाो
ू ु
एवासाधना
े ु े दाकासरवधाथ
कनीयािनित वाजसनयौत। ु  िशवने काली
 सती दाकं हतवती। तरमशाने ताः
िनिमता

बोधािना जगदाकलमालो िशवोधिनरासाय बालो

भाऽरोदीत।् सा त ं बालं नावपाययत।् स पयोारा ताः


बोधािमिप पपौ सोय ं ऽपालः िशवावतारिवशषे इित कथा
लैािदष ु ूिसा। ऽे ं यागायतन ं पालयतीित िः।
ु तने

सगिचता॥ १२७॥
िवजया िवमला वा वाजनवला।

ं ू वा।
िविशो जयो याः सा िवजया सिविपा
े ु े  ु िवजय ं च ैव काँमीरं इित गिणत इित
दवीपराणऽषििशवतीथष

िशवपा वा। तऽैव िनवचनााय -े

िविज पनामान ं दैराज ं महाबलम।्


िऽष ु लोकष
े ु िवाता िवजया चापरािजता॥

 ृ े
इित। िवकमशाूिसिवजयागहिवशषपा वा।
ु  उिामणौ-
िवजयाो मत

आिन िसत े प े दशा ं तारकोदय।े


  
े सवकायाथिसिदः॥
स कालो िवजयो यः

इित। रकोश े त-ु

ईषामितबाः िकििितारकः।
  
िवजयो नाम कालोऽय ं सवकायाथसाधकः॥
ु यो िवजयः पिरकीिततः।
एकादशो मत 
 
तिाऽा िवधाता सविवजयकाििभः॥

े  िवगतो मल आिवको याः सा िवमला।


इित ताशकालपथः।

पाे- िवमला पषोम  ु पिरगिणतमितिवशषपा
े इित दवीतीथष
े ू  े
ृ े
वा। गहिवशषपा 
वा। तं िवकमशा ृ
े गहानिधक
ृ -

ीवु ं धा ं जय ं का ं िवपल


ु ं िवजय ं तथा।
ु ु ं िवमलं न ं िनधन ं च मनोरमम॥्
समख

इित। वित ं ु योया वा। योयतामवाह  व े त े


े -वािवित।
वारवः। वोरािराूयः। ताशान ्
ु ृ
जनावानगाित ं
वासाा ं कामबल इित लूयो
वा।

े विमडलवािसनी॥ १२८॥
वावािदनी वामकशी

े तिपा
वाच ं वदतीित वावािदनी कािचवता ू वा। वाच ं
वादयतीित वा। एतिवचन ु
 ं च िऽपरािसधा -े
 ं च भाना ं वादपण
सवषा 
े सवदा।
िराा च िवाता लोके वावािदनीित सा॥

इित। शाना ं जननी मवे भवन ु


ु े वावािदनीस इित
ु े
लघवऽिप। ु
वामाः सराः े याः सा। वामा एव
कशा

वामकाषामीशः े ु े  ु जटे
िशवः। दवीपराणऽषििशवतीथष
े ं िवािदित ूितपािदत ी वा। वामकशन
वामर े े ूों
े ं तऽ ूितपातया तिनी वा।
त ं वामकश
े 
वमडल ू
ं मलाधार े परमाकाश े वा िवमान ं तऽ वसतीित

तथा। विशिसाविपरो वा। तने
ू   १२८॥
सोमसयािमडलऽयवािसनीथः॥


भिमलितका पशपाशिवमोिचनी।

 ात।् अथवा
े अिभमताथदातृ
भिमता ं जनाना ं कलितकव
े ू 
ईषदसमाौ कयनाऽपणभा े ं
भिमाः तषा
लितकव ू े
े िवारकािरणी। किरकवामोदियऽी वा। ोिता ं च
ू  माधवीवयोलतित
कया   े रभसः। अधभाना
 ं
ू 
भिपितदानारा े यावत।् तं शिरह-े
सोिषकित
े 
अबमणाधभ ृ  ्
वा भवााः कतमचनम।
ू 
जारे बमूा ै पणभ ै च कन?े ॥


इित। अभदानपिवािवहीनाः पशवः। तं बहदारयक
ृ े-
े ु े
योऽा ं दवतामपाऽोऽसावोऽहमीित न स वदे यथा

पशिरित। इह योा ं िऽकोणचब इथः। ्
 तिन िहरमय े कोश े रे

िऽूितित इित ौरात।् ईशाना ं पशना
ू ं िवािवहीनाना ं
पाश े िपपासाऽशनाय े िविश मोचयतीित तथा। िपबतरात
े े

धातय पाशपदने िनदशः।
 े े ििप पा अश ्
पातरात
हलाािप तयोः समाहारे पाशिमित पम।् तावाऽवादवे
ु िनिवानाम।
िह पशं  ् तथा च ौयत
ू -े अथतरषा
े ं

पशनामशनािपपास े एवािभान ं न िवात ं वदि न
िवात ं पँयि न िवः न ं न लोकालोकािवित। अथवा पश ु
इय ं सगथ  लोध ं नयि पश ु ममाना इित ौतौ
ु तथा

ाानदशनात। ्
् पश ु यथा भवित तथा पाशान वणपाशान ्

िवमोचयतीित। या साशानाातयतीित। िशवने सह



तबीडाया ्
ं साशान फलके पातिया िशव ं जयतीित यावत।्

अथवा पशप े यषा
परिशवाशा ूा ु
े ं त े पशपाशाान ्

े े मोचयित ूािशवानोतीित।
िवशषण ं अथवा
ु 
ॄािदावरााः पशसमानधमाशवः े ं
तषा
बसाधनादिव ैव पाशः। तं
ं 
सौरसिहतायामिवानामिनवचनूकरण 
े सवाधारतयाधारः

पाशोब े ु इित। तिकाराादयो वा पाशाान ्
हतत
िशवभा मोचयित। तं लैे-

े े
ॄााः ावराा दवदव ू
शिलनः।
ु 
 े समाः पशवितनः॥
पशवः पिरकी
ु 
चतिवशिततािन  ु इित।
मायाकमगणा
 े पाशजीविनबनात॥्
िवषया अिप की
त ैबाः ु
 िशवभ ैव म  े
े सवदिहनः।

े े े पिवधः
इित। अथवा अिवाऽिता रागो षोऽिभिनवशित

शः। े
आानािववकाभावोऽिवा। अनािन
े 
दहादावािवपययोऽिता। तने च दहोपभोगकरण
े े

ॐनादाविभलाषो रागः। तािपिरपििन बोधो षः।
े इित। तिददं
तिददमिहतिमित ाावदपिरागोऽिभिनवश
योगसऽू े ूथमपादोपासऽणोशमाऽ
ू े े ृ ितीयपाद े
ं का

ू सलणमम।
पिभः सऽैः ् य
ू ं दवीभागवत
े -े

े मोहः ादःकरणिवॅमः।
तमोिववको
महामोह ु िवयो ु ैषणा॥
े माभोगसख
मरण ं तािमौ ं तािमॐ ं बोध उत।े
अिवा पपवषा ू  महानः॥
 ूाभता

इित। तऽ तमःूभृतीिवादीनामवे नामारािण। मरणशो



िमािभिनवशपरः ु ं लैे-
तिददम

अिवामिता ं राग ं षे ं च िपदा ं वर।


विभिनवश े ्
े ं च शााशमागतान॥
तमो मोहो महामोहािमॐमथ पिडताः।

अतािमॐिमाः शाै पधाितान॥्
अिवा तम इारिता मोह इिप।

राग ं च ैव महामोहं षािमॐिमिप॥
े ं ूचत।े
अतािमॐकं िमािभिनवश

े पाना ं शाना
इित। एतषा े े अिप तऽैव-
ूभदा


े मोहािवधः तः।
तमसोऽिवधो भदो

महामोहूभदा ु बधदश
ु ै  िविचिताः॥

अौ िवधाथा ूाािमॐ िवचणाः।



अतािमौभदा 
तथाादश कीितताः॥


इित सह िपाशत।् तािमॐाादशिवधमािौ

िषिः पाशा इित किचत।् एत े च शा

वैषियकयोिगतपपशऽु ैिवाााित
ं िवलणाः।

तं दवीभागवत े-

ु े ृ ं दधदहा
ूसावणा े ु योिगनाम।्

े िवषयसिनाम॥्
अिविोदारपाः शा

इित। य ु कलाणव
ु  े-

ु ु चित
घृणा शा भय ं ला जगा े पमी।
ु ं शीलं च जाितौ
कल े 
पाशाः ूकीितताः॥

े े े ु
े े िपाशदष
इित तदिवािदशपकोव
ु ु
कितपयानामवयानवादः। त े च भदा
े िवारभयोोाः।
इ मल ु
ू े पशश ं
उपिरभाषय ैकपाशापरोऽिप
ूासिसने लणया िपाशरः।
ु 
िनानवपिनररगलाशदणः
 बमािदित
शारदाितलकोके पाशदशलणय
े ैव
 े े ाानात।् तने
हषदीितािदिभरकपाशरन
ु ं
पशसान ्  तं
िपाशाशािमोचयतीथः।
िशवरह े -


े िपाशाशैबाित
पशै ू ्
यः पशन।
स एव मोचकषा ु
े ं भा सगपािसत॥

इित त ु पौरािणकरीा िनषः। ु  कम  चित


 अथवा अणभदः े ऽयः
ु त च ैतप े
पाशाः तऽाानमणः।

आाानाभावो दहादावनााान े
ं चित
ििवधम।् ििवधमतयाणव
े ू ु े
ं मलिमत।

अणपदवां े
चाापिरिाानः पिरदकात।्

तं सौरसिहतायाम
ं ् ु े ु ु 
आनोऽणहतादणमािलतो
मलिमित। एक ैवानो नानां त ु भदः। ू
े तऽ मलकारण ं
े ् त ं
माया ं तषे ु षमकम।
ं ं ृ
समािदषिशातवमपरिमित ििवधमिप मायीय ं
ु े िविहतिनिषिबयाज ं शरीरदानमम ं त ु
मलमत।

कम। तदिप पयपापभदन ू कामण
े े ििवधमिप सय  ं
ु े ु  े े ू
े एतणकमभदषरोर
मलमत। ू  ू 
ं पवपवा ं

सविमदमिभिहत ं ूिभाशा े -

ातहािनबध ताबोधता।
िधाणव ं मलिमदं पापहारतः॥

े व मायीय ं जभोगदम।्
िभवूथाै

कतबोधकाम  त ु मायाश ैव तयम॥्

ु ं शैवसऽवाितक
इित। तरम ू  े-

े ु
नवे ं िवधिव च ैत ं चपदा।
ु ्
कथ ं ब स इित शा ं पोिहतम॥

े े
अषषपाठाा ू
ं सऽमाह े
महरः।

अान ं बः।

अानिमित तऽा ं च ैतारिपणी।



आनाताान ं ान ं पनरनािन॥

दहादावामािनं े
यमतदाणवम।्


मलं कित ं िािवभािवताः॥

े ु  े
िकमाणवमलाैव बोऽय ं नदीयत।

योिनवगः कलाशरीरम।्

 े ु  
योिनभदूथाहतमायावगितः।

कालािदिितपयतरािशदाकः॥


मायीया ं मलं तिवूथामयम।्

े कायमािवँय पिरदकरी
कलित े ृ ्
नणाम॥


ृ पयपापाा
ाविः ु
शरीरं य तनः।
 ं मलमतिय
कामण े ु  े
े बोऽनवतत॥

ं ू े ु िऽष ु पाशकन
इित। एवभतष ु
े े े ाा ं िऽिभरिप बूया
ु े े यिप ऽयाणा ं
जीवा अिप िऽिवधाः पशपदनो।
े े
ूारककायो िकायिक एक इित सधा जीवाः स े
ु  े ु
तथाणकमभदानामरोर
ू  ू 
पवपवािनयमािॐ 
एव पशोिवधाः। त े च पशवो
ु ु वि॑य।
िनादय े शिमौाशपदै  े तादौ
त ु िवानकवलाः
े ूलयाकलाः सकला इित वताः। तथा चोम -्

ु े े े सकला मताः।
पशविूकाराः क
े ं किचहिर॥
ूलयाकालनामानषा े े


िवानकवला े ं प ं बमाण।ु
े तषा

 सकलः। तम -्
इित। तषे ु िऽिभरिप पाशैबः


 ृ िवभः।
अनािदमलसो मायाकमावतो

शरीरिशवतो भदैे करिसको लघः॥

 कमकता
सवदा   च कमफलभोजकः।

िन ं िवषयसरः
ं ु े
सकलः पशत॥

ु े
इित। अऽ मलमायाशावणभदपरौ। एत े च सकलाः पशवो
मलपाकापाकाा ं ििवधाः। तऽ य े पमलायषा
े ं
े ं
मऽादशोरशतसाकाः िसाः
ू  ु े
पिरपणिशवानमहवशारतामाा  े ते च
वत।
शतिाा अौशतमडिलनोऽौ बोधभारकादयो

वीररः  े िशव
े े ािवित। अानाचायपण
ौीकठित
ु ृ
एवानगाित ं ु भोगने मलपाकाय
अपिरपमलऽया
नानायोिनष ु िविनय ु एव। तम -्
ु े सोऽिप चानमह

े ्
ु भवत।
मलादीनामपाके त ु सामाानमहो

अिधकािरकमैय िशवानमहमाऽतः॥

पशविूकारा ु ूायः
ु ु परमिर॥

इित। नानायोिनष ु पाकाय िनयऽनिजघृ


ु े ु यित
े च।
ु 
अणकमापाशयबा ु ूलयाकलाः। तऽिप
े तयोः

पिरपाकतदभावाा ं ििवधाः। ताः

कमवशामयोिनष ु जाय।े आषे ु यऽरानमह
े ु े
ु े भवि। तं समह
भवनरा ं े-

िमौाः ूमातृपाः ःु ूलयाकलसकाः।



ु 
पयकशरीरा  े
पृथमवशािय॥

सवयोिनष ु सा भोगा ं कमणाम।
 ्

ु भोगािन तषा
भा े ं त ु कमसा
 े िशवः यम॥्

ु  ु ृ च।
सपमलकमाणाििदनग
जलतािदताना ं म े लोकरािधा॥


इित। आणवमलमाऽबा िवानकवलाः। तम -्

मलमाऽण ु 
े सः पशिवानकवलः।

ु े
सपमलिवानकवलः े
स य ं िूय॥

े समाक षा असमाक षाित


इित। तऽिप े ििवधाः। तऽाा

िवराः। अा ु सकोिटमहामाकाः। न च तषा
े ं
जडिमित शम।् शपशरीराणा ं जडऽिप

े े अत एव मृगसिहतायाम
शरीिरणामाकिमव चतनोपपः। े ं -्

 ृ  ् िशवः।
े सवकवक
अथानािदमलापतः
पवू  ािसताणोः पाशजालमपोहित॥

इित। आगिमका अाः -


ु ं मिमणना
भि ु ू ं ापारे समथानाम।
 ्

 ु
 िवध े सवनमाहकः
जडवग ु
शः॥

ु ं
इित। अपाणवमलवीवादवे माणामणसिप। एव ं
ू ं मलपाकतारतानादना भदाः
षिधानामिप पशना े
। तषा 
े ं च तारताहयोिनूापण 
ैयदानािप भोगने
 े तथा च
मलपाकाथााशिवमोचनपायव।
ू ु
पशनामपाणा े े
ं पाशालािशषण
ु े मोचयतीित पशपाशिवमोिचनी।
तोयतानसारण ु न च मोचन

िशवकायाथ े
ं तऽ दाः  िमित वाम।्
कतृ
े िशव तदयोगने मोचनकतृत ाया
मोचकशिमरण

अयितरकाा ु
ं शाववे ीकत ु यात।्

ु ः-
तमिभयै

ु ु मौ
शो यया स शभौ ु च पशगणा।

े ं िचिपामाा
तामना ू 
ं सवानाि नत॥

 म।् तः का  इित पािणिनसऽात।


इित। िक ात ं िह कतृ ू ्

ू -् िचितः ता
े तथा च शिसऽम
त शिमतमव।
े ु
िविसिहतिरित। य ु च ैतमाित
े िशवसऽू ं
 ंु
तातािनदशापसकिलबला
 ािदधमाभावपरम।
कतृ  ् य ु -

े ु ू ं िकल शिशा।े
िचितः ता िविसिहतिरासऽ
े त ु शैवशा े िशव शि िचदवे तात॥्
च ैतमाित

ु त े त ु शिमतोरभदािभूायणित
इिभयै े े े तु

शैवरहिनषः।

ं े
सताशषपाखडा 
सदाचारूवितका॥ १२९॥

े समाः पाखडा यया सा तथोा


ं नािशता अशषाः
सता
। पाखडप ं च लैे -


वदबाोताचाराः 
ौौतातबिहृ ताः।

पाखिडन इित ाता न सभाा िजाितिभः॥

 -
इित। ॄवैवतऽिप
ु 
ं धमशाािमिौताः।
पराणायमीमासा
े ानािन िवाना ं धम
वदाः ु 
 च चतदश॥

ृ -
इित। पिरगिणतािन िवाानािधक


एतिमतााखडं बिकितम।्

दैाना ं मोहनाथाय महामोहन  ्


े िनिमतम॥

इित। पाशने त ु वदाथः


े  पाखडा खडका इित त ु िनिः। अत
 े
एवाह सदाचारूवितकित। ु
समः सता ं िशाना ं वा सतो

ॄणो वा आचारः सदाचार ूवितका। 
कमकाडोे धम
ू  ं
े तॄिण चािभरितपवक
ॄकाडोऽै
ु ू ु
तािसाधनािन पराणिदषपिदशनापयतीित यावत।्
ू  ु े भगव ैव -
उ कमपराण


अादश पराणािन ासने किथतािन त।ु
ं े ु धमः ूितितः॥
िनयोगाणो राजष

ु ु
अापपराणािन  ृ
ति ैाकतािन त।ु
यगु े यगु े त ु सवषा ्
 ं कता  वै धमशािवत॥

िशा को ाकरण ं िनं छ एव च।
 ु ृं ्
ोितःशा ं ायिवा सवषामपबहणम॥

ु  तािन िवाानािन सम।


एव ं चतदशै
ु  ः सहोािन धम नाऽ िवत॥
चतवदै े


एव ं प ैतामहं धम मनासादयः परम।

ापयि ममादशाद ू ं ्
् यावदाभतसवम॥

इित॥ १२९॥

तापऽयािससमाादनचिका।

आािकािधभौितकािधदैिवकााना ं तापाना ं ऽय ं

य तनािना ं े सक ् ताना ं जनाना ं
ससारलणन
े ू 
सगाादननापहरणपवकाननिवषय े चिकव
े वा॥


तणी तापसाराा तनमा तमोपहा॥ १३०॥
ु े 
अजरोऽमृत इित ौतिनतायवाणी।
ु ं
तणत नानामपसानिमित  े ङीप।्
वाितकावयवन

तापस ैपििभराराा। तापनकः ससारऽ ू
सारभता
आा आसमाद ् ान ं या इित वा। तनःु कशो
ृ मो याः

े े तनमाा
सा। काीदश े ूिसा। यदाह- मा ं पात ु
दवी
िनवायाीरे िनवसी। िबरकाा
े ु
े तनमा।
दवी
ु ृ े
तनमासमविवशषपा ू ्
वा। तथा च िपलसऽम

तनमा

ु  ू ु ृ
ौ। पदचतसऽाितपादिमानवा ूितपादं
ु े ु
े तनमत
तगणयगणौ चा ू 
इित सऽाथः।
ू ु
पवमदाहरणम -् गायऽी छसामहिमित कौम

दवीवचनाद ृ
व तािपता।


तमोऽिवामपहीित तमोपहा। तथा चशावा ू -े
े ौयत

अतमः े ु
ूिवशि यऽिवामपासत इित। अिवािमित

पदकाराणा ं पाठः। िवाोपासनामवे ं िनारयकौित
ु ु ृं
िरित ॄाडपराणमपबहण॥ १३०॥

िचितदलाथा  िचदकरसिपणी।

अत एवाह- िचितः अिवापिरपिानपा। िचितः ता
े ु
िविसिहतिरित ू े  स ैषा िचितिरित ूोा
शिसऽोपथः।
जीवनाीिवत ैिषणािमित महावािस।े
 िविश ं
तमािदमहावाघटकतद जगािदकतृ
 तदवह
शबलं ॄ वाोऽथः। ू
े े यमान  ं तु
ं धिममाऽ
शु ं ॄ लोऽथः।
 अनयो िविशकवलयोादा
े ं

सः। तदतदाह। तिदितपदने लणी योऽथः याः
यादाापः सा तदलाथा। धिममाऽपर
 े तु

तषापा ु
परविं तषोिरित

िनयमाितापिः। नन ु कवलमिप

 े े वामवात
पमानािदधमिविशमवित े आह। िचता सहैको
रसः प ं यषा ु
े ,ं िचदवे मो े ं तािन िचदकरसािन
रसो यषा े
पायानच ैतािदधमा  अाः सीित िचदकरसिपणी।


ािभधमवतीित यावत।् उ पपािदकायाम-् आनो
ु िनं चित
िवषयानभवो े सि धमा  अपृथऽिप

च ैताृथिगवावभास इित। तथा च
े ू िकतृ
शतावदकभतसृ  ािदधमाणा
 ं
   ं चााभदन
पानगतादगतधमाणा े े

शतावदकाभावाागागलणावँयकीित
े ं ॄ नर
भावः। या कवल े 
धमित तयोभदाः

सो न घटत इत आह। िचदकरस ं िचाऽािभ ं
े  तयोभदऽभदािप
पमा एवथः।  े े
े े ैव
सादसमानािधकरणाबद
े भावः। नन ु
तादापासो घटत एवित
 ािदधमाणा
सृिकतृ  ं पानगतऽिप
 े

शतावदकसवाििश ैव तदने ूितपादने
तदभदे एव वााथऽ।ु वचनबलाििशयोरिप
तादाीकारसवात।् यो यः स एव स
ु  े े
इािदवचनानामपाोपासकािदधमिविशयोरवाभदूितपाद
न े ारात।्


एतने ैतदथानपपा ु
कमान िनगणािप

िनरासाििशकवलयोः े
सविप सोऽूयोजक एवत ् -
आह


ाानलवीभतॄाानसितः॥ १३१॥


े ा आपो य आन लवीभता
ाित।

इाानिबपयालोचनया े
सागरायमाणनालवा अिप

दानसागर लवाः समानाः ॄादीना ं
 ािदधमिविशाना
सृिकतृ  ं

ॄिविाणामानाना ं सतयः सक ् समहा
ू याः

सा। एत ैवानाािन भतािन ु
माऽामपजीवीित ु े
ौतः।

त ैिरीय े मानषानमारोरोरािधन


वयमानानामानाना ं म े पिरगिणताना ं
ूजापाानानामिप
े े
पिरिनापिरिॄानतोऽन
ु  े
पषाथायोगनापिरिान ु
िनगण िसा
ु   
पषाथसाधनानोपबमािदतायिनणायकूमाणिवरोधाय ्

 
अ तद िनधमकालकमव ु
े यिमाशयः। े े
लवो लश
िवलास े चित
े िवः॥ ३३१॥


परा ूितीपा पँयी परदवता।

नन ु शाथयोादा
  ु
ैव शिपदाथािगणािप
ॄणः शॄािभने िकिमित तऽ सािदशाना ं

लणाश 
वैखयाकपदाना  े ैव सह
ं िवराषण

तादाने शॄतादा े े समािधया वाच ं
ं नावित
िवभजत।े अऽदे ं बोम।् ूलय े

सृमानूािणकमणामपिरपाकदशाया ं

ताशकमािभमायावि ू ु े
ं ॄ घनीभतिमत।
 ं पिरपाके सित िवनँयदवः
कालवशामणा
 ु
पिरपाकूागभावो िविचकीषत।े ततः पिरपाकण े

मायावित े ताश ं

पिरपकमाकारपिरगिणतमायािविश ं ॄापदवाम।्
ु ं
ु ं िऽगण
अत एव तोिरिप यत-े तादम
े स एव जगदरकपाारणिबपदन
िजसमित।  े
ु  ू सा िचदित
वि॑यत।े तं ूपसारे िविचकीषघनीभता े

े कायिबतो
िबतािमित। अा कारणिबोः सकाशामण


नादतो बीजिमित ऽयमम।् तिददं

ू ू
परमसलपदै ु े
रत।
ं ं े तषा
िचदशिदिचिौोऽिचदशित े ं पािण। तं
रहागम े -

े िभमान ु स िबभवित
कालन  िऽधा।
ू ू े
े त ऽैिविमत॥
लसपरन

े े च िनगत।े
स िबनादबीजभदन

इित। एत े च
े 
कारणिबादयारोऽिधदैवतमरिहरयगभिवरा ्

वपाः शावामाारौिीपा

अिकाानिबयापा। अिधभतू ं त ु
ू 
कामपपणिगिरजालरोाणपीठपा इित त ु िनादय े
म।् अा ं त ु कारणिबः

शििपडकडािदशवाो ू
मलाधारः -


शिः कडिलनीित िवजननापारबोमा ं
ा ु 
े ं न पनिवशि  
जननीगभऽभकं नराः।

 
इािदरीाचायवतः सोऽयमिवभागावः कारणिबः।
 ु िभत े
अयमवे च यदा कायिबािदऽयजननोखो
े रवऽोत।े
तशायामः शॄािभधयो

तदम -्

िबोािमानादाा रवोऽभवत।्

स रवः ौितस े गीयत॥
ैः शॄित े


इित। सोय ं रव ं कारणिबतादाापावगतोऽिप

ं तपवनवशाािणना ं मलाधार
कयसृ
एवािभत।े तम -्

ू ु े समीरणः।
े े मलाधारऽिमदित
दहऽिप े
ु ं तः॥
िववोिरयोने ूयने ससृ
 ्
स यित तऽैव शॄािप सवगम।

इित। तिददं कारणिबाकमिभं शॄ



ूिततया िन ं तदवे च परावािगत।
े अथ तदवे

नािभपयमागता तने पवननािभ
े  े
ं िवमशपण
ु ं सामाूकाशपकायिबमय
मनसा य  ं
ु ु
े अथ तदवे शॄ तने ैव वायना
सँयीवागत।

दयपयमिभमान ु य
ं िनयािकया बा ु ं


िवशषूकाशपनादमय ु े अथ
ं समावािगत।

 ं तने ैव वायना
तदवे वदनपय
े 
कठािदानिभमानमकारािदवणपपरं
ौोऽमहणयोयतरूकाशपबीजाकं
ु े तमाचायः -
सैखरीवागत।

ू ु
मलाधारथममिदतो य भावः पराः
ु ु
पाँयथ दयगो बियमाः।
ु ु -
े वैखयथ िदषोर जोः सषा
बावित पवन े ूिरता
े  ं
वणसाः॥

े -
१५८) इित। िनातऽिप


मलाधार ु
े समः पराो नादसवः।

स एवोतयानीतः ािधान े िवजृितः॥

पँयाामवाोित तथ ैवो शन ैः शन ैः।



अनाहत े बितसमतो
े ममािभधः॥

 ु सिशौ
तथा तयोनः ु कठदशतः।

 --------------------------------------------------॥
वैखया


ु  ु मातृकास ु परािदऽयमजानो मनाः
इािद। इ ं चतिवधास

लशो ु -
वैखरीमवे वाच ं मत।े तथा च ौितः
ु उपजीवीित। अना ं अपण
तााचो ना ं तना ू 

ितसृिभिवरिहतिमथ  इित वदभा।
े ु
े ौरऽिप
े -


चािर वािरिमता पदािन तािन िवॄाणा य े मनीिषणः।
ु ऽीिण िनिहता नयि
गहा े तरीय ु वदि॥
ु ं वाचो मना

इित। ा े यवैभवखडऽिप


े -

े ्
अपदं पदमाप ं पदं चापदं भवत।
पदापदिवभाग यः पँयित स पँयित॥

ु ं
इित। अपदं गितरिहत ं िनः ं शॄ ैव परािदपदचतय
ु े ात ं सदपदं ॄ ैव भवतीित
जात ं तिददं पदचतयमव

 एव ं ौितिता
तदथः। ृ ु 
ं तिदित पद चातिवात त् े
िवभाः पदिमित गौतमसऽण ु
ू े सिङ ं पदिमित
पािणिनसऽण  ु
ू े च ूितपािदतपदलणागतसूयादरिप

ु 
चातिवाराकतदािप ु े
िऽगणामाऽतादावन
ु 
े वैखयाकतद
ततोऽिप परतरिनगणॄतादााभावन
ु े रापा ं तादािमित
कै मितकायन
 े शििरित पऽिप
शाथयोादामव े तद कवल
े े लण ैव
े े ु ितसृः परारा।
 भावः। मातृकाभदष
ीकायित

िऽपरािसा े त ु ूकारारैरिप िनिा -

े सा।
ौीपराननाथ ूसारित
परानािभध े त े ूिसा सा परा॥

े परा सा शावीपरा॥
ूासादिपणी चित

इित। ूितकल ु
ू ं ाािभमखमतीित ूतीची सा च सा िचती च
ं ं ॄ स ैव प ं याथा। िचनोतःे
ूिती अस
् ृ
िजात किदकारािदित ङीष।् पँयतीित पँयी। अा एवोीणिप


सा। ु
उ सौभायसधोदय े-

पँयित सव ािन कारणाना ं सरिणमिप यीणा।


ु  ु  े माता॥
े े ं पँयीीणदीयत
तनय

इित। परा उा े च परदवता।


ृ चासौ दवता े
े े 
उपारपथः।


ममा वैखरीपा भमानसहिसका॥ १३२॥

म े िता ममा। तम -्

े ु
पँयीव न कवलमीणा  नािप वैखरीव बिहः।

टतरिनिखलावयवा ू ममा तयोरात॥्
वामपा

े े खरः किठनये ं वैखरी स ैव प ं याः।


इित। िवशषण
े यावत।् वै िनयने ख ं कणिववर
घनभावमापित  ं राित

गतीित िः ु
सौभायसधोदय े किथता। ूाणने िवखराने

ूिरता ु
वैखरी पनिरित ु ु े वा।
योगशावचनािखरवायनित
भाना ं मानस े िच े षिभिकाभदावसायन
े े े सरोिवशषे े

हसीव ं
हिसका। परैराताूयः॥ १३२॥


कामरूाणनाडी ृ
कता ू
कामपिजता।


कामर िशवकाम ूाणनाडी जीवनाडीव।

तमाचायभगवादै
ः-

े ं कविलतवतः कालकलना।
करालं यल
ू ं तव जनिन ताटमिहमा॥
न शोल

इित। कत ुृ
ृ े सकतृ त े जानातीित कता।

ू  सोमो यमः कालो महाभतािन


सयः ू प च।
ु ु
एत े शभाशभह  नव सािणः॥
े कमणो

ु े वा। कतोपकार
इनवकािभित ृ ु
ानने ूपकऽ वा।

कतवत ् ान ं या इित वा। कतािदयगष
ा ृ ु े ु धमव
 े

ानारोर ू  ान ं
ृ े यथा पण
ं ॑ासात
 या तशा
ताशानवतीथः। ू े
ृ े ं
कतऽताापरकिलसािन ू
चािर तािन ूिसािन। तािन
ु े
चतिकाघिटताािप े
दशषकपािण।
ू  ू  ू े उरोरतानामभावात।
पवपवत ू  ् तथा च ौयत
ू -े ते
वा एत े पा े पा े दश सतिमित
ृ दशाना ं
ृ ं
कतसा। अत एव कतत े
ृ ू ं िजतवता ऽतािदतऽयमिप
ू िजत ं
ू 
भवतीित तशामयादािप। ू े च कतायिविजतायाधरऽयाः
ौयत ृ े

सयीित।

ू ृ
अयो तबीडाकतपोऽयो िविजतो यने त ै अधरे तदधना

अयातािदबीडाः ं
सयि  ् तने
उपनम े िजता भवीित तदथात।

ृ ं यथा सवापकमव
कत 
े ं सविवषयकं ान ं या
 कत
इथः। ृ ं जानातीित वा। िशवने सह तबीडायामवँय
ू ं
ृ े एव जय इित म।् कामने मथने
कताा

पिजतोपािसता। अतव वाणोपिनषिद -
ु िना वैदहे अचता
पऽो े य चतनः।

स त ं मिणमिवत -् ----------------------------॥

इित ौयत। ु
ू े लाः पऽोऽनो 
िवार ं ूावािनथः।

ू  जया जालरिता॥ १३३॥


ाररससणा

ारारसने सक ् पणा।


ू  अथवा उरऽ
  
जालरोाणपीठयोः परामशदशनादनयोनाोः

कामप ं पणिगिरपरं े े े ् सक ्
नामैकदशायनायम।
ू  ् आःे ििप ययलोपाः। पदने
ू  आ े इित सणास।
पण

िसा। अररपदने दलम।् रसाः षट।् िदलषं
ादशदलमनाहतचबिमित यावत।् अिधभतू ं ूिस

पीठचताा ू ु
ं मलाधारानाहतिवशााित े
तषे ु कथनाद ् ाशदलित ू 
े पणिगिरिवशषणम।
े ् या ं

ूधानभतू ं अररं कवाटम आवरकािवित
े यावाः सा
ू  ॄणा सिहता ससणा।
ाररा। सणन ू  उभयोः

कमधारय ु
े शबलॄ-शॄोभयवतीित यावत।्
जयपाया। पाे- जया वराहशैले िित पिरगिणता।
ु ु
जालरे पीठिवशषे े िता। पा-े जालरे िवमखीित
ु ु
ूितपािदतिवमाा॥ १३३॥


अथ नामपिरभाषामडले चतािरशदािन
ं िवभजत-े

े े ु े
े े चभवदोहदभिवलशशीलजलमोहै
ः।
 ु 
धचतभवगाः ु जलशोभा भगोलः ख॥
ो भिव े १७॥

अऽ तृतीय ं े इित पदं षडरनामयपरं इतरािण


ारपरािण। चतःपद ु ु ् १७॥
ु ं चतररकनामचतयपरम॥

ओाणपीठिनलया िबमडलवािसनी।

ओाणा ं पीठमवे िनलयो वासान ं याः। िबरवे



मडलं सवानमयाकं चबवालं तऽ वसित। िबः
ु ं त मडलं ॄरिम।े सहॐारे प े सह
श
रहिस पा िवहरस े इाचायः।

 
रहोयागबमाराा रहपणतिपता॥ १३४॥

रहिस िविवे िबयमाणो यागिदौ अनककडलिधित े

पयािदहोमाकपो े ूयोगणाराा।
रहोयाग बमण े
े ू
यज दवपजासितकरण े
दानिित ु े े
धातपाठादकासितरव
े पादिवपणाराा
वा रहोयागः तऽ बमण े े ूाा।
यदाहापः -

न शशाािभरत मोो न च ैव रावसथिूय।


न भोजनाादनतर न लोकिचमहण े रत॥

े 
एकाशील ढोत मोो भवीितिनवतक।
अायोग े िनरत सोो भविमिहसक॥
े ं


इित। अणोपिनषदिप- यिद ूिवशते िमथो े
चिरा ूिवशिदित।

ौीिवोपासनामाग  रहःसा ैव ूिवशिदित 
तदथः।
िमथोऽो ं रहपीित कोशात।्


ूकाशामशहाामवलोनी ु ्
ॐचम।
  ु ्
ू  जहोहम॥
े ं पणवौ
धमाधमकलाह


इित। मोाथिवभावनम -्
 े
अिनररिनिरनमधमान े मोहाकारपिरपििन सिवदौ।


कििदतमरीिचिवकासभमौ
ु ु
ू िव ं जहोिम
ु ्
वसधािदिशवावसानम॥


इित। माथिवभावन  ं तने तिपता॥
च रहपण  १३४॥


सःूसािदनी िवसािणी सािविजता।


ताशयागतपणाा ं सदा एव ूसीदतीित तथा। िव
िी साादवधानने पाकबोधनित
े े िवसािणी।

साािर सायािमतीन।्


सवसाियाः 
सारायोगाािविजता।

षडवयवकाािन दयिशरःिशखानऽकवचाािण े ं
तषा

दवतािभः ु आवता।
शििभया 
ृ ानाणवािदष ु-

ु  ु
अथावरण ं कयाीिवामनसवम।्

 े ्
षडावरणाासमीप े बमतोऽचयत॥
पिरवाराचन ं पादादावावितः
ृ िूय।े

 े तासामावरणदवताात
इािदवहारदशनन े , ् तािभः सहैव

ं ू  सवा।
नवावरणसापतः

े ु षायपिरपिरता॥
षडदवताया ु ू १३५॥

े महर
षणामानामिधाऽी दवता ु वा।
े एव। तने या

उ दवीभागवत े-


सवता तृिरनािदबोधः तता िनम शिः।
अनता चित े 
े िवधिविधाः े
षडारािन महर॥

े े
इित। िशाकािदषडािभमािनदवतासािहाितपित

 सििवमहयानासनैधीभावसमाौयाणा ं
वाथः।
 
कामकोानामैयधमयशः ौीानवैरायाणा ं

पराणूिसाना ु
ं वा षणा ं गणाना ू षाय
ं समहः ु ं

तने पिरतः पिरता॥ १३५॥

 ु
िनिा िनपमा िनवाणसखदाियनी।
े ु
िन ं दयया िा सािा। तृतीयाितिथिना िनित।े इय ं
ु -े िनिामथो व े िऽपरा
गडपराण ु ं
ु ु
भिमिदािमािदना ूपिता तिपा 
ू वा। िनगतोपमा
ु े िनगत ं
साँय ं याः सा िनपमा। न त ूितमाि इित ौतः।
बाण ं शरीरं यिदशरीरम।
ं ् एताणमवित ु
े ौतौ
े 
वदाििभगवाणपद े च मीमासकै 
ं बाणश शरीरपरने
ाानात।् शरीरे बाणमला
ु े
िवमरशषा। अशरीरं
ु ं मोा ं ददातीित तथा। कौम
इयानवि ं सख

ं दवीवाम
िहमवूित -्


मामना परम ं िनवाणममलं पदम।्
ूात े निह शैले ततो मा ं शरण ं ोज॥

एकने पृथने तथा चोभयतोऽिप वा।



मामपा महाराज ततो यािस तदम॥् इित।


िनाषोडिशकापा ौीकठाधशरीिरणी॥ १३६॥

षोडशैवषोडिशकाः िना ताः षोडिशका


े  ु ु 
कामयािदिऽपरसयाासा ं पािण याः सा। उ
तराज े -


आाया लिलतायाः राः पदशागाः।

े सवासामािवमहा॥
लिलतािपण

इित। षोडँयवे षोडिशकित


े वा। िनो िवकरिहत आसमाोडिशको
े यषु ु बतषु ु त ैरासमाित
महयागाासिवशषो ू े ूीयत इित
वा। अितराऽ े िवकितािप षोडिशमहोरहन ्
े िराऽ ृ
गत
इािदवचन ैरबतषु ु िनात।् उ शिरह े -

 े
कोिटिभवाजपयाना ं यथा षोडशकोिटिभः।

िूयतऽा तथ ैकन ु
े षोडँयारणन
े सा॥

इित। ौीिवष ं कठे य सः ौीकठः िशवाथ


े 
शरीरमाः। ौीकठनाथशरीरवतीित वा।

तदिभाधशरीरशािलनीित यावत।् अत एवैक ैव ाकं

बहदारयक ू -े आैवदमम
े ौयत े आसीिदित ूब स

इममवाान े
ं धाऽपातयतः पित पी चाभवतािमित।
अथवा। ौीकठवदध  शरीरे अाः। ौीकठ यथा
े यावत।् तं
िकिीलं िकिं शरीरं तभयपित
ु ु े-
वायपराण


तऽ या सा महाभागा शराधकाियनी।
ु ं वाम ं तथा िसतम॥्
कायाध दिण ं ताः श

े ूोा दवी
आान ं िवभजित ु
े यवा।
ू गौरी कालीित सा िजा॥
तदैव ििवधा भता

ुे
इित। या। अः ौीकठः सरश े
ललाटं कशवोऽमृ े
तित
मातृकाकोशाीकठोऽकारः स एवाध शरीरमा

वामपाया  तथा च ौयत
इथः। ू े अकारो वै सवा  वाैषा

शिभमाना बी नानापा भवतीित। अकारपा

पराा ूथमा वाग ैव वैखयािका  उ
े फिलताथः।
जातित
ू ं
सतसिहतायाम -्

ु ु पराशिया  िचिपा
वागता ू परािभधा।
 ्
व े तामिनश ं भा ौीकठाधशरीिरणीम॥


इित। या एकाधपाया 
े अधारः
दा ू 
ौीकठः पिरपितकर
इित यावत।् तदिप तऽैवोम-् इासा ू 
ं च या शिः पिरपणा
े शैव े मातृकाासऽध
िशवोदरित। ू 
े  पणदयािदशििभरध 
ू  इित फिलताथः।
ौीकठािदिशवैः पयत  या अकार

यखनदशाया ं कामकला समानजातीयमध
तदिभशरीरवतीित॥ १३६॥


ूभावती ूभापा ूिसा परमरी।


ूभा अिणमाा आवरणदवताः। ू ैिरित
ृ ं मयख
अिणमािदिभरावता
वचनात।् तती तािभरावता।
ृ िकरणाावणपा
ु न
ु 
पनिाराणीित ु न द ं तषे ु
ूाचा ं पः। िकरणा गणा
ु न सो दो इित धमसमिहयादौ
पयासो गणो  ं म े
 ू
हिरभिािदिभजनसिरिभितः। ु न ि ं तषे ु
िकरणा गणा
ु न स ििमित त ु ताया। तत गणगिणनोरभदादाह।
गणो ु ु े
े पमवे याः। मनोमयो
ूभापा अिणमाा दवता
ु े सवरहिमित
भाप इित ौतः।  े
वािसा। े
तथा च दवी
भागवत े तामहं ूयाजाव जानि जव इित। तऽैव
 ैतपा ं तामाा िवा ं च
ूथमार े सवच
धीमहीित। परमा उा े ािमनी च।
ृ स सरी
ू ृ
मलूकितरा ािपणी॥ १३७॥


मल ृ
ौीिवाम ूकितः
ू 
कारणभतूकाशिवमशाारयपा।

सामतूिसा ू ृ
वा मलूकितः। यदाः -

ू ृ ृ 
मलूकितरिवकितमहदााः ृ ृ
ूकितिवकतयः स।
षोडशक ु िवकारो न ूकितन
ृ  िवकितः
ृ ु
पषः॥

े ं
इित। मृगसिहताया ु ु
ं त ु महदािदसकपसषाविता

ु े ृ
कडिलवाूकितपा ू ृ
मलूकितत ु ं तने तिपा
इ ू
ू  ू 
वा। अथवा पृिथादीनामाकाशााना ं म े पवपव
ृ ू
िवकितभतोरोरं भतू ं ूकितः।
ृ आकाश त ु ॄ ैव

ूकितः। आन आकाशः सत ु े त त ु न
ू इित ौतः।

ूकरमतो ू
मलानीया ृ  अत एव
ूथमा ूकितिरथः।
पराऽागम े िशववाम -्


ूारासीगाता वदमाता सरती।

या न ूकितः ू
सये ं मलूकितसिता॥
ृ ं

तामहं सम 
ै ैमहदािदिभः।

इित। अऽ ैदं बोम-् िनयतकालपिरपाकाना ं िह कमणा


 ं म े
ु े यािदतरषा
पिरपानामपभोगन े ं च पाना ं
भोगसवने तदथायाः े ु
 सृिरनपयोगााकतूलयो
ृ भवित।
तदा मसमूपा माया ूित े परमिशव े िनले िवलीना
सती


यावदविशकमपिरपाकं तथ ैव ितित। तम-् ूलये
ु ु े -
ात े ता ं चराचरिमद ं जगिदित। िवपराणऽिप

े  पृिथ ु ूलीयत।े
जगिता दवष

तजापः ूलीय े तजो
े वायौ ूलीयत॥

वायःु ूलीय े ोि तदे ूलीयत।े


ु े ॄिले सूलीयत॥
अं पष ं े


इित। अं माया। ता लयो नाम मािवव नािको नाशः
ु ु
िक ु सषावःकरणवीनािमव

ृ ु 
मायावीनामनदयादिनिवकानः परमाूकाश

बलाानसऽूितभातूायम।् सवथा
 भानाभाव े वनु
एवाभावापः। ु
े इापावरऽ  ु े अविश ैः
सगानपपः।

ूािणकमिभ े
ता ं मायाया ं िवलीय ैव बमण
ूापिरपाकै ः फलूदानाय परिशव िससृािका
ृ े स ैषा मायावा
मायाविात।
 त।े स ईत लोका ु सृजा
ईणकामतोपोिविचकीषािदशै
े े तदैत ब ा ं ूजाययित
इ ैतरय। े े छाोय।े सोऽकामयत
े े त ैितरीय।े तपसा चीयत े ॄित
ब ा ं ूजाययित ु े
े मडक।

ताशवििवषयतया ु ं
सिवककने मायाया यरण
ु ू 
सोऽयमबिपवकमसः सगः ूथमः। नासदासीो

सदासीिदार तमासीमसा गलहमम ु
इा ौितः
ु ृ े
तादमिमािदितरतरै
व।
ु 
एतादिवभागापगणऽयादतमःपदवाादिवभागस ्

ु े
थगणऽयाकषद महतः सग ितीयः। तम -्


अादिदतिऽभदमहणाकम।्


महाम भवं ं ृ
महतोऽहकितथा॥

 ु
इित। तािहिवभागगणऽयावाहकार  ृ
सगतीयः।

वैकिरक ैजस भतािद ैव तामसः।

िऽिवधोऽयमहारो महादजायत॥

इित वचनात।् अऽ भतादामसन


ू े े
े िवशषणादयोः
ू े तऽ
सािकराजस े सिचत।

भतािदनामकाामसादहारािजसावाताऽा
 ु  वैकािरकनाः
णा ं सगतथः।
े े
सािकादहारािजोवादकादशियगण सगः
पमः।
 े
राजसा ैजसादहाराभयािधातृिदवाताकूचतोािदद े
वतासगः षः। यदाः सााः
ं -

सािक एकादशकः ूवतत े वैकृ तादहारात।्


ू े
भतादाऽः स तामस ैजसाभयम॥्

इित। शैवमत े त ु सािकादहमो मनो राजसादहमो दशियाणीित



े यदाः शैवाः -
िवशषः।

ु े
े े स जायत े पनधा।
सािकराजसतामसभदन

स च त ैजसवैकािरकभतािदकनामिभः ु
समसित॥
त ैजसतऽ मनो वैकािरकतो भवि चाािण।
ू े ्
े ं सगऽयमतात॥
भतादाऽायषा े

इित। एत े च षगाः ूाकताः।


ृ ृ 
वािदॐोतोपः

पािदियोतोपो ू े 
भतूतािदरवाोत इित ऽयो वैकृ ताः।
ूाकतवै ु
ृ कृ ताक एकः कौमारसग  इित। तं िवभागवत े-

आा ु महतः सग गणवै


ु षमानः।

ितीयहमो यऽ िानिबयोदयः॥

ू  ृ
भतसगतीय ु ताऽो शिमान।्

चतथु  एियः सग य ु ानिबयाकः॥

े  पमो यय ं मनः।


वैकािरको दवसगः
ष ु तमसः सग यबिकतः
ु ृ ूभोः॥

षिडम े ूाकताः
ृ सगा  वैकृ तानिप म े ण।ु

 षोिः
इािद। अऽाातमःसग
ु े आथबमा
पाठबमानसारण।  ु त ूथममव।

ु ु ु 
े  वायपराणादीदाहायािण।
अवाथ एव ं
 ं म े उरोर पवपव
चाािदसगाणा ू  ू  ूकितः

अ त ु ॄ ैव ूकितिरित
ृ  ीना ं मलभता
सवसृ ू ू

मलाराभावा ू ृ  अत एव ौयत
मलूकितिरथः। ू -े
े परा था  इार
इियः


महतः परममाषः परः।

पषा ् काा सा परा गितः॥
परं िकित सा


इित। अथवा मकारः ं
पसाना ं ताऽाणाम।्
लकारमहदहाराणा ं ऽयाणा ं बोधकः।

तनािवधा ृ
ूकितिरथः। ू -् अौ ूकतय
 तथा च समाससऽम ृ इित
। अथ बमण 
े सवप ु ु े
ैः ोतमपबमत।
ू 
अा ूाथिमकमायाितपा। ं
सामत े

ूधानूकािदपदवामं तिपा
ू वा। तं

सासाम -्

ू े
समिलमचतनमनािदिनधन ं तथा ूसवधिम।
िनरवयवमकमव े ्
े े िह साधारणमतदम॥
 - अनािदम ं महतः परं ीवु ं
इित। पिशखाचायरिप

ूधानममशि सरय ु
ू इित। त गणऽयसमिपमवित
े े
 तिपािदित
सादीनामतमं ू ं ू े
साूपनसऽ
म।् ॄ ैव वाऽपदनोत।
े े तदमाह हीिधकरण े
ु गत
न चषा ृ े नािप वाचा ना ैदवै 
 पसा कमणा
े ु
वािदौितिभथा 
िनणयात।् िवपित
ु 
े वाथः।

ूधानमय ं योिनरं ूकितमः।




िवोरतािन 
नामािन िन ं ूभवधिमणः।

इित लैात।् ं महं पवादिभाहा।


ू 
े ं
आसमा आोऽहारः तभयिपणीक
पदम।् 
े ृ
िभपदं ीकोरऽ ॄजननीित
ु ं पौनािददोषाूसरात।्
नामय ैमिप कत ु य
ु ु
ूतु वकारबकारािदनामूायपाठानगया। अि े
ं पमहाकमा इित योम।्
ु ु
पराहायािपरसरीपाद ् अहारात े तदिभःे
े प े अा इित वा।
। मं चित
ू ु ं लैे -
 तद
भतभाविवकारसािहरािहवतीथः।
ू े ितीयने सत।े
भतभाविवकारण
ं तने िवहीनादमसिदिप॥

 उमरमं ं
े वाऽथः।
इित। रारपित

रमदातिमित ु
मपराणात।् समििपित
े वा। समि ं

िवरं ं ि ं मनीरा ृ ं ु
इित निसहपराणात।्

ं ृ
ऽयोिवशिततूकितपा वा।


ऽयोिवशिततािन ू
शने सरयः।
वदशने ूकित
ृ ं च परा ं तथा॥


इित ॄाडपराणात।् अथवा ाे च ां चित

ु े े े मं ां चित
पनरकशषारण े
 ु े-
े  तणािन ॄवैवतपराण
िऽिवधिलपथः।

ायवु ं बाणिलं शैलिलिमित िऽधा।


कीितत ं मं ािमित बमात॥्


ं भिूद ु ु े
ं मिूदममत।
ु ु
भिमिूद े
ं िलं ां ूचत॥

ु ं समाढं विमित
ििऽला ृ े न हीयत।े
ु
ु ं शषे ं शैलं िवबधाः॥
ताणिलमिदत

े ु स
इित। अथवा पमलष ु ं पाशब
े ं
पमाः। तं शिरह े

शिपातशाथिनपणावसर े-

े ु
ािपनी परमा शिः पिततत े कथम।्

ऊादधोगितः ू  
पातो मतासवग च॥

स ं सा ािपनी िना सहजा िशवविता।


 े ु सवता॥
िकं िय ं मलकमािदपाशबष ं ृ

पदोषषे ु सा
ु े ु  े इित॥
पिततपचयत।

ािपनी -

 ृ 
अहारऽयकायपाविशूाकतसगिऽतयाकतया

पिरणामाािपनी। सवजगािपका वा।

े कत
इित भाररायण ृ े सौभायभार।े
ु  े ू
चतथशतकनाभमी ािलनी कला॥ ४००॥

ु 
इित ौीमिलतासहॐनामभा े चतथशतकं नाम पमी कला
॥ ५॥

पमशतकं नाम षी ाा कला

िविवधाकारा िवािवािपणी।

ृ वैकृ ताः सगाः कौमारसगव


ूाकता  े े ं िविवधा आकारा
याः सा।


िवा ं चािवा ं च यदोभय ं सह।
अिवया मृ ं ु तीवा  िवयाऽमृतमत॥
ु े

ु ूिस े िवािव।े िवा ाप ं ानम।् अिवा


इित ौतौ

चरमविप ं ानम।् तभय ं पमाः। उ

बहारदीय े-

 
त शिः परा िवोजगायपिरमा।
े गीयत॥
भावाभावपा सा िवािवित े

े े ॄ ैव साित ापा िवािवािपणीित।


इित। दवीभागवतऽिप
तऽैव लारे -

े दा
िवािवित 
े े प े जानीिह पािथव।

एकया मत ु
े जरया ु
बत े पनः॥


इित। या। िव ैव चरमविप ं ानम।् अिवा

भदॅािप ं ान।ं ः परॄाकं ानम।्
पदावािचात।् ो ातावानीित कोशात।् एतय ं
पमाः। उ लैे -

े िशवपिमद ं ऽयम।्
 परं चित
ॅाििवा
अथष ु िभपषे ु िवान ं ॅाित॥

आाकारण ं ु ै  े कत।े
े सिविबधिवित
े इित॥
िवकरिहत ं तं परिमिभधीयत॥

े ु ु ु
महाकामशनयनकमदाादकौमदी॥ १३८॥


महाासौ े े वा महाकामो महो
कामशित े
े वा महाकामश
महाशयासावीशित े ु ु े
नयन े एव कमद

कै रव े रपज े वा तयोरााद े िवकास े सखाितशयकतिनमीलन
ृ े वा
ु चिकव।
कौमदी  ू  े े वा।
े काितकपिणमवित

ु ु ं कै रव े रपज े कमदः
कमद ु ु कपौ।

कामद।◌ः ु
 े मािस चिकाया ं च कौमदी॥
काितक


इित यादवः। अथवा। किता
ं े ु
नरािधकःखसिमौािदहतिभिना ु
 मीितयषा
 ं ते
कमदो े ु
ु ु वैषियकाः अतव तषामनकािभूायण
े कपण ु ु े
ृ े कमद
ु ु
कमिदित ु ु ृ े
शातः। ामपणऽविदित िव।

तषामासमााो ु
ादः सखाितशयो मोप इित यावत।् स च
े ं नयनने ूापणनित
महाकामशूित े े तृतीयासमासः।

िशवूापणज वैषियकिन सख ु ूकािशका॥
कौमदी
१३८॥

ौतः

 े ु ु
भहादतमोभदभानमानसितः।

भाना ं िद भावनी यािन तमाावरणशिमानािन




े ं भदे े नाशन े भानमतः
तषा सय ु
ू  भानसितः
े दय खयदलासिित
िकरणपररव। े े े
दादशः। तऽ
भव इण।्

ू  िशवरी॥ १३९॥
िशवती िशवाराा िशवमितः


िशवो तोऽ ं यथा भवित तथा सशूापको याः सा
् े यथोवा
िशवती। ञ उपताप। ु
ृ तोऽपतापकः। ती
सािरके सम े इित कोश े सारशोऽिप सशसारणपरः।

े  ं तिना ं दीघित
नोतिनाया  े दीघः।

ादाायािमित ङीप।् बोीहःे ााददाद े ो े
 े ु े-
 उ माकडयपराण
िया ं ङीिषित तदथः।

े िशवः यम।्
ु दौने तया दा
यतो िनयो
े ं
िशवतीित लोकऽितः सा ाितमागता॥

इित। एतााकारा ु िशवने सश


े ं ूापयतित िशवती।
े ृ
गौरादराकितगणाङीप ्
बोीहौ ्
त ु टाप ािदािम।्


इय ं च परा ु े परखड
े तीथ  िता। तं पपराण ु -े

अथ तऽाः ु े या विता इित ूक
ूवािम पर ृ िशवती
े मा
तथा वदी े मरी
े े
सदािद। े
िशवनाराोपाा।
ु े-
तं ॄाडपराण

े च।
िशवोऽिप या ं समारा ानयोगबलन
  ्
ईरः सविसीनामधनारीरोऽभवत॥

ु ू
इित। शरोपािसतचतटिवापा ू 
वा। िशव एव मितः
े ् तम -्
प ं याः िशवशयोरभदात।

 ू े ु गढो
एको िः सवभतष ू माया िः सकलो िनल।
े न च तििभा तावामृ
स एव दवी े ै तं ोजि॥

ू 
इित। िशवा मलमयी मितया इित वा। िशवो मो एव प ं या
वा। मोामाऽपात।् तं सौरसिहताया
ं ं
ु 
चतदशााय ु े प ं त े ूवािम समासत
-े अथ मः
इार


तादाप ैव परा मिरिवया।

ूितबा िवश े
िवया तऽनघ॥

इम।् भं िशवमवे करोित अिवापाशिनरासने मूा


ु ं
े ु
ॄ करोतीवपचारात।् मलं करोतीित वा िशवरी। कञो

े ु ु े
हतताीानलोिित ु ् १३९॥
टः। िशवशमिर कर इित मम॥


े िशपिजता।
िशविूया िशवपरा िशा

िशव िूया। िशवः िूयो या इित वा। िशवारा िशव


शधीनालाभकात।् िशवः परो या इित वा।
िशवूितपादकाा िशवपरा। अय ं िशवश एतर इऽ ैवमवे

ाादशनात।् िशानिशािन
ु  इािन
िविहतकमािण
े इष ु इायािमित धातोः
इािवषयाः िूयािण याः सा िशा।
 िनायािमिमित पम।् या िश ैिविहतकमिभिरा
कमिण  

पिजता। े  ं सूसारण
यजतिनाया ं े ष े च पम।्
े ोित
 धमः
वणाौमै   सगवदिपत ैः।
ू ं न तमाादीना ं समपण
यजन  ैः॥

इित वचनात।् आचारूभवो धम धम ु ु इित


 ूभरत
ृ 
महाभारतबहारदीययोवचना। या -


न पािणपादचपलो न नऽचपलो े ्
भवत।
न च वागचपल इित िश गोचरः॥


पारयागतो े ं वदः
यषा े सपिरबहणः।
ृं
त े िशा ॄाणा याः ु
े ौितूहतवः॥


इित विससऽोलणकाः िशा े इा याः सा। या

िश ैिरा पिजता। ू
े  माच े िशपिजता।
इममवाथ

े ूकाशा मनोवाचामगोचरा॥ १४०॥


अूमया

ूमात ं ु योया ूमया


े ूमया
े न भवतीूमया।

 
अकाराथॄिवािदिभः े वा। अ ु ूमया
ूमया े वा। मम
योिनरः समिु इित ौतः।
ु े ः आािभः ूकाशो याः।
ँयाभावने पराूकाँयात।् अऽाय ं पषः
ु ं
योितिरित
ु े सषु ु अ ु ूकाशो या वा। मनािस
ौतः। ं च वाच
 े
े ं तासा ं चागोचरा अिवषयः। यतो वाचो िनवत
मनोवाचषा
े ौतः।
अूा मनसा सहित ु ु े ूादवचन -
ु े िवपराण


यातीतगोचरा वाचा ं मनसा ं चािवशषणा।
े व े तामीर पराम॥्
ािनानपिरा


इित। ीशििजबना ु
ू ं ऽयी न ौितगोचरादािवव

गोचरश ीिलम।् न िवत े गोचरो यािमित वा।
वानसिवषय एकोऽिप पदाथ या ं नाि।
े वानसाऽतीतािदित भावः। य ु अा
तणानामानन

ृ िनमन ् े ि े इित छलारसऽय
इिधक ू ं पत।े िनः

मन िः े
ा इतदराािन चायव नामािन

ििपदघिटतािन भवीित तदथः।
तमानिवभिकपदयपरम।् अूा े वामथविदित
 ायने

ताशल एव नामयॅमिनरासकने साथात।् यथा

े इदं त ु
परं ोितः परं धाम परा शिः परा िनित।
े ं नामदोषः।
िभिवभिपदयघिटतमक े यिप मन
वाचा च मनोवाच े त े च त े आम े च अपे च मनोवाचाम।े िवशषण
े ं
ु े  पविनपातः।
े े बलिमन
िवशण ू  त े न भवत इमनोवाचाम े
े े ु
े े ं नाम सवचम।
। तयोगचरकपदमवद ् यतो वाचो िनवत
 े इित
ु े  कवौा
ौतवदै े ु
ु मनस ैवानि ु च सह
इािदौा
िवरोध भामा ं शिलणापरतया पापमनःपरतया

च वाकनने पिरतात।् तथािप गियाढीठका ं पृण इित

छलारसऽिवम।् त च छाया

ु े
ं इकादशिभररै
पृिककरवीिरवढीठकापृ 
भाकारै
ा
। तषे ु च ूकत े
ृ ं नामार पकोशारितािन ु 
चतदश
नामािन ूितपा।े पवगयारकाारनामा ं
ं ु ृ
सपटीकतािन 
ादश नामानीथः।
ृ े े े त ु नवारं रािदं च।
ूकतनामकारूष

ं ु
ािदित ताशने सपटीकरणाभावावित ू
सऽिवरोधः।

सऽाणामिप ोपायिनबनमाऽपने

तोपायोपायाराषकपयालोचन े त ु सोऽिप पः
ु े एवमऽािप िम॥् १४०॥
साधरव।


िचितनापा 
जडशिजडािका।


िचिरौपशिः। िचिदपमायािमित ृ े िचिदित
यातः।

चोपमाथ  ूयमान इित पािणिनरणा।

ू े
े अरे ॄपरे अन े िवाऽिव े िनिहत े यऽ गढ।
रं िवा मृत ं त ु िवा िवाऽिव े ईशत े य ु सोऽ॥

े े े अिवािनवारकप ं
 ं िवापदनोत।
इित तातरिनिद
ं  ं वा िचिः। दवीभागवत
सम च ैतापरपयाय े े
पम े -

 ू े ु शिः सवाना
वतत े सवभतष  ृ
नप।
शवविहीन ु ूाणी भवित सवथा॥

 ू े ु प ं तादवे िह।
िचिः सवभतष

े चतनापा।
इित। तदवाह े े
िचिः परमर िवमला

च ैतमवोत ं े  च ैतपा
इित सपशारीरकाचायाः।

शििरित गौडपादीयसऽ। े
दवीभागवत े ूाथिमकोकऽिप

ु ं या नः
 ैतपा ं तामाा ं िवा ं च धीमिह। बि
सवच
ूचोदयािदित। इय िऽचरणा गायऽी। अत एव माे- गाया च
समाराै भागवत ं िविरित। स ैषान मीमाँआ

भवतीित ौितरिप। आन ॄणः स ैषा िचिपा

शिममासा 
ं भवित िवमशािका भवतीित

शकरारयचरण 
ैिवार 
े ाानदशनात।्


ॐजगदाकशूितयोिगको मायापिरणामिवशषो
े ् उ िवपराण
जडशिः। सृशिमाऽोपलणमतत। ु ु े-


शयः सवभावानामिचानगोचराः।
शतशो ॄणा ु सगाा
 भावशयः॥

भवि तपसा ं ौे पावक यथोता।



िनिममाऽमवासौ  
सृाना ं सगकमिण॥

ू यतो वै सृशयः।
ूधानकारणीभता
ु ै ं नाििदपत॥
िनिममाऽ ं मक े े


नीयत े तपसा ं ौे शा वत ु ताम।्

इित। जडं ँयमाऽमाा प ं या मायायाः सा


जडािका।
गायऽी ाितः सा -

ु 
चतिवशरं छो गायऽी। गायऽी छसामहिमित

गीता। गायऽी छसामसीित कौम दवीव े च। या गायाा
ु े
गोपका ॄणः किनपी। तं पपराण
ु  सित समाता सािवऽी
ु ं े े ॄिण याग ं कवित
परऽ

लािदका अािप नागताािभः सहागामीरमदात।् तने


वचनने किपतो ॄा शिहाािोपकामाना िव ं ु

ूवािनित ृ
ूक

तावद ् ॄा हिरं ूाह याथ सरं च नः।


दैवी च ैषा महाभाग गायऽी नामतः ूभो॥

ु 
ु े तदा िवॄाण
एवम ं ूोवािनदम।्
े ु
तदनामहा मया दा ं तव ूभो॥

े िवक ं मा कथािरम।
 िववाहन
गावण ृ ्


गहाण ु ्
गोपकाया अाः पािणमनाकलम॥

ु े े िपतामहः।
 ततो गोपीमपयम
गावण
े  अथवा गाय ं ऽायत े
इािद। तने ताशगोपकापथः।
याायऽी तने कत इित गायऽीक े
ृ ु  े
भाराजिनवचनादमातिर ूिसो

गायऽीशदभदादाया ु
अिप वाचकः। आतोऽनपसग  क इित कः।
गौरािदाङीष।् तं पपराण
ु े-

े ु े ाा जपा
िवशषार े ं वदमातरम।
े ्

अारा िता चाहं जगा ं मया िदम।्

 े ु
े ु े त-ु गायनामनाािप गायऽी िऽदशािचतम।
इित। दवीपराण ्

े त ु छाोयम।् गायऽी गायनाािदित


गायित च ऽायत े चित
 ु
महावािसरामायण। ािताहरणमारण ं
तिपा।
ू े
मिवशषपा ु ु े तु -
वा। वायपराण


मयािभात ं यां च ैव समपिता।
तने ाितिरवे ं नाम त े िसिमित॥

इित िनम।् आिदाविच ैत  चाभदभावन


े ं
ु े तं
 सायािमित ।
सापदाथः।
महाभारत े -

ू  ं ॄ सानादिवभागतः।
े सयग
सित
ॄा ैः सकलैभतू  ैदशै
ं ः सिदानः॥

त दासोऽहमीित सोऽहमीित या मितः।


े े वे ं वदिवदो
भवपासकित े िवः॥


इित। तदभदािदयमिप सा। तथा च ासः -

न िभा ं ूितपते गायऽ ॄणा सह।



साहमीपासीत ्
िविधना यने कनिचत॥


इित। भाराजताविप -


े े या िभा कमसािणी।
ॄााकारभदन

भातीरशिः सा सिभिहता ु ै इित।
बधः॥


गायऽी सिशरारीयसिहता ं
सामयीागमै
-
रााता िऽपरु े मवे महता ं शमूदा
 कमणाम।
 ्

इिभयोििरित। े
अत एव सिकालोपादवतापरोऽय ं श इित

माधवः। सयाा। आतोपसग  इित कमयिणित

ु तं
पािरजातकारः। इय ॄणो मानसपऽी।
ु े-
कािलकोपपराण

तदा तनसो जाता चापा वराना।


े िवाता सायसा
नाा सित ं जयिका॥

ॄणो ायतो याजाता वराना।


े लोकऽिाः
अतः सित े 
ाितभिवित॥

ु े -
इित। भगवतीपराणऽिप

ु मनोजाता पराभवत।
या सा सा ॄसता ु ्

तपा तन ं ु ा स ैव भता


ू ित॥

े ु ु े तु -
इित। रणकापराण

इडैका महाकाली महाली ु िपला।


ु ु े े ं साऽयािका॥
एकवीरा सषयमव


इम।् एकवषाककापा
 वा एकवषा  भवित
े े
काूकरण े धौवचनात।्

ृ े
िजविनषिवता॥ १४१॥

 ू िनषिवतोपाा
ृ  ैवािणकसमहै
िजवै  े े उ
साादव।
े ु ु े-
रणकापराण

 दैविै ज ैवा


स ैका सवदा  महािभः।
े ु व िह॥
आसन े शयन े यान े भोजन े रणकै

इित। अथवा ाािदनामऽयमवाऽयवरम।्



ाितवाापारो जामदवोपलकः।

साशोऽवयोः सौ जात इित ा स े सृिराह
हीित ाससऽू े ूयोगा परः अवािवशषािभूायण
े े
े े च ीिलः। िजाः पिण इव िजा
तदविदिभूायण
े ं वन
जीवाषा ृ े िनतरामभदन
े े सिवता
े ु ु
े सषिशोिः
सित
े ौााः पौ सो नीड े लीय े
। यथा पिणः सारण
तथा जीवा अिप ौाा जागरौ सो परॄिण िनलीय
ु े यतु ं बहदारयक
इः। ृ े - तथािाकाशे
ँयनो ु
े वा सपण ं
वा िवपिरप ौाः सह ं
पौ सयाय ैव
ु एता अाय धावित यऽ सो
े ं पष
िीयत एवमवाय ु न कन

काम ं कामयत े न कन  ं पँयतीित। सता सो तदा


ु े तदभावो नाडीष ु ततरािन
सो भवतीित ौत। ु े े
चित

तातयीकािधकरण े तथा िनणया॥ १४१॥

तासना तमयी पकोशारिताम।्

ं े
िशवािदिािन षिशावासन ं
योगपीठामासन ं याः। ताित िपतीित वा। तद
ु ृ
बििवपिरवििवषय े शिः। भगविप सवषा ु िवपिरवतत
 ं बौ

े भवित तदवाा। एवमवे चों यदमनमिमित
एवित


िवसहॐनामभा 
े आचायभगवादै
ः। तत तऽ यद े
ु 
नमद े नम इित कषाितमकन
े ं िचम ्
े े ैव ॄिण ूवौ
यदशतावदकापिरागन ृ
ं 
े सवनामानपायात।
सााभावन ् िक

ु े चन यदिमित
तवगयारचतयातमाऽिप
ं े  े े तयोः ूाितपिदकयोपपादम।
सिहतोपपदकारामवित  ्

ता ैनम ैनम इवे ूयोगः।


े ंु
े नपसकिलोपपिः।
ॄिवशकािभूायण एवमवे ं

पदनािप ु ं नम इवे ूयोगः। यदा त ु
े त
भगवती वाित
ु
तमसीऽवे िनगणॄलके तं पद े तदािप

सवनामतानपायािवध ं ु ृ
एव ूयोगः। निह सकिचतविकमिप
िवपदं िवदवा 
े े इादौ सवनामता ं जहाित। अयीित

कोमलामणऽयम।् गौरादराकितगणातो
े ृ ङीिष पिमदम।्
जनमातृान ैरामणीयथः। ु
े  अयः शभावहो िविधिपा

 ै वाचकं वाऽयीित पदम।् अयपयगतािवित
वा। असीित पदाथ
ु े गथ
धातपाठन  तऽैव पयवसानात
 ्
अ ै नम इित ूयोगः।
 े नाा पौनपिरिजहीषयय
चरमशतकागतन  े ं कना
ू ृ ु
सऽकतािमपपिः। ू
एवमऽाम।् पसाकाः

कोशाः पकोशा इित ममपदलोपी समासः। त े च
ू े ूिसा मिवशषाः।
पपिकापजन े े े
तदभदावता
अिप। ता ानाणव े -


ौीिवा च परोितः परा िनलशावी।

े प कोशाः ूकीितताः॥
अजपा मातृका चित
इित। एतास ु पदवतास
े ु ौीचबराजऽमानास
े  ु

परोितराातॐो दवता े ु
े अिभतः सृािदचबष
ू े ौीिवा त ु म े िबिित िितः। तने
े े प।
िसमिभदन
े  या सि
पकोशानामरे म े ितथः।

तावददािदशरीरमय -ूाणमय-मनोमय-

िवानमयानमयाा अरःकाबमण
 एतषा
पकोशपदवााः पदाथाः। े ं पाना ं म े
े े िता। आनमयािधकरण े
आर आनमयः कोशऽाभदन

विकारै ु
ः- अोराानमय इािदौितानमय
े आचाय  भगवादैानमय शोधनीयषे ु
ॄपतोः।
ु े िस े ॄता नोपपत इाशयने
गणनादश

ॄपवा  वािपतः। त े
एव ॄिनदशो
यदयमाकाश आनो न ािदित सामानािधकरयने
ूयोगादानमयकोश

पराकाशाकॄशरीरभतिचिपम।्


ौीकठभा े तीकादावयमथः ः। पॄप े तु
ु ैतत।् ॄगीताया ं
े  य
पानामरे म े ितथः।
ृं 
तथ ैवोपबहणदशनात।् तम -्

तथानमयािप ॄणाने सािणा।


े सण
सवरण े ्
ू ॄ नाने कनिचत॥


यिददं ॄपा ं सानायाकम।्
ु ु
 साााथा सरपवा॥
सरसः सवदा

इित। बोधभारका अाहः -

ु ्
अूाणमनःूबोधपरमानैः िशरःपयक

पाूकटै 
महोपिनषदा ं वा ैः ूिसीकत
ृ ैः।
े े भवतीमतलीनािमित
कोशैः पिभरिभरव े
ोितः ूललाचपला ं यो वदे स ॄिवत॥् इित।

िनःसीममिहमा िनयौवना मदशािलनी॥ १४२॥

िनाः सीमान ं सीमा ं वा िनःसीमा िनःसीमो वा िनरविधको



मिहमा याः। मन इित िनषधा ङीप।् वैकिको डाप।् अतो
िनःसीममिह े नम इित वा िनःसीममिहमाय ै नम इित वा ूयोगः।
 ू
े रजसोऽिवरहाियौवना। िवषयारसकश
कालऽयऽिप
ृ े मदने शालत े शोभत इित तथा॥ १४२॥
आनैकिवषयको वििवशषो
ू 
मदाघिणतराी ू
मदपाटलगडभः।

ू 
मदने घिणतािन ु ं
रािन चाीिण याः। बािवषयवैम
ू  ् मदने पाटले तर
घणनम। े ु कपोलिभी याः।
े गडभवौ
मदो म ं लण? तानम।् या मदः करी।
ू पाटलं
ु े मथयोऽच।् ताकारकािचिऽत े
पिवशषः।
 ं
कणावतसवौ ु याः।
च गडभवौ


मदो रतिस ू  गव हषभदानयोः।
कया 
े मद ् आात ------------------------------॥
मऽिप

इित िवः।

े ु ु
चनिविदधाा चायकसमिूया॥ १४३॥

े घृसारण
चन मलयज िवण े िदधािन िलाािन
े ु ु ं नागकसरप
याः। चायकसम े ु ं चासिप
ु ं

वा िूय ं याः॥ १४३॥


कशला ु ु कलरी।
कोमलाकारा कका ु े
 ु
सृािदिनमाणकौशलवाशला। ु ं जलं लाित आद े
कश

इित वा। आदाः। कितः शलमा याः अम े
तदिधककािमािदित वा। शलं त ु शकीलोि शलो भृीगण े
ु ु
िवधािवित िवः। कोमलः सकमार आकारोऽवयविवासो याः।
ु ु ुे  े
े ौीपरऽहारिचमयूाकारयोम
ककादवी
 ृ
िवमशमयवाामिधकता। तं लिलतावर े वाप
ृ -
ूक


किवतरिणिनलया ु  ु
ं कलाचलिधकचनमाम।्

ु 
कमिविलगाऽ ु  े सततम॥्
ु ु ं मनिस कमह
कका

इित। तराज े च ािवश


ं े पटले िनिपता तिपा।
ू सजातीयाना ं

मातृमानमयाना ं समहः ु ं तरी।
ू कल े

ु ु
कलकडालया  े
कौलमागतरसिवता॥ १४४॥

ू 
मलाधारकािणकामगतो ु ु ं
िबः कलकड
ु ं तदवालयः
कमलकमितिछित े ापान ं याः।
ु ु
तिासमायः सषििरव ु
या इित वा। सा कडिलनीित यावत।्
तमाचाय  भगवादैः -

ु ु
ू ं भजगिनभमवलय
अवा ा ं भिम ं
माान ं का ु ु े कहिरणी।
ृ िपिष कलकड ु


इित। वशपरराूाो ु
मागः कलसिाौलः।
तं ोतखड े -

य य िह या दवी ु
े कलमागण
 सिता।

ु े ैः॥
ू बिलगानलपन
तने तने च सा पा

े ैिविवध
इित। न ैव ू े ु
 ै ैव पजयलमागत
 इित च। या समयमत ं
े िवोपाौ मतऽयम।्
कौलमत ं िमौमत ं चित
ु ं
शकविसािदसिहतापको 
ं वैिदकमागकरितमाम।्


चकलािदताकों त ु चरमम।् कलसमयोभयानसािरात।
ु ु ्

 ् कौलैमृ  यत इथ  कमिण


एतितोिदत ं कौलमागम।  घञ।्
े े तव
तपािभदोऽिधकारभद े े ः

तिरै े
रासै ः सिवता॥ १४४॥


कमारगणनाथाा ु पिमितधितः।
तिः ु  ृ

कमारः ु
ो गणनाथो गजाननयोरा माता। कितो
ू यषा
मारगणः रिवकारसमहो े ं ताथानत े बातीित वा
। अिब बन इित धातः। ु
ु कमारशन
े तवोऽहारो
े ृ े
वा गत
ु े-
। तं वराहपराण

ु ु िशवो वा नाम नामतः।


ु िविरः
पषो
अं त ु उमादवी
े ौीवा  पिनभणा॥


तयोगादहारः े ु
स च सनापितगहः॥


इित। तण ैनाथानतीवाहािवानत ु
इित। तादीिन स
ै 
नामािन तोषपोषानधयशमकाणवकमनीयतावाचकािन
े तामिभदधित। तथा च
सि ताशभगवतीपािभूायण
 े ु े-
माकडयपराण

या दवी  ू े ु तिपण
े सवभतष ु े सिता।

नम ै नम ै नम ै नमो नमः॥

े -
इािद। मािरमाहाऽिप
यो दवः  ू े ु तोषपण
े सवभतष े सितः।

नम ै नम ै नम ै नमो नमः॥


इािद। दवीभागवत े तृतीय े -

ु कीितधितलीः
बिः  ृ  ृ
शिः ौा मितः ितः।
 ्
 ं ूािणना ं साा ू ं तिदशनम॥
सवषा

ु े दवीऽगणनावसर
इित। पपराण े े ु  े े तथा।
-े तिवर

दवदावन ु धितः
े पिः ृ िपडारकऽे े इवे ं

तऽािधाा े ु
भगवा नामम।् मित ु वायपराण
ु ु े

िनत े -

िबभित  मान ं मनतु े िवभाग ं मतऽिप


े च।
ु भोगसने चासौ मितः तः॥
पषो ृ


इित। ता दवीपता ू ं
सतसिहतायाम -्

ु ू
यानभितिदता े
मितः परा वदमानिनरता ु
शभावहा।
ु ं वय ं िशवा ं कशवािदजनसिवता
तामतीव सखदा े ु
े ं नमः॥ इािद


शािः िमती कािनिनी िवनािशनी॥ १४५॥

शािशने वायवीयः कलािवशषो


े वा कत।े तं शैवागम-े

ं ु पनयया।
मलमायािवकारौघशािः पसः ु 
ु सािधकाराद ं पदम॥्
सा कला शाििरा

ृ ृ
इित। बहाराशरताविप -

दशपाला
ु ं नािसकाया बिहःितम।्
ु े सा कला षोडशी ता॥
जीवो यऽ िवशत ृ

 े
ृ सा च शािः ूकीिततम।
इित ूक ् सु ु अिः सा तने


वा िमती। सायाः शोभन पारमािथकं
ावहािरकसािधकम।् ूाणा वै स ं तषामष
े े सम ्
ु े
त सिमित च ौतः।
े ु
ाशीःमिनापपयमलवाचक इित रकोशः।
े या। कािशनाशिवत।
ीिवनािशनामित े े े
े ु ं
नियतृािनी कामधनवशोवो े वा
गोिवशषो
े े ीित िवा
गापा वा। िवशषण
िवारायाााशियत ं ु शीलमाथा॥ १४५॥


तजोवती िऽनयना लोलाी कामिपणी।

े ू े
तजसामािदादीनामाधारभताजोवती। ्
एतिन खर े
गािग  सयाचमसौ
ू  ु े ऽीिण
ृ ितत इित ौतः।
िवधतौ
ू 
सोमसयािपािण े
नयनािन नऽािण याः।
ु े ृ ं े णाभावः। वौषिडित
ादराकितगणााशऽिप
े सा
श िऽनयनित ं नामपारायण े ूिसा तिपा
ू वा।
या नयनशो लणया ूमाणपरः। नयित ूापयित
ु े तथा च शािडसऽू े ूयोगः ऽीयषा
ूमाणिमित । े ं

नऽािण े ु
शिलाभदाििविदित। ऽीिण

ूानमानशपािण ूमाणािन याः।
यिषयकूमाजनन े िऽिवधमवे ूमाणम।् ौवणप ं
शाानम।् मनन ं यौिकादानमािनकम।
ु ् िनिदासन ं त ु


ानभवप े पर ु िवजातीयूय ैः
ं ूमव।
कदािच े मऽिरतम।
े ् एतदिभूायण ु
े ैव शािडमिनना
शमार ैव ूमाणािन गिणतािन। उपमान

शिमहमाऽिवषयकने ूकतानपयोगात।
ृ ् अत एवों

ु ृ -
मनतौ

ु ं च शा ं च िविवधागमम।्
ू ं चानमान

ऽय ं सिविदत  ु
ं काय धमशिमभीत॥


इित। सााना ू
ं समाससऽमिप - िऽिवध ं ूमाणिमित।

योगसऽमिप ु
- ूानमानागमाः ूमाणानीित।

ऽीागािधकािरणो नयतीित वा। दिणोरमाग
 े ऽयो मागा  उरऽ िववचिय।
ॄमागित े े तथा चों
े ु े-
दवीपराण

दिण ं चोरं लोकं तथा ॄायन ं परम।्


  च नऽी
नय ं सागवग े िऽनयना मता॥

इित। लोलाीणा ं ीणा ं यः कामो मथििपणी।




िशवकामिनरासाय लोलाीसिं कामिवशषणम।्


कामािभमािनयोगरीपा ु े-
वा। तं वराहपराण
कामः बोधथा लोभो मदो मोह पमः।
ु ं सम ं तथा॥
माय षिमाः प ैश

ू मी या
असया े इता
े अ मातरः।

काम ं योगर े
िविं बोध ं माहर तथा॥

लोभ ु वैवी ूोा ॄाणी मद एव च।


मोहः यःू काणी माय चजा
े ं िवः॥

ु ं यमवे च।
े प ैश
यमदडधरा दवी
ू च वराहाा इताः
असया 
े पिरकीितताः॥ इित।


मािलनी हिसनी माता मलयाचलवािसनी॥ १४६॥

मालावाािलनी। ोीािदािदिनः।

एकपाशातृकािभमािनदवताया ं तिपा
मािलनीित सा ू वा

। या अि दाः ू वा। तं
सखी मािलनीनाी तिपा
ु े पावतीिववाहूकरण
वामनपराण  े सपदीबमण ं ूक
ृ -


ततो हरािमािला ृ
गहीतो दायकारणात।्
ु े हरोऽॄवीत॥्
िकं याचस े ददाषे मित

े शर।
मािलनी शरं ूाह म ै दिह
सौभाय ं िनजगोऽीय ं ततो मोमवािस॥

ु माम।्
े द ं मािलिन म
अथोवाच महादवो

ृ े
इािद। विवशषपा मािकनीपा वा।

ृ े े ाालाकारियामिप।
मािलनी वभद
चानगया गौया च मािका ं च मािलनी॥


इित िवः। सवषा  का मािलनीत े तिपा
ू वा।

सिभमािलनी सा ािदित काूकरण े धौवचनात।् हसा

े अामभदन
यितिवशषा े े सीित हिसनी।
ं ं इजपामो वा।
हस
 ू च
ााता। मातृकापा वा। माणा ं मातृभता
सवजनियतृ

मातृका परमरीित ाात।् ूमाऽथक ंु
 ं पिलः वा।

ूकाशोऽऽ िवशः। े
अथवा दशमीितिथिनाम मातित

सा। नामपारायण े तथा दशनात ् ू े 
 तिपथः।

कायावरोहणाऽािधाऽीय ं माता कायावरोहण इित
पाात।् लीबीजािप मातित
े सा।
ं ौीमा  रमा च कमला
े िवाोः।
माता ली मलित े शाबरिचामणौ
ूिसा मलयालयभगवती तिपालयाचल
ू े वसतीित तथा॥ १४६

ु ु निलनी सॅः
समखी ु ू शोभना सरनाियका।

ु ं याः सा समखी।
शोभन ं मख ु ु ु
ानने मखकारािधात
े ्


। शोभतऽ ु ं य एव ं वदित
मख ु े ॄिवद इव त े सौ
े े ौतः।

मखमाभातीित ु े षोडँयनोपादवतािवशषो
ौत। े े े वा
ु ु
समखी। ु े
करचरणमखनऽावयवाना ं
ृ े निलनी। भागीरथीपाा। निनी
कमलपािायन
े तदीयादशनामस ु गणनात।् नलाो राजा
निलनी गित

यामपासनया तादाने िनिवः सित ु
े वा। शौभन े ॅवौ
ु ू सौयशीलाोभना।
याः सा सॅः  ु ु ं साध ु
सषम
ु ं नाियकरी
शोभनिमित कोशः। सराणा े महरा मिहमा

दवतानािमित ु े
ौतः।


कालकठी कािमती ोिभणी सिपणी॥ १४७॥

कालः कठो यर ु ु े-
त ी। उ वायपराण

े ं
पँयता ं दवसघाना ं िपशाचोरगरसाम।्
ृ ं कठे िवष ं घोरं कालकठतोऽहम॥्
धत

े ु े 
इित दवीपराणऽषििशवतीथूकरण े कालरे कालकठ इित
 े तने तऽािधाऽीथः।
यत। े ु ु िनः कलः
 मधरोऽटो

स एव कालः ािथकोऽण ्
कालः कठो या इित वा।
े वा ङीप।् दाकासरवधाथ
अगाऽकठ ु  ससज  काल
कामािरः कालकठ कपिदनीिमित लैे कथायाः

े ू वा। कलपदादवे ािथकोऽवा।
ूिसिपा ू
मिनिरित
 कािरा अीित कािमती। परमरौ
तदथः। े ु े
सृौन
ु ु े-
ोभयतीित ोिभणी। तं िवपराण

ु ं च ैव ूिवँयाया
ृ ं पष
ूकित े हिरः।
 े पािौतः॥
ोभयामास भगवागकाल


इित। या। मनःोभाािणानजनयिदित ोिभणी। तं
ु े मितऽय
वराहपराण ू  ं ूक
ृ -
े तप ं ु त ु वैवी।
या मरं गता दवी
ु ं मनः॥
े महता िभत
तापाः कालन

ु ु कमायः
ताोभामः ु  सौदशनाः।

ु े
नीलकितकशाा िबोः पलोचनाः॥

ू ु
इीवरसमा दामनपरााः ु 
सवचसः।

एविवधाः ियो दः ु ्
े ोिभत े मनिस ितम॥

उःु शतसाहॐाः कोिटशो िविवधानना।

ू ं य
इािद। स ू ू
 ं पमाः। सातरं

िनम अणोरणीयािनित ु े स
च ौतः। ू इित होमिवशष
े ं
सा।

तराजे- िनािनोिदत े मलाधारमऽि
े पावक इािदना एव ं
ादशधा होममरैः ादीिरत ैिरने मनोा
े तदवे
े अिप ऽीिण पािण
पमा इित वा। दा
ू ू े े े मव॥
लसपरभदावित े १४७॥


वळरी 
े वयोवािवविजता।
वामदवी

षीितिथिना जालरपीठािधाऽी वळरी। अथवा

ौीपर ादशः ूाकारो वळमिणमय ैकादश म े

वळाा नदी तदिधपितः। उ वाससा -

तऽ सदा ूवही तिटनी वळािभधा िचरं जीयात।्


 ृ ं ु ु
चटलोिमजालनलहसीकलकलिणतपा॥

रोधिस त िचरे वळशी ू


े जयित वळभषाा।
ु ु
वळूदानतोिषतविळमखिऽदशिवनतचािरऽा॥

े ैव दः। तं ॄाड े शब जले


इित। इाय वळोऽिप द
ृ -
तपः ूक

े वळ ं दा ं बलिष।े
तलािता दवी
ु  े सोऽिप कताथः
पनरदध ृ ्
 गमियवान॥
 े

े वामदवः।
इित। वामो वननीयो दवो े ु
े अॄवय
त ं दवा ं वै नः
े ु े वामने भागने
 ं वाम इित ताामदवे इ ैतरयौतः।
सवषा

दीतीधनारीरो े
वा वामदवः॥
ु 
कमोदसाश े ृ ्
ं वामा ं वनवषधत।

वमरमीश ूिताया ं ूितितम॥्


इित िशवपराणोः ू  मितिवशषोऽिप
सदािशवहागतो ू  े

वामदवय ु
े ं वामा सरी े वा। वामाना ं
च सा दवी

कमफलाना े े
ं वा दिधानदवता। वामाचारे रता वामाः।

पजकोऽिप े
भवामाग ु
 सतत ं रत इित कािलकापराणवचनात ्

े ं दवीित
तषा े े ु े-
वा। उ दवीपराण

वाम ं िवप ं त ु िवपरीत ं त ु गीयत।े



वामने सखदा े वामदवी
दवी ृ
े ततः ता॥

े  
इित। बापौगडकै शोरािदवयोिवशषाणामवािभिवविजता।
सदातनात।्


िसरी िसिवा िसमाता यशिनी॥ १४८॥


गोरूमखाना ं िसानामीरी ािमनी एताैव
काँया ं ूिसा। िस च सा िवा च िसिवा। अत एव
ु ं कािदमत े िनाना ं
पदँयाः िसािरचबशोधो नाी
े शकादय इित। िसाना ं माता
िसमाावां
रकात।् यशोऽा अीित यशिनी। अायामधाॐजो
े िविनः। त
ु े १४८॥
नाम महश इित ौतः॥

अथ िषिनामिभयिगनीासबमण
ु डरलकसहयायोिगनीसकप।े
िवशािदसचबािधातृ

न भगवत ोतमारभत े-


िवशिचबिनलया रवणा  िऽलोचना।


िवशीािदना। तऽदे ं डािकनीानम -्

मीवाकप ु नपदलकमल
ू े िवशो ृ े तरा
े े ं
ं िऽनऽा
ह ैः खाखौ िऽिशखमिप महाचम  सारयीम।्

े ैकन
वण ु ं पशजनभयदा
े या ु ं पायसा ैकसा।ं
ा ं वऽमृ ृ ु ं डािकन वीरवाम॥्
े ता ैः पिरवतवपष


इित। िवशिचबं षोडशदलकमल किणकै व िनलयो याः। आरो
वण या इित पारं नाम। आङीषदथ। तने तर
े ु
ु ु ु  
पाटल इलणकपाटलीकसमसमानवणथः।
लािकनीूकरणगतनाा पौनाभावा। ऽीिण लोचनािन
याः।

खाािदूहरणा वदन ैकसमिता॥ १४९॥

खां खापादः। दडारोिपतनरकपालं वा। तदािद


े ं चतणा
यषा ु
ु  म े तािन ूहरणाायधािन याः। वदन ं
ू  के ित समासः। अिना पविनपातः।
े ं च। पवकालै
च तदक ू  तने

समिता या॥ १४९॥


पायसािूया ा पशलोकभयरी।

पयोिवकारः पायस तद ं च तरमा ं िूय ं


याः। िच धातौ िततीित ा। तदिभमािनात।्
े ं भयरी। योऽा ं
अैतिवािवहीनाः पशव एव लोकाषा
े ु े
दवतामपाऽोऽसावोऽहमीित ु
न स वदे यथा पशिरित ु े
ौतः

। ितीयाै भय ं भवित य एतिदरमर ु े त
ं कतऽथ
ु े
भय ं भवतीित च ौतः।

ं ृ डािकनीरी॥ १५०॥
अमृतािदमहाशिसवता
 ं तािभः षोडशिभमहाशििभः
अमृताा शिरािदयासा 
 े कदलिनािभः
अमृतकिषणीाणीािदिभरराािभरकै
ं ृ उ त े -
सवता।

े ु
तादकाला िवशु ं षोडशारम।्
मगा डािकनी बापऽषे ु परमरी॥


अमृतारााः िब 
ं ततः।


इित। नवाना ं िवशषणाना े ं नाा िनिदशित-
ं िवश
े  १५०॥
डािकनीरीित। डािकारीथः॥

अनाहतािनलया ँयामाभा वदनया।

दय े ादशदलकमलऽनाहताचब
े े रािकयाा योिगनी
ितित। ता ान ं यथा -

ु े िवदनलिसता ं दिण
 े भानपऽ ं ँयामवणा-
म ं शल ु ैधारय
ू ं कपालं डममिप भज  े ्
िऽनऽाम॥
रा ं कालरािऽूभृितपिरवता
ृ ं िधभै कसा ं

ौीमीरवामिभमतफलदा ं रािकन भावयामः॥

 िनलयो याः। ँयामा षोडशवािषकी


इित। अनाहता ं तिणका 
ु ँयामाभा। ँयामा आभा कािया
तया ता  इित वा।
 ं याः।
वदनयोय


दोलामालािदधरा ं
िधरसिता॥ १५१॥

ं 
दािभवराहसमानद ै ला शोभमाना। अमाला
ु  ु
े ं चतणामायधाना
 ं तषा
आिदयषा ं धरा। पचाच।्

कमयिण े ात।् उोके यिद चबं शलिमव
धारित ू े
पाठदाऽ रथा मा ं शोभा ं लाित आद
े ् िधरे शोिणत े सिता
इमालं चबिमायम। ं
े १५१॥
तदिभमािनन॥

ृ िधौदनिूया।
कालराािदशौघवता

ु े
अि कालरााा काचन शिः। तं वराहपराण
ू  ं ूक
मितऽय ृ -
या सा नीलिगिरं याता तपस े धतमानसा।

रौिी तमोभवा शिाः ण ु धरे ोतम॥्

इार

े तामसी शिमा।
रौिी तपोरता दवी

सहारकािरणी नाा कालराऽीित ता ं िवः॥

 ं तासा ं ठकायादशीनामोघन
इित। सा आिदयासा ं  े
समहन ृ पऽषे ु विता।
ू े वता। े िधो घृततु ओदनः िूयो याः।

े ैकन
वण े महावीरवरदा
े -

े ं त े वीराः। पयिप
िविवधा ईरा वा इरा वा यषा े
चमतवाणीकाः
ृ ावका इित यावत।् अथवा महावीरं सौिमकः
े महावीरं त ु िवबाधमृजीषिमािदौितूिसः
पाऽिवशषः। ु

लणया च पानपाऽपरः। ताथयोऽच।्


ॄरसामृतपानशीला इित यावत।् अत एवा
े ॄिवदः।
े य े सािणः ाभतू ं ॄाहमीित
इदिमापरोण
ु  त े इाः। तथा च ौयत
साावि ू -े इदमदशिमदमदशिमित
 
े अथवा िऽतयाभोा वीरश
तािदो नामित। े इित

िशवसऽोलणा ु  ु
े तयानसानपरा
जागरावाऽऽयिप

वीराः। उ वरदराजने -

े इित वीराणा ं भदसनकािरणाम।


वीरश े ्

 
अबिहिवसरतािमियाणामधीरः॥


इित। अथवा महावीरः ूाद इः शब। दवीभागवत े
ु 
चतथ  ं यु े जात े
े शबूादयोिदवषशत
ु भगवती योरिप वरमदािदित
पाभाा ं ता
् े वरं ददातीित तथा॥
कथानकरणात तो

रािकयािपणी॥ १५२॥

रािकणीनािमकाया अायाः पमाः॥ १५२॥


मिणपरािनलया ं ु
वदनऽयसयता।


मिणपरा ं दशदलं नाभौ प ं तऽ लािकाा योिगनी
ितित। तम -्

िदऽ े नािभप े िऽवदनिवलसिण


ं रवणा
ु ैधारय
शिं दोिलदडावभयमिप भज  महोमाम॥्

डामया ु
 ैः परीता ं पशजनभयदा ं मासधाकिना
ं े ं

गौडाासिचा ं सकलसखकर लािकन भावयामः॥


इित। मिणपराम ं ु
े सयता।
ं िनलयो याः। वदनाना ं ऽयण

ु े डामयािदिभरावता॥
वळािदकायधोपता  ृ १५३॥

ु  ु ै े डामयाािभः
वळािदकै तिभरायधपता। 

फािरयािभदशिभः ृ
शििभरावता॥ १५३॥

रवणा  मासिना
ं -

ं े िनतरा ं ितित तािभमािननित


रो वण याः। मास े े
तथा॥
ु ृ े सौभायभार।े
इित ौीभासरानकत
पिभः शतकै रासीी नाा िचः कला॥ ५००॥

इित ौीलिलतासहॐनामभा े पमशतकं नाम षी कला॥ ६


ु ु कला
षशतकं नाम समी सषा


गडाूीतमानसा।

ु े िमौम ं गडाम।
गडन ु ् भण
े िमौीकरणिमित समासः।
तने ूीत ं मानस ं याः।


समभसखदा लािकािपणी॥ १५४॥

े भः
समो े ु ं ददातीित तथा। लािकााया
सख
अायाः पमाः॥ १५४॥


ािधानाजगता ु 
चतवमनोहरा।
ािधाना े षले प े कािकाा योिगनी ितित।
तम -्

ािधानाप े रसदललिसत े वदवा


े े ं
ं िऽनऽा
ु  ्
हाा ं धारय िऽिशखगणकपालाभयाागवाम।
े ु
मदोधातूितामिलमदमिदता ु ु ं
ु ं बिनीमया

पीता ं दोदनामिभमतफलदा ं कािकन भावयामः॥

ु ं गता ूाा। चतिभवै


इित। ािधानामज ु   मनोहरा

िचरा।

ू ु
शलाायधसा  
पीतवणाितगिवता॥ १५५॥

ू ं ु ै सा। पीतो वण याः सा।


शलािदिभसाकायधः
 ृ गव याः। सातो गवधातोिनया
अतीव सौयािदकतो  

वाितगिवता॥ १५५॥


मदोिना ु
मधूीता बिािदसमिता।


मदिस ु े े िना िितयाः।
धातिवशष  ु मने
मधना
े वा ूीता। तथा च ौितः
ौिण ु जहोित
ु - यधना ु महतीमवे
े ं ूीणातीित। महादव
तवता 
े ूीणयतीथः।

बिािदिभलोािभः षिः समिता।

दासदया कािकनीपधािरणी॥ १५६॥

दा अ ं दम।् अने निमित समासः।



दिधिस ओदन इित यावत तिासं दय ं याः। कािका
प ं प ं धारयतीित तथा॥ १५६॥

ू ु
मलाधाराजाढा ं
पवािसिता।


मलाधारा ु  े कमले सािकाा योिगनी ितित। तम-्
े चतदल


मलाधारप ु
े ौितदललिसत े पवा ं िऽनऽा
े ं
ू ु ं
ं ं सृिणमिप कमलं पक
धॆाभामिसा

ानमिाम।्

ु ू 
िवॅाणा ं बादडैः सलिलतवरदापवशा ृ ं ता ं
वता

मिाासिचा ु ु ं सािकन भावयामः॥
ं मधमदमिदता
ू े ु े आढा तिणकाया
इित। मलाधाराऽज  ं िता।

पसािन वािण याः। अि अिष ु वा सिता।

अशािदूहरणा
 े
वरदािदिनषिवता॥ १५७॥

अशादीिन
 चािर ूहरणािन याः। वरदािदिभः
 े
सरािभतसृिभः शििभिनषिवता॥ १५७॥


मौदनासिचा सािकािपणी।

ु ू
मसपिमौ ओदन े आसं िच ं याः। तण ं च
ु ं
कमारसिहतायाम -्


सशािलतडलू
ु ु
ं तदध मिभकम।्

चतःपल े ्
ु ं गडु ं ूों तान ं नािलकरकम॥


मिमाऽ ं मरीच ं ादध स ैव ं रजः।
ु ं गोघृत ं िवः॥
तदध जीरकं िवाडव

े माऽण
गोीरण े सयोा
ं कमलासनम।्
ु ्
मािपचनादवे िसािमदममम॥


इित। सािकाायाः पमाः ॅम े आाचबं नाम
िदलं प ं तऽ हािकाा योिगनी ितित। तम -्


ॅम ु
े िबप े दलयगकिलत ु
े शवणा करा-ै

िबॅाणा ु ं डमकममलाममाला ं कपालम।्
ं ानमिा
ु ं
षबाधारमा ं िऽनयनलिसता ं हसवािदया


हािरिा ैकसा ं सकलसखकर हािकन भावयामः॥ इित।


आाचबािनलया शवणा  षडानना॥ १५८॥

ु वण याः।
आाचबामवे िनलयो याः। शो

षाानना याः॥ १५८॥

ं हसवती
मासा ं ु
मशिसमिता।

ंु
मशो नकाराः पिल। सारो मा नरीमरात।्
े े मि आसमाक ् िततीित िवमहे
तरमाषण
 आबो वा माशः। तथा
मधािभमािननीथः।
े , ् िचापमिखलं
िचिफलमयम
े 
िनजमाचमितिरादानवािस
ृ े ूयोगात।् मा ाया
े कोशा टाब एव वा। तने नाूषः।
सहित े ु े भवा
मख

मा ं
हसवव ु
े मा 
आिदययोाा ं शिा ं

हसवतीमावतीा ं समिता।

हिरिा ैकरिसका हािकनीपधािरणी॥ १५९॥


े े एको मो
हिरिािमौऽ ु ूीितयाः।
रसो रसवा बिः 
े प ं धारियत ं ु शीलिमित तथा॥ १५९॥
हािकााया दा


सहॐदलपा सववणपशोिभता।

ॄर े सहॐदलं प ं तऽ यािकाा योिगनी ितित।


तम -्


मडोमप 
े दशशतदलके कािणकाचसा
ं ं

रतोिना ु
ं समायधकिलतकरा 
ं सवतोवपाम।्

   भवान
ृ ं सववणा
आिदााणशिूकरपिरवता

सवाासिचा ं परिशवरिसका ं यािकन भावयामः॥
  
इित। सहॐदले प े िततीित तथा। सववणः
 यावत।् या
पाटलँयामरपीतािदप ैपशोिभता। िचऽवणित

सवायकारािदकाराािन वणा  अरािण यासा ं
े ु
तािभरमृतािदमावािभः पाशििभपसमीप े दलष

ृ अनलोमिवलोमरीा
शोिभता आवता ं 
शतसािभािभदशवारं
ृ े यावत।् उपशोपिरभाषया
े ु ितािभः पिरवतित
दलष

दशसाबोधकासवा। अत एव योिगनीास े दशवारं

तासा ं ास ं किचिदि।

 ु
सवायधधरा ु ं
शसिता सवतो ु
 मखी॥ १६०॥

 ु
सवषामायधाना ं धरा धारियऽी। सहॐािण सहॐधा
ु े श
े इित ौतः।
बाोव हतय ु े वीयाधातौ
 सक ्
ु े
तदिभमािनने िता। भिवोरपराण
ु ं किथतऽ िता वा।
े शसः
रमणकालीनानिवशषः
 ु िद ु मखािन
 सवास
सवतः ु याः सा।
 ु ् १६०॥
सवतोऽििशरोमखिमितवचनात॥

सवदनूीतिचा यािकािपणी।

सवः पायसािदिभहिरिाा े
रै िवशषादिवधरोदन
ै ैः
ूीत ं तु ं िच ं याः। यािकााया अायाः
पमाः।

एव ं योिगनीपतया वणिया ूकारारैरिप
 ु
वणियतमारभत े-

ु ृ ु
 ौितितरनमा॥
ाहा धा मितमधा १६१॥


ाहा धािदना। े  े
ाहा दवहिवदान

े कोशाँयकिागवचनौ
ौौषौषषधित

ाहाधाशौ। तदथपािप े े तं
दव।
 े ु े-
माकडयपराण

ं हिवःसाः
सोमसा ं ं
पाकसा स याः।
े िबय े ॄवािदिभः॥
ताारणािव

इित। अऽािप -

ु समदीरणन
याः समसरता ु े
े ु मखषे ु दिव।
तृि ं ूयाित सकलष े
े -ु
ाहािस वै िपतृगण च तृिहत
 े मत एव जन ैः धा च॥
ायस


अिऽनयोरयात ्
ाहानमः , धानम इित ूयोगः

। तििः ूपसारे -

े ग  ित
ित े चाा ूिदो हाहती
े े हित
े िवाित ं च।
 च ाना सामशाखा वजाया
गाा  ्
े  यत े यऽ सवम॥

ु ाहापद ीया
इित। स ैव त े वािगॄवीिदित त ैरीयौतौ
वािगथ उः। सामॄाण े ाहा

करािदूारािण ू े एतषे ु िनवचनष
च ौय।  े ु
े एव गितः। एव ं या िनाविप स ु आहित
पृषोदरािदूवश े
े वादौ
माहित े बोम।् अ े ाः। सु ु आयतऽनयित
े े

िः। अो ्
े ँयत इित डूयः। ान कीयान ्
आिजहीत े
गित ीयने सजानातीित वा

ाहा। सु आ ं िपतामहं िजहीत इित वा। इय विमतः


ू 
ु े-
िशव भाया  माता। तं िलपराण
ु े िूया।
ाहा वान ूोा पशपतः
् े बधः
ु भगवान दवो
षमखो ु ै पऽु उदातः॥

े -
इित। वायवीयऽिप

नाा पशपतया ु
ु े  त ु तनरिि ृ
ज ैः ता।
त पी ता ु तः॥
ृ ाहा ािप सतः ृ


इित। एषा च माहरपीठािधाऽी। े े परू इित
ाहा माहर
पाात।् सु ु आधीयतऽनयित
े े वा। सु ु अ ं िव ं ु ाा
दधाित पोषयतीित धा। अि े ाहाय ै नमः, धाय ै नम
इित ूयोगः। य ित  ु न ती
े तदयिमित आथवणौतौ े

िलसाकारकपान ्
सधमान ् ृ
 गातीित ाानने
 े
हिवदानऽथव  एव तयोरसाथकात।
 ् अमितिरित रं नाम।

े  नञोऽाथकमािौ
अिवथः।  ृ े वा
वाकानपित
। वैिदकिनघटगतोऽयमिमितशः
ु ािवानपरने न ैे
 े ाातः। तऽैव लारे पपरनोः।
गभन े या
पव ु ू  तिपा
ू े सृिबम े ूाथिमकी सृिरबिपवा ू वा।
ु ू  िपािप दवाह।
बमूाािपवकसृ े े े े
मधा

मधािस े िविदतािखलशासारित
दिव े च। या दवी  ू े ू
े सवभतष
े े वचनात।् धीधारणावती
े सितित
मधापण ं 
े े ु
मधािपराणवचना ु े
बििवशषपा े
वा। मधा
ु े
काँमीरमडल इित पपराणोदवीपा े
वा। वदा

मािदतय ैतिपा े
ू एवाह ु
ौितः। ृ -
ितः

ूं सामािन तथ ैवाथवणािन
ऋचो यजिष  च।
ॄणः सहज ं प ं िन ैषा शिरय॥

ु ु े तु -
इित कौम। ौवणरणाकानपा वा। वायपराण


वतमानातीतािन तथ ैवानागतािप।
  तनासौ
रत े सवकायािण े ृ े
ितत॥


इम।् दवीपराण
े ु े त-ु ितः
ृ सरणावीित।
ं े

यदपयोमम ु नाि सानमा।
ु न
ु े न मोऽिधकः
तमािधक ँयत इित ौतः।

कतोऽ ृ े दवीभागवत
इित त। े े तृतीयऽिप
े -

ु ं न वदि जनाथा।
िहीन ं िवहीन
शिहीन ं यथा सव ूवदि नराधमम॥्

ु परूिरता
इित। न ना े ु य वा या इित वा।
मा बिरै
े यावत॥् १६१॥
ु सहज ैया  चित
तबिः

ु ु
 पयला
पयकीितः ु 
पयौवणकीतना।

ु पयूदा
पया ु  
कीितयाः। ु ैः ूान ैला।
पय 

उ दवीभागवत े तृतीय े -

ु ु य े य े वदाापिनः।
पँयि पयपा े
े भगवत िशवाम॥्
रािगणो न ैव पँयि दव

ु े िविहतकमप
इित। पय  े ौवणकीतन े याः।

षथिरऽारकः सः।

ु  बमोचनी बबरालका॥
पलोमजािचता  १६२॥


पलोमतो  तथा च दवीभागवत
जातया इायािचता। े े ष े
 े नष े ारा ं शासित शबूाथिमाया
कथा यत। 
े -
भगवारािधतित

ु सा तदा तने शबपी समानसा।


इा ु

जमाह म ं िविधवरोदाः
ु  ु ्
ससाधनम॥

ु  दव
िवा ं ूा गरोदवी ु ु
े िऽपरसरीम।्

ु  ैः शभु ैः॥
सगाराधयामास बिलपाचन


इािद। बमािवकं मोचयित। कारागहादिप मोचयित। तं
ं े अिनने -
हिरवश


एिभनामिभर  िस शािर।
ै कीितता
ु े बनात॥्
सादादिवने िू ं मय


अव िवशालाि पादौ त े शरण ं ोज।े
ु 
 े बाना ं मोाणा ं कतमहिस॥
सवषामव

इार

ु तदा दवी
एव ं ता े गा  गपराबमा।

बं बाणपरु े वीरमिनं मोचयत॥्

इम।् एव ं दवीभागवत
े े ष े एकावलीनािमका राजका
े ु दानवने बा यशोवा ता
कालकतना
े कथा यत े साऽोदाहता
ोपािसतभगवतीमबलाोिचतित 
ु उतानता अलकाणकला
। बरा ू  ु  े तु
याः। बबरालकित

सदायागतपाठः। बबरशः ं ु े े ु
सकिचताम॑कशष

ढः। आनीलिधबबरकचानािमित लिलतावर े ूयोगात।्
 े पाठऽिप
बबरित े  बाबरपॅशदशना
स एवाथः। े ं 
ु े बसमतः
वतोऽयमव ं ुे
पाठो न बरित॥ १६२॥


िवमशिपणी ू
िवा िवयदािदजगसः।

ु ं
ूकाशाक परॄणः ाभािवकं रण

िवमश  इत। ु
े तं सौभायसधोदय े-


ाभािवकी रा 
िवमशपा िवत े शिः।

स ैव चराचरमिखलं जनयित जगदतदिप ं
च सहरित॥

इित। स एव प ं शिराः। िवमश वाचकः शो वा स एव प ं


े े-
िनपकं िन ं चााः। तं मातृकािववक

े िवमशन
वाचकन ं ूकाँयत।े
 िवना िकवा

वानािप ूकाशने िवना िकवा े
ं िवमृँयत॥

ू ूकाश ं समपत।
तािमश िवत े े
ूकाशानो ान े िवमश समपत॥
े े

इित। मोूदानपािा। िवािस सा भगवती परमा िह



दवीित े
दवीमाहाात।् तथा च गौडपादीय ं सऽम
ू -् स ैव िवित।

ू  ू
च ैतपाशििरित पवसऽोपितायाः े े
शदन
 तजोिनकलािवशषपा
परामशः। े े वा। तण ं च
शैवते-

 े े वि
मायाकायिववकन े िवापद ं यया।
े िवा ानिबयािका॥
सा कला परमा या

 तगसत।
इित। िवयोम आिदय ू े आन आकाशः सत

ु े
इािदौतः।

सवािधूशमनी सवमृ ु
 िनवािरणी॥ १६३॥

 ं ाधीना ं रािदपाणा ं ूशमनी


सवषा
नाशकारणम।् अपमृकालमृ
ु ू
 िवारयित।
ािदपसवमृ
ु ु ु
ाा दवे ं मृमखामत ु े १६३॥
इित ौतः॥

अमगयाऽिचपा किलकषनािशनी।

 जगतो मलकारणादम
सव ू े ूथमतो गया
ु  गण ं लीी गया। अम े च सा गया चित
गणियतमहा। े वा।
ु  ू
े ययः। गणसकशादिच
धनगण ं लित ं

िचियतमश ं पमाः। किलयगु े
कषािधावँयकााशमसामषे ैव करोित।
ू  ु े-
तं कमपराण


शमायालं जलं वमसो भारोदयः।

शा ै कलरघौघ े ु  ् इित।
दवीनामानकीतनम॥


कतािखलपाप ानतोऽानतोऽिप वा।

ूायित ं परं ूों पराशःे पदितः॥
ु े
इित ॄाडपराणऽिप।


काायनी कालही कमलािनषिवता॥ १६४॥

कतो नामिषः ताप ं ीथ  गगािदािञ


 काः
े इित ः। िषाङीष।्
ततः सवऽ लोिहतािदकत
 े े ू
सवदवतजःसमहािकाया े इय ं सा।
दा ं तं
ु े-
वामनपराण

ु ं महाा पृिथामभविसम।्
े वरमम
तािप तजो
काायनीवे तदा बभौ सा नाा च तने ैव जगिसा॥

ु े-
इित। इय ओानपीठािभमािननी। तं कािलकापराण

काायनी चोियान े कामाा कामपक।



ू 
पणरी ू 
पणिगरौ ृ
चडी जालरे ता॥

े ु े तु -
इित। दवीपराण
कं ॄ कं िशरः ूोमँमसारं च कं मतम।्
धारणाासनाािप तने काायनी मता॥


इम।् काल मृोही।
 ु सविव
ः कालकालो गणी  ु े
इित ौतः
। कमलाण ु िनतरा ं सिवतोपािसता।
े िवना े ु े-
उ पपराण

ु  े सदा।
े िवरचयत
इनीलमय दव
ु ूावान
िवं ं े --------------------॥

इािद॥ १६४॥

ू ू
तालपिरतमखी ु ु
ु दािडमीकसमूभा।

ू े पिरत
तालन ु ं याः। अि फलिवरिहतः
ू ं मख

पमाऽशाली ् ृ े
दािडमीाजाितमान विवशष
ु ु
कसमवे ूभा याः।


मृगाी मोिहनी मा मृडानी -


मृगवािणी याः। मोहयतीित मोिहनी। तं
ु ु े-
लघनारदीयपराण


यािददं जगव या सिर मोिहतम।्

मोिहनीवे त े नाम गणो ं भिवित॥

ु मोिहनीप ं धत
इित। अथवा अमृतमथन े यिना ृ ं
ूवरानदीतीरे िनवासपरु े िनवसित तदा एवाभदभावनया

िमापम।् तं ॄाडपराण
ु े-

ू 
आदौ ूारभिॄणो ानयोगतः।
ृ  सा ाता दवानािमिसिदा॥
ूकितनाम े

ु ू ू ं ूवऽमृ
ितीयमदभिप ृ े तमन।े
 ्
सवसोहजनकमवानसगोचरम॥

 ू
यशनादभदीशः 
सवोऽिप िवमोिहतः।

इािद। तऽैवाायारे मोिहनीप ं ूब -

ु ्
यानवैभवा ं पमैतमतम।

तामवानमनसा ाा िकििह स॥

ु े सवादौ
इािद। मख ु
 भवा मा। े
अहमि ूथमजा ऋतित
ु े मृड सखन।
ौतः। ु े जनसखकत
ु ृ े सोििौ मृदाय नमो नम इित

िशवरहात।् सखूद
ु मृद परमिशव पीथ 

आनगागमिविशो ङीष।्

िमऽिपणी॥ १६५॥

ू 
िमऽाणा ं सयाणािमव ु े वा॥ १६५॥
पमाः। सपित


िनतृा भिनिधिनयी े
िनिखलरी।

 ं तृा। िनने पानने वा तृा।


िन ं सवकाल

भाना ं िनिधिरव। कामपरकात।् नाऽ पािकोऽिप िन ै नम

इित ूयोगः। जगियामकाियी। िनिखल


ृ े
कूपरी।

मैािदवासनाला महाूलयसािणी॥ १६६॥


ु े चित
मैऽीकणामिदतोपा ु ु मैऽी
े चतॐो वासनाः। सिखष
ःिखष ु कणा पयष
ु े ु मिदता
ु ू े े विता इित
पािपषपित

िवभागवत े ूिसाः। एताि शोिधकाः।
ु ः-
तमिभयै


मैािदिचपिरकमिवदो िवधाय

शूहाणिमह लसबीजयोगाः।

ाित ं च सपषातयािधग

ु ्
वाि तामिप समािधभृतो िनरोम॥


इित। तथा च योगसऽमिप ु े
- मैऽीकणामिदतोपाणा ं
ु ु ु
सखःखपयापयिवषयाणा ं भावना- तिूसादनिमित।

इह सखािदशै 
ः ूितपािदता इित राजमातडः।
 
मैािदिभतसृिभवासनािभला। परमिशव
महाूलयकालीन े ताडव े ॄिवादरिप
े नाशादैष ैव
तािणी। उ -


कोपसहरणकितताडव

दव खडपरशोः परभ ैरव।
पाशाशै ु
 वशरासनपबाण ैः
ू े
सा सािणी िवजयत े तव मितरका॥


इित गकलायामिप -

ुे ु
सरिपजातादयोऽिप य े मृत-े
वशवदा ु
 ं न तियः सवािसनीपदृ
शः।

महर ु
मृघर सािणी त ु या

समलीिरय ू ं समते पँयत॥
ं वधिरमा े

इित॥ १६६॥

पराशिः परािना ूानघनिपणी।


दहे े दशमधातःु पराशििरत।
े तं कािमकागम े -

ं े
गसृासमदोिधातवः ू
शिमलकाः।

मशूाणजीवधातवः ू
िशवमलकाः॥

ु ं दहो
नवधातरय ु
े नवयोिनसमवः।
ु े व पराशििरतीिरता॥
दशमी धातरकै

इित। या परोा े 


ृ शिः। शिमाऽपादवोषः

अोऽिप  परा शििविवधव
ँयत इित दीघः।  ै ौयत
ू इित

ौितः। लैेऽिप -

 या या शिदाता।
य य पदाथ

सा सा िवरी े शः सव महरः॥
दवी े

शिमः पदाथा  य े त े वै सविवभतयः।


 ू

पदाथशयो ु
यायााा गौर िवबधाः॥

इित। परा िना उा  े


ृ समािानिवशषपा।   ं
सवकमणा

सवजगता े उ गीतास-ु सव कमािखल
ं चाऽ ैव समाः।  ं
पाथ  ान े पिरसमात इित। स च ानिवशषः

ू ु -
सतगीतायामः


े े तकः शाानसािरिभः।
शााचायपदशन

सवसाितयाऽान ु
ं सिि सिरः॥

ानोऽतया भात ं सममिवशषटः।
ु ाानमयम॥्
ु पनः
ामाऽतया बा

शु ं ॄित ु े च।
े िनि य ं ानभवन
िनय ं च िचाऽ े िवलाािविबयऽय॥
े े

िवलापन ं च िचिप ु कवलपतः।


ू ं बा े

े ं साािववरो मिनः॥
य ं ितदय


ईशीय ं परा िना ौौती ानभवािका॥

इित। अऽ पर ै श ै नम इित। पराय ै िनाय ै नम इाकारकः


ूयोगः। अय े पवमानायदिमादािववोभयऽ
े ु 
चतताया
ायिसात।् पराशििमऽ ं नमः
ु पविमित

े ं पदं तदा पराश ै नम


भगवादाना ं ूयोगाक
ु - ताम।् परा म या शििपथः।
इवे ूय ू े  ूकन
ृ े
ृ े िनने ानने घन ं
वििभन
े े  ं पमाः। तथा च कावषे ु
िनररमिवालशनाृ
ू -े स यथा स ैवघनोऽनरोऽबाः को
ौयत ृ रसघन

एवैव ं वा अरऽयमाानरोऽबाः ृ
कः े
ूानघन एवित।

माीपानालसा मा मातृकावणिपणी॥ १६७॥

ु े
माीशः पिरपिशवासोऽिप लोके ूयत।


ॄभावह साधिविना ु ं च सरिण ं च।
ं सरा
अहह कथ ं न ु भज े मा गौड च मोिहन मा॥

इित। तने छिस पिरपिपिरपिरणािवितवत ्


ऋवाःवामाीिहरययािन छसीिप

ूयोगवशााषासमयपर ू े ्
े ं े ायम।
ं सऽैकदशाश
े वा नाऽ ित। माा िााजमिदरायाः
छासऽिप

पाननालसा। े
अरकिनतया शीतला। अत एव मवे मा। या

मोऽहमथक भावो मा।
े  मातृका
परिशविनपराहापथः।

अकारािदकारााासा ं वणाः शािदपािण तावे प ं
ु ं
पमाः। तािन च सनमारसिहतायाम -्

ू िसराभा ु कादयः।
अकारााः रा धॆाः
डािदफाा गौरवणा  अणाः प बादयः
लकारााः कानाभा हकाराौ तिटिभौ।

इित। तारे त ु -

िटकाभाः राः ूोाः शा  िविमसिभाः।



यादयो नव पीताः ःु कारणो मतः॥

ु इिप िचत।् मातृकािववक


इित। सव वणाः शा े े त-ु अकारं
 े ं रं सववशरिमािदना
सवदव  ूरं
 े उः। या एकपाशातृकावणा  एव
वणिवशष

पमा इित। अथवा वणा  एव पा िनपका वाचका याः।


तं यवैभवखड े -

ु धा शििशवाना।
यथा परतरः शि
ू सती यम॥्
े िधाभता
तथ ैव मातृकादवी

े ु वािचका चतरण
े श
एकाकारण े े त।ु
िशव वािचका साािये ं पदगािमनी॥
इित। अकारादयः ौीकठािदवाचकाः
ू  े
पणदयािदवाचकााथ  उीकायाम।्
अमालािपणीित वा। उ ानाणव े -

े कारोतः परम।्
अकारः ूथमो दवी

े िवाता मातृकावणिपणी॥
अमालित

शॄपये ं शातीत ं त ु जत।े


इित। मातृकावणान पयित जनयतीित वा।
ु े
अनरािशवाशा े वणिूकारः
योगािदबमण

सौभायसधोदय  े
े िः। मातृकावणानामव
े ूितपािदतम।्
े े ष े पटले िवरण
ौीचबाकं मातृकािववक

अत एव सननसिहताया ं मातृकाचबयोरैिवभावन ं

कै लासूार इित वत ं ताशपवतीित वा। ूचडाित
ु ृ ोादने मातृके ित
वमाणनाोरयोवमरीक

े ु े िनदशना
दवीपराण  
मातृके वणिपणीित च नामय ं
ु ् १६७॥
सवचम॥


महाकै लासिनलया मृणालमृदोलता।
महाकै लासो नाम कै लासादतीव परतो लोकः

परमिशवावासानने िशवपराणादौ ूिसः।
ू  े े कै लासः। एतै लासस
पवनामोाभदभावनािवशषो ं ं
पदमकलपदं िबपी पी यऽा े दवदव
े े
ु े  े वा कै लासः।
इािदिऽपरासारोॄरसहॐारमव
 े
सवाशािदतादािनातादााूारारापयोमत ्

वाहान।् स एव िनलयो याः। मृणालं िबसतःु तृो


 याः।
दोलता

ू  
महनीया दयामितमहासाॆाशािलनी॥ १६८॥


पाहनीया। ू  प ं याः।
दय ैव मितः
महाकै लासािधप ं महासाॆा ं तािलनी॥ १६८॥


आिवा महािवा ौीिवा कामसिवता।

आानपादािवा। आाारमपा वा
। एत एव महािवा। महती च सा िवा च।
 
सवानथिनवारकाहम।् नवगािवाया
 े
अिप महािवित
ं तिपा
सा ू वा। ौीिवा पदशीपा। उ
ु ु े-
िवपराण


यिवा महािवा गिवा च शोभन।े

े ं िवमिफलदाियनी।
आिवा च दिव
आीिकी ऽयी वाता  दडनीितमवे च॥


इित। अऽ ाातारः। कमिवा ु
िवपापासना
ु  वाता 
े िवापदचतयाथः।
मिवा ॄिवा चित
ु 
िशशाायवदािदः दडनीती राजनीितिरित। कामो
े े सिवतोपािसता।
महाकामशन े े
या। कामोऽनने सिवता ू
ता

े ं ितिरित
। सीवन ं सवन कोशात।् ौयत ु
ू े चाणोपिनषिद- पऽो

िना वैदहः। े य चतनः।
अचता े स त ं मिणमिवत।्
सोऽनिलरावयवत।
ु ् सोऽमीवः ूमत।
ु ु ् सोऽिजो असत।

े ् यिद ूिवशते िमथो


न ैनमृिष ं िविदा नगरं ूिवशत। ् चिरा ूिवशते ्
ु वैदहो
। तव ोतिमित। िना लाः पऽो े िवदहोऽनो

े े नऽािलमीवािजारिहत
मथः अनादवाचता े ु सोऽो
मिण ं िवारमिवत।् तत आवयद ् असीत।् ततो मीवाया ं
ृ े  अ
ं तने मिंादयमविषः।
धतवानाािदतवा।
ानोरं नगरे बाचब
े े ूवशः।
े ू
पजाटोपो
 
थातकाया
ृ  यिद सवथा
न कायः।  पजना
ू े तदा

िशवशिसामराकं िमथनीभाव ु  ्
ं िवाय कयात।
तामरमवे िचसव मथ रहतरं ोतिमित
ु  िशवशिसामरमिवाय िबयमाण ं पजन
ौथः। ू ंन
 
तथा फलतीित तायाथः।

ू कामकोिटका॥ १६९॥
ौीषोडशारीिवा िऽकटा

ु च सा
षोडशानामराणा ं समाहारः षोडशारी। ौीया
े तथा। यिप
षोडशारी च सा िवा चित
ू ं  े पत े
गौडपादीयसऽमिवाािवशितवणिविशित

तथािप तऽ कटऽय पदशारपतया िवभ
गणनािभूायिमिवरोधः। ौीित षोडशमरं या ं ताशी

े वा। गौरागत।
च सा िवा चित

े ृ
िपादराकितगणाङीष।् ऽयाणा ं


ॄादीनामवापीठलोकगणादीना ू ं समहो
ं वा कट ू
याम।् वावािदकटऽयािभा
ू वा। कामः परिशव एव
े े याः स ैव कामकोिटका।
कोिटरकदशो
िशवशिसामरपरॄपात॥् १६९॥
ू े
कटािकरीभतकमलाकोिटसिवता।

े े
कटा गकदशपात ू
िकरीभतािभः कमलाना ं

लीणा ं कोिटिभः सिवता। यिीषदवलोकन ं त ं

पारपराध  लो वणत  ्
ृ इित तायम।

े ु
िशरःिता चिनभा भालधनभा॥ १७०॥


िशरिस ॄर े गपतया िता।

ॄराधोभाग े चोऽि स च िवातृतीयकटाक

इाशयनाह। े िबपण
चिनभा भालखा े िनतीित
  े िततीित ोतनायाह।
भाला। तपयधचपण

इधनभा। उ िनादय े -


दीपाकारोऽधमाऽ ललाटे व
ृ इत।े

अधचथाकारः 
पादमाऽतः॥

इित॥ १७०॥
दया -

दय े यन
े े िततीित तथा। या पराबीज ं
ु ु ु पद े पद े सखािन
े ूभदयातः
दयिमत। ु भवीित
कसऽू े ूयोगात।् परमरदयाोपिनषदव
े े वा दयनोत
े े

। तऽायािमतया ूितपातया वा ितित। अथवा दय

सवजगीजाऽ ू े िता।
जगिपण
ु ं
तमनरिऽिशकाशा े-

यथा मोधबीजः शिपो महािमः।



े ् इित।
तथा दयबीज ं जगदतराचरम॥

-रिवूा िऽकोणारदीिपका।

ू 
दय े तावयमडलमि त
ू े - रिवूा। िनभूशौ
िवाितीयकटिमाशयनाह
ू े े
साँयपरावपीह तृतीयितीयकटयोदभदादभदपरौ।
ु इित वहारदशनात।
िवे माशः पष  ्

ू 
सयसमानकािमतीित ू 
वा। मलाधारपकिणकाम े
िऽकोणमि। तदरिमडलम।् त ूथमकटप
ू ं

तदतदाह। े 
िऽकोणारे म े दीपवीिपका तदिभथः।
तं तराज े -


िनािनोिदत े मलाधारमऽि
े पावकः।

ृ े च ूभाकरः॥
 ं ूािणना ं तदय
सवषा

ू  ॄराधमा वितः।
मधिन
तयाकमवे ादाा िना िऽखडकम॥्

ु ु  ु
ू ं रिवतमपमानोपमयिनयोवतो
इित। अथवा पव े

िभयोरिप धमयोः
े े ु 
े ैकीकवाधारणधम
षिभिकाभदावसायन  िनिदशित-
े दवीप
िऽकोणित। े े त ु पवयोजन
ू  ैव। रिवप े यथा। मे ं
ूदिणीकवन ्
ु  रिवरकोणाक े े
मरोीनव
कोणानवभासयित। तथािह- इपरु े माे सय
ू  ित े

सौयापरयोमयोदयौ। एव ं कोणऽयतया ित ं
ु े भासयित। ईशािकोणौ त ु िऽकोणरखामपिततािवित
परऽयमव े

तासनमथायातम।् ईश े तदान तृतीयो यामः। आये े त ु

ूथमो यामः। एव ं िदय ं मपितताििदय ं च


भासयित। अिपरु े यदा माऽशिनोरमयोदयौ।
े े
ु ृ
इयमपरयोतीयूथमयामौ। एव ं षोणऽयतया ित ं

िविदय ं तिखाानाप ं िदय ं च भासयित। एव ं
ु े ु माकाल ऊम।् तं िवपराण
याािदपरष ु ु े-

् शषे परऽयम।
शबादीना ं परु े ितन ृ ु ्

िऽकोणौ ौ िवकोणीोणाे परु े तथा॥


इित। ाविितकोण एकः। दिणवामकोणौ ौ। एव ं ऽीन कोणान ्

तदरे च तित े दिणवामरख


े े चित ु
े परपकं
दीपयित ूकाशयतीित िऽकोणारदीिपका।

दाायणी दैही दयिवनािशनी॥ १७१॥

द का दाायणी। लोिहतािदाः। अिािदपा


 ं रोिहया ं तारकास ु चित
वा। दाायणी पणाया े िवः।
 ू  ृ  े
दशपणमासयोराविदाायणयपदनोत े तिपा
ू वा।

दैाना ं भडासरादीना ं ही। दो ििवधः- एकः
ु राजा त ैवावतारिवशषः।
ूजापितने ूिसः, अो मानषो े
उभयोरिप य ं िवनाशियत ं ु शीलमाः। ताी े िणिनः।
ृ े यनाश े दा
िशवकतऽिप  पदशः।
े िनिमातृ े तं
ॄपराण ु ु
ु - वायपराणयोः -

् ं सोऽशपनः।
अिभा सषन द ु
ु राजा चाष
भिवता मानषो ु े
मय॥

ु ैव ूचतसः।
ूाचीनबिहषः पौऽः पऽ े
द इवे नाा ं मािरषाया ं जिनिस॥


काया ं शािखना ं च ैव ूा े वै चाषार।

अहं तऽािप त े य ं हि दाः
े े
िूयया॥

इित। यऽोपारोऽकारः पत े तदा



िवनाशनशाडाङीप।् इकारपाठे त ु िणात।्

ू ् १७१॥
एवमऽाम॥

े कत
इित भाररायण ृ े सौभायभार।े
ू ु ु समी कला॥ ६००॥
षने शतकनाभषा

॥ इित ौीसौभायभारािभ े लिलतासहॐनामभा े


षशतकं नाम समीकला॥ ७॥
सकशतकं नाम अमी भोगदा कला


 दरहासोलखी।
दराोिलतदीघाी


दरमीषथा ाथा आोिलतािन चलािन दीघािण

आकणािकिवौाीीिण याः। या दरं

ृ ं नािशत ं य ैाशािन दीघाीिण
भयमाोिलतमिरीकत
े भयनाश इित यावत।्
याः। कटापातमाऽण
े े े
दरहासनषितनोलोभमान ु ं याः।
ं मख

ु ू  ु ु ू १७२॥
गमितगणिनिधगमातागहजभः॥

ु े मितः
गरव ु
ू  शरीरं याः। अतव सरीतािपनीय ू े-
े ौयत


यथा घट कलशः क 
ैकाथवाचकाः।
ु ैकाथवाचकाः॥
े च ग
तथा मो दवता 


इित। गपदिनिरिप ु
शिरह-े गरकारः
 इित। अऽािप -
ािकारिवतक


गकारः सिदित ूोो कारो ानवाचकः।

ॄान ैकपाद ् गिरिभधीयत॥

इित। तािमािवमहा ं दव ु


े गपा े
ं िवभावयिदित े
िनादयऽिप

। गणाना े
ं िनिधः शविधः। 
कमयिधकरण े चित
े िकः।

सािदगणाना ं सािदजाितिभिऽिप
े ानिमित

सािसाात।् अत एव साूवचनसऽम
ं ू -्

लघािदधमरो
 ं साध वैध च
ु ु े सादय िऽिप
गणानािमपपत। े

पषोपकरणाणा ु ु
े ईशाना ं गणाना
ु इ। ं िनिधवा।
ु हपा
या गणा ू ं
िनिधसा याः।
ू ु
नवहाकपगणवतीित यावत।् यदाः- नवहाको

े परानः पराकः इित।
दवः

कालहः ु
ू कलहो
ू नामहथ
ू ैव च।

ानहथा ू ादनरम॥्
िचहः


नादहथा ू ादनरम।्
िबहः

काहथा ू ािदित त े नव॥
जीवहः
  -् तवााचबिमित
इित च। एतणािन च सौयलहयाम
ोकाानावसरे लन ु रःु सा चहे
े ूपितािन। या। गणो
ृ े सा िनतरा ं
नौकाबनी वटीिरकानाी लणया गत।

धीयतऽािमित ु
गणिनिधः। ु
एव ं िह माकालीपराणयोः कथा
ु भगवदाानसारण
 े ूलयकाले मनना
यत। ु े सवािण
 बीजािन
े मावतार भगवतः े सा
ऋष नौकाया ं िनवँय

नौका रा बा। सा ररयािधिता  े इित।
सती दामापद
तम -्

नवयोजनदीघा त ु यामऽयसिवताम।
ु ृ ्


क  तण
चमणा ्
ू  बहतीिमिरकाविटम॥

जगाऽी महामाया लोकमाता जगयी।


ढियित ता ं र ं ु न ऽित
ु यथा तथा॥

ं ु िवोवचनन।
इित मनूित  े तऽैव लार-े योगिनिा जगाऽी

े ू ं माता सरिभपा।
समासीदटीिरकािमित। गवा ं धनना
े गोपदाथा  वागादयो मााः। तथा च
सवोऽऽिप
िवः-

ृ े रँमौ वळ े चमिस तः।
गौः ग  वषभ
े ू
अनीनऽिदबाणभवावािरष ु गौमता॥

े 
इित। अनकाथिनमरी च-

ू िदिश रँमौ जलऽििण।


बाण े वािच पशौ भमौ े
े मख
ग  मातिर वळऽौ ु े स े च गोिनः॥


इित। गह ू
 जभिानम।् या गु सवरण
ं इित
ं ृ गहा
धातोरिवासवता े ं जानम।् यथाःे
ु जीवाः तषा

िा ु
ु िविला ु
रीािद ु े यावितरिप
ौतः। ृ -


िनःसरि यथा लोहिपडाािलिकाः।
सकाशादानदाानः ूभवि िह॥

इित॥ १७२॥

े े दडनीिता दहराकाशिपणी।
दवशी

दवाना ं ॄिवादीनामीशी ईरी।

दडनीतावथशा े ितित इित तथा। नीितशाोािप दवित
े े े
यावत।् तं दवीपराण
े ु े-

नयानयगताँलोकानिवक े िनयोजनात।्

दडनामनाािप दडनीितिरित ता॥


इित। दहरममाकाश ं दयकहरवित  तदवे पमाः। दहर

उरः ु ं
इरमीमासािधकरण ,े अथ यदिपरु े दहरं


पडरीकं
े े
वँमदहरोऽिराकाशिददिमित ु
ौतौ
दहराकाश ैव परॄिनपणात।्

ु ू
ूितपराकाितिथमडलपिजता॥ १७३॥

ु
ूितपििथमा ्
आा यिन राका ू 
पिणमाितिथर े
यििििथमडले पदशितिथसमहू े पिजता।
ू े े
ितिथभदन
ू े
पजाभद तषे ु कथनााशूकारिवशषे ैरिचतथः।
 े 

या ूितपिाकाशौ कामरीिचऽापरौ। ितिथशो िनापरः।
तने िनामडलन ू
े पिजता े े ृ अथवा
िऽकोणरखाऽयपणावता।

ूितपा े
राकाा ितथयो यासा ं दवताना ं तासा ं
ू े पिजता।
े समहन
मडलन ू ु े-
ता वराहपराण


कथमःे समिरिनोवा ु े
 महामन।
गौया  गणपतवािप ु
े  नागाना ं वा गह च॥

 वा िदशा ं तथा।
आिद च मातॄणा ं गाया
धनद च िवोवा  धम
 परमिनः॥

ु े
 िपतॄणा ं वा तथा चमसो मन।
शोवािप
शरीरे दवता
े ू 
ैताः कथ ं मितमागताः॥

िक तासा ं मनु े भो ं का सा


ं ितिथ का।

इित ू े षोडशिभराय ैः ूितपदाितिथदवतान


े े
े ु
बमणाादीनामय े
उाः। अऽ परमिशो

िवशषणमाऽम।् अत एवों कािदमतऽिप
े -

 ु िवो भजः
विदॐावमा ु ु रिवः।
षमखो
मातर तथा गा  िदशो धनदकशवौ॥


े ितथीशाः पिरकीितताः।
यमो हरः शशी चित

ू  तु
इित। तऽ मावाा पदशान े गिणता पिणमा
षोडशान े अऽ त ु राकै व पदशीित िवशषः।
े ूकत े ्
ृ े िवशषाद
वाराहोाः षोडशािप दवता ु
े ग॥े १७३॥

कलािका कलानाथा काालापिवमोिदनी।

े 
अऽ कलाशने वदशकलाः ू 
सय
ु ं
ादशकला षोडशकलातःषिसाकािदना

ूिसाः। अा कला ग े-

 बोधो ाविमनसः
उिजागरो ृ  सदा।
ु ं जामदवाया ं वितम॥्
कलाचतय

 ु ैः ूोा कवल
जामवगण े ं शििपणी।

इित। तथा -
ृ ू   िनिा च तसमा वता।
मरण ं िवितमा ृ
ु ु े ु कला यााः
सषष े सवाः ौीकलािकाः॥

तथा -

अिभलाषो ॅमिा िवषयषे ु पनः


ु ितः।

ु ं दवी
कलाचतय े वा िवधीयत॥


िशवपाः शिपााः कलािपरािकाः।

तथा -

ु ु ु समािधिवमलं मनः।
वैराय ं च ममं
ु  ु 
सदसिनधारयावाः कला इमाः॥

तीयागूकरण े षोडश कामकला उाः।


अरतीूकरण े ौीिवायाः षोडशकला उाः। एव ं

िबधचरोिधादीना  े कान कलाः
ं पाथन
ु े  एतासा ं
भ ैरवादावााशिनिखलकलापथः।
कलाना ं नाथा ािमनी च। चमडल

ौीचबपापथ वा। कााना ं
ृ े
वाीािदमहाकिवकतूबिवशषाणामादशलणलित
े े िविश मोदत इित तथा।
अना ं पकभदिभानामालापन


सचामररमावाणीसदिणसिवता॥ १७४॥

चामराा ं सिहत े सचामरे ताशीा ं रमावाणीा ं


लीसरतीा ं स े दिण े बमण
े सिवता
े वीिजता॥ १७४॥


आिदशिऽरमयाऽा ृ
परमा पावनाकितः।

 ु
सवजगतामादकादािदः ू च सा शि।
कारणभता

मातमशा े न िवत े मये ं या इित वा।
अमया।

यदपयाऽितिरं मये ं नाीथः। ु े-
 तं िलपराण

 े
गपाताललोकाॄाडावरणाक।
 ु
मये ं सवममाप े महरः॥
ं माता दवो े


इित। आशने जीवः परमशोरं चाानषारमाा
े नामयने कत।े उ लैे -
चित

िविला ृ
यथा तावदौ च बधा ताः।
जीवाः सव तथा शवाः परमाा च स तः॥

ु े -
इित। िशवपराणऽिप


ू  िशव परमा तनः।
आा तामी मितः
े ू
ािपकतरमतना ं िव ं तािवाकम॥्

इित। अि े आन े नमः, परमायान े नम इित


नामयूयोगः। नमो भवाय च िाय च नम

इािदमाणामभयतो नमारप े सकिठतािप

 े े
नमःश िश सवशोभयशषन
ु ृ
पनराविवदाश ृ
विः। या। आशने ॄ ैव।


याोित यदादयाि िवषयािनह।
 े
े कीत॥
या सततो भावादाित

इित वचनात।् आशने शरीरमवोत।


े े तथा च वािसलैे -
 शरीरािण शरीिरणाम।्
गौरीपािण सवािण
शरीिरणथा सव शराशा
ं विता॥

े ृ ु
इित। एव ं आा दहमनोॄभावधितबििित

िवूकाशोाथारायिप  ू े ु
े सवभतष
योािन। या दवी
ु े सितािदवचनात।
बिपण ं े ् परं ॄ माित पिरिनीित

परमा। पर िशव मा लीवा। या परॄणो



पचतमि तारमोा।
ृ ु ु े-
तं िवपराण


पर ॄणो प ं पषः ूथम ं िजाः।
ाे तथ ैवा े प े कालथा परम॥्


ूधानपषकालाना ं परम ं िह यत।्

पँयि सरयः शु ं तिोः परम ं पदम॥्


ूधानपषकाला ु ूिवभागशः।

 े
पािण िितसगािसावहतवः॥


इित। पावनी पावियऽी आकितः शरीरं चिरऽ ं वा ान ं वा याः।
ृ -
तथा च यावितः

भतानपो ु े  ं िवशोधनम।्
िव े बान
े े ु परमा मता॥
ऽरानािशिः


अनककोिटॄाडजननी िदिवमहा॥ १७५॥

े अनाः कोटयो य े ॄाडाषा


अनका े ं जननी जनियऽी।

या अनककोटयो े ं त े तथा।
ॄाडा यषा
 तषा
अिभममानािदपः सः षथः। े ं
िवराडादीना ं जननीम।्
  ृ ू ू
िवकारषोडशावितपीकतलभतकाय िह ॄाडः।

तदिभमानी िवराडत।

 
ॄाडावितसमििलशरीरािभमानी राट।्

तभयकारणााकतािभमानी सॆाट।् तम -्

ूाधाने िवराडाा ॄाडमिभमत।े


ु ं सॆािडॄवीितः॥
राट ् पमभय ु

े याः। िदिर े भवो िदो िवमहो


इित। िदो रमणीयो िवमहो दहो
ु ु े तने चिडकित
रणो या वा। तऽािप सा िनराधारा ययध े
 े ु
माकडयपराणवचनात।् िवारः ूिवभागो वा िवमहपदाथः।

िवमहः समरे दहे े िवारः ूिवभागयोिरित मिदनी॥
े १७५॥


कारी कवला ु कै वपददाियनी।
गा

े वा कार
काम ं बीज ं करोतीित वा कामबीजपित
 े ैकािकावला
िशवकाम ीित वा कारी। िनिखलधमरािहन े

। तिम ु कवलीित
े ू े वा कवली।
िशवसऽूिसानिवशषो े
 कवलम।
का िनणताथ े ् मथयऽिच
े तती तदिभा
वा।

े ं ानभदे े ावल
कवल े ृ
ैककयोः।
िनणत े कवल
े ं ूों कवलः
े ु े िचत॥्
कहन


इित िवः। या पवकामबीज े कवलं

ककारलकाराकनरािहम।् तने कवलतयपा
े ु 

कामकलथः। ुृ
 यद णोलकं णोित न िह ूवदे सकत
ु े ईकारमाऽौवण ं त ु लकारककाररािहने
पािमित ौतः।

ौवणम अतान।् सकत
ुृ 
समणः

पानममलोकाायित ु
िक ु िनगणान ैव लोकं ूाोित।
े त ु मो इित
े िऽवगः कामकलामाऽण
कामबीजमाऽण
  तमवाह
पयविसतोऽथः। ु ं ूिवा गा।
े नामयने गहा ु

अितरहाथा  इित यावत।् कवल


े  े कै व ं
भावो धिममाऽावशषः
ु े पदं ददाित। अथवा कै व ं च पदािन च
पमी मिदव
ानािन च दात ं ु शीलमाः। कै वशने
ू े कै व ं प ं ूिता िचितशिरतन
योगशाािमसऽण े े े
े ृ
ूितपािदतपो मो उत।े िचितशविसािनवौ


पमाऽणावान ु
ं कै वमत ृ
इित भोजराजवौ।
ु ु ं तासा ं ानिवशषपात।
पदशने सालोािदमिचतय े ्

अऽदे ं बोम।् ूितकापासनया


ु सालोम।् अरण
े ूतीकं
 े
ानः पृथने ैयिवशषिविशतया े
दवताया उपासक
च पतः सा ं साम।् इयमवे साितत।
े ु े
ु ं
 े  सगण
समानिधतथः।
े ं े े
दवतापमहमहणोपादवतातादा ं ूाोित। तिददं
ु ू  े ं ाौम े यधमानानवता
सायमरतसा ु  ु ं
सामीम।् एतासामवे दवताना
े ु ं सािता ं
ं साय
ु ु
समानलोकतामाोतीित त ैिरीयौितमिऽय े ूमाणम।्
ु  त ु मडकौितः
चता ू ु -


तपःौ े य े पवसरय ं भचया
े शाा िवासो
चरः।
ु याा॥
ू  े त े िवरजाः ूयाि यऽामृतः स पषो
सयारण

ू  े े
इित। सयारण ू े   गा यऽ
सयपलितऽिचरािदमागण
 ् एताः
ु ॄ वतत े तऽ याीथात।
सलोके स पषो
 ु
ू अिनाः साितशया मयः।
कमफलभता अत एव ानवािचना
े े िनिदाः। या त ु ानफलं िनरितशयानलण ं
पदपदनह

कै वाा मिा ु े ूमाणम।् य एव ं
ं त ु त ैिरीयौितरव

िवानदगयन े ूमीयत े दवानामव
े े मिहमान ं गािद
ु ं गित। अथ यो दिण े ूमीयत े िपतॄणामवे मिहमान ं
साय
ु ओकतामाोतौ
गा चमसः सायँ े वै
ू  
सयाचमसोमिहमानौ ॄाणौ िवानिभजयित ताद ्
े  ं चलोकूािः।
ॄणो मिहमानमाोतीित। अऽ कवलकमणा

य एव ं िवािनित िवािभिहतूतीकापासनाऽयवतो

दवाना ं मिहमानिमनने सालोािदऽयम।् ॄाणो
ं ु एतौ कमपासनूाौ
िवािननने ॄानवा
ू  
सयचयोमिहमानौ ु
साितशयािददोषवौ बा

अिभजयिभतः पराकरोित। तादिधकं िनरितशय ं ॄणो


ु ृं ं शिरह े -
 तिददमपबिहत
मिहमानमाोतीथः।
ु ूतीकन
आबा ु
े मातृबाहिधया।


कमणािप ु े इित।
भजः कै वपदमत॥

ु िऽजगा िऽमितिदशरी॥
िऽपरा ू  े १७६॥


ू  परातनात
ितसृो मितः ् ु तम ्
िऽपरा।
ू 
मितऽयािप ु ु े नामित।
परातनादिकायािपरित े गौडपादीय

सऽमिप े िभदित।
- तऽयण े एकमवे ॄ
े े  तद ् भा े त ु तपदं
तऽयणािभतथः।
ु ू  े बधा ाातिमित
गणमितबीजजगीठखडािदपरन

गणािदः ुे ु  े तु -
 िऽपराणव
परथः।

नाडीऽय ं त ु िऽपरा ु ु िपला इडा।


ु सषा

मनोबिथा ु ु ्
िच ं परऽयमदातम॥

े ता ु िऽपरा
तऽ तऽ वसषा ु मता॥


इम।् कािलकापराणिप ु
ु े - िऽकोण ं मडलं चाा इािदू

सव ऽय ं ऽय ं याा ु िऽपरा


ु मतित।


दवाना ु ं शिऽय ं िऽरा-
ं िऽतय ं ऽयी तभजा
ु िऽपरमथ
 ैलो ं िऽपरी ु 
िऽॄवणायः।
 ं
यििगित िऽधा िनयिमत ं व िऽवगाक
ु े नाम भगवित
तव िऽपरित े त े ततः॥

ु े पवचतःशा
इित लघव। ू  ु ु 
ं चतथपटल ु परमा
े- िऽपरा
ु ाितमागतन
शििरार िऽपरा े े
े े  ु
मनाातामिनवचनाािन तािन त ु

तीकायामवाऽािभः ाा इित तऽैव िािन।
  ऽयो जगा या वा।
िऽिभजगिवा
 ू  ु िऽवषा  ािदित
ू  िऽमित
ऽैविषककापािऽमितं
काूकरण े धौवचनात।्
ु ू 
रशिमौाकचरणमितऽयपा वा।

ताणामारपािदकं तषे ु म।् या
ू  ं वामािदऽयिमािदमितऽय
ॄािदमितऽय ू  ं चाा एवित

ू 
िऽमितम।् तं वराहपराण
ु े-

ं े िपनािकनम।्
ु य ं ॄा वीाचब
एवमा

नारायण ं च मनसा सार परमरः॥
े ाा ं म े वितः।
ततो नारायणो दवो
ु े
ू तत े त ु ॄिवमहराः॥
एकीभय


पररं सा ं ु ु
वीाचबमदािताः।
ू  वै समजायत॥
े ं िऽधा िभता
ततषा

ु ु
ता ं ा ं समकमारी िदिपणी।


इािदना ता ं वणिया -

ु े
अथ ता ं वी का ं त ु ॄिवमहराः।
ऊचःु का मिस ॄिह
ू िकवा ु
ं काय शिचित॥

इित ूे


िऽवणा  च कमारी ृ
सा का ु च पीितका।
शा
े  जाताि समाः॥
उवाच भगवयन
िकं मा ं न व ु
े सौोण े
शिं परमरीम।्

इिरत े-

ु परं दः।
ततो ॄादय ै ऽया

े पािह िव ं च सवदा॥
नाािस िऽकला दिव

अपरायिप नामािन भिवि तवानघ।े



गणोािन 
महाभाग े सविसिकरािण च॥


इाोम -्

ु तत।्
े यािम ण
अ कारण ं दिव
ृ  वरानन॥
िसतरकवणिवणािस
 े

ू  ं िऽिभवणः
मितऽय ु दिव
  क े िवमह।े
ु तदा दवै
एवमा ्
े रकरोत िऽिवधा ु ्
ं तनम॥

िसता ं रा ं तथा का ू  जगाम ह।


ृ ं िऽमितं

े  े ु
इािद उा ॄाीवैवीरौिीणा ं तमरनीलपवतष
 ु
तपयािदकमम।् अऽािप -
ू 
एषा िऽमितिा नयिसागािमनी।
े परा शिः सािकी ॄसिितः॥
एषा ता ं


एष ैव रा रजिस वैवी पिरकीितता।

एष ैव का तमिस रौिी दवी 
े ूकीितता॥

परमाा यथा दवे एक एव िऽधा ितः।


े ्
े व िऽिवधा भवत॥
ूयोजनवशािरकै


इित। गौडपादीय ं सऽमिप - शावीिवा ँयामा इित।
े े -
दवीभागवतऽिप


शावी शपा च ौीिवा रिपका।

े गणशयः॥
ँयामला ँयामपा ािदता


इित। िऽदशाना ं दवाना ं ितसृणा ं वा दशानामवाना ं

िऽयदशाना े ं दवाना
ं ऽयोदशाना ं िवषा े ं वा

िऽगिणतदशाना ं िऽशता
ं ं
लणया ऽयिशणाना ं

चरी ािमनी॥ १७६॥
री -

ऽयाणामराणा ं वाामशिबीजाकाना ं समाहारः।



उ वामकरत े-

 े मोिपणी।
वागीरी ानशिवाव
कामराज े िबयाशिः कामशी
े कामिपणी॥

शिबीज े पराशििरैव िशविपणी।


े री त ु महािऽपरसरी॥
एव ं दवी ु ु


इित। शिवा ु
कमारीमपा वा। तथा च गौडपादीय-े

री शिवा ु
कमारी े ्
े दयपा सपा वा। तदतत
चित।
रं दयिमित। तदतत ्
े रं सिमित च बहदारयकात।
ृ ् आ


ई पिवतयगारमासारिनारसमाहारो वा।

िदगाा िसरितलकािता।

े े े  ू
िदिव भवा िदा दवादयतनाचतनाकपदाथसमहाः
ू  न त ु राजािदिरव
े ं ग ैः स ैराा पिरपणा।
तषा
ृ े यावत।् िदगो हिरचनािदपिरमलो
भौमैः पदाथः पिरवतित

वा तनाा 
गारा ं राधषािमित ु े अथवा
ौतः।
ौोऽाकाशयोः स े सयमाििमित
ं योगसऽू े

ौवणियाकाशयोः स े कतसयम
ृ ं योिगनो िद ं

ौोऽ ं भवित तने िदशौवण ं भवतीम।् तायन
ु े
 ु
तवियाणामपलणम।् तने िदगा आाः सा

यया

यसादाथः। ू  गोरोचनाया वा ितलकन


े  िसर रचण े

िचऽकणािता ु
या। ितलकालकपरो वा ितलकशः। त े
िसरितलकाािमित िवमहः। िसरं
ू 
रोचनारचणधातिककास ु चित 
े रभसः। ितलकं िचऽके ूाललाम े
ृ े वा। िसरितलके नाग े
ितलकालके - इित िवः। नाग ैः ीिभ पिरवतित

िसरितलका ियािमित िवः। िसरितलको ही िसरितलकानित

हमचः। ू े वा। अ ु गितपजनयोिरित
गजगािमनी वा। ीिभः पिजतित ू

धातपाठात।् तथा च िवभागवत
ु े
े ु ु नोजकमािरका
ःसहूिवरहतीोतापधताशभा ु

उपब,

काायिन महामाय े महायोिगधीिर।


नगोपसतु ं दिव ु त े नमः॥
े पित ं म े क

ू ं चबःु कमािरकाः।
इित म ं जपाः पजा ु

इािद। िया अिप उाहूकरण े कागमनिवलोर


ृ ं
वचनम -्


भगाया ु ू महरः।
िह म े धाता नानकलो े
ु गौरी िाणी िगिरजा सती॥
े च िवमखा
दवी

ु ,
इाा


का चाःपराागाटै ु
गािकालयम।्

 िु ं भवानीपादपवम॥्
पा ं िविनययौ


इािदना तदचनानोरथिसािदक  ्
ं विणतम।

 े
उमा शैलेतनया गौरी गवसिवता॥ १७७॥

उकारः िशववाचक मा लीः। उं परिशव ं माित


ु ु े
पिरिनीित वा। अतसीकसमसाशादभदोपचारामा वा।

हिरिावणवादव 
े ं वा। कीितकािपाा। े
या दवी
 ू े ु कािपणािदवचनात।
सवभतष े े ्


उमातसीहैमवतीहिरिाकीितकािि इित िवः। उ इामण।े मित

े ु वा।
े े बा े तपी भगवती माऽाम िनिषमा
िनषध।
ु े-
तं कािलकापराण

यतो िनरा तपस े वन ं ग ं ु त ु मनया।



े तने सोमित
उमित े नाम ूाप तदा सती॥

ु े-
इित। ॄपराण

अपणा  त ु िनराहारा ता ं माता ूभाषत।



उमा इित िनषधी े े तदाभवत॥्
उमव

े रचािरणी।
सा तथोा तया माऽा दवी
े ु िवाता सरपिजता॥
तने ैव नाा लोकष ु ू

ु े परखड
इित। पपराण ु े-


ततोऽिरािा वागॄवीवनऽय।

े त ु या मने े यं तनया ं ूित॥
उमित

े नाम तनाा
उमित े ु े ु भिवित।
भवनष

ृ ू ं
े वा। तं सतसिहतायाम
इित। उः उमा च सा मा िचविित -्

ु ू ं भवपाशनािशन सदािशवाितशोभनााम।्
परानभित
ु ृ ं नमािम नानािवधलोकवैभवाम॥्
उमािभधाममिचवि

इित। अथवा
 ु
ूणवघटकै रकारोकारमकारैिविशवॄवाचकै 
घिटता ्

ू  े
िरमािकादयः ूणवाथा  इह योाः। अत एवा पद

दवीूणव ं े रहिवदः। उ च लैे भगवत ूित
इित सित
परिशवने ैव -

अकारोकारमकारा मदीय े ूणव े िताः।


े ्
उकारं च मकारं च अकारं च बमिरतम॥

ु ु
दीय ं ूणव ं िवि िऽमाऽ ं तममम।्

े - ओकारसारशिामित
इित। महावािसऽिप  तऽैव -
े परकीितित।


सानामथ ु
बीनाममाऽोारणािद।

ू ु े े
िन ं ऽैलोभतानाममतीकलोत॥


इित। सवूािणना ं ाप े बोध े वा नाहतनादाना

अकारािदमाऽाऽयश ूणवनादभाग
शॄाक
ु ृ ु
िनमारणादजििाकाशदहराकाशिशव
े तीकायाम।्
े ितित
िशरसीकला िबपण

वायवीयसिहतायामिप ं
ओकारार े ु
ं ॄपब
ु अधमाऽाको
तदवयवाना  ू े
नादः ौयत
ू  ु
िलमधनीम।् हसोपिनषिप
ं े े
दयादलभदन

हसावान े ु िले सषिः
े मितभदाना ु ु पाग े तरीया


हस ू 
िलमधाना ु  े ु
े लय े सित तयातीतावम।
दवी ्


या इाशिमाकमारीित िशवसऽू े योिगनािमाया उमित


सोा तिपा ृ े -
ू वा। उ भगवता कदासन

ु ं मसमान शातीम।्
परभ ैरवतामा

त ैव योिगनो याशिा ु ्
ं िनगदमाम॥
े िवनायके इित पाात।्
इित। इय ं च िवनायकपीठािधाऽी उमादवी
ु े नािप
उमा िसवन े  े षािषककापा
पा एव यत। 
े काूकरण े धौवचनात।् शैले
 मतित
वा उमा षािषकी

पवतराज ु जाता शैलेगहे े सा
िहमवतनया पऽी।
ु तत इित दवीपराण
शैलराजसता े ु े िनवचनम।
 ् गौरवणाौरी।
 गौरी

गौरादहािदित े ङीष।्
महावािसात।् िषौरािदित
वण िूया गौरीित पा।े नदीभदऽिप
े े गौरी ाशााया ं च
योिषतीित कोश े च। तने तपित े ु े तु -
े वा। दवीपराण

ु  िहमालयात।्
योगािना त ु या दधा पनजाता
ु े
शकवणा  चतो
े ृ
गौरीित सा ता॥


इम।् इय काकपीठािधाऽी।
ु ु े तथा गौरीित
काक
पाात।् गविवावसूभृ
  ु ितिभः सिवता।
े  ैवा 
गवर

सिवताऽाढाा  १७७॥
े वा। िदगानमवे वा गवः॥
दवी

िवगभा  णगभावरदा
  वागधीरी।

िव ं ूपजात ं गभ  याः। ण िहरय ं गभ 


 गभभवा
याः। ण ु ु े-
 वा। तं वायपराण


िहरयमा गभऽभिरयािप 
गभजः।
ु े
यािरयगभः स पराणऽिित॥

 ं वणाना
इित। या अणाना  ं मातृकाणा ं गभः शोभनो यया
े यावत।् बथगिभतः
सा। मातृकाूितपाित   श इित ूयोगात।्
णाः शोभनाणा  मा गभ  या इित वा। अवरदित ु ं
े चतरर
नाम। अवराननायानसरान ्
 ु ित खडयतीित तथा। अवीवाः
 े पचाच।्
कािमो रदा दा या वा। काथकादवतः
वाचामधीरी ािमनी।

े ानदा ानिवमहा॥ १७८॥


ानगापिरा

ानने िवभावनने गा या। ु


े त े ानयोगानगता अपँयन ्

दवाशि ु ैिनगढािमित
ं गण  ू ु े अभावूितयोिगं
ौतः।

पिरं े
तदभावादपिरा।


दशतः े ाभाव एव। कालत ु सूागभावौ।
पिरदो ं

वतोा े ान ं
ं भाव इित ितः।

कै वूदनािभमत ं ददातीित ानदा। तथा चों
तलवकारोपिनषिद- तिाकाश े ियमाजगाम
ु ं हैमवत ता ं होवाच िकमतिमित
बशोभमानाममा े
े होवाचािद।
ॄित े े -
ाऽिप

ईशी परमा िवा शारी भवनािशनी।


ू ं शरव
ूसादादवे जना े े िह जायत॥

ू ं
इित सतसिहतायामिप -

े े सानानसिवपा।
िवापा या िशवा वदवा ं
ु 
 कमातभय
ता वाचः सवलोकै ैव ादिकायाः ूसादात॥्

इित। ान ं ददाित खडयतीित वा। ान ं ब इित त ु िशवसऽू े



ू े ं तऽ कार ूषोऽीम।
ूथमोषे े सऽमक े ्

ू  ू े सिहतापाठ
े पवसऽण
च ैतमाित ं े तथा सवात।्

े े ताश ं सऽमपर
तृतीयोषऽिप ं तऽ त ु न ूषः

ू  ू
सात।े आा िचिमित पवसऽात।् त ाात ं वाितक
 े-

ु े ृ
अःसखािदसववसायािदविमत।्
े ु ्
बिहोयनीलािददहािदिवषयोखम॥


भदाभासाक ु
ं चा ान ं बोऽनिपणः।
े ु ससरित
तािशतादवासावणः ं ु ्
ीवम॥

इित। तिददं सिवापादक


ं  अत एव
ं ान ं नाशयतीथः।

ितीयोषे े सऽार  ं च-
ं ानमिमित। वाितक

ान ं ब इित ूों यारयोिगनः।


अनाातािर ं मत इतः॥

 जगतो
इित। ानमवे िवमहः शरीरं याः सव
ानाकात।् तं िवपराण
ु ु े ितीयऽश े -

ानमवे परं ॄ ान ं बाय चत।


े े
ानाकिमद ं िव ं न ानाित े परम॥्

े मैऽये ानमवोपधारय॥
िवािवित े

इित। ान िवमहो िवारो याः सकाशािदित वा॥ १७८॥


 े े
सववदासवा सानिपणी।

 
सववदा ू ः समयवा।
ै पिनषमहै े उ वाराहे -

एषा िऽशििा नयिसागािमनी।


 े
एषा ानािका शिः सववदागािमनी॥

े िभ ं
इित। समान प ं याः। अऽ सित
े े े ं पदं कत ु शत।े स
पदमािौामयाक
ु े सा। ूाणाािदपा वा। सिदित
ाभविदित ौतः
ु े सित यित
ूाणीमयिमसावािद इित ौतः। े िवकषण

े ु
रारण े े र ैवित
ं मलनन े ् इद
े यम।
ू इित छःसऽाानावसर
इयािदपरण ू े छोभारे
ूपितमािभः। स ु साधिरित
ु े
वा सा। सभामा पित
वा। आनः पमा इानिपणी। अत

एवोरमीमासायाम -् आनादयः ूधानित
े तातयीकािधकरण े
े ू ं
 ं पादवे िवा- रषपसहारः
आनािदधमाणा
सािधतः।
ु  लीलाॄाडमडला॥
लोपामिािचता ृ १७९॥


लोपामियागपा  
कािचतोपािसता। तं
ॄाडपराण ु
ु -े प लोपामिाा ु े भित इित।
मामपाित
ु े -
िऽपरािसाऽिप


अगपा लोपामिायाः े
परमरी।
ूसािदय ं दवी ु े गीयत॥
े लोपामिित े

ु चासाविचता
इित। अत एव लोपामिा  चिप
े ु
सवचम।्


लोपामिािवया ू
करणने वा पिजता। िवातृतीयखडने
ु 
कयावपचारकािनित कािदमतात।् लीलामाऽणानायासन
े े ािन


ॄाडमडलािन याः। तमािभदवीव े-

ु ु े ु िशवोऽनीरः।
िविधिवमखामरोदयिितनाशष
ु ु
जगद तव य ं बमः णमालकपभिका॥


इित। उालकािदनवार े
ं बीडािवशष ू
नाम। शिसऽमिप -

या ु
िभौ िवमीलयतीित॥ १७९॥
े 
अँया ँयरिहता िवाऽी वविजता।


ँयिवलणादँया। चरादीियायोया वा। न
े  ं पँयिदित
िार े ु े उ दवीभागवत
ौतः। े े
ु
तृतीये- िनगण मनु े प ं न भविगोचरिमित
े ूब
ु गमा
िनगणा  ु परः पमािनम।
 शििनगण ु ् ँय

ावहािरक


पारमािथकभाववाँयरिहता।  सिवा।
िनिवषया ं े े
िवशषण
जानातीित िवाऽी। िवातारमरे कन ु े व
े िवजानीयािदित ौतः। े
   व
े े सवाविजता।
पदाथारानवशषण े े

पारमािथकाभाववती वा।


योिगनी योगदा योया योगाना यगरा॥ १८०॥

योग एकभावना तादाोया योिगनी


ु ु े-
े ययः। तं िवपराण
योगदा योया च। योगाित


ानियािण  िनग
सवािण ृ मनसा सह।

एकभावनायोगः ऽपरमानोः॥
इित। त ं िवाःखसयोगिवयोग
ु ं ं योगसितिमित
ं गीतास।ु

योगिवििनरोध इित पातलसऽू ं च। स च मो लयो हठो राजित

ु 
चतिवधः। ं े
राजयोगोऽिप सातारकामनभदाििवधः।
तणािन त ु िवरभयाो।े या। मलािदसकटाा


अौ योिगः षिशितवषः ु ु पिरवतमाना
 पनःपनः 
ोितःशाे, डािकादय स मशा े ूिसािपा।

अथवा योगो िवषयसो भोग इित यावत।् तने

भोभोगूदभोयिऽतयपित  तं
े नामिऽतयाथः।

तातरोपिनषिद े
- भोा भोय ं ूिरतारं च मा सव

ूों िऽिवध ं ॄतिदित। अऽदे ं बोम।् माया ूधान ं

तिमित सााः। े े वदािनः।
िशव सा शिरवित े

 सा िऽगणा।
शििरनने परततोत इित िववरणाचायाः।

गणा पररािभभावकाः।

ू सं भवित भारत।


रजमािभभय
रजः सं तम ैव तमः सं रजथा॥


े तने सा िऽिवधा पयवित।
इित गीतोः।

रजमसोरािभभवािशसाकै का।
ईषतरजमोा
ू ं मिलनसा ितीया।

अािभभतरजःसाामसाया े
कवलतमोमयी े
तृतीयित।
े ु
ताााविा िचदीरनाी भोगूदा योगदत।े
ितीयाविा जीवनाी भोी योिगनी। तृतीयाविा

जडवनाी े ु
भोया योयत े
इित िववकः। योगः


िशवशिसामरमवानो याः। िनिाया
े वाथः।
आनूधानाोगिनिित े े े ् तथा च
 सा च दवयम।
ं -े याानघना योगिनिित
हिरवश े ु
े जगित ितपब -

े े
दविप दधारैना ं नाो नारायणात।े
सखी सदािशव ैषा माया िवोः शरीरजा॥

ु े धा
स ैषा नारायणमख ृ कमललोचन।
लोकानने कालन
े भजत े भृशमोिहनी॥

ृ ं
इित। योगानाो निसहिपा ु े े
ू वा। मोिहनीमकपद ं
ृ े अयोगानित
ीकह ु
े नामय ं सवचम।् योगः सो न िवत े

ु े अयः पवतपा
याः। असो निह सत इित ौतः।  े े
वा। अभित
तायाथः। ु
  अयने शभावहिविधना उं परिशव ं गतीित वा।

ना अलकनाकगापा वा। ूितपकादशीपा

वा। ना भगवती नाम या भिवित नजित
 े ु ू  े
माकडयपराणोमितिवशषपा वा। सरा एव
े े सा
ानिवशषयोगादानित ं वा। ना िहमवतः पृ इित
पाात।् परूानदीिवशषपा
ु े ु ं पा एव
वा। तद

परमाहा े-

ु पयजलोपता
पया ु ु
े नदीय ं ॄणः सता।
ु ूवा
ना नाीित िवपला ु
ृ दिणामखी॥


अगिप या नाम गित मानवः।

स जीवखमाोित े
मृतो भवित खचरः॥

 ु े-
इित। नामिनिवराहपराण

यथागत ं त ु त े जमदव
ु  ा िहम े िगरौ।

साानिता यााा त ु साऽभवत॥्

े ु े तु -
इित। दवीपराण
ु े ु नन े वसतऽथवा।
नत े सरलोकष े
ु े नादवी
िहमाचले महापय ृ
े ततः ता॥

इित। तपमिप वाराहे -

ु या त ु च ैऽासरमयोधयत।
गायभजा ु ्

 
े े दवकायिचकीषया॥
स ैव ना भववी े

ायवु े हतोदैो वैा मरे िगरौ।


मिहषाोऽसरः ु ्
ु पा वै च ैऽासरोऽभवत॥

नया िनहतो िव े महाबलपराबमः।


ानशि ु सा दवी ू  ्
े मिहषोऽानमितमान॥

अान ं ाननाँय ं त ु भववे न सशयः।


ं इित।

यगु ं ह े चतऽिप
ु े ु
रथसीरायोयगः।
यगु ं कतादौ
ृ ु े विनामौषधऽिप
यगल ृ े च॥


इित िवूकाशोा रथसीराधािरणामवषभाणा ं
 
रथसीरिनवाहकदशनािदह  
सकलजगिवाहकमाऽतायण
ु े ु
यगरत। ु
े िशवशियगल ु
ृ े  धारणागरा
कतादवा

साया ं भृतवॄ िजधािरसिहतिपदम
ृ ् खच।् अिषदजित
इित े
ु ् १८०॥
मम॥

इाशिानशििबयाशििपणी


इाानयपगणऽय ं पमाः। उ

सतपतौ -


इा िशरःूदश ाना च तदधोगता।

िबयापदगता ा एव ं शिऽय ं वपः॥

े े -
इित। वामकरतऽिप

ु िऽिवधा दवी
िऽपरा े ॄिवीशिपणी।

ानशिः िबयाशििराशािका िूय॥


इित। अऽ ानायाना ू  ू 
ं पवपवोरोरं ूित
कारण 
ृ े शिऽय िनदशाभावऽिप
बमण  े
े  े शादवे िबयाशो यपरः। उ लैे -
करोतय

धितरषा ृ 
ृ े मदािदा ानशिः कितमता।
इापा तथा ाना े िव े च न सशयः॥

े ु ं
इित। चलनाकिबयापरा एव वा। सा च पिवध
यवैभवखड े -

 ैव पिरः ूबमः पिरशीलनः।


ूचार इित िविः किथताः प ताः िबया॥

े ु दीघः।
आषूयो  सवासा
 ं जगतीना ं धारा
पररा। जजनकयोरभदात ्
े इित। मािलनीिवजयत े -

 ु किथता ॄणः परा।


या सा शिजगातः
े िससृोः ूितपत॥
इां त सा दवी े


एवमतिदित ये ं नाथित ु
े सिनितम।्

  े
ापयी झिडानशििनगत॥
ं ू
एवभतिमद ं व ु भविित यदा पनः।

ाा तदवे त ु कवऽ


ु  े
िबयोत॥

इित। वािसरामायण े -

िशव ं ॄ िवः शामवा ं वािवदामिप।


े ं ँयाभास ं तनोित सा॥
शििदम


साकार नरा ु ्
यथा वैकनापरम।

ु ू
इित। ँयाभासानभताना ं करणाोत े िबयित
े च।
े ु ू ु ृ ु  ्
ं ितलणचतिवधप
ँयाभासनभतानामाििवकितसृ
हलाना ं त ु कारणािदित त ु तीकाया ं ाातम।्


सवधारा ु
सूिता सदसिपधािरणी॥
ू १८१॥


सवमाधारो  
या इित वा। सवयािमतया े यावत।्
ितित

सवषामाधारपित  े ु े-
े वा। तं माकडयपराण

े  िना य े िवनँयि चा े चऽथाः


यऽथा ू य े च सा
े  ला ू

साः।
ू  य मत
यामत ू  सम ं यतकमक
ू े े े
िकत॥्
े  भमौ
यऽथा ू यऽिरऽतो
े े े ं दिव
वा तषा े  एवोपलिः।


इित। न चाि े ीिलानपपिः। परविं

तषयोिरित ू
सऽात।् आधारोऽिधकरणिमित

ू ु े
सऽानसारणाधारपद ंु
पिलिनयािदित वाम।्
ु
िनगणॄिण कथनीय े ूतु त ैव यात।
ु ् तथािह।

सािदगणऽयोपचयः ंु
पम।् अपचयः ीम।् सा ं

ंु । िलयोिनतभयाभावपाणा ं
नपसकं
े े े 
े सवािप
तषामचतनाः। ु
जगतिगणाकतया

दवीभागवतादौ े ं सवऽ सवात।्
ूितपािदतने तषा
उपचयादःे साविधकने ूितपािदताथ िकिदपोपचयादयः

े े िलऽयािप कवलाियावया
सवित े ु े
िववानसारण
 े े
ूयोगः। सवमतदिभूों महाभा-े सानूसवौ

े कतात
िलमायौ ृ इित।


सान े 
ं ायतसी सतः ्
ू े सप ूसवः ु
पमान।्

ंु ्
उभयोररं य तदभाव े नपसकम॥
ु  े कोऽसावनमानो
इित च। िलमिशिमित च। समनवितत ु
ु बोीहािवित सौऽूयोग। एव ं
े ूयोग। बिन
नामित
सवा माूसाीिदित
ु ृ 
िलानशासनूवििनयमामाऽूयोजिनका। े े ु
चतनष
ू ु
तभयिवधिलसमयिववय ैव अजातािबादयः। तने

पकविमिप िववितिमित साधयतथा च

िलिमिधकरण िनरोधः। तत िऽगणातीताया ं िचौ

सवजगातिर ु ु
िऽपरसया  ििविधािप ीिल
ु े े ृ े
सगणचतनानरमपासिचतविकन

 े वादवतािभः
िनरगलमिभू े ु े
ीिलमवे ूयत

िनयमाानसरणाय त ु तऽ तऽ
ु ु ु
िलानशासनानगयमािभः ूदँयत े न
ु े िदक।् शोभना ूिता जगतोऽिधान ं
पनरपशिनरासायित
ु ं े
सूितािवशरछोिवशषपा वा। सा।
असि ं जगत।् अिनवचनीय
 े
जगतः सदसिलणऽिप
े े महणम।् असा इदमम
सिलणमाऽणासदन
े े ु लयने ैव
आसीथमसतः सायतािदौिततरवै

ूयोगदशनात।् तयोः प े धारयतीित तथा। अथवा सवहािरकं
ु ं त े एव प े िवषयौ धारयित
 ं वा अस
स ं पारमािथक
े 
भासयित। सदसिषयकानयपथः।

साऽिवषयकचरमविवदसाऽिवषियकाया अिप
ृ े 
विवकाायाः सात।् तथा च पातलसऽम
ू -्

शामाऽानपाती ु ू िवक इित। गौतमसऽमिप
वशो ू -

बििस ं तदसिदित। या। भावाभावपरौ सदसौ। तौ च
योयतया सादबाािदपौ माौ।
े   थात।्
सादधिमणोऽपृ
े 
अबाादरभावपधमािधकरणपात।्

भावाभावमाऽािधानिमित वा। तं ा े


यवैभवखड े -

यदितया भाित याितयािप च।


तव महादवमायया
े पिरकितम॥्

इित॥ १८१॥

ू  जऽी
अमितरजा े लोकयाऽािवधाियनी।

ु े-
मपराण

 धरा पिगरी
लीमधा ु ूभा धितः।
तिः ृ

एतािभः पािह तनिभरािभमा  सरित॥

ू  याः। या योगशा े -


इित मिलगा अौ मतयो

ु े ू 
गणभदादामितरधा 
पिरकीितता।

जीवाा चाराा च परमाा च िनमलः॥


शाा ृ
ानपाा महाा समः तः।
अमषे ु भतााानः
ू े 
ूकीितता॥


इित। पमहाभतािन ू 
सयाचमसौ

जीवागदीितानामतम ं
एक इसा ू  याः
मतयो

। भतािन ु
पवौ े ू  इित शिरहात।्
िरित दमतय
ु ु े ूथमऽश े -
िवपराणऽिप

सय  ु
ू जलं मही विवायराकाश एव च।
ू  मताः॥
दीितो ॄाणः सोम इौ मतयो
ु  चोम सकशी
पः सवचला ु े चापरा िशवा।

ाहािदितथा दीा रोिहणी च यथाबमम॥्

ु लोिहताो मनोजवः।
शन ैरथा शबो
ु ु ु
ः गऽथ सानो बधानबमाताः॥


इित। लैे तम -्


अौ ूकतयो दा ू  पिरकीितताः।
े मतयः 

तथा िवकतया दहा ू
े बिवभतयः॥ इित।


भिमरापोऽनलो वायःु ख ं मनो बिरव
ु े च।

अहार इतीय ं म े िभा ूकितरधा॥


इित। भगवता गीता मतयो ु


ू  या इित वा। कलाकपथ
े वा।
ृ -
त समयाचारतौ

गिणका शौिडकी च ैव कै वत रजकी तथा।



तकारी चमकािर ंु
माती पली तथा॥
इित। अथवा ाी दीघकशी ु ु मतािदना
 े या सानकसमा े

ियामले अाना ं लणाािन। लािण त ु तृतीयावरण े
े वा।
ूिसािन तदकपा। ॄाािदविशािदपित
ु ृ ु
े ं िलिहतशकािमािदौितूिसाया
अजामका अिवापाया
े यावत।् लोकाना ं
े ानपादाननािशकित
अजाया जऽी।
ु  ं
चतदशसाना ं याऽा ं पलय ं सरण
ं ं वा िवधात ं ु
शीलमाः।

एकािकनी -

एकािकनी ितीयरािहात।् एकादािकिनासहाय इित ूयः।


े े
सोऽिबभादकाकी े सहायमीाचब
िबभित ं े यदाि
का ु िवभमीित
े ु े
े बहदारयकौतः।
तत एवा भय ं वीयायित ृ
े ु े-
दवीपराण


एकै व लोकान मसित एकै व ापयिप।
एकै व सृजत े िव ं तादकािकनी
े मता॥ इित।


भमपा िनता 
 ैतविजता॥ १८२॥

यऽ नाँयित नाणोतीािदना यो वै भमा
ु ु ूितपािदतो भमा
े ौतौ
तखिमन ू ॄ ैवित ू
े भमािधकरण े
िनणतपामपा।
ू या बहोलपो भ ू च बहोिरित िनपो
 भमशः।
बथको ू े  तं
तत ैकािकिप बपथः।
े ु े-
दवीपराण


एकापािधत ु
ू िशवा सवऽ िवौता।
े भमा

यथानरत   ैः िटको मिणः॥
े वणिविचऽ

ु ू
े भमानामित
तथा गणवशावी  े
े वयत।
ू यथा मघः
एको भा े पृथने च ितित।

 पत ैव तथा गणवशामा।
वणतो
े ्
नभसः पितत ं तोय ं यथा नानारस ं भवत॥

ू े रसिवशषण
भम ु
े े तथा गणवशामा।
े े वायरकः
यथा ििवशषण े ्
ु े पृथवत॥


 वा सगो
गो ु
वा तथा गणवशामा।
 ं
यथा वा गाहपोिरसार े ्
ं ोजत॥
दिणाहवनीयािद ॄािदष ु तथ ैव सा।
ू च ूोा दवी
एकने च भा े िनदशन ैः॥

तािः परा काया  सवगूिसयः।


ू  ु े -
इित। कमपराणऽिप


एका कामरी े
शिरनकोपािधयोगतः।
े पण
परावरण े बीडत े त सिधौ॥

 ु
े ौतौ
इित। यऽ नाँयित इािदना यद ं तिमन
  ं
े त हयािगत
ैतदशनािनिवषयकताूितपादनन े
ैत ं या ं सा िनता।
 ु  ं पवू  ित ं
न पनत
 ् मलत
पािगतम। ू एव त ु नाीाह- ैतविजतित।
 े
े 
े सावकािलकादभावािदित
भदातािकन भावः॥ १८२॥

ु वा
अदा वसदा ृ ॄाैिपणी।

े ददाित। वस ु धन ं र ं च ददाित। तथा च


अ ं जनो

बहदारयक ु
े - स वा एष महानज आाादो वसदानो िवत े वस ु य
ं े े अऽामासमादातीवमव
एववदित। े े

ृ जरठा। ं जीणा दडने


ाात ं सादाियकै ः। वा
ु े विस गसीथः।
वसीित ौतः। 
 े ू े ृ
सवागिपणािभवाा ृ
वा।  जगिदित
वधयित
 ः। ॄणा च ैतने सह आना ं
वा िणजातिर
जीवानामैमवे  ं िनज ं पमाः। या ॄानोः
 ं ूितपा ं य स हसमो
िशवजीवयोरैमवे  ं सव ं
पमा इित। तं ा े यवैभवखड े -

अथवा जीवमोऽय ं जीवाूितपादकः।



अहश ु
ढाोके जीवाविन॥


शिमः सकाराः परमरवाचकः।

ूकताथ े
 ूिसािसः परमरः॥

ु  ं जगव चराचरम।्
महदाणपय
जायत े वतत े च ैव लीयत े परमर॥
े े

ं े
े भातोऽहं स एव परमरः।
ससािरन
सोऽहमवे न सहः ु ू
े ानभितूमाणतः॥


इित। एतने िऽशा ं हसमाथिपणीित
ं नाम ाातम।्

ृ ॄाणी ॄाी ॄाा बिलिूया॥ १८३॥


बहती

महतो महीयाहती।
ृ ं े
षिशदरोिवशषपा

वा। न च गायऽी छसामसीित कौमवचनिवरोधः।
उभयााीकारे तदभावात।् अत एव बहाम
ृ तथा साािमित
ु े
भगवतो वासदव िवपवणन े गीतावचन भगवा
  े ं साम च सामिित कौमवचनन
िवपवणनाथन  े न
ु ं
िवरोधः। तलवकािरणा ं शाखायाम
े े ु
िचऽिमनयोचोगयमान ं साम सामलाया ं
े बहाम
हरदोः। ृ त ु सं निऽामृ
े िच गीयमान ं
े बहशयोः
ूिसमव। ृ े 
पयायसवा। तने
े े वा बहामपित
सामपित ृ े वा ाा। ॄाणी
फिका ृा िजपीष ु िवौतित
ु े िवकोशादौषिधिवशषपा

ं े
िजीमाऽपा वा सिविशषपा वा। उं च
समयाचारतौ े ु
ृ - ॄाणी तपाा ं
सिवा े े
दवतािकित
। अथवा िशव ॄाणजाितमााणी। तथा च छोये
ू -े िवपाोऽिस दािचिरित
ौयत  िशव ं ूक े े ु
ृ ं दवष
ु े ु ॄाणो ॄाणमपधावप
ॄाणोऽहं मनष ु ु

ाधावामीित पराशर- आिद- कौम- वािस- लैेष ु यत।


 े

ॄाणो भगवााो ॄाणाना ं िह दैवतम।्


े ्
े ् ॄणो िमीशान ं शरण ं ोजत॥
िवशषाद

ु  ं ॄिािदना
े - न म े गभिमम
इित। िवभागवतऽिप

िशवकोपािािदा त ॄाणं ीकतिमित तु
े े िम।् अिवाितिरजडजाितसाव े मानाभाव
िशवतिववक
ु वागािका वा।
इत आह ॄाी। ॄाो जातािवित िनपातनााधः।

ॄ ैवानो याः सगणायाः। मथयाूयने
ु े
ॄानवती वा। बिलनो िवािनराससमथाः कामािदशऽजतारः
िूया दयापाऽ ं याः। बिलनामको राजा िूयो य वामन

तदिभा वा। पजोपहाराः िूया या वा॥ १८३॥


ृ े भावाभाविवविजता।
भाषापा बहना

ं तूाकतािदभाषा
सृ ृ 
प ं याः। भाषािभिनत इित वा।
तम -्
ं तने ैव काः
सृ े े े
किचािदभाषया।
साधारयने कऽिप
े ृ े ैव कचन॥
ा ं ूाकतन े

ृ अपारा सना
इित। बहती ु
े चतरबलं याः।
ृ े े
बहनाराजिवशषपा ु
वा। भावा िगणादयोऽभावाः

ूागभावादय ैभय ैरिप िवविजता।
ू े े त े
ननभयषामभावाभावन

कथमभाविवविजतम।् िक


ूागभावसााभावादयोऽिप ु
िगणािदूितयोिगका एव
वाः। ूकारारायोगात।् तत िाभावाभाव े िं
िाभाव े च िाभावमवापत
े इित कथ ं

भावाभाविवविजतिमित े ् न। ासपादैरव
चत। े पिरतात।्
तं ा े यवैभवखड े -


े िह नाशः कितवनः।
अिधानावशषो
भाव ैव भावं नाशो भाव भावता॥

भावाभावपााम एव िह कितः।

अिधान नाशो न सादवे सवदा॥

इित। अिधानसमसाकपदाथूितयोिगकाभाव तदभाव
े े तऽ विता।
चािधानादन ृ
अिधानिवषमसाकाभाविधानप एव न िभः।
अिधान ं त ु सादवे न नँयतीित समदायाथः।
ु 


सखाराा ु
शभकरी ु
शोभना सलभागितः॥ १८४॥

ु े े ं
सखनोपवासािदपकायश
े 
यपिनयमिनबािदक े
ं चारणााराा। तथा च
ं भगवा- वचनम-् अशो यिद मां
कौम िहमवूित
ु रं पमयिमािदनोरोरं
ातमै

ु े
सलभूकारोपदशः। न च ैतावता पापमाशनीयिमाः।

शभकरी शभु ं पयमव
ु े करोित
ु 
मोािदपषाथपाोभना ु ु
सखोपाालभा च गितः
ूा ं ानम।् गत इित गितः फलम।् ानमपायो
ु वा
गितमाग ु
  दशाया ं च ान े याऽापाययोिरित िवः। एष ैव
 ू
सवभताना ु
ं गतीनाममा  ् शोभनाय ै सलभाय
गितिरित कौमात। ु ै
ु ु
े ूयोगः। अऽ शोभनागितः। सलभागितिरित
ग ै नम इित चतथऽयण
ु े नामय ं सवचम।
गितपदानषण ु ् तावत ैव

पौनपिरहारसवात।् अऽ िह शोभनित
े पदऽय ं पत।े
ु ु निलनी सॅः
समखी ु ू शोभनित
े यथाितमक
े ं नाम।
ु  े
सवािसचनूीताशोभनऽ ु े ितीयम।्
चतररमशोभनित
ृ े
ूकत
े  े ैकवाता ं
चाकारूषायोगााथायोगाोरपदन

किया पौनमियत इित िितः। मितरमितिरािदरीा
ू ्
े े े ैवोपपिमलम।
पददष
 ु
भगवादैिवसहॐनामभा े ईशीिभरवोपपििभः


पदद िनणतात।् यथा िनिधरय इऽ

पदय ैकनाममयः पषः साीनने
ु शाताणःु
पौनपिरहाराय। एव ं िवरोीवः
 ु  ु एव ं
सविवानवाचितदारधीिरािदष।
ु  ु शरभो
जाननोजनजािदभम इनने पनिपिरिजहीषयाऽतलः
े कतः।
भीम इऽाभीम इकारूषः ृ एविमो िविश इािद।
ू ू े तरी ैव
तत छलारसऽाणामपीशोपपिमलकन

पददे े नातीवादरः कतः। अनने ैव ायने
े  
समाविदिभवदमयादयािप पमान ऊहमो
ू े एवित
ायामलकाौषय े ायिवरोध े ताूमायिमि
ज ैिमनीयाः। ूकत ू
ृ े तभयथािप पौनपिरहारसव े

ूसिवऽी ूचडााूितूकटाकितिरित
पकारािदनामूायपाठे 
े िभपदीकारे
 ु
सभशसामाऽ े
ूचडा ैकपदिलया
ु े
ृ े गितपदानषणािप
ूकत ु ु
नामय ं ीकतमिचतिमित िदक।्
सवथ ैकमवे नामित ु
े यामहदैकमवे पदिमित सवचम।्


शोभना च। सावसलभा ु  े  सलभा
े िवमहे सलभथः।
चित ु 
ु ृ  जछऽीित
आगितः पनरावियया। े यावत।्

य नो पिम ं ज यिद वा शरः यम।्


तने ैव लत े िवा ौीमदशारी॥


इित ॄाडपराणात।् या। असलभा
ु   ं ज
गितलभ

मानषािद े  उ दवीभागवत
तोभन ं ययथः। े े-

य ैन  ौतु ं भागवत ं पराण


ु ं नारािधता य ैः ूकितः
ृ ु
पराणी।
ु े न ैव धरामराणा ं तषा
त ं मख ृ ज गत ं नराणाम ्
े ं वथा


इित। िवभागवत ु
े ऽ ैव नारािधतो य ैः पषः ु इित
पराण
ितीयचरणः पत इित भदः। ु
े शोभनाऽसरनाियकऽ

ु ं ूादादीनािमथ िनवय
शोभनानामसराणा   ूकत
ृ े
ु ् १८४॥
नामऽयमिप सवचम॥


राजराजरी रादाियनी रावभा।


राा ं दवराजादीना ं य े राजानो
ु े
ॄिविाषामपीरी। ु े े
राजराज कबररी वा।
रा ं ारावैकु ठकै लासािधपािदकं दात ं ु शीलमाः।

पवािन राािन वभािन िूयािण याः। राशने ततयो
राजानो वा क।े अत एव ौीनगरे तषा  े यदाह
े ं वासः यत।
 -
वासः

ु  े
मोयाममयोमहनीलाकािन ं
च सरािस।

शातोदरीसहायापालानिप ु पनः
पनः ु
ु ूणमः॥


इित। अमयोिर ु  
ऽयोदशचतदशूकारयोिरथः।

राजपा े
ृ राजपीठिनविशतिनजािौता॥ १८५॥

ृ याः। राा ं
राजी शोभमाना कपा

नपाणािमादीना े ु िसहासनष
ं च पीठष ं े ु िनविशता
े िनजा आिौता
यया॥ १८५॥

ु े
रालीः कोशनाथा चतरबलरी।

राािभमािननी ली रालीः। या मराजे


े  नाथा
ूिसः। कोश भाडागार िद अमयादवा
े ं तषा
ािमनी। चािर हरथपादातपायािन यषा े ं
बालानामीरी। अावे बलं यषा
े ं तऽबला
े ू
हाः।

चतरवयवका ू
य े हाषामीिशऽी
े े
वा अबलरश एव वा

हवाची। ु
तने िगाङीष।् चतथहाथः।
ु  ू े  ते च
ु े
वासदवाा वैवषे ु पराणिव
ु े े
शैवशािप ु े ु
पराणष

 शरीरपषः
ूिसा े त इहोदाहायाः। ु वदपषो
छपषो े ु
ु इित बचोपिनषा
महापष ृ वा।


साॆादाियनी ससा सागरमखला॥ १८६॥

ू े या मडलरो
राजसयन े वा राजािधराजो वा सॆाट।्
त भावः साॆा ं त।े
यन ू े मडलर
े े ं राजसयन े यः।
शाि याया राः स सॆाट ् ------------॥


इिपराणीयकोशात।् स े अन
ु े स े ूितामयाद े
ु ं एव मखला
याः। सागराः समिा े ू े सा॥
काी या भमः
१८६॥


दीिता दैशमनी सवलोकवशरी।

िधय ं ान ं िणोित ूापयतीित दीा। अथातो दीा क



ितोदित इाचत इार त ं वा एत ं धीित ं स ं
 - ॄाणात।्
दीित इाचत इादाथवण

े मदानने पाप ं पयतीित वा।


िशो
दीयत े कपया
ृ िश े ीयत े पापसयः।
तने दीित
े किथता ---------------------------------।

इित परानतात।् सा अ सातित


े दीितदिभा। दैाना ं

भडादीना ं शमनी नािशका। सवान लोकान ्
वश ु े वशिमित
े कत।
मामयम।्
ूितयोिगाभावः

 
सवाथदाऽी सािवऽी -

ु   ं पषाथाना
 ं चतणामथाना
सवषा ु  ं दाऽी।
तृयोग े न लोकित
े षया एव िनषधाोगलणषाः
े ृ
े े शषषा
तृजकाािमित समासिनषधऽिप े समासः। उ
े ु े-
दवीपराण

   े ु यित।
धमादिितानथावलोकष
 
े समााता सवः सवाथसाधनी॥
अतो दवी

ु  ू े परिशवये ं सािवऽी। ूजाना ं च


इित। सिवतजगसतः

े िनगत इित िवधमरात।
ूसवनािवतित ्

े ्
सिवतृूकाशकरणाािवऽीिभधाभवत।
े ु े वािप च॥
जगतः ूसिवऽीित हतनानन

ृ े सािवऽी ूसवितिरित
इित भाराजत। े वािसरामायणा।
े ु े तु -
दवीपराण

 दवी
िऽदशैरिचता े ु पिजता।
े वदयोगष
े ू

भावशपा च सािवऽी तने सा समृता॥


इम।् दवीभागवत
े े तु -

ु े िनपाऽ।े
ॐवण ं नाथ  च धातरष
ॐवण े तजसोिः
े सािवऽी तने कत॥


इम।् इय ं च परतीथािधाऽी
ु  े
दवता। तं
पपराण ु े नाा तीथाना
ु -े सािवऽी पर  ं ूवरे शभु इित॥

सिदानिपणी॥ १८७॥

सं िचमान प ं पमत एव


े ू ं 
िवारषपसहायमा इित सिदानिपणी॥ १८७॥

े कत
इित भाररायण ृ े सौभायभार।े
े ू
समने शतनाभदमी भोगदाकला॥ ७००॥
इित ौी सौभायभारािभ े लिलता सहॐनाम भा े
समशतकं नामामीकला॥ ८॥

अमशतकं नाम नवमी िवा कला


दशकालापिरिा  सवमोिहनी।
सवगा 


दशकालाामपिरिा े
ततपिरदाभाववती।
ृ उ
योगसऽू-े स पवषामिप
ू  ु कालनानवदािदित।
गः े े स ईरः
ु िपता।
ू  ं ॄादीनामिप गः
पवषा
े  इह नाीित ूतीितिवषयोऽाभावो
कालनानविािदथः।

दशतः े
पिरदः। पवू  नासीदम े न भिवतीित ूतीितिवषयौ

ं कालतः पिरदः।
ूागभावसौ ु नाीित
अधना
े े वौ
ाभाव एव। दश ृ काल काले वौ े
ृ दश

चावदकिनयमािददान गो े गौन  मरायािमित
े ु े े े े े े ्
ूतीतिरहाधननयोरकािधकरणनाावदकनोख
आय ूयोग इित मारषे ु िवरः। ईशपिरदाभावो
े नाम
तितयोिगाभावः ूितयोिगसने तयोरभावो वा
 तं सौरसिहतायाम
ततीथः। ं -्

पमानाकाशवापी ाितिरं मृषा यतः।

दशतः ु तः॥
कालतािप नो वतः ृ


इित। अनश पिरदाभाववािनथः। ु
 नऽ वतः

पिरदाभावोऽिप  े अि िह अयमय ं नित
यत। े
ु पिरदः।
ूतीितिवषयोऽोाभावो नाम वतः े
े ् त वािदिवूितपििवषयने
तितयोिगाभावः िकिमित नो इित चत।

बिभनामिभः  
े पृथङिनदँयमाणािदित
समथियमाणन

गहाण। े सवगा।
तदवाह ु ं गभदन
 सव वमाऽ े े
 अााािदना
ूाोतीित सवगा। े डः। तं
वराहपराण ू  ु सृिनािमका ं तपवत
ु े िऽमितष े  े तपर
े वचनम -्
ु े दा
ूित ॄणा वरो िोयतािम


े े े ं नोहे ातमसा।
भगवकदशऽह

अतोऽथ ा ं वरं याच े सवगमभीती॥


एवमदा े ै ूजापितः।
ॄा सृ ै द
 े सवगािस
उवाच सवपं  भिविस॥

इित। अऽ सवगिववरणप  े इित सोधन सवािभ
सवप  े

इथकािरकरारालारः।
 
सवािभं च
े े ु
िसमवसीम।् अत एव साोतक

ु ू 
 े े ु तव सगणमतयो
भिवसी सवऽष

भिवीतरम।् अतः सवऽष
 े े ु िवमानथः।
े 
 
सवायािमणीित  े
वा। ईशाथऽयमिभूो े ु े-
ं दवीपराण

े वा एष िसाः परमाथ महामत।े


दा

एषा वदा  ैव न सशयः॥
या ग ं

े ािमदं सव जगावरजमम।्


दा

ईत े पत े दवी
े अपानािका च सा॥

सवऽ शारी दवी ु 


े तनिभनामिभ सा।
ृ े ू  तथा वायौ ोौ च सवगा॥
वषा 


एविवधा सौ दवी ू िवधानतः।
े सदा पा
े यना
ईश वि े ं स तामवे लीयत॥

इित। नन ु
 े
िनािनजडिचािदिवधमसमावशाथमोाब ्


हावूितयोिग ॄयभाव इत आह। सवमोिहनी
 ृ
सवााकतजनान ् े
भदभान ्
े सं ममानान मोहयित
् ु े इित तथा। ॄणो जगत
ु कत
अैतिवषयकानिवधरान

भदभान ु े
मोहमाऽातोऽपिर े न कािप ितिरित
ू  ु े िशवने -
भावः। उ कमपराण


इय ं सा परमा शिमयी ॄिपणी।
माया मम िूयाना ययदे ं मोिहत ं जगत॥्

े ु ु ्
अनय ैतगव सदवासरमानषम।
े सृजािम िवसृजािम च॥
मोहयािम िजौाः


ं दवीवचनम
इित। अऽ ैव िहमवूित -्

यािन शाािण ँय े लोकऽिििवधािन


े त।ु
ु ृ
ौितितिवािन ैतवादरतािन च॥

कापालं भ ैरव ं च ैव शाकलं गौतम ं मतम।्



एविवधािन चाािन मोहनाथािन ु
 तािन त॥

ु े मोहयीव मानवान।्
य े कशाािभयोगन

मया सृािन शाािण मोहाय ैषा ं भवार॥

ू ं
इित। सतसिहतायामिप -

ूसादहीनाः पािपा मोिहता मायया जनाः।


े े ं जनाशािदपीिडताः॥
न ैव जानि दवश

इित। सव ऽैलो ं मोहयतीित वा। ऽैलोमोहनचबिवोभयपित



यावत।्


सरती शामयी गहाा ु
गिपणी॥ १८८॥

नन ु घटपटयोभदभानािप
 ु े
तायन
मोहमाऽायोरभदे एवात आह- सरती। ानािभमािननी
ु े  िवषयानविानपित
े ानसमिपथः।
दवता े
यावत।् घटािदजडपदाथिनणय
  े मोहायोगऽिप
े अाननावत
े ृ ं

ान ं तने मि जव इित वचनने ानपाैतिवषय े
ानावरणावँयकािणय े
  ु  े पािपना ं
सवानथिनरासकपरमपषाथप
ु ं मोह आवँयक इित भावः। या काः
भवसादिवधराणा
ूब िवषा  त ु सरतीित
े  भराजताविप
धौवचनााशकापथः। ृ -


या वसािणिजास ु
ु सदा वागपवतनात।
 ्


सरतीित नाये ं समााता महिषिभः॥


इित। सरणावीना ं किथत ैषा सरतीित वािसरामायण े च।
नन ु नाय ं िदोहािदतो
ु मोहः।
 े ु
िवधमसमावशािदयिसहॐ  ु
ैभदानमीयमानािदत
आह- शामयी। ूधानाऽथ य ं मयट।् सव खिदं

ॄािदशाूधाना। े े
अय ं भावः। शामवह

ूाधाने गमकं ननमानािद। 
त शातो बलात।् अत

ू ् वदै
एव शायोिनािदित ॄसऽम। ु
े कवबोधकौतय

ु ं पृामीादयः। तत सव
त ं ौपिनषदं पष 

वजात ॄाभदे े शाण
े बोिधत े म े
ू े
तृतीयकटनानिदत ु े े ॅमं कम।्
ू े तिरोधादनिमतरव

वदानामै 
ं  ॄ ैकिनणयाय
दपयण ृ े अत एव
ूवः।

ताशोितःशािवरोधाूादिशकिवषयक

सावजनीनूािप ॅमं कत इित
े 
शााकावयवशािलिवमहाािवकारथः।
तं ॄाड े -


 ृ ं साम यजथा।
िनासमात ैवदानच
 े चासृजत॥्
अथवाणमहामानिभमानन


काानाालारानसृजधरोििभः।
सरती च िजायाः ससज  सकलूसः॥

ु े चकोराी वदाािन
चलकन े ससज  षट।्
मीमासा ं ायशा ं च पराण  ं ्
ु ं धमसिहताम॥

े े ससज  सकलािका।
कठोरखातण
ु  ं धनवद
आयवद ु  ं कठमरखया॥


चतःषि ू ु जत।्
ं च िवाना ं कटकपभवासृ
ू  े मदनागमम॥्
े दोमल
तािण िनिखलाो
इािद। नन ु भदभान
े े ं लौिककं
ं न कवल

चूादिशकानवत , ् िक ु शाीयमवित ु
े े शत।े गहाा
े यावत।् ममपदलोपी समासः।
ु ं िताा। छायापित
गहाया

ुृ
ऋत ं िपबौ सकत ु ं ूिवौ परम े पराध।
लोके गहा
छायातपौ ॄिवदो वदि पायो य े च िऽणािचकता॥

इित ौतौ ु
ु गहाूिवन 
े विणतयोँछायातपयोः

पररिवलणतया िवचनबला भदिसििरित भावः। या

गह ु  
ाा माता। ताारकासरवधािदकायाथ
े ः ूाथन ं ततः िशवशोः समागमऽ िवाचरण ं
दवै
तने कोपशापािद। ततोऽिगाशरािदयोगने
ोििरािदकथायाः शा ैकगाया एव

भदसाधकादै ु े  वा।
तौतीनामवोपचिरताथता
ु े ूिवरोधािदित भावः। समय ं
यजमानः ूर इित ौतिरव
वहारः सवऽिप ावहािरकसावलनः। अैत ं त ु

 ं समालत इाशयने समाध।े गिपणी।
पारमािथक
ु ं ित ं ग
गहाया ु ं परमरह ं ावहािरकयोय ं

ू ं
ानमवे पमाः। उ सतसिहतायाम -्
ु ू  ं गा
गमितधरा ु ं गिवानिपणीम।
ु ्


गभजनूीता ु ं िनिहता ं नमः॥
ं गहाया ु

इित। तथा च ैक ैव ॄणो े प े अवल ििवधमिप



शामपपत ु े पमा इित वा।
इित भावः। गोपिनषदव
ू 
तं कौम िवभितयोगवणनावसर े सवपिनषदा ं दिव


गोपिनषस े इित॥ १८८॥

् े े
नन ु तिह शायूामायात भदाभदूसििरित नाैत ं

िसिदत आह -

ु सदािशवपितोता।
सवपािधिविनमा

सवः जनकायातपािदिभपािधिभः
 
सखडैरखडै धमिविश ु ा
े े मा
िनःशषण
 ू
धमसशा।  ं साभाववित
तत धमाणा
ु रजततादािमव िम ैवित
भासमानः सः शौ े
े 
शा सावदकपूामायिनवाहाय

े  े परॄिण
त े पारमािथक
 ं वदाानामै
सवषा

सााररया वा ताय

वादूितपादकशा
े े ावहािरक ैव
पषालमासावदकोपरागशाव


ूवििरित े े
न भदाभदयोः े भावः।
समकतित
तािक कूिसोपािधशा े ु े वा। नवसित
ू ताशसतगित े ं
ु ु  शिपाा
िऽपरसयाः
 े े िमाूस इत आह- सदित।
पराहाधमपािवशषण े

िशव एव पितिरित ोत ं िनयमः सदा सावकािलको याः। िशव
पीं िशववदवे सदातन ं कालऽयाबािमित यावत।् इतरे त ु
पदाथाः किताषे ु धममिप
 े े
ँयािवशषाितमव।
शौ त ु धममाऽ
 ं कित ं न त ु शिरिप किता। अत एव सा
े वा। नन ु
ॄकोिटिरित भावः। सदािशव पितोतित
े े पराहाितिरा एव धमाः किता इित। ूतु
कथमतदवगत।
े सवषामव
िविनगमनािवरहण  ं िमामवे वा
 े धमाणा
े ]
[ऽसमव वा ािदत आह।


सदायरी ु
साी गमडलिपणी॥ १८९॥

सक ् िशः
े ूदीयत इित सदायः। तऽरी
े समथा 

समथनमा। 
ाय ैः सदायने च ैतदवगत इथः।
  े ॄिण िवयदादयो धमाः किताः
यथा िह िनधमक
े च ैत ै
िवयदाविऽिप
ु 
पनःशिवषयिधमादयदविच े
ैतिप
ु  
पनधमादयः 
किताथा धमािप  े
धिमव
  े
ँय िनधमकऽिप ु े
ॄिण सकादक ैव
  े ायने ैव िस े तऽ िशव एव धम शिरवे
धमधिमभाव
धम  इित त ु सदायादवगिमित भावः। ॄ ैव

शूपूितयोिगने शििरत इित सादाियकाः।

सदायसको माथऽिप योिगनीदय े
े ं
दाऽयसिहताया ं च ूिसः। स च कािदिवायामवे रस इित
ु ं
त ु विरवारह एवोपपािदतमािभः। तदीरीथ वा। य
च ैतिदाह। साध ु उिचतम।् दाहकािदशविधमताया
े   एव लोके
 ु ु
े   े वमिचतिमित
दशनाराहाशधममव भावः।
ंु
नपसकिमद ं नाम। तने साधनु े नम इित ूयोगः। तने साी
सितदाियनीनने न पौनम।् त धम
 े प े इाह। ई
ु  े
तयपमकारं कामकलासकिमद
ं ं नाम।

िवपराथमरपादकारात ्
अ भिगनी ई इित िवमहे
ंु
पयोगलण े ङीिष यित

े े
चकारलोपऽविशायमाऽारतः ु
ूा सपो
हािदना लोप े पिसिः। य ैनम इित ूयोगः न
ु   भ ाव एव पयोगः।
पनभायाभतृ ंु ु
िपतृपऽीभावािप
ंु े ीकतात।
पयोगपदन ृ ् सभिा

ु े ािदित। नारायणीसहचराय नमः िशवायऽ


वसदवी े नारायण
भिगनीवे ााना। एव ं शबिहतिर जय भिगनीित

 
े एकििमिण
ैव जयीित ूिस।

   सोदरताया एव यात।
ितयोयोधमयोः ्
ु े ु
 िवपा
िवसिभिगनीिविशराथः।
े यावत।् एकमवे ॄ धम धमित पय ं
तिगनीपा चित
ूापत।् तऽ धमः पनः
ु पमाीित
ु िधाभवत।् तऽ ी

परिशवमिहषीं पमान ् ु सकलजगपादानता ं ूापत।्
िवः
एतयमिप िमिलकमखड
ै े शैवमतूिबया
ं ॄित
ू  ु ु
कमपराणानयाियनी  े
रऽयपरीाया ं दीित ैिवरण
ु े अा कामकलायाः प ं
िनिपतानसया।
ू  ं इािदना
शाकारािसगाािूसिवद

वामकरत ु 
े ईकारािकऽय ं माया तयािका िूया
ु  रवणः
इािदना ानाणव,े ईकारः समनयो
ु ु े च कामकलािवलासादौ च ूपितम ्
ूतापवािनािदना वायपराण
  -् मख
। सौयलहयाम ु ं िबं कित ु ं
ृ े ोके कम
 ु तखादवानसयो
भगवादैः। तपिनष ु े ु े
ु परमिशवािदगपयाषा
रहतमािदाह। गरवः ु  े ं
मडलं पररा स ैव प ं िनपणमाः
ु 
अिविगपारयबमागतिमद ं रह ं न त ु पक
ु े िलत

इित भावः। अत एवों योिगनीदय-े कणाणपदशन
े े
सामवनीतल इित॥ १८९॥

ु  -
रहमवे चतिभराह


कलोीणा ु
 भगाराा माया मधमती मही।

ु ू ु
कलिमियसमहमीणा  अितबाा। त ैरगात।् भग े
सिवतृमडले आराोपाा। सिवतृमडल
रहोपािधकरणात।् भगने एकाकारण
े वाराा

यदकादशमाधारं बीज ं कोणऽयाकिमित वचनात।्
ु ू शिमाया।
ूिसतराूकटीकरणानकला े ु े तु -
 दवीपराण


िविचऽकायकरणा अिचितफलूदा।

जालवोक 
े माया तने ूकीितता॥


इम।् इदमवे च िवरणो ु े पृिथव ूित
े ं वराहपराण

िववाम -्

 वषत े तऽ जलपर
पजो ू जायत।े
 ं याि स ैषा माया मम िूय॥
िदशो िनजलता े

 े
सोमोऽपीयत े प े प े चािप िववधत।

अमाया ं ँयत े न ैव मायये ं मम सिर॥

े े िताहं जल।े
मम मायाबलं तन
ूजापित ं च िं च सृजािम च हरािम च॥


इःै सिऽशता   
ोकै िविचऽकायकतृ  ं ाविदकाया

े ूितपािदतम।् ताशकायमव
मायाया एवित  े च

मायापदशतावदकम।् भित े त ु तिमाया

े ु
जडसामाािदित सऽू े भगवतः शिरवे मायम।् मध ु


म ं परसः ू
ौिं वा पजनािदसमय े तती। मह ै वा

एतवताय ु े या आिदो वै दवमिित
ै प ं यिित ौतः। े
ौतौ ु
ु िविहतमधमािवािवशषपा।
े अथवा योगशा े
ु 
चतिवधयोिगन उाषे ु चतथ ु
ु गितबााभाव इत।
े सच
ू  उमािप स भिमका
पव ू अितबमणीयाः सि। तास ु

चरमा भिमका ु ु
मधमतीत ू े 
े तिपथः।
ू ु
ताशभिमकायाम ं े
ैव ान तारकासारतािरकित
यावत।् तिददं तारकं सविवषय
  िवषयबम ं चित
ं सवथा े

े ं ानिमित योगसऽभाािदष
िववकज ु म।् नदीिवशषपा


वा। ईशरहपािप पृीवदितूकटाह। मही

मानदीिवशषपा े ु े त ु महा िता
वा। दवीपराण
 े ु
सव महीित ूकितमतम।
ृ ्


गणाा गकाराा ु
कोमलाी गिूया॥ १९०॥

े 
गण ूमथादगजानन वाा।
ु दविवशष
गकै  े ैरातरहले वा आराा। कोमलािन
ु ु
सकमारायािन ु िूयो याः। गपिभा
याः। गः ु वा।
जगरोः
ु िशव पी वा॥ १९०॥

 े दिणामितिपणी।
ता सवतशी ू 

 
े ैव सवकतृ
कारकपारतमरण  ाता
तािनातपा वा। ााीयािन तािण या वा।

शैव- वैव- गाणपतािदता एव
ू ं
िवभतीनाूितपादनादाीयिमित भावः।  आीयः
े 
ाधीनः परिशवा तदधीना वा। परराधीनथः।
ु े कामपऽमाहा
तं कािलकापराण े े-

 सह नमिभः।
िन ं वसित तऽािप पावा 
े ृ ं तऽ तदधीन ु शरः॥
म े दवीगह

ईशाा ं नाटके शैले शर सदाौयम।्



िन ं वसित तऽशदधीना त ु पावित॥

इित। सवािण ु
 चतःषिसाकािन
ं 
ताणी े समथयित। िशव
ु मितॄनारायणादरापकन
दिणािभमखी ू   े े ूिसा।
या माषे ु ूिसाः स एव पमाः।

सनकािदसमाराा िशवानूदाियनी॥ १९१॥

े ं
सनकसननािदिभः सगाराोपाा। अत एव तषा

गपरराया ं गणना। तं ॄाड े -


मवानािदरिखला 
कायकारणिपणी।
ामवे िह िविचि योिगनः सनकादयः॥

 द।े तं
इित। िशविवषयकं ान ं ूकषण
वािसरामायण े -

ु 
ने लत े वायविरौन
े लत।े
ु ं त ु यत॥्
िचाऽममलं शा ं िशव इिदत

यमयश ैव लत े नाथा िकल।

ु े िऽमित
इित। िशवो ानूदायी या वा। अत एव वराहपराण ू 
े तत इित॥ १९१॥
ृ एतािॐोऽिप िसि यो िं वि
ूक


िचलानकिलका ूमपा िूयरी।

िचदवे कला सिदानानो ॄण एकदश


े इव या ं सा। या
े इित।
अःकरणोपािधकं च ैत ं िनपािधकायाित एकदश
ू सनातन इित तः।
ं जीवलोके जीवभतः
ममैवाशो ु े
ृ े पपराणऽिप
े ू 
दवीमितगणनूकरण -े िचषे ु िचला नामशिः सवशरीिरणािमित


। एवमवान े इव याः। शोषािभाषित
एव कलैकदश े कूयः।

जीवगतानैकदशपा वा। ाथ  कः। एत ैवानाािन

भतािन ु
माऽामपजीवीित ु े आनमयः कोरको वा। कािलका
ौतः।

कोरकः पमािनित े हो
कोशः। ूम े भिरवे प ं याः।
ु त िमितविपािभिजनकऽिप
आयघृ ू े पपदूयोगः। िूय ं
करोतीित िूयरी।


नामपारायणूीता नििवा नटरी॥ १९२॥

अ आ इ ईार ःा इािन भगवा नामािन। अकार एकः


ं े े ं षिशदरािण।
ककारादयः पिऽशव ं
ं 
षिशषपािण े े क षोडशिभः रैयग े बमण
तकै े

तावो मासाः। तने षरािण  भवि।
पशतािन वणािन
एतािन ूथमारािण। एकैे कं ूथम ं का


ितीयवणान ् े िनिपत।
े षिशत बमण े ् अ े च आ ई इित पव ं
े ् तत िवशितसहॐािण
योजयत। ं ं
सशतािन षिश नामािन
भवि। तम -्

आ ई पिवत ैः पररयतु ैििऽबमारैः


कािदागत ैः रािदिभरथ ाै त ैः सरैः।
नामािन िऽपरु े भवि ख यागोािन त े
े भ ैरवपि िवशितसहॐः
तो ं े परो
े नमः॥

े े तृतीय े -
इित। दवीभागवतऽिप

  ु योिजत ैः।
अकारािदकाराःै रैवण
ं े
असयािन ु
नामािन भवि रघनन॥

े ं च पारायण ं पधों कािदमत-े िदनतो वारतः


इित। तषा

पाासािशता िदन ैिरािदना। तिददं
नामपारायणा ं कम। सहॐनामपाठऽिप
े च तथा।
ू  े यौिगकवा
योगा पवव ृ ु े ताा ं
परापितः।
ूीता।

 ु वा मा वा िवा ं जपत ु वा न वा।


मामचयत
 े
कीतयामसाहॐिमद ं मीतय े सदा॥

इित वचनात।् निनो निकर


े े
िवा तपािसतिवा नटर

िचदरनटये ं तदनकािरणी। ु
यदारिभयाः -


जाकाडोनालो नखिकरणलससरालीकरालः

ूमालकाभाूसरिकसलयो मनमञजीरभृ
ः।
ु ृ  ु े जयित िनजतनलावयवापी
भतनानकार ु -

सताोजशोभा ं िवदधदिभनवोडपादो भवााः॥

इित॥ १९२॥

िमाजगदिधाना -

िमाप जगतोऽिधान ं भानािधकरण ं रजतवे



शिः।  नहे
मायामाऽिमदं ैतमैत ं परमाथतः।
े ु े सव खिदमवाह
नानाि िकनािदौतः। े ं नादि

सनातनिमित दवीभागवतात।् यऽ िऽसग मृषित ु
े िवभागवता।

गणऽयापचयिववया

ीिलम।् या अिधाश एवािधानपरः। तत


जगदिधाप ं ॄ ैव अनः ूाणो या इित िवमहः। या
े े
अिधानशो मथयाूयनाधयपरः। तने

िमाजगदिधानमिधित ं या इित िवमहः। वत ु जगतो
ु  ं तािकाणा ं मत े जगतः
ॄपिरणामकं ीकवता
समवे मृटयोिरव ॄजगतोराभदन
े े ॄणः

सने जगतोऽिप सावँयभावात ् े
भदमाऽ
िमाीकारणाै ु
े तौतीनामिखलाना  भद
ं िनवाहः। े
िमाादवे भदघिटताधाराधयभावसोऽिप
े े िम ैव।
 जगतो िमाकन ं त ु
े ैवािवरोध े सव
तावाऽण
े  े े शावानकलताया ं िवरः।
वदािनामनथकमवित
तत िमाभतू ं जगतोऽिधान ं
े े 
भदघिटतसनाविितयािमित ्
िवमहात ीिलतोपपिः॥


मिदा ु
मििपणी।

ु ं मो ं ददातीित मिदा।


मि ु ू  ु े-
तथा च ौीकमपराण

ु  परमरीम।
तािमिमिावत े ्

े  ू ू ं िशवािकाम॥्
आौयवभतानामाभता

ु े -
इित। िशवपराणऽिप

नामािन य े महश
े ृ
गणानतोऽिप वा।

तषामिप ु ं ददाित िकमतः परम॥्
िशवोमि
ु े -
इित। ॄाडपराणऽिप

े 
यऽचयि परा ं शिं िविधनािविधनािप वा।
न त े ससािरणो
ं ु एव न सशयः॥
ननू ं मा ं

ु े पमाः। अिवािनवसप
इित। मिरव ृ े  े
ु 
पमूकारप े वा परमपषाथानापा
तपलिताान ैव मोताया वात।् उ

सौरसिहताया ु  े
ं चतदशऽाय े-

ु े प ं त े ूवािम समासतः।


अथ मः
यानने परा मिः े ्
ु िसिखलदिहनाम॥


इपब े ु ं ान ं न कारकं
ान तऽ कारकहतता

िवोधकं ख कवलिमािदना 
िनर कायितया न ैव
ु 
िता भिवतमहतीािदना
ु े  ु 
मिगणकमसामााातामिप िनर अतः साारा
ु ाभतू ैव कवलिमािदना
मिः े िसा ं ससा
ं -


तादाप ैव परा मिरिवया।
ितरोभता ु
ू िवश े
िवया तऽनघ॥

ु ं
इपसहारात।्

लािूया लयकरी ला रािदविता॥ १९३॥

ला ं नतन ं िूय ं याः। लयिावािवशषः।



दशानसमो लय इित वचनात।् तालैनगीतयोः
ृ े
समकालपिरदो
वा लयः त करी कऽ। या दवी  ू े ु लापण
े सवभतष े सितित
ं े

रणाा। खाबीजपा वा।
 
रोवँयािदिभररोिभविता॥ १९३॥

ु ृ पापारयदवानला।
भवदावसधाविः

ं एव दावो वनवि
भवः ससार
ु ृ पीयषवषिमव।
शामकाधाविः ू  ं एव
भवः ससार
दावोऽरयम।् दवदावौ वनारयवी इमरः। त
ु ु ु ू ृ े वा। भव ं परिशव ं
पानपतयोीवनाीयषवििरवित
द े वस ु र ं धन ं च ध े एताशी वििरित
ृ िऽपदं नाम वा।
े यावत।् उ ियामले मलराजव े -
भोगमोूदित
यऽाि भोगो न त ु तऽ मोो यऽाि मोो न त ु तऽ भोगः।
ु ु
ौीसरीसाधकपवाना ं भोग मो कर एव॥


इित। पापावारयािन ःखजनकात।् तषा
े ं दवानल इव
नाशकात।् पापारयाना ं दवानलो या नाम सित
े वा। तं

बहारदीय े-

गायाः परम ं नाम पापारयदवानलः।


े ूयतः॥
भवािधहरी गा ताा


इित। या पापारयाना ं य े दवाः दावायो नाशनोपायभता

े ं अनान ूाणान
उपाादयषा ्
लाित ्
आद े तान जीवयतीित यावत।्
 ूथयतीथः।
पापापहािन कमािण  तं ॄाड े -


कतािखलपाप ानतोऽानतोऽिप वा।

ूायित ं परं ूों पराशःे पदितः॥

इित। तऽैवाायारे -
े े रह ं परम ं महत।्
इदं च ण ु दव
 े पापाना ं यौगपने नाशनम॥्
सवषामव

ु ााजलसितः।
भिौासमायः  ं

अोरसहॐ ं त ु जपदशारीम॥


आरा परमा ं शिं मत 
े सविकिष ैः।

इािद।

 ू ू जराारिवूभा॥ १९४॥
दौभायतलवातला

 े तल
दौभायमव ू ं कापास
 ं त वातल
ू इव वावे
े यावत।् वातलः
रं िनरािसकित ं ु वाायािममरः। या
ू पिस
 ं तल
दौभाय ू ं यषा  ू दौभाय
े ं त े दौभायतलाः 
ू  े
े िनरासका धमिवशषाः।
तलव अत एव त े धमा  एव वातल
ू े

गौयावा  ू वातला
तने दौभायतलः ू याः सकाशाित


िवमहः। दौभायिनरासकािन  याः सकाशावि।
कमािण
े यावत।् जरैव ामकारं त
याः सीिन वा सित
नाशकािवःे ूभव॥
े १९४॥

भायािचिका भिचकिकघनाघना।


भायलणाासकािका ु
कौमदीव।
भाना ं िचावे किकनो
े ू े ु
मयराषामासकानाघना

मघपा। या घनपदने ैव मघा
े उ।े दवीकतािन
े ृ
चिरऽायवे भिचकिकघनपाणीित
े गौया तने पदने चिरऽािण
क।े भिचकिकघन
े े 
ैरासमाना िनररथः।


रोगपवतदोिलमृ
 ु ु
 दाकठािरका॥ १९५॥

रोगा एव पवताः ू
 लाषा  इव
े ं दोिलवळ
ु े पिल
िभषम ं ा िभषजा ं णोिम इित ौतः ंु एवाय ं

शः। तने रोगपवतदोलय े नम इवे ूयोगो न पािको
दो ै नम इित। या शतकोिटः ः शो
 ु े दोिलपद
दोिलरशिनयोिरिपराण
े े े
शपदनवाशिनपदनािप 
साहचयाीिलतािप ु
सवचा। का ं
ु ित
िविध ं समपृ 
े मोधमयूयोगिनवाहाय

तीकाकाराणा ं भाय ं ी िनयितिविधिरऽ
 ंु
े पिलन
िनयितपदसाहचयमाऽवशन े ूिसािप

े ाानदशनात।
िविधपद ीिलतित ् एत े पािको
दो ै नम इित ूयोगः सत।े
ू  ु े
पवमशििसितिभदिभा ं  उाः त े
अािवशितवधा
ु े े
मृदापदनो।
ं ं
दापदोपिरभाषायामािवशितसापरात।् षण
े े
काािप क।े तषा ु े ाथ  कः।
े ं छदकाठारव


योः कठार ु  े
इित कोशः। मृयोपसचनिमित ु े अस ु
ौतः।
नामस ु पकालारः॥ १९५॥


महरी महाकाली महामासा महाशना।

े च माहरीित
महती च सरी े पवू  ाात ं नाम।
 
अनयो॑दीघािदमाा ं न पौनम।् महती च सा काली च
। कालयतीित काली। कालन े महं त ु मृोरिप कालनात।् तहा च
कािलदासः -

एतद सिददं त ु नित


े नः सया िद िवकलणः।
ू ं
यो यमः स ख कात े या भतसयमनकिलकोिवदः॥

इित। उियिनपीठाधीशमहाकाल ीित वा। महानपिरिमतो मासः


ु े
कवलो याः। य ॄ च ऽ ं चोभ े भवत ओदन इित ौतः।

महराचरकमकादशन 
ं याः। अऽ तृतीयो वणालः
पवू  तदतृतीयकं नाम ाातिमित न पौनम।्

ु ु ू
अपणा  चिडका चडमडासरिनषदनी॥ १९६॥

अपगतमृण ं याः साऽपणा। तमािभदवीव


 े-

ऋणिममदवै ाम जपतो मम।


िशव े कथमपणित 
 िढभारायत े न त॥

इित। पण पतनिमित न ैातनरिहतित 


े वा। पणमदनीयन
े न
ु े-
िवत े यापा इित वा। तं कािलकापराण

 ू
आहारे पणाभािमवतः ु
सता।
तने दवै
े रपणित े
 किथता पृिथवीतल॥

ु े - अपणा  त ु िनराहारा ता ं माता


इित। ॄपराणऽिप

ूभाषतऽ ु 
े े े ििनता।
ूथमचरणनयमव चिड कोप े
े ु कोपनािडका। दवीभागवत
अभष े -े चिडका सवषा

ािदित कािवशष नामोम।् चड मड
ु ु
तौ च तावसरौ

च तौ िनषदयतीित ु
तथा। तने चामडा ू
े सिचतम।
ं नामाा एवित ्

 े ु े-
उ माकडयपराण

ु ं च गहीा
याडं च मड ृ ु
मपागता।
ु े ततो लोके ाता दवी
चामडित े भिविस॥

ु े तु -
इित। वराहपराण

े च िऽिशखनाजौ
दवी े त ं ं समताडयत।्
तया त ु तािडत े त दै शभलोचन॥
ु े

 ु े उभ े सक ् पृथतू े बभवतः।


चममड ू ु
रो ु दानव
े  ु े
चममडणातः॥
ु तने साभवत।्
े चामडा
अपाचरवी


इम।् कममोटी
 त ु चामडा
ु चममडा
 ु च चिचकित
 े
 ु े
कोशाममडिप े े
दवीिवशष नाम ँयत।े तने वाराह-े

 ु े साभविदवे पाठः ािदनमीयत
चममडित े ्
इदतत।
ू े
चडािन ूचडािन अकोपनिचभतनऽशोिणमािदवि वा

मडािन े ु ं तिषदनीित
यषामसराणा ू वा। हमानाना ं
ु े ु
े ताशमडमालाधरित
ताशमडविवशषणारन े
कािलकापिनः॥ १९६॥

 े िवधािरणी।
रारािका सवलोकशी


रायिनयतसारािण  आा प ं
वणािन
े ृ
याः। एकानकाराकितिरथः। ु े-
 उ वराहपराण


े िवाता सवारमयी
एकारित ु
शभा।

स ैव िवरी े स ैव ािमतारा॥
दवी

 भतािन
इित। या रः सवािण ू ू
कटोऽर उत।े
तभयमाा प ं याः। सदसरमरिमित

महाभारत।े िवभागवतऽिप
े -

िवो ु ऽीिण पािण पषाािन


ु य े िवः।

ूथम ं महतः ॐा ितीय ं डसितम॥

 ू
तृतीय ं सवभत ु े
ं तािन ाा िवमत।
 ं लोकानामीशी ईरी। िव ं धारयतीित तथा।
इित सवषा


िऽवगदाऽी ु
सभगा ु
का िऽगणािका॥ १९७॥

 
ऽयाणा ं धमाथकामाना ं वगः समहः।
ू िऽवग
  ु   समोकै िरमरः। त दाऽी
धमकामाथतवगः
ु े ु
िवतरणपरा। पवरा का सभगत।े काूकरण-े

सभगा पवषा  ािदित धौवचनात।् तदिभा। या
  भगपदवााः शोभना
ौीकाममाहावीययकीादयो
या ं सा।

 राययोिनष।ु
भगमैयमाहाानवै
 े  ु ु
यशोवीयूयाौीधमरिवमिष॥

ू यया वा। सौरकायष ु सवष ु


इित िवः। शोभनो भगः सय
े े िनिमात।् तं िवपराण
तदिताया अाः शरव ु ु े

ितीयऽश े -


सवा  शिः परा िवोयजःसामसिता।

ं जगत िहनि या॥
स ैषा ऽयी तपहो
मािस मािस रिवयऽ तऽ तऽ िह सा परा।

ऽयीमयी िवशिरवान ं करोित वै॥

ू  े माे त ु यजिष
ऋचपि पवा ूं वै।

बहिथरादीिन सामाःय े रवौ॥

मितरषा ु
ू  े ऽयी िवोयजःसामसिता।


िवशिरवान ं सदािद े करोित या॥

े ं रवौ शिववी
न कवल  सा ऽयीमयी।
ॄाथ पषो े ्
ु ियमतयीमयम॥

े नामता
नोदता ृ ्
े च कदािचिपधक।
ु 
िविवोः पृथक ् त गणः समयोऽयम॥्

 े योयमासता ं गतः।
दपणव
 ं ं स त ं ूाोथानः॥
छायादशनसयोग

एव ं सा वैवी शिनवाप
 ैित ततो िज।
मासानमास ं ्
ु ं भामा े तऽ सितम॥

े ऋषयो गवा  अरसो याः सपा  रासाित


इित। दवा े
समयो गणः ूितमास ं िभमान
ू  ू े शि ु ूधाना िभत इित
सयोपकरणभताित।
ु  या लोकऽयागत ं सौभाय ं
समदायाथः।

चरगतमचरगत ं वा अा एव पिमित सभगा। अचरगत ं त ु
ु े-
पपराण


इवराज ं च िनावा जीरधाक।
ु ु ं कसम
िवकारव गोीरं कस ु ु ं तथा॥

लवण ं चित ु
े सौभायाकं ावरमत।

इित। चरा ु सवािसः


ु ूिसा एव। पा एवोम -्

ु ु ु
िऽिवपसौभायमय भिमिूदाममाम।्

ु ं भा नारी वा िकं न िवित॥


आरा सभगा

इित। अऽ पवू  िवशषणय


े ु
ं सभगापद िनिमिप नयित।

ऽीयकािन नऽािण े ु े िनवचनााय
याः। तं दवीपराण  े-

ू 
सोमसयानलाीिण े
यऽायकािन सा।
तने दवी
े कित ु
े मिनिभः 
पिरकीितता॥

ू  े ु
इित। ूयाावपा ु
इकारो न भवित आपः सपः
परात।् ऽयाणा ं ॄिविाणामिका
ु माता वा।
ंु े
अभािषतपातीाभावः। ु
अत एवाह िऽगणािका

सरजमोपगणऽयसािवमहा॥ १९७॥

 ु जपापिनभाकितः।
 शा
गापवगदा ु ृ

ं ं न च ममनरम।्
यऽ ःखने सिभ
ु ं ःपदादम॥्
अिभलाषोपनीत ं यख


इित ौितूिस ं िय ु सख
ु ं वगः।
 िन ं त ु सखमपवगः।
ु 
ु आिवकमािलशा।
तभय ं द।े शा ू ु
जपापिनभा
ु े ता
ओसपण ु आकितः
ृ प ं याः। आकितः
ृ किथता प े

सामावपषोरपीित े े े पृथक ् पदं
िवः। अऽाकारूषणाजपित
ु े े ं पदिमिप सवचम।
ृ धराधरसतक
ीक ु ् तऽ अजपा


मिवशषपा।  ं च दिणामितसिहतायाम
तिवचन ू  ं -्

िवना जपने दविश


े े जपो भवित मिणः।
अजपये ं ततः ूोा भवपाशिनकनी॥

ु ं िवकास आतव।
इित। प ु ु े नऽपीित
 े धनद िवमान े च कसम े
ु ृ  इथः।
हैमकोशः। ताकितया 


ओजोवती ितधरा यपा िूयोता॥ १९८॥


ओजोऽमधातिरित े 
े इियसामिम।
वदभा। े

ओजजिस ू
धातनामवूकाशयोः। े तु
ओजो बले च दीौ चित
िवः। ताा ं सीोजोवती। धरतीित धरा पचाच।् तः
ु े
काधरा। ु
े  यो वै िविरित ु े तदिभा दवी
ौतः े यपा।
या एव वा पमाः। तं हिरवश
ं -

पपराणयोरीरं ूब -


वदपादो यपदः ु ु
ू ं बतहितीमखः।

अििजो धमरोमा ॄशीष महातपाः॥

अहोराऽणो े ु ू
िदो वदाौितभषणः।
ु ु
ॐवतडानासः सामघोषनो महान॥्


धमसमयः ौीमामिवबमसियः।
ु ु  ु
ूायिनखो धीरः पशजानमहाभजः॥

औाऽाो होमिलः फलबीजमहौषिधः।


ृ सोमशोिणतः॥
वाराा मििवकतः


वदीो  हकाितवगवान।
हिवगो े ्


ूावशकायो ु 
ितमाानादीािभरिचतः॥

दिणादयो योगी महाममयो महान।्


ु ूवयावतभषणः॥
उपाकमऽिचबकः   ू


नानाोगितपथो गोपिनषदासनः।

छायापीसहायो वै म इवोितः॥

इित। या,
इियारसग 
ं ृ ैगा े
ैरादवताम।्

भावने समारा ातःु सोय ं महामखः॥


इित माायरहोयािभा। िूयािण
े  े
ोतािवशषावदवतािवषयकािण याः। तं
ु े-
भिवोरपराण

दवे ं दव
े च वोिँय यरोित ोत ं नरः।
ु ै जगननशीलयोः॥
तव िशवयो


न भदऽ मः िशवशिमय ं जगत।्

इित। िूयोताराजपा वा॥ १९८॥

ु ु
राराा राधषा  पाटलीकसमिूया।


चपलियाणा े
ं ःखनारािधत ं ु अशा। अशव
े े

पयवसानम।् तम-् तरलकरणानामसलभित।
ु े ःखप

आधषः ायीकरण ं याः। तरवण


े  पाटलीनामकं
ु ु ं िूय ं याः। उ पा-े ौीव
कसम ृ े शरो दवः

पाटलाया ं त ु पावतीित।


महती मिनलया ु ु
मारकसमिूया॥ १९९॥

परममहिरमाणात।् महती

महाााननााहतीित ू 
शाकपिणमहनीयो े
भवतीित वित
त ु यािनिः। नारदमनवणािवशषोऽिप
ु े े महती तपा वा।
े े िनलयो याः। तराजऽािवश
मरव े ं े पटले- अथ

षोडशिनाना ं लोकां वदािम त इपब ससागरीपा ं
भवु ं वणियोम
 -्


े लिलता सदैवा े महाितः।
ममरौ

तािभतो जलाः शषााः ु ु 
तदश॥

तिहः परम े ोि  े िचऽा त ु सिता।


इािदना बहवो िवशषा ु ु े


े उा े गमखादवावगाः। या।
े े ् तऽ
ू लासमभदात।
चबराज ऽयः ूाराः भिमकै
े सह भदभावना
विशाकन े ू
भूारः।
े लासूारः।
मातृकारैै
 े े
षोडशिभिनािभूारः। े 
मिनतादाभावन ैव
ु - सनन-
 भावनाूकार सनमार
िनलयो या इथः।

विससिहतास ु ितसृष ु िऽिवधः बमण
े ूितपािदतः। अथवा -


भिमः ृ
िशवो माया शिः कामादनौ।

अधच े े
िब नवाण मत॥

इित ानाणव े उतो े


ृ नवारो मो मपदवाः स एव िनलयः

सवमोवान ु -् महािऽपरसया
ं याः। तदम ु ु 
े ु
मा मसमवा े
इािद। मारो दवतः े
ताक वा त
ु ु ं िूय ं याः॥ १९९॥
कसम

वीराराा िवरापा -

ु 
अहिम ूलय ं कविदमः ूितयोिगनः।
ु े ्
पराबम ं परो भाानमिशवापहम॥

ू  ु ं
इािदनोलणा वीरा ैराराा। िवराजो लण ं पवम
तिपा।


िवरजा िवतोमखी

िवगत ं रजः पाप ं याः। िवरजस े नम इित ूयोगः।


े े
उलदशिवरजाऽािधाऽीयम।् तं

ु े-
ॄाडपराण

िवरज े िवरजा माता ॄणा सूितिता।



ं  ु
 पनाासम
याः सदशनाः ु ्
ं कलम॥


इित। ोितदकं लोका रजःपदनो इित त ु न ैाः। िवतः
 ु ं याः। िवतत
े े मख
सवावदन ु इित
ु िवतोमख
ु े यऽवै ोपासकै यन
ौतः।  े प ं कत े
  पािणपादं
े सवतः
तऽैवािवभवतीाशयन
 ु
तवतोऽििशरोमखिमािदवचनािन  े
पारमािथकपािभूायण

अपािणपादो जवनो महीतादीनीिवरोधः। ू
ूितकलमतीित ूक ्

ताश ं प ं याः। इियाणा ं िवषयोखं
ु
बिहमखं ु
पराखं े ु
चत।े
े ु ु
तिरागनाराोखममखं ु
ूखं
ू े - पराि खािन
चोत।े अत एव ौयत

तृणयाराङ ्
् पँयित नारान इित।
ू पराकाशा ूाणदा ूाणिपणी॥ २००॥
ूमपा

े त ु यावत।् पर
ूगवलोमानपित
उासावाकाश
ृ ु
पराकाशा। िनगणाीिलम।्

े  आकाश इित होवाचाकाशो वै


परॄथः। े ो
ायानाकाशः


परायणिमित छाोय े आकाशपदने परॄ ैवोत े न भताकाश
ित आकाशिािदित ॄसऽू े िनणयात।
 ् कौमऽिप
 - य सा परमा
े शिराकाशसितित।
दवी ं े

इ ं िह सा जगतो योिनरका 
े सवािका 
सविनयािमका च।

माहरी शिरनािदिसा ोमािभधाना िदिव राजतीव॥

् ु
इित च। अथवा परम े ोमन ूितितािदौितिस
े ं ोम
े े ििवधमिप पराकाशो
ॄाडिपडाडभदन
ॄािभिान ं तिपा।
ू उ िचगनचिकायाम -्


ियाशिशभानमगः ख े चरनलिधाम यः।

यिशखरं परं नभऽ दशय िशव ं मिक॥

ं े -
इित। समहऽिप


ादशा ं ललाटो कपालोावसानकम।्

लो
ु  िशरोदशार
े  ्
ं ोम ूकीिततम॥

ु े
इित। या। सः समिः परतर आकाशः पराकाशः। तऽ
लिलता षोडश े वषऽवितासती
 ू े ु  े तं कािदमत-े
तिपपचयत।

ृ 
कतािदवषादार 
ूितवषिमित िता।
ितीयािदष ु वषष ु बमााः पिरवििभः॥


े े परे ोि लिलता सिललाधौ।
षोडशऽ
 ्
िचऽा च भवती ं िह भज े पिरवतनम॥

े ु पराकाशित
 सीपाः ससमिाः
इित। मपवतः े षोडशस ु
ानषे ु कतयग
ृ ु े
ूथमवष  लिलता कामरी
े िचऽााः षोडश िनािि। ितीय े त ु
भगमािलनीािदबमण
ु े
वष  लिलता जीपऽवतरित। े
कामरी ु ं ूयाित।
त ु ारािध
ु ं ानमाबमत।े एवरीा
तऽा भगमािलनी त ु ततोर ं
पराकाश े ालामािलनी मरौ ु
े िचऽा ितित। तृतीय े वष  ाराधौ
े े ु े िचऽा
े जीप
लिलतािदबमणोरोरानाबमण

िततीािमित  या पराकशः
तदथः।
ृ े
किवशषवाचकः ं
सपोमाऽोपलकः त आशा िदक।्
तपोगो माग  इित यावत।् अथवा पराकमाित।
 परे उ
पराकािदजफलभोीथः। ृ े अके पापःख े अाित
नाशयतीित वा। अकं पाप े च ःख े चित
े िवः।
  ु े वाथः।
उपमाथकूतीकाशूितिधपराकाशशादनपमित 
ृ े
ूाणाविकानकादशियािण वाद।े ूाणाित
ु तमपाित
खडयतीित वा। ूाणोऽि ूाा त ं मामायरमृ ु े
कौषीतिकॄाण े ूाणपद ॄपरतित
े िनणत ं
ूाणािधकरण।े

े  ूाणो ॄ कं ॄ
तने ूाणिपणी ॄपथः।
ु े ूापरण
े ौत।
ख ं ॄित ू इित धातोिनातकार

ं े 
सयोगादरातोधातोयवत ू े नकारे पण
इित सऽण ू 
े े  पणमदः
ॄवाथः। ू  ू  ु े उ
पणिमदिमािदौतः।
ु ृ -
मनतौ
ु े ूजापितम।्
े े वदि ं मनम
एनमक

इम े परं ूाणमपरे च महरीम॥


इित। अथवा िनात े तावत अथ े ूाणतोत
षोडशिनाना ं कालन
इािदना ासा ं कालमार ैव िदनमासािदिा।

 ं
साधािवशितः ्
ासाः बमात ादशराशय इािदना च
ू 
रािशचसयािदकना े े
च ासमवािदपा िवलणा
 तिीा च लिलतायाः ूाणामवे
ूिबया दिशता।

टीभवतीित ू े  २००॥
तिपथः॥


माताडभ ू
ैरवाराा मिणीराधः।

ौीपरु े ािवशऽयोिवशयोः
ं ं
 ू
ूाकारयोमभामि 
माताडभ े ु
े दपासकः।
ैरवो दवो

तथा चों तणनावसर  े े े -
े वासदिशकण

ु े
चतीूकाशनशिायासमारिचतकिलम।्

ु ु
मािणमकटर 
ं म े माताडभ ैरव ं दयः॥


इित। मिणमादैहननायााढः िशवो भवमागतो

मािरपदवाो माताडभ े
ैरवपदनािप वि॑यत इित
महाराषे ु तिचामिणनामके त े च ूिसम।्
ृ े
ततदाराधनािप मािरमाहा एव ूिसा। या

माताडः ू  मृतऽड
सयः। 
े े यने सातो माताडन
े भार
इित ाात।् शकािदारपम।् तऽ जात इित तितः। भ ैरवो

बटकािदरनकिवधः।
ु ू 
तऽ सयारां ु े-
पपराण

ू  भा िन ं िदवाकरः।


े रमय मित
दा

पजियावाि ु ु ्
ू  शभममम॥
ं सयं

ु े बशः ूितपािदतम।्
इित। भ ैरवारां त ु कािलकापराण
ू वा भ ैरवम।् ग  ता
भीणा ं समहो ृ हरिस

भीितमशषजोिरित े ु
दवीितूकरण  े ु
े माकडयपराणात।्

 े े े त ैराराा। अथवा उमो भ ैरव इित िशवसऽू े


सवषामकशष
ूितपािदत उोगो

ु 
े स एव मोहाकारनाशकााताडः।
भ ैरव इत।
तम-् मोहजयादनाभोगाहज ं िवाजय इित सऽू े

वाितककारै
ः-
मोहमो िनजााितयाराभवात।्

उमाकितोऽनः सारूशमाविधः॥


आभोगो य िवार इशािशतानः।

भवहजिवाया जयो लाभोऽ योिगनः॥

 ु े भ ैरवणोोगिवशषणाराा
इित। माताडतन े े े े 
लथः।
मिणी ँयामलाा।

राोपयोिगिवचारवाचकमशािदिनूय े नाान ङीप।् ता

ा िनिा राधःू राभारो यया। तं


ु े राजँयामला ं ूब -
ॄाडपराण


लिलतापरमशाा राचचा  त ु यावती।
शीनामिप या चचा  सवा  ता ं वशवद॥

इित। अथवा। मोपासका मिणः।


  े वा मो मिणः।
मननऽाणधमवािमलिचमव

तायित भगव ै ं ूापयतीित मिणी ूयिवशषः।

तििया ं ा िनविशता रा
ू े
साॆाप ैरह धनकतावदको धम
े े ैतािरिप
यया। उपासकाना ं योिगना ं च ूयिवशषण
े े फिलताथः।
दधीनित ु ं िच ं मः। ूयः
 तिददम

साधकः। िवाशरीररा ् िऽिभः िशवसऽू ैः।
मरहम इित
ृ े -
उ भगवता कदासन

े े े परम ं ातं िवमृँयत।े


चतऽनन
ु  ्
इित िच ं राूासादािदिवमशनम॥

ु रम।्
तदवे मत े गमभदनारै
े े
े े मना
पमननित े े
दिशकै ः॥

ू  ु ू  
पणाहानसाजननधमतः।
ं ृ  रिवत॥
ससारयकाणधमतो े

े  ू
तदवतामशूातामरभः।

आराधक िच ं च ममयोगतः॥


अ चो म मननऽाणधिमणः।

उमानसानावोणाकः॥

ूयोऽःसरः स एव ख साधकः।
ु  दवत
यतो मियतमो े ैसमूभः॥

ु े योिगना ूथमोिदतम।्
ईाधकयन
ू  ु
पणाहानसा वीय म लत॥

े परमाैतसवदनिपणी।
िवित े

शरीरं य भगवान शरािशः े
स उत॥

ू 
त समापणाहािपणी।

रा  ्
स ैव माणा ं मननऽाणधिमणाम॥

ु  जनाना ं त ु रहिमित कत।े


गाथता

े ृ
इित। मराजवािवतोऽिप िवरो िः।

ु े जयना
िऽपरशी ु परापरा॥ २०१॥
े िन ैगया

 ू  ुे
सवाशापिरपरकचबाधीयािपरशीित नाम।

तदभदािदयमािप ु
तथोत।े जयी भडासरािदजियनी े
सना
ू याः। जयनाराजिवशषपा
शिसमहो े े वा। िनगत ं
ु ं गणऽयवं
ऽैगय ु याः। परशोऽपरशः
परापरशो वा य वाचकपारापरा। परोऽः
अपरिाीयः। या पर उः।
ृ ृ
अपरो िनकः।
े े िकतवा उतित
ॄदासा ॄदाशा ॄम ु
े ौितः। परो वैरी अपरो
िमऽम।् न म े ोऽि
े ृ
न िूय इित ितः। परो रः

अपरोऽिकः। र ं चािके च तिदित ितः। परः
ामानावैिररषे ु कवल
े े
इित िवः। परमपरं चित
ििवध ं सामाम।् परापरा ं तृतीय ं च। ॄ ििवधम-्
े े ु
े परमपरमत।
कवलशबलभदामण े एतै सकाम परं
चापरं चित ु े े ॄणी विदत
े ौतः। े े परं चापरमवे चित

े ं शिः। अपरं पवू 
ृ े परं ॄ परं िवशषण
त।
े ं िशवः सामरसने शििविशः िशव एव िह
िवश

परॄ। ु े वा ं ॄ प
यज ु
ू  नमोिभिरित ौतौ
ु  े पवू  िवशभत
यवयोम ु ु
े ू ं ॄ नमोिभयनीा।
ू 
िशव नमः िशिषणः पिमित 
िनदशात ्
ाथ  यत।् एषो उषा
अपा ु
ू  ित ु ू पवािा
िूया िदव इित ौतावपा ू  े
परित
े िनदशात।
दा  ् सृादावीणाकोषः कालायमानशिरह


यमानािदािदः िशवानलहया िवरः। ोमािप
े ििवधम।् िवा ििवधा परा अपराचित
परमपरं चित े

मडकोपिनषा। ु े -
िलपराणऽिप

े ॄणी विदत
े े परा च ैवापरा तथा।
ु  िजोमाः॥
े यजवदो
अपरा तऽ ऋवदो

े  े सवाथसाधकः।
सामवदथाथववदः  
िशा को ाकरण ं िनं छ एव च॥

ोितष ं चापरा िवा परारिमित ितम।्


 ्
तदँय ं तदमामगोऽ ं तदवणकम॥


ं ृ ं तदाैव परा िवा न चाथम।
इािद। असवत ्

े ूणवो ििवधः। तं ा े


परोऽपरित
यवैभवखडे-

परापरिवभागने ूणवो ििवधो मतः।


परः परतरं ॄ ूानािदलणम॥्

 नव ं यारं ॄ भावतः।
ूकषण
ु 
अपरः ूणवः साापः सिनमलः॥
े ु
 नव हताणवः
ूकषण ृ
तः।
े ु
परमूणवूािहतात ्
ूणवोऽथवा॥

े  तं तऽैव -
े ििवधो वदाथः।
इित। परोऽपरित

परापरिवभागने वदाथ
े ृ
ििवधः तः।
े  ु परः साारारतरं परम॥्
वदाथ

 ं ारूािसाधनम।्
अपरो धमसः

इित। योगशा े परमपरं परापरं चित ु


े िऽिवध ं ानमम -्

ान ं तििवध ं ये ं परापरिवभदतः।



ु  ्
तऽा ं परम ं ान ं पशपाशादशनम॥

 ्
े ं पाशदशनम।
ितीय ं परम ं ान ं कवल
 े
यथा रं राऽौ नरमाजारनऽयोः॥


तथा िवलण ं ान ं परापरमदीिरतम।्
ू िऽिवधा। तं िनादय े -
े पजा
इित। पराऽपरा परापरा चित

ू िऽिभभदै
तव िनोिदता पजा 
 विता।
परा चापरा गौरी तृतीया च परापरा॥


ूथमाैतभावा सवूचरगोचरा।
ू च सदा िनात े मया॥
ितीया चबपजा

े तृतीया ूथामयी।
एव ं ानमयी दवी

े वाक ् ििवधा। अपरा त ु पँयािदभदाििवधा।


इित। परापरा चित े
ु  अपरा त ु
े अवा ििवधा। तऽ परा तया।
परापरा चित

जामदािदभदाििवधा। तं िवानभ ैरवभारकै ः -

यऽ यऽ मनो याित बा े वारे िूय।े


तऽ तऽ परावा ापकािसित॥

े ििवधो होमः। तऽापरः


इित। परोऽपरित
ू ू े ु िवधः। तिददम
लसभदानि ु ं तत े

ूिसं लहोम ू
ं मलाधारािधकरणकं
 ं सहोम
ूाणािहोऽसमानधमाण ू ं च ूितपा तद े -

 े े वविवदानाम।
वााथानामशषण े े ृ ्


िितः परो भवोमः  े ्
सवभदिवलापनात॥

ापमहाविालापषे ु सवदा।

े े ु परमाथािन
िननपष  े
िर॥

ु
िनानिवलाप ु परहोमः समीिरतः।


इित। मपारायणागतमिवशषः े ु
े परापरत।े दिप

ु े िऽमित
े तं वराहपराण
िऽिवधा- पराऽपरा परापरा चित। ू 
ृ -
ूक

े 
तऽ सृिः परा ूोा तवणिपणी।

या वैवी िवशालाी रवणिपणी॥

अपरा सा समााता रौिी च ैव परापरा।


े ततः॥
एतािॐोऽिप िसि यो िं वि
  े े त ु पित
े सदशाथमलनन
इित। अऽ परापरपदयोिवभजनन े

ािवशितः। े यथालाभ ं योजनीयाः॥ २०१॥
अऽिप

सानानपा सामरपरायणा।

स ं ानमान प ं याः। स ं
ु े सती
े ौतः।
ानमन ं ॄ िन ं िवानमान ं ॄित
सिा तिषय े अा अनिभा य े तषामनानमानिभ
े ं
ःखमवे पयित ददातीित। अ ं तमः ूिवशि
े ु
यऽिवामपासत ृ
इित बहदारयक ईशावा े च ौवणात।् अिवािमित
पदकाराणा ं पदपाठः। िवाोपासनामवे ं

िनारयकौितिरित ु े उपबहण।
ॄाडपराण ृं या।
े अान ं यषा
सािवा दा े ं त े सानाः

तषामानाान ्
लोकान ्
पयतीित ु े
आरयक एवोौतः
परतथा ौवणात।्

अना नाम त े लोका अने तमसा वताः।



ता े ं ु जनाः॥
ं े ूािभगिवासोऽबधा

इित। समो नानिधको 
रसो ययोयोः िशवशोभावः
ु ः-
सामरमवे परमयन ं ान ं याः। उं चािभयै

पररतपः सलाियतपररौ।

ूपमातािपतरौ ूाौ जायापती मः॥

ृ  ं े सामररसदोिहनी
इित। भोभोयकरणोिमसय

िशवािदकािलदासोि। समूधानौ समसौ समो तयोिरित

ौित। अमरैः सिहत सामर लोक परायणमाौयो वा।
र े गीय इित रािन सामािन च तािन रािन च तािन परायणािन अ

भीािन या वा। बलमहणा िवशषण ू 
पविनपातः।
परायणमभी ं ाराौययोरपीित िवः। कपद 
इिधक ू ं
ृ भमिनाूशसास ु िनयोगितशायन
े इित
ू ं
सतसिहताटीकाकारै  ं
िलिखतारणााूशसािदमती।

वराटकमालाभिषता वा। मैरालावतार िशवाना
महालसानाी वराटकालारैव पवू  पतािवित
ू  धातोभाव े
ू 
ििप राोप े च परशः पितवाची।    वा
अभािवतयथातिर

ििप परवाची। क गाजल परू ं ूवाहं दापयित

 दैप शोधन
शोधयतीित कपदः। ु ु े आतो धातोः
इित धातोः सपपद
ु  इित योगिवभागाः।
सिप

कपिदनी कलामाला कामधामिपणी॥ २०२॥

 कपदः
गाया अिप पािवका यटा इथः।
 ू े वराटके इित िवः। आभा
खडपरशोजटाजट 

शिशखडमिडतजटाजटािमित ु
लघवोपवती वा।
कपिदनामक िशव पी वा।
े ु े े
दवीपराणऽषििशवऽगणनावसर े छगलाड े कपिदनिमित
रणात।् कलाना ं चतःषािदपाणा
ु ं माला पररा।

कला ं लावय ं मा ं शोभा ं च लातीित वा। कामान दोधीित
कामधक। ् ू
ु ् मनोरथान परयतीथः। े ु
 कामधनपा वा। सा नो
े ु  ु ु ु ैिित ौतः।
े ू  हाना धनवागानपसत
मषमज ु े

कामः परिशव एव पमाः। सोऽकामयत बा ं ूजायये इित



ौितिसजगिसृ े
ावानीरः कामरः ृ कावा
तमिधक

अधीयत े य एवाय ं काममयः पषः स एव दैवशाक का
े े िय इित होवाचित।
दवतित े काम ं यथ
े ं वा पायाः॥ २०२॥


कलािनिधः काकला रसा रसशविधः।

कलाना ं नानािवधतया पवू  विणताना


 ं िनिधः
े बहदारयकोराना
आैवा षोडशी कलित ृ े ं जीवाना ं
िनिधवा। चमडलपा वा। योिनवगः कला

शरीरिमित िशवसऽू े कलाशः कमपरन


 े ता े ाातः।
 िनधीयऽािमित
तने कमािण े वा। अिधकरण े िः। सव

कमािखलं पाथ  ान े पिरसमात इित तः।
ृ े कवःे कम 
काम।् त
े े ु
नाटकशाटकभाणिडमूहसनािदभदादनकिवधमिपराणादौ
ूदिशत ं ताशकलााया एव पम।् उ िवपराण
ु ु े-

काालापा य े किचीतकािखलािन
े च।
ू 
शमितधर ु 
ैतद ् वपिवोमहानः॥

े े
इित। काोादकूितभ ैव वा काकला। ानिवशषण
 
कािनमाणसामूद तषे ु बशो वणनात।
 ् का


शब ् े े
मृतसीवाकलापा वा। रसान ारािदभदन

दशिवधान जानातीित े
रसा। रसनियपा वा। रस
े 
ॄामृत शविधिनिधः। े ं
रसो वै सः। रस ं वाय
ु े ॄाडऽिप
लानी भवतीित ौतः। े -
रस एव परं ॄ रस एव परा गितः।
ं ु ं रसो रत
रसो िह कािदः पसा ृ
े इित तः।

रसो वै रससला ानी भवतीिप।
े ं
वदूामायसिसा रसः ूाणतया ितः॥


को वाा ु
कः ूायािदिप ौितभािषतः।

ूाणाको रसः ूोः ूाणदः कसव॥


इित। िनिधः शविधिरतीित याः। िनिधना  शविधिरित
े ंु
कोशािलौ

िनिधशविधशौ। तने कलािनधय े नमः। रसशवधय
े े नम इवे
े ै नम इित। कलाना ं रसना ं च
ूयोगो न पािको िन ै शव
े  इित िवमहे त ु सोऽिप सात।े
िनिधः शविधया

ु ृ े सौभायभार।े
इित ौीभासरानकत
े े ू
शतकनामनाभिाा नवमी कला॥ ८००॥


इित ौीलिलतासहॐनामभाऽमशतकं नाम नवमीकला॥ ९॥

नवमशतकं नाम दशमी बोिधनी कला


ु परातना
पा ु ु
ू परा
पा ु े
परणा॥ २०३॥


षिशिवमहशीलाा। ु ैॄरसन
ु बिभगण  े
ु ॄाण ैः पोिषत ं ॄित
ॄाण ैवा  पा। ृ े
े तः।

ॄायाण ु
ैरायिदित ु े
ौत।
 ू ु
सवषामािदभतारातना ु
ङीबभावँछासः। परातना
् एव
ु अा ं सीथ  मथयाूयााा टाप अत
गणा
ू पजियत
 ं पा
सवषा ू ं ु योया। ूतीा वा। प
ु ं पोषण ं

राादऽसौ ु
परा। ु 
परातीथपा वा।

रलयोरभदााित ु
े वा। पराणीव े
कमलानीवणािन नयनािन
याः।

ु ं पज े ोि पयःकिरकरामयोः।


पर
 े
ओषधीीपिवहगतीथरागोरगार॥

ु ं तयव
पर ू  े च काड े खफलऽिप
े च।


इित िवः। एव ं पराो योगोऽिप पा े ूिसः -

िवशाखाो यदा भानःु किकास


ृ ु च चमाः।

सयोगः ु
परो ु े 
नाम परितलभः॥


इित। परशः ु एव -
पृिथवीपरोऽिप। तं पपराण

 दवाा
या पकिणका े ं पृ पिरचत।े

य े प े सारगरवान ् 
िदावतािनह॥

 प दशा
यािन पणािन े े ु तऽभवन।
े ्

ु ्
 ं सरिषाम॥
याधोभागपऽािण त े सपाणा


एव ं नारायणाथ  मही परसवा।

ूाभावोयााा ु ं
परसिता॥


इित। तने यथासव ं मािदिवषय े ण उवो िनापारिितवा 
 िनापारितौ
या इित वाथः।  े
कालिवशषोवयोः ण इमरः
। सा अ क।् परशो
ु ृ
मोधवपरोऽिप ँयत।े

परीपपद तने मपराण   -्
ु े िनवचनदशनात

मोधः परीप ु
े परन ु ु े -
ृ इित। िवपराणऽिप
े सः त

मोधः परीप ु
े ॄणः ानममिमित। े
स ूजापितरकः

परपण ु
 समभविदित ौितरिप।
 ु लणया गत।
मोधपणशाियािरऽ ृ े तऽण
े ं

कपािनरीण े
ं या इित वा। तं दवीभागवत े-

वटपऽशयानाय िवव े बालिपण।े


 ्
ोकाधन तदा ूों भगवािखलाथदम॥

 ं
इित। अीण ं या इित वा। तािन वा एतािन चायािस

े मनाः
दवा ु इित ौतः॥
िपतरो सरा ु े २०३॥


परोितः ं
परधाम परमाणःु परारा।

ु ृ ं ॄाकं ोितः। तवा


परम े ोितषा ं
ु े तिमित बहदारयकात।
ोितरायहपासतऽमृ ृ ् न तऽ सय
ू भाित न
े िवतो
चतारकं नमा ु
ु भाि कतोऽयमििरित ु यने
ौा
ू 
सयपित तजस ु च परम।् परं ोितपसित
े े इित ौा े

ौितरिप। ु ं वाच ैवाय ं
मनो ोितजषता

ोितषाािदूयोगाकाशमाऽ ं ोितत।े ताोितः

ू  ं
परिमित भावः। दिणामितसिहताया ं
ं े परं धाम
पमपटलोोऽारमोऽिप परोितत।

ृ ं तजः।
उ

ू न शशाो न पावकः।
न तासयत े सय
 े ताम परम ं मम॥
या न िनवत

इित गीतास ु धामशावापरतया तदितबा ं यरं धाम


। उ आचाय

िऽष ु धामस ु योय ं भोा य ूकीिततः।



े तभय ं य ु स भानो
वदै ु े
न िलत॥

े -
इित। यवैभवखडऽिप

ु ु
जामसषा े
ं वदधामऽय ं त ु यः।
स एवाा न तँय ं ँय ं तिकितम।्
िऽधामसािण ं सानानािदलणम।्

महशलाथ  परं धाम समाौयः॥

 तिोः परम ं
इित धामशः पदपरो वा। परं पदिमथः।
ु े कमपराणऽिप
पदिमित ौतः। ू  ु े - स ैषा माहरी
े गौरी मम

शििनरना। शाा सा सदाना परं पद िमित


ौितरिप। पर ैोितष े नमः, पर ैधा े नम इित ूयोगः।
परिमित मामयिमाः। परमा च सावी च वोतो

गणवचनािदित िविवधवकिकात
ै  ्
ङीबभावः। अणोरणीयािनित

ौितः।  े  तािक ककिताः पीलवोऽा एव पिमित वा।
गयथः।
परम उोऽणमो
ृ ृ ु
ु  वा। पराािविादिप


परा ौतरा। या ॄायःु पिरमाण ं परिमत
ु े
ं े
तारा ताशसापिरदरिहता। ं
तऽ परधामं
ु च हतः।
परमाणं े ु तथ ैव च दिशत ं कालीपराण
ु े-

े ्
त ॄप िदवाराऽ ं च यवत।

तरं नाम ताध पराधमिभधीयत॥

स ईर िदवसावती रािऽत।े


ू ू
लालतमः ू
सा ु सतमो
ू मतः॥

न ताि िदवारािऽवहारो न वरः। इित।


पाशहा पाशही परमिवभिदनी॥ २०४॥
पाशो ह े वामाधःकरे याः। ूहरणाथऽः
 परे
ू 
िनासािवित पविनपातापवादः। ्
पाशान हयत े हने
ं े-
िनरतीित वा। पाशाना ं ही नािशका। उ हिरवश

नागपाशने ब तोपहतचतसः।




ऽोटिया करैनागपरं वळसिभम।्
बं बाणपरु े वीरमिनमभाषत।
ु तदा॥
े ूसादािभमखी
सायी च सा दवी

े ं ोपासकिषा ं राा ं मान ्


इािद। परषा
ु 
ूभमोाहाशिऽयागतान ्

े े
शििवशषणािशषािनि। ु
या परैरिभचाराथ ूयो
मनःु परमः शऽूयोऽमो
ु ु ं े
वा। उ हिरवश
ु ं ूतीसश
ू े े तदूितघाताय दव

ु 
तिमहाहसीित। ृ मः पदशीप ं
या पर उो

िवभदयित।


मनः ु े लोपामिा
कबर ु च मथः।
ू  नी ः िशवथा॥
अगिरिः सय
े ादशामी उपासकाः।
बोधभारको दा

ृ य े मारो
इित तोरीा ादशिवध ं करोित। अथवा परा उा
 े
मननकतारषामवीन ्
पापािन े
भदयित नाशयित।

ु ु िज ैः।
अिवशने पापािन क े ौितष
ु ं न मया मिवममतः
त ैम ु ृ ्
तम॥

ु े
इित िलपराणऽिवपद पापपरकथनात॥् २०४॥

ू  ू 
मतामताऽिनतृ ु ं
ा मिनमानसहिसका।

पव ु मत ू  तिपित
ू  वााकाशािदकममत ू े
 या पीकतािन
नामयाथः। ृ ू
महाभतािन ू 
मतािन

अपीकतािन त ु भतसायमतािन।
ू ू ू  ा वाव ॄणो प े
ू  चामत
मत ू  चित ु धािप
े ौतौ े 
ाानदशनात।्

ू  ू -
ूपॄणी वा मतामत

ू  चामतमव
े प े ॄण मत ू  े च।
 ू े
रारप े त े सवभतवित॥


अरं ॄ कट  ं जगत।्
ं रं सविमद

ु ु 
इित िवपराणदशनात।् चलनाकिबयावं मतिमित
ू 
ू े े
तािक ककनाया िनमलनाौयात।् अिन ैरवोपचारै
े ृ े
ित
पारं नाम भिमाऽिूयात।् अथवा अिनित सतीित
जीवोऽिनितपदाथः। ु  े इनने शिनदश
 इिआतपौ धातिनदश  े िँतपो
े ूकत
िवधानऽिप 
ृ े धाथपरोऽयमिनिमः। यजितष ु य े यजामहं
ु इितकततािवधयजतः
करोतीित ौतौ  े  े पवविमित
ू  ज ैिमिनसऽू े
े 
ईतनाशिमित ू े 
ाससऽऽथपरािप 
ूयोग दशनात।्

े  य ॄ च ऽ ं चोभ े भवत ओदन इित


तत जीवैरतृथः।
ु सवभकात।
ौा  ् या इित एवूकारण
ं े अतृा न तृा न

भवतीित न। ौ नञौ ूकतमथ  गमयतः। ईशः ूकारो
नाि यने तृा न ात।् अिप त ु सवरिप
 ूकारैृ ैव।

ु ं फलं तोय ं यो म े भा ूयित।


पऽ ं प

तदहं भपतमािम ूयतानः।

इित वचनने भिमाऽण  े कथनात।्


े यििदिप द ं तृिकायवित
ु ं मानस ं मन एव षात
मनीना ्
े मानसा ं सरऽ हसीव।

ु ं मान े बमानिवषय े सहिसकव
ाथ  कः। या मनीना ं े
ु े तषा
पादकटकयव। ् ृ
े ं मानने सोषात नतीवित  
े तायाथः।

हसकः पादकटक इित कोशः।

 
सोता सपा सवायािमणी सती॥ २०५॥


स ं ॄ ैव ोत ं भमपचारािय ं याः।
ु ोतपद भ े ूयोगदशनात
े ौतौ
पयोोत ं ॄाणित  ्

समवे ोत ं या वा। सोिमाऽपिरपालनपोतने लित



यावत।् सािन शीयफलदािन ोतािन या वा। कूाथ
ृ 

गोपीिभः कताना ं काायनीोताना ं शीयमवे फलवाया

िवभागवत 
े वणनात।्

ृ े ूपाय तवाीित च याचत।े


सकदव
 त ै ददातद
अभय ं सवथा े ् ोत ं मम॥

इित भगवं ोतममोघ ं या इित वा। अथवा


ृ 
शरीरविोतिमित े े ु
िशवसऽू े शरीरधारणमिप ोतमवम। ्

ु ू  शरीरे विर
िशवभिसधापण ृ या।

ोतमतदनय ु ं त धारणम।्
ु े न त

इित वाितकात।् ताश ं ोत ं समावँयकं यया या सा।

अत एव शरीरधारण ं ूािथत ं भगवता भोलन


े -


अिसतशिपीयषपोिषतम।्


भवजोपभोगाय शरीरिमदम ु म॥


इित। अथवा सोतोनाम ॄाणः सकरभयात ऐ् ऐ इाय
ु 


तावत ैव तपसा महाकिवदवीभो े
जातदभदाोता।

तं दवीभागवत े तृतीय े -

ू नाा सोतो िजः।


अनरो महामख

ौार ु
ं कोलमखात ् ु  य ं ततः॥
समाय


े जातोऽसौ िवबधोमः।
िबहीन ं ूसन
ु भगवती तदा॥
ऐकारोारणादवे ता

चकार किवराज ं त ं दयािा  परमरी।


इािद। स ं कालऽयाबा ं प ं याः।



पपदाथयऽिच े वा। ससरिकित
स ं पवयित ं े
यावत।् तथा च बचाः
ृ पठि सास वचसी पृधात।े

तयोय ्
ं यतरजीयिदोमोऽवित हासत इित। उमया सिहतः
सोम इथ। सवषामःकरणिनयामक
 इित। एष त
 त इयािमॄाणात।
आायामृ  ्

 े योिनः सवित
एषोऽयाष ु े सवा  च
 े माडौत।


सायािमणी चित 
े वा। सवपा 
सवषामन े 
ूिवथः
े ु ु
ृ तदवानूािवशदनूिवँय
। ता ु े
स ाभविदित ौतः।

ित -

 सवदा
सव  ानाव
 ूभवायौ।
ु े तने सवित
सतोऽसत कत े
 कत॥

इित। पाितोािपा
ू सती। दाायया इदं नाम। तं
ु े हैमवत ूक
ॄपराण ृ -

सा त ु दवी ू 
े सती पवमासीामाभवत।्


सहोता भव ैव न ैतया मत े भवः॥ इित॥ २०५॥
ु 
ॄाणी ॄजननी बपा बधािचता।


ॄपा अणी पम।् अणीमाड इित सायाः

ू ु ूवः।
े माडमनौ
शलामिचितमाऽण ृ े अिणरामकीले
ु े
ादिणः पऽिसीमयोिरित शातः।
ु े  ॄण आणी इित
आनमयकोशपॄपथः।

ौित। ॄाणमानयित जीवयतीित वा। ॄाणी ॄजननाद ्
ॄणो जीवनने वित े ु
े दवीपराणात।् ॄाणशः


िपतामहपर ी वा। ॄ यूा ्
ं तत ािभ ं
ानम।् तं िवपराण
ु ु े-

ूिमतभदे ं यामाऽमगोचरम।्
वचसामासव ं ्
ं े ं तान ं ॄसितम॥


इित। सवूपोादकाननी। अऽ
ु े ु ैकवा ्
वकारािदनामूायपाठारानरोधादवीपराण
 े ं पदं
े ॄजननीक
अिलया ॄाणीपदिनवचनपरन

ीकत ु यम।् एत े सवायािमणीऽ
   िभ ं
सवित
े ् न चायािमणी
पदमायम।  सकारािदनामूायपाठ

सभिवरोधापतीः।  े े  
अयािमपदमाऽणािवशषावायािम े
 यापा
िस े एकपदप े सवपदवै  े
ूायपाठिवरोधनािप
 
ताथवणनोिचतात।् िवमाता जगाऽी िवशालाी

 े तायम े तदावे नाम छिमित


िवरािगणीािददशनन े
े - बपित।
िनयमािना। ूपजनियतृादवाह े बिन
े ु -े अपापरभावापा
पािण याः। तं दवीपराण

िबयािकित। परॄभावनापाया अिप
ु े
भडासरहननािदबिवधिबयाकािरािपवन

ू -्
े  तथा च गौडपादाना ं सऽम
बपमपीित पऽथः।
ु  े वानकित।
भडासरहननाथमकै े े े ु एव ूघकारे -
दवीपराण

बिन या पािण िरािण च चरािण च।


े ु  बपा ततः िशवा॥
दवमानषितयि

ू ं
इित। सतसिहताया ं तु -

एकधा च िधा च ैव तथा षोडशधा िता।


ं े
ािऽशदिभा वा या ता ं व े पराराम॥्


इित। िधा रनपा। अकारािदरभदाोडशधा।
े े ािऽशिधा।
ककारािदभदन ं ललयोरभदात ्
े हकार
 ू े ौ गणनाभावाित
सवमलन े ताातारः।
ं े  ं
ूासा ऽयिशरमतहॐनामारकवणनपर

वा ािऽशदिमिप ु
सवचम।् भागवतऽिप
े - लीवागािदपण


नतकीव ु े -
े वामनपराणऽिप
िवभाित यित।

िव ं बिवध ं ये ं सा च सवऽ वतत।


 े
ताा बपापा िशवा मता॥


इित। असाताः ू
सहॐािण य े िा अिधभािमित

ौितूिसाना ं िाणा ं पीनािप
े बपा। तं
ु े-
वाराहपराण

ु ूकीितता।
या रौिी तामसी शिः सा चामडा 
नवको ु चामडाभदिभा
ु े विताः॥

या सा त ु राजसी शिः पालनी च ैव वैवी।



े ूकीितता॥
अादश तथा कोा भदाः


या ॄशिः सा अनााः ूकीितताः।
 े े ु पृथगकैे कशो धर॥
एतासा ं सवभदष े

 ं भगवाुिः
सवासा   े ्
ु सवगाितभवत।

यावा महाशाविपािण
ू शरः।
ृ ं
कतवाा भजत े पितपण 
े सवदा।
यााराधयत े ता ु त िः ूसीदित॥

े मिणो नाऽ सशयः।


िसि तादा दो ं

 े े
इित। सवमतदिभूो ु -े उमैव बपण
ं नारिसहोपपराण
ं े
पीने वितित। ु
े िऽपरािसाऽिप
े -

ु च सौभाया महािवा च षोडशी।


लोपामिा
दाराः परिशव ैताः किथता ु वरानन॥


ँयामला शिवा च हयाढा परा िूया।
दाराः सदािशव ैत े ाताः परमरी॥


महाथा  ादशाथा  च वाराही बगलामखी।

तरीया ु े च ौीपरा शावी िशव॥
भवनशी े
दारा ि त ैव ण ु स ं न सशयः।

 कामकला िूय॥
ौीितररणी लीिमौा े

 इित ाता अपणा


िवोदारा ू  िशव च।
वावािदनी च बाला च पौ त े ॄणः िशव॥


नव ो हसी च नव िसा दवताः।

इमा अा पािण बिन तव सिर॥

ु ु ं
ु ं ूपपराण
इित। एव ं बपानामिनिरिप ूितमहापराण
ूितत ं च बप ैवोपलत।े िवरभया ु न िलत।े
ु ै   पिजता।
बधािनिभरिचता ू

ु  भज े मा ं जनाः सकितनोऽजन।


चतिवधा ुृ ु
ु  ानी च भरतषभ॥
आत िजासरथाथ 

इित गीतावचनात।्

ूसिवऽी -
 िवयदािदूप ं ूजा वा सतू इित ूसिवऽी।
ूकषण

तं िवधमर -े ूजाना ं च ूसवनािवतित
े िनगत इित।
ु े -
भगवतीपराणऽिप


ॄााः ावराा या एव समताः।

महदािदिवशषा ु ्
ं जगाः समतम॥

तामवे सकलाथाना ु
 ं ूसिवऽ परा ं नमः॥ इित॥

ु ं
अऽ तृतीयचतःशोऽारनामसापरः इतरौ
ु ं
चतररकसापरौ॥ २९॥


-ूचडाऽा ूिता ूकटाकितः॥ २०६॥


ूकाडाः कोपना या ताः सा। चिड कोप।े अत एव

भीषााातः पवत इित ौितः।

ु ूजा न िबित।
न य कोपोऽणरिप

स ैता ं नीित ं कथ ं रजा य न िबित॥
इित कामक। भयूदिलादवे िह महय ं

वळमतिमित ु ं
ु वळपदं ॄपरिम
ौतौ
कनािधकरण।े ूका ु
ृ ूीितिवषयने चडा शपी
े वा।
या इित वा। ूतापशीलित

ु चडोऽितकोपन।े
चडा धनहरी शपी
ूचडो वह े तकरवीर
े े ूतािपनी॥

इित िवः। आा। वदे े


  
ूवतनािनवतनापरपयायभगविदापा। अत एव लैे
िशववचनम -्

े ूकितजवो
न षा ृ ृ
िवकितवा  िवचारतः।
ु ममाा मामा
परा ु सनातनी॥
पवा महाभागा जगतामभयूदा॥

ु े िा ैषा िता दवी


इित। िशवपराणऽिप ु
े नया मिरयित

े े
कारमिप ु
सवचनम।् गणभोपषपथः।
ु ृ ु े 

ु ं गणभोिगनिमित
कथयि शने पष लैात।् ो िविरौ
बधु े सौ इित कोशाधिविधपा
ु ु
वा। ः कालकालो गणी

सविव ु
इित ौितरिप। 
सवजगतोऽिधानाितिता ं
ु े उ
े ौतः।
िविमित ूिता। िव जगतः ूितित
ॄगीतायाम-् ूिता सववना
 ू ं ू ैषा परमरीित।


षोडशारं छोऽिप ूिता। जलतिनकलािवशषोऽिप
ूिता। तण ं च शैवागम े -


िशवरागानराा ात े पौष े यया।
े --------------------------॥
सा ूिता कला या


े गौरव े यागिनिचतररपयोिरित
इित। ूिताानमाऽक।
िवः। अऽ पशः पादपरो ाये इित िनणत ं

छोभारऽािभः।  ु ू
ूकटा सवरनभयमाना ृ
आकितः
ू ं
प ं याः। तं सतसिहतायाम -्

तमहं ूयाजाव जानि जवः।


े न िवजानि मायया॥
तथािप िशवपण

इित। ूकटाा योिगः ूथमावरणगतािपा े


ू वा। अूकटित

वा छदः। े  अ ु ूकटित
रहपथः। े वा। अपामका

ु े २०६॥
मिहमान ं िबभित  आपो वा इदं सव  िमािदौतः॥


ूाणरी ूाणदाऽी पाशीठिपणी।

ूाणानािमियाणामिधातृादीरी।
ोितरािधान ं त ु तदामननािदिधकरण े

तदिधातृदवतासाव ािपतात।् ूाण

पविकािधपितवा। ु े ूकोऽणः
 ूाण ूाण इित ौतः। ृ

शो वदपदीरी े
तितपादवता। े
सव वदा
ु े ूाणाना ं दाऽी सवजगीवियऽी
यदमानीित ौतः। 

एकादशियाणा ू
ं दाऽी वा। ूाणमनाम ं सव ूाणा

अनामीित ु ूाणा इित पदियपरन
ौतौ े े तथा

ाानदशनात।् सगतिवशिषताित
े  े े ैतीयीकािधकरण े

तथा िनणया। ृ े
पाशोऽय ं ूकत
लणय ैकपाशरः। सािपशसात।् अत एव
ु 
िनानवपिनररगलाशदणः
 बमािदित
शारदाितलकोके पाशदमकपाशरतय
े ैव

ाात ं हषदीित े
ैः। ूायण

दशिवशािददशकशाना ं शतसहॐािदशाना ं

च ैकििऽनािधकभाव े बमाऽिववया च लोके ूयोगः
ूचरु ं ँयत।े अथवा सहॐ े शतिमितायनावयानवादो
े ु ु

नवावतारे दशावतारा इित जगतावयोािधपितिरित च वहार



कनावारोपािधमादाय दशनात।् िकबना


ािऽशोऽिप ं े ु सतसिहताया
पिऽशनष ू ं ं
ु पवू  दिशतः।
ूयः  तिदह पाशत एव
मातृकाणाममातृ काास े िविनयोगालयोरभदाा
े कार

पाथाभावााऽमालाया े े िनवशनन
ं त मरावव े े
मणीना ं पाशाा पाशातृके ित
े े
वहारऽकपाशरत ैव त वा। अत एव
बिहमातृ काासूकरणऽिप

 ु 
पाशििपिभिवभमखदोयवलं,
पाशणभदै  ु ु
 े िविहतवदनदोःपादयिव इादयः
कवीना ं ूयोगाः।
ु तद े पाशणपय
एकपाशतो ासमा  े ं
 ू े ं
कपशिशभषणादयो
 े
ानाणवािदतूयोगाोपप।
े े ौीकठाा
मातृकासमानयोगमादव

पाशाशशवादय ं
इादयोऽिप तसारसमहादौ
ूयोगा एकपाशरा एव। तने
कामपािदायाछऽाक
ै पाशीठािन पमा
 अतव षोढाासागत े पीठास े
इथः।
ु े
एकपाशीठाना ं ासः। उ ॄाडपराण
तरम-् ततः पीठािन पाशदक
े ं चबमतो सिदार


िलिपबमसमायान ् े ु िवसिदम।
िलिपानष े ् योिगनीदयऽिप
े -
े े मातृकाानके िूय े इार एत े पीठाः
पीठािन िवसिव

समिा मातृकापकािता इनने
मातृकाानो ैकपाशमवे


ूकटीकतम।् ताायामकारािदकाराानामकैे कं

ु तानषे ु पीठाना ं ास ं


 े कादावा
वणमकै
ु  ु
कयािदम।् एतनशनामाराीठासऽिप
े े े
कारानपिरागने पाशत एवित ु
े सरीमहोदयकाराणा ं
लखः 
े साहसमाऽाादतः। न नाो िविधपं
यने पीठास एक पीठ पिरसा
ं ात।् न च ानाणव े -

---------------------------------- पाशीठसयात।्
े ्
पाशीठिवास ं मातृकावले सत॥

ु ं
इपबमोपसहाराा ं तथा िनणय इित वाम।्
पाशद ैकपाशरताया उात।् अथा

तऽैवैकपाशतो गणनानपपिः। े ं
अत एव कालर

े पाठ कािनकमा
महापीठं ूणव ं च जयिकित
े पाठ ैव ूामािणकोिरिप साहसमव।
महापीठं जयिकित े
े योिगनीदयने सवादाणवपाठ
ॐकारं च जयिकित ं ैव
ूमाणात।् वत
ु ु शैलो मतो
े ु े
िगिरिरित ॄाडपराण

िगिरपद मतः पाथन े ् पीठािन
 े गणनमायम।
े ं चित
पाशदक े ु
े ोपबम ूकारारणानपपः
े ततः
पदने वधाना। तत जलश
े ं मलय ं शैलं मे ं
े योिगनीदय,े मलय ं च महापीठं ौीशैलो मको
िगिरवरं तथित े
 े तवादािपदारापवत
िगिरिरित ानाणवऽिप ं े 

इनिारा े ् आित ं च तथ ैव सभगाचा
तथ ैवायम। ु -

रसभगाचा - पािरजातािदपितष।ु ूिसं च ूाषे ु
िगिरनाथा ं पीठम।् एतने ानाणव

एकै कपाशणशासा ं ु िवसिव
े एता ेे
मातृकाासविय े इितवत, ् कामरितासा े मातृकाणसिव
  ेे
मातृकावदानघ े इितव पीठासाऽिप
े मातृकावदा
े ु े क ं सत।े बिहमातृ काास े
सिदरै
ु े
े तानाऽािप
िविश ैकपाशतामन तथ ैव िसधःे
े ूकत
तारैवातायाः सवाागायोगाित। ृ े
े े े यामहदा
एकपाशदमपितमवित
े ं े ाायताम।् प े शिमित
पपदमकसापरन ू

िपलसऽू े हलायधादीना 
ं तथा ाानदशनािदित िदक।्

ू २०७॥
िवला िविवा वीरमाता िवयसः॥

  िनगडवसाधनात।्
ला कमािदिनबः
ु ः-
अतवोमिभयै

ु ु
पातकूचयवम तावयपमिप नाथ  नीिह।
कानी भवत ु लोहमयी वा ला यिद पदोन  िवशषः॥


इित। िवगता ला याः िविधिनषधानामिवाविषयात।्

ं ु े ु ताशदवीमितदशनात
े वा। अलपरािदपीठष
नित े ू   ्

 ु ु  ु े
योिनदशनाशवगामनरिदित

ितरिरणीानदशना े े
जविनकाया जविनकारानपन

ताशान या। े
ला ाटीवबऽिप।
े चित
िनगडऽिप े स एव च पिवऽोऽिप। सवऽ
े िवः। िविवो िवजनदशः
ु यऽ लोको न ँयत इित हारीततः।
े वसधा
मा ृ े िविवौ

पतिवजनािवमरकोशा े े
जनोऽिप पिवऽोऽपिवऽोऽिप िवजनो दशित
ाविप िविवौ। इह त ु पिवऽ े सित िवजनता िवविता। ताशले
 ु
ितित। अपिवऽजनसद बा े याभावानभवात।्


आानािववकशीलष ु
े ु िततीित वा। वीरा उपासकधररा , रणे

ु े हता वा। तषा


अिभमख ् ं म
 ात वीर
े ं माता जननी िहतकतृ
भाजन े इित िवकोशाानपाऽ ं तातीित वा। अथवा वीराो

गणरोऽया ु े ीकत
पऽन ु े
ृ इित वीरमाता। तथा च पपराण
ृ िशववाम -्
वीरकं ूक

े सदा म े दयिूयः।
स एष वीरको दिव
 ु
नानायगािर े 
गणरगणािचतः॥


इािदतशसाौवणोरम -्

े ु
दवाच


ईश सताि ु
ममोठा पराक।
कदाहमीश ं पऽु ं िाानदायकम॥्

िशव उवाच

ु े ु नयनानहतकः।
एष एव सतऽ े ु
ु कताथः
या पऽः ृ ु
 ाीरकोऽिप समम॥

सतू उवाच

ु ूषयामास
इा े  ु
िवजया ं हषणोका।
ू तः सखीम॥्
वीरकानयनायाश ु िहता भभृ

ू 
इािद। िवयत आकाश ूसजिनका। आन आकाशः सभतू इित
ु े २०७॥
ौतः॥

ु ु मििनलया
मका ु ू
मलिवमहिपणी।

ु ु
ु ं ददातीित मका।
मि ु
पृषोदरािदः। िवपाा।
तं तराज े गोपालमभदार
े े-

ंु
कदािचदाा लिलता पपा ृ
किवमहा।

वशवादनारादकरोिवश ं जगत॥्

ं ृ ू
ततः स गोपीसािभरावतोऽभशििभः।

तदा तने िवनोदाय  ं षोढाऽकयपः॥

इािद। रिवशषािदपा ु ु
वा। मकः ु
पडरीका े रभदऽिप
े े

पारद इित िवः। मीना ं पिवधमोाणा ं िनलय आकरो
याम।् बालाबगलािदशीना ं मलभतो
ू ू यो राजराजरीिवमहः


स एव पमाः। तथा च गौडपादीयािन दश सऽािण स ैव

िवार ू  े े
यमाकारणािन एका एव िवायाः
े े ऽैिव ं ूितपा ताकैे का
शावीिवाँयामाभदन

अनकशिजनकं िविश ूितपादयि।


भावा भवरोगी भवचबूवितनी॥ २०८॥

भावाानातीित भावा। भावः



साभावािभूायचाजस ु इमरः। भावो
ु  ु कपालीलािवभितिमरशषः।
योिनबधाथष ृ ू े त
भावतलािवित सऽू े धमऽिप भावः। भावूधानमाातिमित
ृ भावनािप भावः। धाथः कवलः
तौ े ु भाव
शो
इिभधीयत।े अि जायत े वधत े इादयो यापिरगिणता िवकारा अिप

षावाः। भवो भिभजनीयोऽ भावः। तािक कसताः
षदाथा  अिप भावाः। भवः ससारः
ं स एव भावः।

तिनः सासािरका े े शैवा अिप
अिप भावाः। भवः िशवम

भावाः। भवो भिभजनीयोऽ भावः भििरित
ू े
पािणिनसऽणावा। ू 
भा कािा ं वाि गि सयादयोऽिप
 े
भावाः। भिरिप भावः। योिगनीदय े किथत े माथष
ं एव रोग ं हि ना ं
ूाथिमकोऽथऽिप भावः। भवः ससार
े वषजिमित
पँयािम भ ैषमरण ृ रामायणात।्

े ं यितपभावतः।
ाधीना ं भषज

तसाररोगाणा ं ूितपः िशवाधवः॥


इित िशवपराणा। भवचबं ससारमडल
ं  ,
ं ूवतयित

भवचबववतयतीित ु ृ -
वा। तं मनतौ

 भतािन
एषा सवािण ू  मितिभः।
पिभा ू 

जविय  ं ससारयित
ैिन ं चबवत॥्

ु े -
इित। िवभागवतऽिप


मवे सवजगतामीरो बमोयोः।

 कशलाः
त ं ामचि  ं हरम॥्
ूपाितहर
इित। भवचबमनाहतचबं वा तऽ िशवावानात।् नन ु

कोणपऽसमय ैव चबपदवािमित
तािकिसाादनाहत े कोणाभावाथ ं चबपदने पपिितः
। अत एव अनाहतािनलयव े ु े पं
े े ूयोगः। कवलपऽसमदाय
े ु े यिमित िसाािदितच।
कवलकोणसमदाय े कोणािभूायण


मलाधारािदिप चबवहार इित

वदििवारभाकारै े े समािहतात।् पऽषे ु
रवमव

कोणारोपाौणवहार इित तदाशय इित किचत।् त।

कोणिववाया ं यिववाभावने
यवहार ैवापः। 
े अतािणकोपिर िऽकोण सािदवे
ु ु
भााशय ं यमँयामः।
ृ ू ृ
िबचबादलषोडशदलवऽयभगहऽयािण

ौीचबागतािन वा भवचबािण। भव िशव चबं मनः

ूवतयतीित ु ु े-
े िवपराण
वा। चबं िह मन एवित


चलपम ं जवनािरतािनलम।्

चबप ं च मनो ध े िवःु करे ितम॥् इित॥ २०८॥

छःसारा शासारा मसारा तलोदरी॥



छःशो वदपरो गायािदपरो वा प ैलतपरो वा।
छः प े च वदे े च ैराचारिभलाषयोिरित िवः। परो वादी।
सारशो न कवल ंु
े ं पिलः। ् दशा वै
ं े िकं सारम सा
ससार
तावीािदूयोगात।्

ं े ा े च नीरे च धन े च सारम।्


सारो बले मिन च िराश
े े ु
वदऽवारमदाहरि -----------------------------------------------॥


इित च िवः। अऽ िराशशो ं
िनृ ाशपरः
अिनृ ािरात।् तत वदे े उपिनषागऽाः

 छःस ु सारो िनष या इित िवमहः।
पिनषः।
गायािदछस ु िनृ  ं प ं गायऽीमािप िनषः
ु ं विरवारहऽािभः
पदशी। तिददम े -

 ु
तानाथमपाया ु  ूोाः।
िवा लोके चतदश

तिप ू वदाऽािप
च सारभता े गायऽी॥

ता पितय ं तऽ ैकं यपत े म।्


ु  परम ं गोपनीयतरम॥्
े े ु चतिप
वदष
े े ं सितत
कामो योिनः कमलव े ैः शैः।
वहरित न त ु ूकटं या ं िवा ं वदपषोऽिप।
े ु

ु ू े षोडशच  -
 े ऽैपरस
आथवणऽिप

ु हसा मातिराॅिमः।
कामो योिनः कमला वळपािणगहा
ु ु सकला मायया च प
पनगहा ु ैषा िवमाता च िवा॥

इामृिच कािदिवाया उारः। प ैलत े िह िकौ लौ। िमौौ


ू े महाूारः ूितपािदतः स चानविधकािप
च इित सऽयन
े े ानोपायः। स च छोभार
शजाल िनःशषण
ृ छःशा।े बलं माहा ं या
एवाािभः ूकटीकतः
वैखयाः सरा इथः।
 या -

ु 
यऽ यऽ मनिमनऽ े ्
ैव धारयत।

तऽ तऽ परानप ं सूकाशत॥


इित िवानभ ैरवभारकोरीोपासकधौरय े
यऽा स एव
 यऽ ना
धमः। े स एवाधमः। ु
 उ शाकले- सता ं िह
े े ु वषु ु ूमाणमःकरणूवय
सहपदष ृ इित।
ृ ु िनबोऽिप
समयाचारो  ूौढोासाविधक एव

ूौढा ं समयाचारा इित कसऽात।् सवमतदिभू
 े े
ू -े धमऽधमः अधम धम  इित।
कौलोपिनषिद ौयत
े -
योिगनीदयऽिप

िपबृमादैराचारपरः यम।्
े े ु
 ं भावयिहरखम॥
अहदयोरै ्

ु े
इरीशमनःसमािधमतािमािवषयोऽथ िनयमने धम 

एव भवतीतदिभूाया। ृ
ितिप ु ितः
ौितः ृ सदाचार
ु े चित
आनिरव  े ु
े धमूमाणष
ृ े  े
मनःूवगणनमीशसमािहतमनःपरमव।
अथाितूसात।् ईश ं ैराचरण ं सारं ा ं या
 अिभलाष इा सारो िनृ प ं या इित वा। दा
इथः। े
इाशिपात।् सारपद ौपद
े े तु
े ु
े ीिलानपपिः।
िवशिनााव
ु े शायोिनािदित। सौऽाीिहशा ं
एवमरनामयऽिप
यवशािमािद तािका वहारााशो
े ु ं
वदपरदनसािरमीमासािदपरो वा। तं भामाम -्

ूविवा  िनविवा
ृ  िनने कतकन
ृ े वा।
ं ु ं यनोपिदँयत
पसा े े तामिभधीयत॥

इित। मशोऽिप कायादामम े िलिट


े ु ु
इािदवहारादपरािकमनपरितपादकचतःषित ्

ृ ं सम ं चोदरं न त ु
अपरो वा। तलं करतलािद तश

ु ं भयािदवन
 े  े े
ं याः। अकारूषणातलाो लोक

एवोदरं या िवरापाया इथः सवचः।


उदारकीितामवै 
भवा वणिपणी॥ २०९॥

 
उदारा महरा कीितयाः। उा
ृ आसमााा च अरा
  ु
े वा। लघिूमर
शीयसाा च कीितयपासनयित ं

ु ु
ितिमिपराणीयकोशः। े
ऋकारो दवमातृ
वाचकः। आ अरौ अरः इित

े तानाा
पािण। उः अपािन अरा दवाः   े वा। आरं
कीितययित

मलमाा वा। यीतन ं
मलािदमहदोषिनरासकिमित यावत।् आिदमडलागत ं
ु ं च ैतमदवाम।
सगण ु ् य एषोऽरािद े िहरमयः पष

ृ तोिदित नामित
इिधक ु
ु े तिारा आयधिवशषो
े ौतः। े या
 े े कोशात।् उत पष
  इित वा। आरा चमूसिवकित
ईशी कीितया ् ु


ःखूदा यीितिरित यावत।् तीितजऽी
  कीितयपासनया
  भवतीित
 ् आसमााोऽरः सधा॑दा
तायम। ु  
ृ कीितया

इित वा। सगणॄोपासकाना ं पा े परॄनगरे अपरािजता े
ु  ु वतत
े ौ सधा॑दावणवतौ
अर यित ु ु
 े इित ौितष
ूिसम।् अनाविः
ृ शािदित सऽू े

ौीमदाचायभगवादै ु -् दाम बनरःु पिरऽी
रम े
ु े
तामामयानवि ं वैभव ं याः।
 ु ं
वणातःषिसाका पमाः। तं
पािणिनिशायाम -्


िऽषितःषिवा ु े मताः।
 वणाः शमत
ृ े सृ
ूाकत ु
ं त े चािप य ं ूोाः यवा॥ इित॥ २०९॥


जमृजरातपतजनिवौािदाियनी।

जािदिऽतयने तो
े जनो


िवौाििभःखापहािरिभ ु ं द।े
 ं ासख

ु शातीताकलािका॥ २१०॥
सवपिनषा

 तरयािदषपिनष
सवाै े ु रहभतास
ू ु
ु ू ु ूितपाा। यदवे िवया
ू  घा
ौितिशरोभतवािषषण
 ं भवतीऽोपिनषद
करोित ौयोपिनषदा तदवे वीयवर


रहपरने ाानदशनात।् त िनिराचायदिशता
   -


उपनीयममाान ं ॄापाय ं सतः।
िनहिवा ं ता ं च तापिनषता॥

इित। अऽोष  ऐकम।् उ ै धातनु ैव लाभात।् उ ैघु ं


े कोशात।् ऐक ं च ूितवदा
त ु घोषणित े ं िविहताना ं

सगणॄोपाीना े
ं भदाभावः।  े
तिददं सववदाूय ं

चोदनािवशषािदिधकरण े म।् आकाशिना कला
े ु
शातीतत।े तप ं च शैवागम-े
 े तदािका तदिभा॥ २१०
शातीतकलाैतिनवाणानबोधदित।

 गानलो पा।
गीरा गगनाा गिवता
े  तथा च
आनाीरा। महा॑दपथः।
ू -् महा॑दानसानावीयानभव
िशवसऽम ु  ु इित।


महा॑द इित ूोा शिभगवती परा।
ु  ्
ु ं तादािवमशनम॥
अनसानिम


मवीयिमित ू   ्
ूों पणाहािवमशनम।

तदीयोऽनभव रण ु ्
ु ं ानः टम॥

िबृमादैराचारपरः यम।्

इित। अऽािप -

ं ु
परा भािरका सिविदाशिपरःसरम।्

ू े  ं वमी िवमारम॥्
लूमयपय


ूमाऽबहीपा षीकिवषयानाम।्
 
ूवतकगीरािदधमतः॥


महा॑दो जगापी दशकालागोचरः।
इित। ग ं इित गणपितबीजम।् तने गणपितरवोत।
े े त िभय ं रााद े

िनरतीथ वा। गगन दहराकाश भताकाश
 े िततीित। व
पराकाश वाम े इित
ृ इव ो िदिव ितक
ु े गगना े नाशकालऽिप
ौतः। े ितित वा। गगन ं अकारः,

अा यरलवा इित पभतबीजोारः। गव


िविनमाणिवषियणी पराहा सााः साता। तारकािदािदतच।्
ु ु ु
गान ं ततानसिषरघनचतयसमयाकम , ् वािदऽािदकं

वा, शरीरं गाव वा, साम वा तयोल पा सतृा।


कनारिहता कााऽकाा कााधिवमहा॥ २११॥

कना वासनामो ँयवीचयाभी रिहता। तासां


े या कऽिप
कितादव। ं  ूलयः क
े नाराणा ं िहता। सवतः
इित कोशः। न ॄ नय इित धातोः। नयतीित नरः ूोः परमाा सनातन
ृ च। नरम
इित ा े े नारा जीवाः। सकलनाशकािरिण ूलयकालऽिप

जीवाना ं ोदरे वासनापतया ापन े िहतकऽ िकमतु
सृििितकाल इित यावत।् उं चाावबगीतायाम -्
मन े िचदोधावाय जीववीचयः।

उि ि खलि ूिवशि भावतः॥


इित। अादशिनमषाकः कालः काा। दाहिरिािप काा।

सा िह नािभनालपिरणामपािवशयोरिभ ैवित
मैरालत े कथा। काा दाहिरिाया ं कालमानूभदयोिरित

े 
रभसः। तभयपा। वदावााथतिनषऽिप काा।
ू ं
तं सतसिहतायाम -्

ूतीतमूतीत ं वा सदस परःिशवः।



इित वदावााना े कत॥
ं िना काित े


इित। सा काा सा परा गितिरित ौित। या गगनाक

भीमनामक परिशव पी गमाता े
दवी
े ु
िदपाात।े तथा च लैे -


चराचराणा ं भताना ं सवषामवकाशदः।


े भीम इत
ोमाा भगवावो ु ै
े बधः॥


महामिहो दव भीम परमानः।
ु ग
दशपा िदी सतः  सिरिभः॥

ु ु े -
इित। वायपराणऽिप


नाा स या भीमा तनराकाश उत।े

िदशः पः ता 
ग ु तः॥
सतः ृ

े न ैाः। अितशालिमित
इित। बाा िततीित काित ु

ौितः। िवाहिमद ं कमकाशन
ृ ृ
े ं े ितो जगिदित ित।
े रं नाम। अकं पाप े च ःख े च तयोरो नाशो यया
अकाित
 
सा। िवमह शरीराधमधिवमहः। ंु
अध नपसकिमित

समासः। काः परिशव एवाधिवमहो याः। कााध
कााधम, ् कााध िवमहो या इित वा। न च ैतऽधका
े 

इित पापिः। अऽाधपद िनयतिलीकारात ्
ंु
िनयतनपसकिलक ू 
ैव पविनपातिवधानाः ु पिलः
पनः ु

इािदूोरपरे महाभा े िपिलवदा िनयतिलपरने


कै यटीय े ाानात।् तथा च भगवािलनागः ूाय

 
रा अध चायाधिमित। ु
वत ु अधिवमहा
 
इऽ कमधारय
ु े त ु िवमहाधिमवापत।
एव समासः। षीतष  े े अत एव
ंु
परविसऽू े महाभा े अध नपसकिमित सऽू ं
े ् तने कााधिमित
ूाातिमदतत।  े
समासऽिप
े 
समूिवभागवचनमवाधश िम।् ककाराः

काः खकारने ौलत। 
े अधशो भागमाऽपरः। तने
े या इथ  इित वा। पादोऽ सवा  भतािन
ौः शरीरैकदशो ू
 ् २११॥
िऽपादामृत ं िदवीित मवणात॥

 ु कामकिलतरिता।
कायकारणिनमा े

 महादीिन कारण ं मलूकितः


कायािण ू ृ  ु
त ैिविनमा।
च ैत े तषा 
े ं परमाथतोऽभावात।् न त काय करण ं च

ु े काम कामर
िवत इित ौतः। े े
कलीना ं बीडािवलासाना ं
तराः परराः साता अाः।

कननकताटा लीलािवमहधािरणी॥ २१२॥

ु  े ताटे
कनती दीमान े कनक सवणमय
 े याः। लीलयाऽनायासने
कणाभरणिवशषौ

िवमहानवतारिवशषाारयित े
पराज मिहषी लीलादवी
तिमहधािरणी वा। सा च योगवािस े ूिसा आसीदिहीपाल
ु े पो िवकासवान।् पोनामपब
कल े ु ु
तासीभगा भाया 

लीला नाम पितोतित॥ २१२॥

ु मधा
अजा यिविनमा ु िूूसािदनी।


जरािहादजा। अजामकािमित ु े , न जातो न जिनत इित
ौतः
ु े महाभारतऽिप
ौत े -

े ं न जिन े कदाचन।
निह जातो न जायऽह

ऽः  ू
सवभताना ृ
ं तादहमजः तः॥


इित। जनन ं िह मृसमाम।् जात िह ीवो
ु मृीव
ु ु ं ज

े वचनात।् तिदह जननाभावपापकिवोपला


मृत चित

ूामथमाह। ु
े मरणने िविनमा।
यण य े गहृ एव िविश
ु ययित
िनमा ु ु ु 
े वा। ममिभिवषयिभया ृ
गहागः िबयत।े
ु ु
सयपासकै  ्
 ु गहृ एव मोः ूात इित तायम।

तिददममािभः ु -
िशवतौ

यिद परिमिस धाम ज मा नाम कं धाम।


परपदिनयमनदाम र िद कामिषो नाम॥

इित। वासााह ु
[शिमिहोऽे]। सं मोमोतीित मधा


सौयवती। अकारूषण ु
ू या इािप सवचम।
े े न सि मढा ्

ु सरमढयोिरित
मधः ु ू े ूसीदतीित
िवः। िू ं िदन ैरव
ु े-
तथा। अत एवों सौरपराण

े लतऽषा
बमण ु
े े ं मिराराधनािजाः।

आराधनामश ु े
तििन मत॥

इित। इदं त ु तीोतरभिमषधौरयपरम।


ु े ् अषा
े ं तु
ु े यत े -
िशवपराण

े यो मः सोऽिप जऽयारम।्


अभावऽिप

न योिनयपीडाय ै भिवित न सशयः॥


इित। तिदमा ं वामिभूों तराज े -


अथा सदायने जपहोमाचनािदकम।्

ृ ं जारे सदायाय कत॥


कत े इित।

ु
अमखसमाराा ु ु 
बिहमखसलभा॥ २१३॥
ु ं िचवियषा
अःाूणव ं मख ृ  ं त ैः
सगाराा। बिहिवषय ु ं यषा
 ैकूवण ं मख े ं तषा
े ं
सु ु लभा।
 ु े  ् २१३॥
तरलकरणानामसलभानलहयाम॥


ऽयी िऽवगिनलया ु
िऽा िऽपरमािलनी।

ु इित वदाययीित
ियामृामयजषी े े
कोशादऽयपा।
ू  ु े िहमव ं ूित दवीवचनम
तथा च कमपराण े -्


 ं परातनी।
ममैवाा परा शिवदसा
ु  सवतत॥
े सगादौ
ऋयजःसामपण  े

ु े - आीिकी ऽयी दिव


इित। पपराणऽिप े दडनीित कस इित।
े ु े -
दवीपराणऽिप

ु े सावदगता
ऋयजःसामभागन े यतः।
ऽयीित पत े लोके ाूसाधनी॥

इित। िनात े त ु -
े ऋवद
अकारािदः सामवदो े तदािदकः।
ु  इकारािदषा
यजवद े ं सयोगतः
ं ु
शिचः॥

तिि ं ण ु ूा े ूोावाधरबमात।


ू  ्


े ू  शशाानसारतः॥
िविल योजयव


गणसा ऋयजषु ं ततनापर
े ं तथा।

विसा ु ु ं शचवपः॥
समायािद ु े  ु


तने ऽयीमयी िवा कायकारणयोगतः।


इम।् अऽ शिचशन
ु ु
े वाव ं बीजमत।
े तने तिपथ
ू े

वा। िऽवग धमकामाथिरित
 कोशः। त िनलयः ान ं याम।्
िऽष ु भतािदकालकारोकारमकारष
ू े े ु वा ा िितयाः।
 िऽष ु
 े ु े-
े े िततीित वा िऽा। तं माकडयपराण
लोकािदभदन


ऽयो लोकायो दवा ैिव ं पावकऽयम।्
 ऽयो धमादयथा॥
ऽीिण ोतिष वणा 

ऽयो गणायः शायो दोषाथाौमाः।

ऽयः कालाथावाः िपतरोऽहिनशादयः॥

माऽाऽय ं च त े प ं िऽ े दिव


े सरती।


इित। अदशारचबािभमािननी ु
े िऽपरमािलनी।
दवता

ु ु
िनरामया िनराला ाारामा सधाॐितः॥ २१४॥

 आमया रोगा यया।


िनगता

सवालनालारायोगािराला। े े
तथाऽनवापः।

सा च मलयकरीा अनालमवे साधयित।

ावारामः बीडन ं याः। ाानमवे धा

े यावत।् तथा मािना अधीयत-े स वै
िवभाो ं बीडमानित
े े तादकाकी
न रम े ् े
न रमत े स ितीयमैत सतावानास यथा
ु ं सिरौ स इममवाान
ीपमासौ े े पातयतः
ं धा

पित पी चाभवतािमित। ाैवारामः किऽमवनप ं
 ं
िविचऽ ं जगा इित वा। जगिमाणसहारकालयोः

ामाऽावशषात।् तथा च वायपराण
ु ु े-
एक ु ूभशा
ु वै बधा भवतीरः।
ू या बधा भवकः
भा ु ु सः॥
े पन

इित। माीय ं जग आा ॄ च अनयोरारामः बीडन ं


िवहरण ं विं
ृ  े ु े-
या इित वा। तं माकडयपराण

े य सव ूितितम।्
मरं परं दिव
अरं ॄ परम ं जग ैतराकम॥्

दायवितो विभमा परमाणवः।


े े
तथा िय ित ं ॄ जगदमशषतः॥


इित। सधायाः 
सहॐारकिणकाचगतायाः ु ॐवण ं यया
ॐितः

कडिला ु
सा। सधायाः ु े वा।
ॐितरव
 या
डािकािदमडलाााययी सा िबय ैव भगवतीथः।
ू ृ े ैवित
ूिसचमडलािरािदतृिजिनका पीयषविरष े -

ु तपिरॐवैः।
दशिभः पिभ ैव सधामृ

कप ु
े सदा पीा जाय े पीवराः सराः॥
तव शवी माया--------------------------।

ु ु
इित वायपराणात।् ानाणव े शिबीजसाधन े

ू ु ं
  िवषहािरणीिमित यानम
ॐवीयषधारािभवष
ताशपवतीित वा॥ २१४॥

ं  ु
ससारपिनमसमरणपिडता।


ससारलण  े िनःशषण
े कदम े े माना ं जनाना ं

सगरण ु
े पिडता कशला। अत एवों कौम -

 रि शरणािथनः।
य े मनागिप शवाण 

रापारससारसागर े न पति त॥
े इित।

यिूया यकऽ यजमानिपणी॥ २१५॥


याः िूया याः। यो वै िविरित ु े े वा।
ौतियित
य कता  यजमानाको दीितमितः
ू  परमिशव पी
दीाा सान माता तं लैै -
े महादवो
यजमानाको दवो ु ै ूभः।
े बधः ु

उम इत े सिरीशानित
े चापरैः॥


उमाय दव यजमानानः ूभोः।
ु ै
दीा पी बधा सानादाजः॥

ु ु े -
इित। वायपराणऽिप

उमा तनःु समी या दीित ैॄाण


 ैः सह।
ृ त सानः पऽु उत॥
दीा पी ता े

ू  ु चरमा यजमानमितिरित
इित। अस ु िशवमितष ू  िचयत े
े तभयमाह। यजमान  यजमानौ
िचदाित
ू 
दीिताानौ तौ प े अा इित। अातर पविनपातो न िनः

एतदोिरािदिनदशात।् उ लैै -


पभतािन  ु ु
े मिनपवाः।
चाकावाित
ू  िशवादवदव
मितरौ  े धीमतः॥

ू  
आा तामी मितयजमानाया परा। इित॥ २१५॥

धमाधारा 
धनाा धनधािवविधनी।

े े ु िशपररायाता वदािवाः
तशष े िबया

धमपदवााः। ं  ृ -
तथा च सअवतितः


े े य आचारः पारयबमागतः।
यिश
आाय ैरिव स धमः पिरकीिततः॥

े  े े ु धारा िनरगलूवाहः।
इित। तषामासमावदशष  धम 

आधारो या वा धम िततीपचारात।् धम सव

ु े धम  आधारो यया वा। धम


ूितितिमित ौतः। 

सवाधारं यतिमित
ृ यावत।् धनाा ािमनी।
े ् कबरपा
उपाोपासकयोरभदात। ु े वा। धनािन धाािन च

े वधयित।
िवश

िवूिूया िवूपा िवॅमणकािरणी॥ २१६॥


वदशाािदिवावो ॄाणः िवूाः। तं ॄवैवत  -
े सारै
जना ॄाणो यः ं िज उत।े

िवया याित िवूं िऽिभः ौोिऽय उत॥

इित। त े िूया अभीा याः। अिवो वा सिवो वा ॄाणो मामकी



तनिरित भगवचनने िवूषे ु कै मितकायन
ु े ूीितिसः।

उवचनादवे ताशा िवूाः प ं प ं याः। अत एव
ू -े यावतीव  दवतााः
ौयत े सवा  वदिविद
े ॄाण े वसीित।

पराशरितरिप -

ॄाणा जम ं तीथ िऽष ु लोकष ु ्


े ु िवौतम।
े ं वाोदकन
यषा ु
े ैव शि मिलना जनाः॥


इित। अथवा िवूान पयित ू 
पवपवतः करोााययतीित वा।
या मजपािदना ॄाणानामाायन ं भवतीित यावत।्
ृ -
तमापतौ

ृ सानापसः यः।
अपमानापोविः
 पिजतो
अिचतः ू िवूो धा गौिरव सीदित॥

आायत े यथाह ु तृण ैरमृतसवैः।



एव ं जप ै होमै पनराायत े िजः॥

े ं ॄाडाना ं ॅमण ं सृििितनाशप ं


इित। िवषा
यातायात ं कारयित।


े े कवयो वदि कालं तथाऽ े पिरममानाः।
भावमक

दव े े ं ॅात े ॄचबम॥्
ैष मिहमा त ु लोके यनद

ु े दविनो
इित ौतः। े 
मिहमा शिरवे ॅािमकथः।

 ू
ॅामयवभतािन याढािन माययित ृ
े ित। िवशो
ु वा िव ं िववषार
िवपरो ु  ु े त ॅमणकािरणी।
इः
ु े
यत े तावािलकापराणऽयिमितहासः ुे
- िवरकदा 
ोममागण
े े नीलाचलवािसन
गडाढो गधः कामपदश
े ूासामना तामूण ैव गतः।
कामाा ं दव

ततोपवशामिम े पिततऽ ैव ॅमासीत।् ततः िकयता
े गवषयी
कालन े  ु
लीनारदमखािदम ं वामाकय
ृ 
तपसा कामाा ं ूसा िव ं ु सावधानीक

ॅमणादमोचयत।् ततः सोऽिप तामारा
वैकु ठलोकमवाीिदित॥ २१६॥
िवमासा िविमाभा
ु ु
वैवी िविपणी।

िव ं चराचरं मसतीित िवमासा।


ं  तथा च काठके ौयत
चराचरसहऽथः। ू े-

य ॄ च ऽ ं चोभ े भवत ओदनः।


ु  े ं क इा वदे यऽ सः॥
मृयोपसचन


इित। अऽ मृोपसचनोा ं  े े
तहायचराचरूतीतिराशयन
ू -् अा चराचरमहणािदित। िविमाः
ॄसऽम ू
ूवालादारा िविमाभा।
ु ् े िमः
िवत ानमव ु
ु ु ु ु े वा। िवोिरय ं वैवी।
तसााने तित
पानपूसृ
े ु े-
तथा च दवीपराण


शचबगदा ध े िवमाता तथािरहा।

िवपाथवा े वैवी तने गीयत॥
दवी े


इित। अऽ चतॐो यः ू
सिचताः। े
तथािरह ु
िविरव
दैाीथः। ु े
 िवप े  तने न
तदिभथः।

ूथमा  तदवाह।
गताथता। े ु े पमाः।
िवरव
ु एव- ममैव पौषं
तं लिलतोपाान े ॄाडपराण

प ं गोिपकाजनमोहनिमित दवीवचनात।् तऽैव वीरभिूित


िववचनम -्

 े
आा शिमहश ु  िभिवमहा।
चतधा

भोग े भवानीपा सा गापा े
च सर॥

ंु
कोप े च कािलकापा पपा च मदािका।

ू  ु े िहमवतदवीव
इित। कमपराणऽिप ृ े े-

ू 
सहॐमधानमनशि ु ं पराणम।
ं सहॐबां पष ु ्

शयानमौ लिलत े तवैव नारायणा ं ूणतोऽि पम॥्

इित। कौम  एव मणकूित


ं िशवने िवप े दिशत े -

े ु ं िवतोमखम।
ू ं सघोर
िकमतगविप ु ्

का च सा भगवा  राजमाना विता॥


इित तृने िशवने पूभाव ं िनवयोम -्
ृ ु
मम सा परमा माया ूकितिगणािका।

ूोत े मिनिभः 
शिजगोिनः सनातनी॥

स एव मायया िव ं ामोहयित िविवत।्



नारायणः परोऽो मायाप इित ौितः॥

ु ं
इित। सनमारसिहताया ु ं
ं ूभाकरा राो िवभि

तिहाः पिााया पावतीभि 
ं वणियोम -्


एव ं दाना ने पण 
े च जनादनः।
े 
े एव िधािचतः॥
दोरककायादक

ृ ृ
इित। बहाराशरताविप -

गा काायन च ैव यजादवतामिप।




चतसा ु ु ु ्
े िवलोकमवायात॥
सूसन

ु े -
इित। पपराणऽिप

चिडका ं पय ु ऐवण
े रसने च।
ु सह मोदत॥
सौपणन स यानने िवना े

ु - िशवपराणयोरिप
इित। आिदपराण ु  बाला सा
- या त पागा
 ं
पावशजो ु े -
हिरिरित। वामनपराणऽिप


पौणमाा ं त ु यो माघ े पजयििधविवाम।
ू े ्


सोऽमधमवाोित ु े महीयत॥
िवलोक े इित॥


अयोिनयिनिनलया कटा ु
कलिपणी॥ २१७॥

न िवत े योिनः कारण ं याः साऽयोिनः। योिनशः


ु े हे इ तव िनषद े
ानवचनो वा योिन इ िनषद े अकारीित ौतः।

उपवशनाय  ्
मया ान ं कतिमथात

े  अ िवोयिनजिनका
तने ानरिहता अपिरिथः।  े वा।
मातित
िनलीयत े जगािमित िनलया योिनासौ िनलया च। योिनशः

ूकितपरः। 
कतारमीश ं पष ु ूयोगात।्
ु ं ॄयोिनिमित ौतौ
ु ं ू ं
कतार ं िबयाशिममीश ं िनयारं पष
ू  योिन ं ाननापँयिित
ॄ पण े ाानात।् योिन िह
गीयत इित ॄसऽू ं च। या यो योिन ं योिनमिधितक ु
े इित ौतौ

मायापरनािप  ् योिनमाय ैव िनलयः
योिनपर ाानदशनाद

पिरिदका या इित। योनीना ं जगारणाना ं ॄादीना ं
िनतरा ं लयो यािमित वा। योिनॐचबमवे िनलयो या
 े शौनकशाखाया ं
े इित वा। अत एवाथवण
िबपाया दा
ू े-
ौयत

तििरमय े कोश े रे िऽूितित।े


तिमाै ॄिवदो िवः॥

ू  -्
इित। अा ऋचः पवम


अाचबा नवारा दवाना ू
ं परयोा।
ता ं िहरमयः कोशः गऽिप ोितषावतः॥

ु ् अनयोचोरथः - दवानामयोा
इित ौतम। े 
असाा लभा
 चबं परु ं च सदनमगारं च
पःू नगरी ौीचबिमथः।
ु ियािमित शरारयधतिवाकोशात।
गहा ृ ्

ईरावासपायोानगरी त ु मानामयोा।
 इय ं त ु
े  सा कीशी। अाचबा अौ चबािण अारं
दवानामपीथः।
े दशारे मॐ ं अदलषोडशदले प े ॅिमऽय ं
ू ृ
भगहऽय ं चोित या ं सा। नवसािन
ं ारािण
योिनारविकोणािन या ं सा।
ु  ं
पशिचतविसयोगाबसव इित िनादय।े

ािभमखामिऽकोण ु
ं शिः, पराखामिऽकोण ं वििरित

मशाीया पिरभाषा। तामयोाया ं िहरमयजोमयः

कोशो िनधान ं िऽकोणप ं स एव गः सखपात।्

े 
त ैिरीयाणा ं ग लोक इित पाठायमवाथः।
तििरमय इािदस ं पकं समानािधकरण ं
ाथम। ् ं प
 ् िऽकोण े यदि िबप ं चबं तिन य ू ं
े े े
तिसं ॄिवद आनीव िवः। आाभदनव
े े
िबभदनािप ॄ म इथः। ू
 कटयित
ं े पातयतीित
ृ ससार
छलयाानमानािदकमाव

कटमान ू
ं तदतया तऽ ितित। कटमचलं

ीविमित ू
ृ े कटाान
तः। ा िितया ू
 ं वा। कटो
िगिरं तिियतया िततीित वा। अयारैः
ू िनखातो लोहिवशषः
ूहारािधकरणने भमौ े
ू 
कटििवकारा ू
वा। कटाना ू
ं िवसमहाना ं

 ं वा। वावािदकटऽय
िितया ू ं
े िततीित वा। कट
ु ं ीचबागतिऽकोण
परार  ं तऽ िततीित वा।
ू ं यऽनत
२९०) कट ु े
े ृ े राशौ िनले लोहमर।
ु े सीरावयवदयोः॥
मायािियो

ु े च शसि
परार ं --------------------------------।

ु ं कौलमाग बापजा
इित िवः। कल ू वश
ं आचारो वा तििपणी॥

२१७॥

वीरगोीिूया वीरा न ैा  -

वीराणा ं गोी सभा सापो


ं वा िूया याः। यमिप

वीयवाीरा। ु
पितपऽवती े त ु नाममालायाम।् िनगतािन
वीरित 
 या िनमा  त भावो न ै तती
कमािण
न ैा। अश- आिदाथयोऽूयः। ाथ  वा ङ।्
 े  िलत े न स पापनित
कमलपाभाववतीथः। ु
ृ े न पयपाप
े े तः े
ममित ु े योगसऽमिप
े ौत। ू े 
- शकमिवपाकाशय ैरपरामृः
ु े ईर इित॥
पषिवशष

े कत
इित भाररायण ृ े सौभायभार।े
े ू
नवमने शतनाभशमी बोिधनी कला॥ ९००॥

इित ौीमिलतासहॐनामभा े नवमशतकं नाम दशमी कला॥


१०॥

दशमशतकं नाम एकादशी धािरणी कला

-नादिपणी।

नादः ूणविशरितिपा।
ू ु ः-
तमिभयै

े े नादाना पिरणत ं तव
आनलणमनाहतनाि दश
पमीश।े
ु े मनसा पिरचीयमान ं शसि
ूखन ं े
नऽसिललै ु 
ः पलकै
धाः॥

इित। नाद े पमा वा। तं त-े रोिधां


 ं
यं त े नादोसित इािदना
ू 
तोगतामगािमन परमा ं िशवाम।् ाय े िदन।

िवानकलना का िवदधा ब ैवासनी॥ २१८॥

िवान ॄसााार कलना ासााारः


ु 
चतदशाना  िवानिमित
ं िवाना ं धारण ं िह यथाथतः।
तिािदित कौमं वा िवानम।् कलास ु साधःु का। या
ु  का उषःकालपा वा। कादयािदपा
कलियतमहा  वा।

क ं सग  ूभात े च को नीरोगदयोः।


 ता॥
का काणवाची ाादयामिप ृ

ु 
इित िवः। िवदधा चातयशीला। ू
ॅवोपिरभाग े वसिवशो
ृ े
ब ैव ं तदासन ं याः। उ त-े
हािकनीमडला िबप ं त ु वतलिमािदना।
ु तऽ

प ं िशव ं च वणिया त वामभाग े समासीना शातीता
मनोनीािदना िबसिचबं
 े
सवानमयामवासन ू
ं या वा। िबना ं समहो

ब ैव ं तदवासन 
ं तदिभधयाथानामाधारोऽिभधायको


या इित वा। तथा च ानाणवत े-

िबहू ं ूवािम बीजप ं वरानन।े



े ॄाण ं िवि पावित॥
हकारं िबपण

ुे
 ं हिराहं सरिर।
सकारं िबसगाा
अिवनाभावसौ लोके हिरहरािवित॥


इािदना वामादीनािमादीना ं भरादीना ं जामदादीना ं च

ऽय ं ऽय ं िबपमवोोपसतम
ं -् एवं

िबऽय ैयगािपरानामिपणीित। े े
या अकारूषणा ु


यदैविमसमहिीवकद े आ े िबपादभदन
े े
यमकैे व बष ु ूितिबषे ु ितित। एकधा बधा च ैव ँयत े
ु े २१८॥
जलचविदित ौतः॥


तािधका तमयी तमथिपणी।

 ू षिशाव।
तािन ूलयपयाियविन ं ं े
घटादीना ं तपदवााभावात।् उं चािभयै
ु ः-

आूलय ं यिित सवषा ू


 ं भोगदािय भतानाम।्

तिमित ूों न शरीरघटािद तमतः॥



इित। तोऽिधका े
ताशऽवानात।् तमयी तूचरा।
ु या

े नामयाथः।
तं िशवतं तदिधका िचयी चित
े यावत।् तं
सातासातसमािधयपित
ानाणव े -


यूात ं
स ु िशवािधने जायत।े

े ्
असातनामा त ु िशवतने वै भवत।

तण े अिप तऽैव -


यूातभद े ्
े ु तीोतीोतरो भवत।
े ु ममतरथा॥
असातभद


हारोदनरोमाकदािदलणः।
े समािधपलितः॥
तीोतीोतरो दिव

े ु
 े नऽे े वपण
िनमषविजत ं ितम।्
े समािधपलितः॥
ममतरो दिव

े े े मनोधारणने भवित। त तजः


इित। इद य ं तजोिवशष े

नाथमखादवगम।् अथवा आतं िवातं

े िऽिवधतमयी।
िशवतं चित

तमिपसवतपाििवधतािधका े 
चथः।
ु  ु ं वै
चतिवधतपम ृ ः-

मायामातं िवातं सदािशवा ं ात।्



शििशवौ िशवतं तरीयतं े े ्
सिमिरतषाम॥

े ऽयाणा ं पम।्
इित। सं िचं आनतं चित
सिदानाणो जातषे ु िशवािदिषे ु
ं े ु
ृ सदािशवरशिवाना
िशवशोरानाशोऽनावतः ं
ं ृ , मायािदिाना ं त ु
िचदशोऽनावतः
ं ृ ,्
सशमाऽमनावतम

सिदानानामरोरावरणाभाव
ू  ू 
पवपवावरणाभावािनयमािवत े
ृ ् िवात े सिदशावनावौ
ऽयमनावतम। ं ं े
ृ , आनाश
मावरणम, ् आत े त ु िचदानाशौ
ं सगावतौ
ृ िततः
े े ूिसः,
। आशोऽालाभ इािदूयोगऽिमाऽपरन
िवाशो ानपिचरः, िशवशो मोपान े ूिस
इित। तने शऽयण
े ैव सिदानाशवलाभ
ं इित
तऽयरहम।् या षडाकपरमाशरीरे

षिशदाकतानोऽवयववामयी। तं
कािमके -

ं े
पृिथादीिन षिशाागमविदिभः।
उाम ु ृ ्
ु ताा शबमािपधक॥

इित। महावायोदंपदयोरथ िशवजीवौ पमाः


ु ु
सामगानिूया सौा सदािशवकटिनी॥ २१९॥

सामगान ं िूय ं याः। सामगाँछोगाः।


 य इित सऽण
अनवाणविय ं या इित वा। सोममहित ू े यूय े
सोमयागाहा  सोा। उमया सिहतः सोमोऽवयवोऽा इथ  मय े चित

ू े वा ययः। अथवा सोमः कपरचयोः।
सऽण ू सोम

इवाािदकथ ु
 शाखािदाूयः। तऽ साधिरथ 
े ृ
यूयो वा। सौािदविपाठे त ु चातवयािदााथ
ु   
ञ।् सदािशव कटिनी
ु ु भाया 
ु े  २१९॥
ँयामलाशिवााढािदपथः॥
 -
सापसमागा

 े ु
 सापसमागाष
सापस माग

ितािधकता। े यावत।् तषा
िवतरणपालनािधकारािददानमित े ं

ऽयाणा ं ा िितयािमित वा। सि िह सिवतृमडलोर-

े े ऽयो मागाः।
दिण- मभागभदन
 ैरकै
अिािदिभििभििभनऽ े का वीथी।
ताशीिभिसृिभिसृिभवथीिभरकै  तदतिरणो
े को मागः। े े ं
ु ु े-
वायपराण


अिनी किका याा नागवीथीित शिता।
रोिहयािा  मृगिशरो गजवीिभधीयत॥

ु ृ
े तथािदा वीथी च ैरावती ता।
पाषा
एता ु वीथयिॐ उरो माग  उत॥

ु मघा च ैवाषती
तथा े चािप फौ  मता।
हिऽा तथा ाती गोवीथीित त ु शिता॥
ा ु
े िवशाखानराधा वीथी जारवी मता।
एता ु वीथयिॐो ममोमाग  उत॥


मलाषाढोराषाढा अजवीिभशिता।
ौवण ं च धिना च माग शतिभषथा॥

वैानरी भािपद े रवती


े 
च ैव कीितता।
एता ु वीथयिॐो दिणो माग  उत॥


इित। याा भरणी। आिदा अिदितदवा ु  ु माग मृगवीथी।
पनवसः।
मत।् अऽ सादययोऽिप शाः ूक
े ं

मागऽयािप वाचकाः सवि। तथािह - वाम ं शरीरं
स ं ादपस ं त ु दिणिमित कोशाकत
ृ े सशने
नागवीथीगजवी ैरावतवीाक उरो माग िववत।े
अपसशने जवीथीमृगवीथीवैानरवीाको दिणो
 मागशन
मागः।  े सामावािचन ैव
े 
पािरशादाषतवीथीगोवीथीजारववीाको ममो माग 
 े मृगाय ं माग 
उत।े या उरमाग मृगशीषसिन

इित ा  े े मम ु सपदने
मागपदनोत।

पिणमागाानीयात।् अपस ु यथाित एव। या
 े
स ं दिणवामयोिरित कोशािणममागावव
े े े उर ु मागपदनित
सापसपदनोत।  े े ऽयाणा ं
 ं वामसबमण
मागाणा ं े िनदशः
 सत।े अथवा

दिणमाग  एव मृगवीथीसिाा
 े
मागपदनोताम।् मम ु सपदने मागाामात
 ्

 े
उरमागापया दिणाा। अत एव तिारो
 े
मागऽपसः। मम एव वाऽपसपदने उरमागापया
ू एवित
दिणानीयापदने तर े दिणसबमणािप
ं े
े ाा।
 सनीपत इका
िनदशः
े 
एव ं वा। सो दवयानोऽिचरािदमाग ृ
िनविपरै
ः ूाः।
ू  ूविपरै
अपसः िपतृयाणो धॆािदमागः ृ ः ूाः।

मागशो मागष ु ा िितयािदित
 ु
ा
ु ु
ीवाविितशािलिवलोकपरः। आिदािदमहाणा ं माग 

ापन ीवाधीनात।् ईशमागऽयपथः।
 े 
ु ु े ितीयऽश े -
एतिर ु िवपराण

उरं यदग अजवीा दिणम।्


िपतृयाणः स वै पा वैानरपथािहः॥

तऽासत े महाानो ऋषयो िहोिऽणः।


ू ृ ं ॄशसो
भतारकत ं ु
ऋिगताः॥

े ं पा ु दिणः।
ूारभ े त ु य े लोकाषा
ु  ापयि यगु े यग॥
चिलत ं त े पनॄ ु े


सतपसा च ैव मयादािभः ु े च।
ौतन
ृ े ु वै॥
जायमाना पवू  च पिमाना ं गहष

ू  ं
पिमा ैव पवषाजाय े िनधनिह।


एवमावतमाना े िति िनयतोताः॥
ु  ं माग िौता ाचतारकम।्
सिवतदिण


इित। लोकालोकपवतोरमगानम।् तं

ु -े
अपराण

ु शम।्
लोकपालाः िता ते े लोकालोके चतिद
े  ू ्
तोरमग ं दविषपिजतम॥


इित। अजवीाः मलािदनऽऽय
् ू ृ ं
वैानरपथारमनऽऽयात भतारकत
ृ 
ॄूविमागबोधक 
ं कमकाडाक े
ं वदभागम।्

ु एव पनःपनजायमाना
जायमाना इित मता अिप कल ु ु  इित
ु  तथा तऽैव -
समदायाथः।

ु ं य सिष
नागवीर  दिणम।्
उरः सिवतःु पा दवयान
े ु स तः॥

तऽ त े विशनःिसा िवमला ॄचािरणः।


ु ु
सित ं य े जगि ु
ताृिजत े
त॥

ु ू े
अाशीितसहॐािण मनीनामरतसाम।्


उदानमयः ू ं ्
ितााभतसवम॥

त े सूयोगाोभ
ं ु
मैथन 
च वजनात।्

े ृ
इाषाूवा ू  ्
च भतारिववजनात॥

ु ं े 
पनाकामसयोगािदाददषदशनात।्


इवे ं कारण ैः शाऽमृ
े तं िह भिजर॥
े े

ू ं ं ानममृतं िह भात।े
आभतसव
ु  उत॥
ऽैलोिितकालोऽयमपनमार े

ु ं अिािदऽयोरम।् भतारिववजनात
इित। नागवीर ू  ्

ृ 
ूविमागपिरागात।् तृतीयमागण
 सह फलै ं
ू ं
माूसाीदत आह- आभतसविमित। तथा तऽैव -

ऊरमृिष ु ीवो
ु यऽ वितः।
ु ्
ु ं िद ं तृतीय ं ोि भासरम॥
एतिपद

ू
िनधतदोषपाना ं यतीना ं सयतानाम।
ं ्

ु े
ान ं तरम ं िवू पयपापपिरय॥

ु ु
अपयपयोपरम  े
े ीणाशषाितहतवः।

यऽ गा न शोचि तिोः परम ं पदम॥्


िदवीव ं चरातत ं योिगना ं तयानाम।्

िववकान ्
ं च तिोः परमपदम॥

इािद। इपरा ाा।


एव ं वा। उपासनाबम े िह ौ माग ँयते -े वाममाग
 े तऽ वाममाग नाम वणाौमिविहतािन
दिणमागित। 
यावि कमािण 
 , ौौतािहोऽादीिन, ाताकादीिन ,

तािकािण मिसादीिन, तषे ु सवष ु या या दवताः



ू अभता
ूधानभता ू वा तान े ोपाामवे दवता
े ं
े ् तवतावाचकपदोर
सवऽ भावयत। े े
ं िवशन


दवतावाचकपद  े ु िनिपिदाकारकः।
ं सवमष े ईश े
े  णामृणशोधनाभावज ं पातकम।्
माग  दविषिपतॄ
दिणमाग  त ु ौौतािदतमादवताान
 े े ोपादवत
े ैव
े न िनबः
भावनीयित े े ु यािन
 अिप त ु तवतािवषयकतष
 िविहतािन तदने ैवित
कमािण े
  ु
सवकमणामपरोधाभावादिाग  ताश ं पातकं नाीित
झिडित मोः। वाममाग  त ु िवलितः। ऋणशोधनाभावने
किालं ूितबात।् न च ैव ं सनानतोऽिप
ु किठन े
ं े िवलित े साधन े कथ ं िशाना ं वाममाग 
मोाशऽिप

ूवििरित वाम।् ऐिहकानामावचफलानािमहै
ु व जिन
भोगिलया मो े िवल सोढात।् भिमिूदन
ु ु े
वैषियकिशाना ं ूविसवात।
ृ ् ऐिहकभोगिवरिशाना ं त ु

मो े िवलासोढािण एव माग  ूवििरित


ृ े
िववकः।
ु े-
तिददं सिवरं िनिपत ं कािलकापराण
े ु वैिदकिप
सवऽ दवीमष
े े भ ैरवीम।्
ु ं िचयि
िऽपरा े े े ु च बमात॥
ं वदमष


दवनामस ु सवष ु भ ैरवीित पदं सदा।

कयािशषण  े ्
ु  े ं िन ं नोाय  िनिवशषणम॥

आपः पन ु ु ैरवीम।्


ु ु पृिथवीमिऽपरभ
ु 
कयादाचमन ं िवूो िपदाया
ु े ्
ं तथा चरत॥

ु 
इदं िवभरव ु िवचबम इतीिरतम।्

े ्
ृ े ु ममते ं िनयोजयत॥
मृदालनकष

ु ं त ु भ ैरवीमरिवाम।
गायऽ िऽपराा ु ्


माताडभ ू 
े सयाया
ैरवायित े े ्
 िनवदयत॥

े ं दवे ं वहि कतवः।


उ ं जातवदस े
े ्
ू  त ु शषे े भ ैरवमीरयत॥
श े िवाय सय


तपणादौ ु
ूयीत तृता ं ॄ भ ैरवम।्
 े ्
आवाहन े च िपतॄ ैरवािनित तपयत।
तृता ं भ ैरवी मातः िपतृभ ैरव तृताम।्
ु ं पवू  तपणऽिप
आदौ च िऽपरा े ्
 े ूयोजयत।

ोितोमामधादौ ू े ्
यऽ यऽ ूपजयत।
े दवीमिप
तऽ भ ैरवपण े च भ ैरवीम॥्

ु ैरवीम।्
एव ं त ु वाभावने यजिपरभ

एषा वामने मागण ू दिणता ं िवना॥
 पा


ऋषीवाितॄ
 ु ू
ं ैव मनातसयात।्

े  ैणाना ं पिरशोधन ैः॥


यो यजिभय


िविधवानदानाा ं सव यििधपजनम।्

िबयत े सरह ं त ु ताियिमहोत॥


सवऽ िपतृदवादौ
े यावित दिणः।
े च दिणा याािण उत॥
दवी े

या दवी ू
े पमाना त ु दवादीनामशषतः।
े े
यभागाय ं भैु सा वामा त ु ूकीितता॥


पजकोऽिप े
भवामाग  सतत ं रतः।
ु  कयाामपजन॥
पया वा कया ु  ू े


अ पजाभाग ृ
ं िह यतो गित वािमका।
ू े न  त ऋणशोधनम॥्
यः पजयाभावै


िपतृदवनरादीना ं जायत े त ु कदाचन।

सवऽ िऽपरायोगन
े मागण
 गतः॥


यदा जायते ूा तदा मोमवायात।्

ु नरः॥
े लभत े मो ं वामने ऽैपरो
िचरण

ऋणशोधनज ैः पाप ैराबाने भ ैरव।


 ु सवऽ वभः॥
ु ैययः
इहलोके सख

मदनोपमकाने शरीरण
े िवराजता।
सराकं च राजान ं वशीक
ृ समतः॥

ु  मदिवलाः।
मोहयिनताः सवाः कव
ं ं
िसहाायार ू े ्
ूं भतूतिपशाचकान॥

ु 
वशीकविचरित ु े वािरतः।
वायवगो
े मा ं वाथ भ ैरवीम॥्
ु ं दव
बाला ं वा िऽपरा


यो यजरया ृ
भा पबाणोपमः कती।

कामर ू े ु यथया॥
त ु कामाा ं पजय े


 िसिमायात।
दाियादथवा वाावथा ्

ु तथ ैव च॥
महामाया ं शारदा ं चशैलपऽ

ू े ्
े दाियने ैव पजयत।
यथा तथा ूकारण

यो दािय ं िवनाभाव ं महामायािदमचित॥

 े
स पापः सवलोकतो ृ ्
ु भवित रोगधक।

अा ु िशवाा या दः ू 


े पवमीिरताः॥


ता दाियाामतो वा पजनीया ु साधकै ः।

िकं त ु यः पजको
ू वामः सोऽाशापिरलोपकः॥
 ू
सवाशापरको यािणत उमः।

इित। वैतालभ ैरवौ ूित िशववचनम।् एत े सापसौ च तौ


माग चित 
े कमधारयः। तयोः िता।
 े ु े  वाममागण
मागयनापाथः।  ैवोपााना ं
ु ैरािददवताना
िऽपरभ े ं दिणमागण
 ैवोपााना ं
े ु
शारदािददवतानामभयथािप े
िवकनोपााना ं

िशवािददवताना 
ं च परमाथा ु ु  े इित
िऽपरसयभद
यावत।् इा ाा।
े ु े
िकमऽ सापससौषिित िशवसऽू े ूयोगािदडािपले
 ु एव मागपदन
सापस े अथाौषा  े पिरशषात

 े ैव
े मागपदन
इा ाा। अऽ ितीयाानऽिप

पािरशाणया ु
ीवमागपादान े सित

िऽिऽपदकसमासपसापसमागपदऽय ं
 
िपदकगभकमधारयप ु 
ं च ैकपदिमित चतणा
ु 
पदाना ं पनापवादै े े
कशषण
ु ु
ााचतयसमयोऽवगः।
अथ य एतौ पानौ न िव े कीटाः पता यिददं
ू ु ु
दशकिमािदौरीा 
य े मागयॅाः
कमापदं
े े
ूााषामापदमनायासनामरणािदसाधनमाऽण
दयया िनवारयतीाह -


-सवापििनवािरणी।


सवापिदित। सवा  आपदो िविश िनतरा ं वारयित। तथा च
ू  ु े दवीवाम
कमपराण े -्


य े त ु सान पिर े ं शरण ं गताः।
मामक
उपासत े सदा भा योगमैरमािौताः॥

 ू
सवभतदयावः शाा दाा िवमराः।

अमािननो बिमापसाः ं
सयतोताः॥

मिा मतूाणा मानकथन े रताः।



सािसनो ृ
गहा वना ॄचािरणः॥

 ैहना अिप मामजापकाः।


य े चोै लण

े ं िनािभयानामापदा
तषा 
ं पवतानिप॥
नाशयािमतरा ं ानदीपने न िचरािदह।

ं े दव
इित। हिरवशऽिप ु
े ूित िववाम -् नणा
ृ ं ब ं वध ं

रोध ं पऽनाश ु
ं धनयिमािदना यररामप
ं इम।् वाराहऽिप
आप ु िनिखलास ु ं रवे न सशय े
ृ े
ॄािदकतदवीोऽा े-

शरण ं ा ं ूप े य े दिव


े परमिर।


न तषामापदः कािाय े ािप सकटः॥

ु अाः -
इािद। अिभया


आपिद िकं करणीय ं रणीय ं चरणयगलमायाः।
ु े ॄादीनिप च िकरीकत॥
तरण ं िकं कत ु े इित॥

ु धीरा धीरसमिचता॥
ा भावमधरा  २२०॥


ःखकतचााभावाा िवे िता वा। स
भगवः किितित इित  े मिहीित होवाचित ु े
े ौतः।

िरय ं गवािच। े वा। शोभना अा
तऽ िततयित
 सा वा। ूभावादवोपािधसकमरण
िभावो गितयया े  े ैव
ु सवािभलषणीया।
मधरा 

मधरु ं रसवािूयषे ु मधरोऽवत।


ु ्

ु शतपाया
मधरा ु ू
ं मधलीनगरीिभदोः।

इित िवः। अत एव  आीयो भावोऽवान ं या ं सा च सा


ु ु चित
मधरापरी े ]िनवासित
े वा। मीनाीिनवासशािलहालाऽे [पित े
यावत।् या ानो भाया ं ूितभाया ं यऽवमाः

ूथमगणनीयाः। आोमा इित यावत।् तषा ु े धरा।
े ं धरव ु

धिरित ु े टाप।् रथ धयथा
हलाागिरमतन ू 
 े  न
सवममं तिदयमाानवता ं िनवािहकथः।
ृ े े ॅिमतम।् अवमोमपदयोः
चावमपद िनकपरमवित

ूथमचरमपरने ूयोगदशनात।् अिरम े ूथमो दवताना
े ं
ं ु
सयातानाममो

िवरासीिदाावै े ु
वियाानवााम
 े ू  े
सवदवताूथमचरमभतयोरििवोमहण
ूाहारायने मानामिखलदवताना
े ं महण ं
े िसतीित ूितपादनपर ााप े अिव 
दीणीयौ

दवानामवमो िवःु परम इित वचॄाण
ृ े
 े तयोः
ूथमपदावमपदने ाानदशनन
 े भामाान ं य े वमि सृजि साधयि
पयायिसः।
तषे ु धमित
ू  इित षीसमासिनषध
े वा। तने न िनधारण े न

िवरोधः। पषोम इऽवे समीसमासरवीकारात।् शोभना
अभावाः भावाः। अभावषे ु शोभनिवशषणाितयोिगना
े ं
ु ं भवित। तने
भावानामशोभनम
 ु े वा। षे ु
े षन ैघृ यािदपयोिगकै रभावैमधरित
रागषवै
आीयषे ु भष ु वा। षा
े ु भावने अवानने मधरा े ं भावने
भा मध ु सलं रातीित वा। चरै मध ु िवतीित ौतौ
ु तथ ैव

मधपद 
ाानदशनात।् एवमिभूायावतारयोरिप

भावपदाथा  यथासव ं योजनीयाः। धीरा पिडता।


ु ं राित ददातीित वा।
ै  वा। िधयमैतबि
धयवती
ु ंु
े पसामै
ईरानमहादव ृ े धीूदा इरा
े तः।
तवासनित
 ं वा। धीरैः पिडत ैः समिचता।
दशमीितिथया  त ं धीरासः
ु े अत एव काणचरण ैः ीय ं धयै 
कवय उयीित ौतः।

ूकटीकतम -्

पातय वा पाताले ापय वा िनिखललोकसाॆा।े


ु ं नाहं मािम
मातव पदयगल ु ु
न ैव मािम॥
ु  वा॥ २२०॥
ं ं ानािभ ं रसमानमिँयािचता
इित। धीस


च ैतासमाराा ु ु
च ैतकसमिूया।

च ैत ं िचिपम ्
ू आच ू
े िशवसऽात
ैतमाित ्


तदवा ू
 पजायोय ं जलािद तने सगाराा।
ू े
िनराधाराायाः पजायािदभदभावनापात ्


ानमिमित ु े उ ा े -
भावनोपिनषतः।

ु ू य ं साााभता
ानभा ू ं महरीम।
े ्

ू े े ैव पजा
पजयदादरण ु 
ू सा पषाथदा॥

ु ू े 
 ानने ानभथः।
इित। अथवा च ैतानोऽण
अः पजािवधौ
ू ू े
मऽ ु ू
िवािमलयोिरित िवः। अ 
ु ु   े ृ
 ययः। चातवयादराकितगणाा
साधिरथः ाथ 
ञ।् आिमव
 े छदः।
े े
च ैतवाचकोऽ िवाीदवो

मनिरित ु े
वा। तने भवनरीमण
े समाराा ीदवता
े ु

ं ु े मता इित वचनात।् सतसिहतायाम


ु  पदवता
िवाः माः ू ं -्

जिपा दशसाहॐ ं म ं च ैतवाचकम।्



महापातकसै मत े पातकारैः॥

ु े
इित ोके च ैतवाचकमपद भवनरीमपरन

े ैव च ैत ं सिविपो
ााता। अथवा चतन े
ं ू रसः। चतना

सिविद ृ े िवः। स एवाः
ूोा वावािणिन तित

पजाि े  े पिरपरणन
ं िवशषापाऽ ू े सारै
ं ः

पजायोयतामापािदत इित यावत।् तने सपणािदनाराा।


सिवदासवयोम ं े गरीयसीित ियामलात।् तािकै ः
 े सिवदव
ु े वि॑यमाणः पािमको रसो वा च ैत ं
कडगोलोवपदन
ूािणसवात।् च ैत ं िचदवे कसम
ु ु ं महाफलूसितात।
ू ्


जडाना ं च ैतबकमकरॐितझरीादौ ु ु े पक
कसमन
किवसदायिसात।् तिय ं याः।
े ु
उपलणमताक -

अिहसा ु
ं ूथम ं पिमियाणा ं च िनमहः।
ु ं दयाप
ािः प ु ं परं मतम॥्
ु ं ानप

ु ं सप
तपःप ु ं भावपमथामम।
ु ्

ु े सिवदािदपयिमहाितदम।
इिभयोः ं े ् तयो
ु ु
कसमसावा ु ु े पयऽिप
ैत कसमिमव े िवमहः।

ु तणािदपाटला॥ २२१॥
सदोिदता सदा ता

सदा िन ं उिदता उदयवती ूकाशात।् स ु सनषे ु



आसमादितशयनोिदता ु े
वा। एवमवे सदात ावथ। तणो
ू 
माकािलक आिदः सयाटला े
तरा। न च गौरी
े  उाः। मितभदनानभदन
ँयामािदिभिवरोध ू  े े े े वा
ू े च तथा महारजन ं वासो यथा
े ौयत
वोपपः।

पाािवकं यथगोप इित। यत े च -

 मोधमूकन।
शाा धवलवणाभा  े
ीवँय े राजवँय े च जनवँय े च पाटला॥


पीता धन सौ का 
मारणकमिण।
ु  े े ूोा ारे पाटलाकितः॥
बॅिवषण ृ

  सवलाभ
सववणा  े या  परम।्
े ोितमयी

इित॥ २२१॥
े ु ु
दिणाऽदिणाराा दररमखाजा।

ु राराा। दिण ैः
दिणया दिण ैः कशलै
ू   े वा। दिणामागपासकन
पिडत ैरदिण ैमखित े
े चित
वाममागपासकन े वा। या कवलकम
े  िजासवो दिणा
ु े
इ।

िवया तदारोहि यऽ कामाः परागताः।



न तऽ दिणा यि नािवासपिनः॥

ु तथा ाानदशनात
इित ौतौ ्
 अदिणा ॄिवदः
ताामाराा।

ु  भज े मा ं जनाः सकितनोऽजन।


चतिवधा ुृ ु
ु  ानी च भरतषभ॥
आत िजासरथाथ 

इित वचनात।् दरमीषथा तथा रे ं ितवखाज


ु ु ं याः
ु ु ं यिखाज
। मखमज ु ृ ं दरवत ्
ु ं मीवाव
ु ु ं या इित वा।
शवरे ं शोभमान ं मखाज

ककठीित यावत।् दरे भयकालऽिप
े रमव ु ु ं या
े े मखाज
े ु वयम ्
े े भयने मखवै
इित वा। काािदन ैिमिककालऽषामव
। अाया ु सवदा
 रमव ु
े े मखिमित यावत।् दरे
भानामादरणिवषय े रे ं ूसिमित वा।
अऽदे ं बोम-् एतोकोराध  चािर नामािन ूतीय।े

तऽ तृतीयाितिरािन पनािन ऽीिण भवि।

े  वफलदाियनी॥ २२२॥
कौिलनीकवलाऽनकै


कलाना ु
कलाःा ु
कौिलनी कलयोिगनी।

कारी कवला ु कै वपददाियनी॥
गा

इऽ ऽयाणा ं िववतात।


ृ ् तिरिजहीषया
 च

छलारसऽकारै ु
ः कौिलनीकलयोिगनी ृ
ैकपदं ीक
ृ े च कौिलनीकमविशमकिमित
ूकत े े ृ
नामयमीकतम।्

यम-् ललललरीडिककोटपती।
ृ ृ ृ ृ ृ ृ ू  ृ ॄ
लयायटारीडकीकोरीयफी
इित ऽयोदशारैः छाया। अारािण ऽीिण
ं 
नामानीािदरी ैकिवशितनामािन ु ु
सदािशवकटिनीार
मानवतीािन तऽ क।े तऽ िकको इरयने
े ं ऽयोदशारमकिमित
रमक े े नामनी।
 े ूकत
कवगयारके इथकन ृ ं नामय ं वयत इित
 ू
िितः। अऽ िह छलाणसऽाणा ू
ं ोपपिमलकतायाः
ू  े   े
पवमवोािनामिभनामऽयकरणमप

नामचतयपरन े 
े पददवणन ु ं
यता
ू
मान ैमलकारै
रचरण
ु े ं
ैिरह षडरमक
नामाविशमपरिमित े नामनी ीक ु
ृ कौिलनी कलयोिगनीऽािप
े नामनी ीकत।
ृ े पौनपिरहारिऽिप
े तु एव। न

च ैव ं नामािधम।् ूसिवऽी ूचडाा ूिता



ूकटाकितिरऽ ू
छलारसऽकारै

ृ  े
ूकटाकितिरनयोनामयीकारऽिप

गचरण े े तदभावािदित। तािदह
ैरकनामीकारण

े े े ं नाम। न च ै े समासानपपिः।
कौिलनीकवलक
समानािधकरणसमाम े पवकालै  ु
ू  कसवजरराणनवकवलाः

े े िनयमनावलपद
समानािधकरणनित े ू 
पविनपातापिः।
बॄीहौ त ु कौिलनीपद पवावापििरित
ु ं वाम।्

परोितिरादािवव े
िभपदयोरकनामसवात।्

 कवलाानवती
कौलधमवती े े  ईरान ं
चथः।

कवलपदवाम।् ज ैनत े तथा ूयोग बशो दशनात।
 ्

  ु वा कवला।
सकलधमिवमा े ु ु वा। तिम
सखःखिवमा ु ु

कवलीित िशवसऽू े कवलीित
े ं
साया 
दशनात।्

ु ु  
सखासखयोबिहमननिमित ू  ू ु े
पवसऽोपासखःखयोदन
 ् ूकत
परामशात। ृ े च मथयिनूयाभावऽिप
े े

ताशाूय सवचात।् एककिनणताा
ृ अिप ऽयोऽथा 

इह वणनीयाः। तथा च िवः -

े ं ानभदे े ावल
कवल े ृ
ैककयोः।
िनणत े कवल
े ं चों कवलः
े ु े िचत॥्
कहन

ु कवलकौलधमवतीवाथः।
इित। वतः े  े 
े े
िवशषणिवशभावािदना परराय एव

िभपदयोरकनामिनयमात।् अथवा दाभाय  इऽ

ं ृ
दानिबयािनिमािप दापद सामीक
ं ू ंु
े पवाविनषध
सापरयोित े आौीयत े

वैयाकरण ैिदहािप कौिलनीपदािप साात ्
कौिलः े
कवला
े बॄीिहरिप सवित। कौिलनीिभः कवला
ानवो ययित े े
िनणतित
ु े े सऽू े
 गणवचननित
तृतीयासमासो वा। तृतीया तताथन

ु ु
 िवचनपरने गणवचनपद
गणोपसजनः। ाानात।्
ु ु
गणमवान ् ु
गणवचनः। ृ ु बलिमित भतू े कतिर
कटो ु
 िडित

िनणयािप ु े तमवािचनः
गणन  े
कवलपदािप ु
गणवचनम।्
 ू
अनमममपिरि ं यै वा ं पदं

पममिप ं तात ं ु शीलमाः। अनित


दीघापाठे आसमाा ं यै विमित वा। न िवत े
े ् २२२॥
कै व ं यादकै वमीश ं यदिमित वा ायम॥


ोऽिूया ितमती ु ं ु भवा।
ौितसतवै

ु ु
ोऽ ं लौिकको गणानवादः षिधः -

नमारथाशी िसाोिः पराबमः।


ू ूाथना
िवभितः े षिध ं ोऽलणम॥्
 चित


इिभयोः। िऽजगा िमती िमाजगदिधाना -

ुे ु 
भडासरिनमशूविषणी।
इाशिानशििबयाशििपणी॥
साॆादाियनी ----------------------------------।

ु ु
इािदनामपः ूगीतमसाकगिणिनगणािभधान ं
वैिदकं ोऽ ं वा िूय ं याः। ो ता आप ोऽयाः
ंु
िूया या वा। ोऽीश पवावः। ु
े मनाः
दवा

िपतरोऽसराादवााः।  ं
तािन वा एतािन चायासीित
ु े पामातावापः पषवचसो
ौतः। ु भवीित

ौतावपामव ु
े मनािदपतया े
पिरणतो। आपो वा इदं

सविमािदौत। ु
ु े ितरा  े
ं कमतासनाीित ु
ितमती।
ु मित ई या इित वा। या
ा ु ान ैय  लते े सित

यावत।् ौितिभः
ु सक ् तु ं पिरिचत ं वा वैभव ं िवभं


याः। सवः ािरचय इित कोशः।
ु ु ं
ौितशतःसापरो ु
वा। यगायोऽधाः ु
 ौतयतॐ

इित छःसधाकरात।् तने चतधा
ु  पिरिचत ं वैभव ं या इित
ु ु वदपषो
िवमहः। शरीरपषँछःपषो े ु महापष
ु इित
ु ू ू  ु े -
े  कमपराणऽिप
बचोपिनषचतहपथः।


चतॐः शयो दाः प े विताः।
ु ं मिनपवाः॥
अिधानवशााः ण ु ु

 ूिता च िनविित
शाििवा ृ ृ
े ताः ताः।
ु ू
चतहतो े ूोत े परमरः॥
दवः े
ु े
े ाान ं समत।
अनया परमो दवः
चतिप े े ु चतमितमहरः॥
ु  च दवष ु ू   े इित।

े मलाकितः॥
मनिनी मानवती महशी ृ २२३॥

मनोऽाः ततया ितित न त ु पराधीनविकनित


ृ े े

मनिनी। अायामधाॐजो ु
िविनः। मानिसमितरादरण ं

वा िूयापराधसिचका 
े वा ूमाण ं वा ूिमितवाामीित
चा

मानवती। महश े
ी महशी। े ु े-
उ दवीपराण

े ु
महादवामा महियत आता।

महश ू  ृ
े तने सा ता॥
वधयाहशी

ृ 
इित मलपा आकितयाः॥ २२३॥

िवमाता जगाऽी िवशालाी िवरािगणी।


िव जगतो िवोवा  माता। सोमः पवत इपब जिनतोत
ु े जग े भपणित
िवोिरित ौतः। ू े े जगाऽी। उपमाता वा
पालकात।् एष भतपाल
ू े ु 
एष सतिवधरण एषा ं
ु े दवीपराणऽिप
े े कावौतः।
लोकानामसदायित े ु े -

् ृ
याारयत े लोकान विमषा
े ं ददाित च।
डधाधारण
ु ु 
े धातजगाऽी ु ै
मता बधः॥

इित। िवशाले िवीण  अिणी याः। सा वाराणसीपीठािभमािननी।


वाराणा ं िवशालाीित पाात।् िवशालाशो
बदिरकाौमवाचकोऽिप िहमविसाधण
ृ े
 नपालपीठपरः।
त च पीठासूकरण े नऽान
े ु
े ासो ॄाडपराणादौ
िविहतः। तने िवशालपीठमवािान
े ं या इित वा। िवरागो
वैरायमा अीित िवरािगणी।

ूगा परमोदारा परामोदा मनोमयी॥ २२४॥

 ु ूौढागा। परमा च सोदारा च


सृािदकमस

महती च। दशतः  उदारो
कालत महवतीथः।

दातृमहतोिरमरः। आकाशववगत ु े परं
िन इित ौतः।
ूक ु
ृ ं मोदमानमासमािातीित वा। परमायदािन जलािन
ु स च ूकत
यि परमोदः समिः ु
ृ े भवसमिपः तारा
ु े नािसकित
आयधिवशषो े
े े
वा। अकारूषणापगता े ं तऽपरमा
रमा यषा े े
दिरिा
 े वा। पर उ
उदारा ऐयूदित 
ृ आमोदः पिरमलः कीितिरित यावत।्

आ समाोदः सोषो वा याः। श ॄणो
मनःानीयानोमयी। तं महावािसरामायण े -

स भ ैरविदाकाशः िशव इिभधीयत।े



अना ं त ता ं िवि शिमनोमयी॥


इित मनःूधाना वा मनोमयी। मनस ैवानि इित ान े
जननीय े मनस एव ूाधाात॥् २२४॥

े िवमाना विळणी वामकरी।


ोमकशी े

े या िवरापायाः। ोमकश


ोमैव कशा े िशव ी
वा। ोमैवा ं सोमकम।् अाथ  कूयः। तशी
े ततोऽिप

ापका वा। ोमकपश ू वा। िवमानो
ी िदमपा
े े
ोमयान ं तऽा दवादभदादिकािप। े े मान
िवशषण
 वा। िविशा मा कािय
आदरण े ा िितया  तिम ं
ताश ं अनः शकटं िकिरचबािदपो रथऽ िततीित वा।
िवगत ं मान ं पिरमाण ं य तदपिरि ं ॄ तिा वा
। मान े पिरमाण े ा िितः पिरमाणािविता िवगता या वा।

िविश माित िनृ  ूमा ं जनयतीित िवमानो वदऽ
ु ाातःे शानिच िवमान इित
ूितपातया िततीित वा। पसृ
पम।् िविशषे ु वदािवष
े े ु मानषे ु ूमाणषे ु
 े िततीित वा। िविश मान ं
धमॄपण
ु ं े
पराणायमीमासािदना े पिरगणन ं
तिने पण
े ं तषे ु चतदशव
यषा ु   े ु िततीित वा।
े िवाधमानष
ु ं भगवता ज ैिमिनना- िशाकोप े िविमित च
तिददम े
शापिरमाणािदित। विळण इ ी शचीपा वा। वळधािरणी
ू
वा। वळार ैभिषता ु
वा। महय ं वळमतिमित ु
ौतौ
् े े तती वा।
वळपद ॄपरात पिरदकसन

वामकरतपा वामक त ूितपाा वा। वामा

वाममागरता ु
एव पयिवलोपकािता इित वामकाः।

वमि जगजीित े
वा वामका दााषामीरी वा।


पयिूया पूतमािधशाियनी॥ २२५॥


पसाका याः पयाः। ममपदलोपी
समासः। तने च िगोिरित ङीप।् त े िूया याः। त े च स एष यः
 ू 
पिवधोऽिहोऽ ं दशपणमासौ

ु 
चातमाािन पशःु सोम इित ौतौ ृ ु ूिसा
ु किथताः, ितष

दवय ू
- ॄय- भतय ु
- िपतृय- मनया वा।

पाराऽागमे- अिभगमनमपादानिमााययोग ु
इा
पिवधा पजा ु
ू वा कलागम े-


कवलो ु
यामलो िमौबयवीरसरः।
ू ----------------------------॥
इित पिवधा पजा

ु वा। िनात-े हितिभममा


इा े  ं ाद ् ितीय ं
नवयोिनिार इित पूकाराचा  ूोा
  े े
सवाथिसिदनोा ृ ु ं तलक
वा। बहकौमा ू े

ममहोदधौ च- आतरीसौतकीदौबधीऽासीसाधनाभावनीित
किथता वा। अिहोऽ े यमाना धािदपा आपः
ु ू ु
सोमपृु िथवीपषयोिषिपकडपक ु ु य े तदा
े पनःपन

ता एवापः शरीरभाव ं भजीपिनष ु रहािधकरणषे ु च

ोऽय ं िवषयः। त एत े पया वा। पिच िवार इित


  किवधानाो िवतो
धातोघञथ ृ यो िवसृजामयनािदवा 
 े े े े ॄादयारः ूताः
। सवषामतषामकशषः। े पादाः।
े फलकमताश
सदािशवाः ूतः े  े े
ं म ं पयमिधशत
। उ भ ैरवयामले बपाकूारे च -

 े
िशवाके महाम े महशानोपबहण।


भृतका चतादाः ु सदािशवः॥
किशप
तऽ शते े महशानी
े ु ु
महािऽपरसरी।


इित। आचायभगवादै ु
रम -्

गता े मं ििहणहिरिरभृ


ु े तः
िशवः ायाघिटतकपटूदपटः।

इित॥ २२५॥

ू े पसोपचािरणी।
पमी पभतशी ं

ॄािदष ु पस ु पम सदािशव ी। सतगीताया


ू ं
ताासहायोःे -

िऽष ु िो विरः ाषे ु मायी परः िशवः।



मायािविशावााः सािदलणः॥

सदािशवो विरः ााऽ काया  िवचारणा।

इित पमीशो वाराा ं िनढो वा। सा च यिप ॄाािदष ु



पमीित परदवातास ु चरमित
े पकोशािदचरमदवतािव

ू  ं
यौिगक एव स ता ं भासत े तथािप दिणामितसिहतायाम -्

ू े ु ्
-------------------------------------------- पजयमीसतम।
े ्
घटं ृा िद ाा पम परमरीम॥
 ्
े ु लभम।
पम शकटं य ं िऽष ु लोकष


इादौ वाराामवे बतरूयोगदशनाोगढोऽवसयः।

मकारषे ु पमानपािपा ू -्
ू वा। तथा च कसऽम

आन ं ॄणो प ं त दहे े वितम।्


 ्
तािभकाः प मकारा ैरथाचनम॥
ु ---------------------------------------------------------।
गा

इािद। अत एव पाना ं माना ं मकाराणा ं समाहारः


ु ू े - पिरॐतु ं झषगा ं पलं
पमीित वा। तािन च ऽैपरस

चामृ ु
िच ूिसािन। दानशादयो ु ु
गमखादवगाः।

पमातावापः पषवचसो ु
भवीित ौितूिसा ् ु े
योिषत कड
े हिवष आितयषे ु पमी तिपा
रतो ू वा। कै वाा

पमी मिदिभा ं
वा। पसाना ू
ं भताना ं
ू पूकारा जातित
पृिथादीनामीशी। या पधाभता े वा।

पमहाभतािका वा परािका वा वैजयीमाला
ु ु े-
तदीशी। उ िवपराण

पपा त ु या माला वैजयी गदाभृतः।


ू े ु
सा भतहतसाता ू
भतमाला भवदे ् िज॥

े पदं
इित। अऽ पपित
ु े  ाचत।े
मामािणमरकतनीलवळसमानवणित
ु े -
िवरहऽिप

पृिथा ं नीलसानमो
ं ु
माफलािन च।

तजसः ु जातो वायोवडयसकम॥
कौभो  ू  ं ्

ु ु
पराराग ु वैजया हरिरम।
े े

इित। पसा ु ू
गपधपदीपन े
ैवाा उपचारा अाः

शाती शात ैया  शमदा ु


 शमोिहनी॥ २२६॥

् ु ं तिनी
शत पौनःप
ु ु े  िना वा। शात ु ीवो
पनःपनरमानथः। ु िन

े े
इमरः। तथा िसिः शाती नतरषािमित ु े शात ं
ौतः
िनमैय याः। या ईकारूषणशाः
े े े जगदीशाः
े े
पूताताऽं वाहनं यने ताशमैय
े े फिलताथः।
याः। पूतासनाढित ु ं दश
 शम  सख े ं
ु िमतािदाूयः।
भावयित भवत े वा शः।  त
मोिहनीित वा। श ं ु मोहयतीित वा शमोिहनी॥
ु २२६॥

ु धा धिमणी
धराधरसता  धमविधनी।
 

 जगतो धारणाा। लकारपा वा।


धरा पृीपा सव

े सशैलवनकानना।
लकारः पृिथवीदवी
 
पाशीठसा सवतीथमयी परा॥
 े धर िहमववत
इािद ानाणव।  ु धा कताथा
सता। ृ 
े ययः।
धनाय िहता वा। धन ं लीी वा। धनगण ं लित
े ोितःशाूिसयोिगनीिवशषपा
मलािपलाधित े वा।
 ु े े चतॐो
या चरमकालीनािा आतरौिधशभदन
ु े किथता यथा -
भिवोरपराण

राोपभोगशयनासनसाधानषे ु
ू े ु
ीगमामिणविवभषणष।
ु े मोहाद ् ान ं तदातिमित
इािभलाषमितमाऽमदित  ं
सूवदि
ताः॥
सदन 
ं े ैदहनताडनपीडन ै
 ृ
गाऽूहारदमन ैिविनकन ै।

यहे राग उपयाित न चानका ान ं त ु रौििमित त वदि
सः॥

ू  
सऽाथमागणमहाोतभावनािन
 े ु
िनबमोगमनागितहतिचा।
े ु
पियापशम दया च भतू े ान ं त ु धिमित
तवदि सः॥

यियािण िवषय ैन  िवचिचतािन
 ं
सकनाशनिवकिवकासयोग ैः।
ृ ताराा ान ं त ु शिमित
तकिनधितयोगभृ
ै ु तवदि
िसाः॥

े ं फलभदोऽिप
इित। एतषा े भिवोर एव -


आत  ितयगधोगित िनयता ान े च रौिे सदा

धा दवगितः शभु ं फलमथो शब
ु े च जयः।
 े
ताजापहे िहततरे ससारिनवाहक

ु 
े े रजःूमथन े कयाय
ान े ततर ु
ं बधः॥

 
े धमशीलािमणी।
इित। तऽ धाानपित।
ु  ं िवशभता
आनानभविनािदधमाणा े ू वा। धम

वधयतीित धमविधनी। ु े-
  तं वामनपराण


िजतियं शौच ं च मा ं भिरवे च।
शरे भारे दा ु तः॥
े ं धमऽय ं मानषः ृ
्  वि
ातः सा इमान धमान ् ृ ं नयित दिहनाम॥
े ्

ृ ु छदन
इित वध 
े इित धातोॄािधानक  ं
ं धममाऽ

ँयजात ं छदयतीित वा।

लोकािनलोकािदिवलोकाानतीताितब महाकै लासा े
परिशवपरु े िता। परिशवपर
ु 
सवलोकातीतं िशवधमरे

अवाचीनाँ ् 
लोकान वणिया ु
ये ं िवपदा िद ं

िशवपरु ं महत इार -


इतदपर ु ं ूों िशवपरु ं महत।्
ं त

े ं कमिनाना
दिहना ु ृ ्
 ं तम॥
ं पनरावतन


इने कमठूा ं िशवपरु ं वणिया
 ,


ऊ िशवपराय ु
े ं ानऽयमनमम।्

िन ं परमशु ं च ोमाशराकम॥्

इार -

य े सााः परान ं ानयोगरता नराः।


न तषा ु
े ं पनराविघर
ृ े ससारसागर॥
ं े

 सवगाः
सवाः ु पिरपणाः
 शाः ू  महराः।

ु े परं िशवपरु ं गताः॥ इम।्
िशवतबलोपताः

लोकातीता गणातीता 
सवातीता शमािता॥ २२७॥


लोकाीवााऽतीता। अत एव गणानतीता 
सवमतीता वा सवान ्
शानतीता वा। उ ानाणव े -

शातीत ं परं ॄ गणनारिहत ं सदा।


आप ं जानीिह ---------------------------------॥

इित। शमः ूपोपशम एवाा प ं याः।


ूपोपशम ं िशवमैत ं चतथु  म इित
ृ ं
निसहतापनीय। ु
े श ं सखमाा या इित वा॥ २२७॥

ू ु ु
बककसमूा बाला लीलािवनोिदनी।

बको ु
ू बजीवको े
वदशूिसो ृ
महाव ु ु ं
कसम
ु ं तवे ूा काियाः।
प   वा।
अारतमा कािया

बाला कमारी। ु
ं कमार ु
उत वा कमारीित ु े
ौतः।
ु े - बालालीलािविशाालित
िऽपरािसाऽिप े किथता िूय े इित। लीला
ूापिकी बीडैव िवनोदो याः। पराज भाया  लीलाा
 ु नोदयतीित वा।
योगवािस े ूिसा ता ं िविश समस
ु त ै ान ं
े तपसा सरती तोिषता सा ता
लीलादा
 ीवन ं च ूादािदित कथाया ं िवरण
ततृज 
े वणनात।्

े ु े नामिनवचनााय
दवीपराण  -े लीलालनतो लीलित

  े े
िनवचनदशनाीलतावाऽ ृ
िभनामं ीक

ॄजननीनयोरकनामिमिप ु
सवचम।्


समली ु
सखकरी ु े
सवषाा ु
सवािसनी॥ २२८॥


शोभन ं मलमा इित सवािसनीसा।
ं ं े
साादव
े े
कवलमामकािदना ङीप।् समली
ु ं
सायािमित
गौरागणसऽण ् शोभन ं मलं ॄ ैवित
 ू े ङीष वा। े वा।
ु ु े-
तं िवपराण


अशभािन ु
िनराच े तनोित शभसितम।्

ु ं ु ं ॄ तलं िवः॥
े यसा
ौितमाऽण

ृ तु -
इित। अिऽतौ

 ्
ूशाचरण ं िनमूशिववजनम।

एति मलं ूोमृिषिभॄवािदिभः॥


इम।् सखकतृ
ु  ु
 ाखकरी। कञो े
ृ हिािदना ताी े िणिनः।
शोभनने वषणाा
े े ु
या। ु
सवािसनी  ं जीवितका।
सावकाल

सवािसनीजनािभा वा॥ २२८॥

ु 
सवािसचनूीताऽशोभना ु
शमानसा।

ु  े ूीता। आशोभनित
सवािसनीनामचनन ु ं नाम।
े चतरर

समतः सौयवती। शु ं मानस ं याः।

 ु पवजा
िबतपणसा ु
ू  िऽपरािका॥ २२९॥


िबौ सवानमय  ु
े चबे ॄाणािदवणचतयकतृ
क  ेण
े वा तपणन
ीरामासविबकरणकन ु
 े सा।
 े तृा
िबिरिरित िनपािततिबपदवाातॄणा ं तपणन
ु वा पवू  जाता। इयमवे सा या ूथमा ौिदित,
सा
े ौतः।
अहमि ूथमजा ऋतित ु ू  या ूथमा
ु े अबिपवका

सृििपा ु े
ू वा। अमचबािभमािनिऽपराादवतापा।

ऽयाणा ं पराणामवापाणामिका ु
जिनका वा। ऽीिण परािण
ु े बीडित य जीव इित ौतः
य स जीवः। परऽय ु े तननी वा।

ु िविला
यथाःे िा ु ु े वामादीना ं
रीािदौतः।
ु ं त ु जनन िऽपरािकित
पराणा ु े वचनिसा वा॥ २२९॥


दशमिासमाराा ु
िऽपराौीवशरी।


सोिभयािदिऽखडाा ु
दश मिाािभः

करणभतािभः सक ् िनादयोवासनानगयनाराा।
ु ु े

पमचबािधाऽी िऽपराौीनािमका ु ,े
े ता ं वश ं कत
दवी
 ु ु
सा वशरी या इित वा तजयोगपानमिापा
वा।

ु ानगा ानयिपणी॥
ानमिा े २३०॥

ानने मदु ं रातीित वा। ान ं िचदश


ं ं
ु ं ं िावयावणोतीित
मदमानाश ृ वा। ानने गा िवषया।
ानने ूाा वा। उ कौम द
े ैव -

े ं िशवम।्
य ु म े िनलं प ं िचाऽ ं कवल
ु त ं परम॥्
सवपािधिविनममनममृ
ानने ैकन े े परम ं पदम।्
े त ं शन
ानमवे ूपँयो मामवे ूिवशि त॥

इित। ानये े ँय े पमाः॥ २३०॥

ु िऽखडशी
योिनमिा ु
े िऽगणाा िऽकोणगा।

योनौ मदु ं राित। नवममिापा


ु ु
वा। योिनरवे मिा
आछािदका य िबोिपा ु े
ू वा। या गदमहारं
ु  ु
े मदोषिनरासाथिणूकारो
योिनिरत।
ु ु ैकवोऽि
गमख े तिपा
ू वा। िऽखडााया दशा

मिाया ईशी ािमनी। ऽयाणा ं
ू 
सोमसयानलामखडानामीशी ु या ं सा
वा। ऽयो गणा

िऽगणा। ं
सरजमसामाौयने सासता ृ
ूकितिरित
यावत।् तं वायपराण
ु ु े-


योगरी शरीरािण करोित िवकरोित च।
ृ ृ लीलया॥
नानाकितिबयापनामविः

िऽधा यतत े लोके ताा िऽगणोत।

ु ु े -
इित। िवपराणऽिप

 ू े ु सवाा
सवभतष  शिरपरा तव।

गणाौया ुे
नम ै शाताय ै सरिर॥

इित। दवीपराण ु
े ु े त ु िऽिवबमिऽपथगािऽगणापदाना 
ं पयायता
िनता। यम -्

  गािदिऽपथाता।
पदैििभबिलबः 
ु े
उििितनाशै सा ैिगणोत॥


इित। अा ईश गणऽयािप ू यषे ु
माता कारणभता।
ु े तथा च तराज े -
मजीव इत।


े ं शिमतना
तजसा ं ूपािप कारणम।्

गणऽयममीषा ु ्
ं च यारणमदातम॥


तपानसानिसिः समीिरतम।्
 ु ं माणा ं जीव ईिरतः॥
तवीयमि

इित। अिवशषाकलजगदा वा। िऽकोण योिनचबं गतीित िऽकोणगा

अनघातचािरऽा
ु 
वािताथूदाियनी॥ २३१॥

अहोःखसनाघािन
ं न सि या ं सानघा।

अताायकरािण
ु ु े ु
चािरऽािण याः। अतष
ू ू े ु िनिमषे ु चरीतचारीिण
भकािदषातष ु फलािन

तायत 
े वा। वािताथादात ं ु शीलमाः॥ २३१॥

अासाितशयाता षडातीतिपणी।

ु पनः
पनः ु आ सरा
ु े मृतःे कालं नयदािचयित
े े े िविहतने
ु ृ े ाता। तथा च
ॄाैानसानावितशयन
ाससऽू ं किपलसऽू ं च आविरसकपदशािदित।
ृ ृ े उ
ॄाड े -

ान ैकँया ानाी िवाा दयादा।


ु ्
आैािमायाित िचरानानगौरवात॥

इित। अानः षट ्- पदाा भवनाा  ताा
वणाा
े तषे ु ऽयो िवमशाशायः
कलाा माा चित। 

ूकाशाशाः। तं िवपापािशकायाम -्

 कणः पदमाणाकिधा
य िवमश  भवित।
 इ ं ूकाश॥
पदतकलााथ धिमण

इित। त े च ानाणव -े अिब  े


ं े षडानो वत

वीरवितार एव ं षडिवमलं ौीचबं
े ु
े सलणमाः।
पिरिचयिदन ू  ं
दिणामितसिहतायामिप -
ु ण ु योगिश
षडपमधना े सातिमािदना एव ं
े े
षडभिरत ं ौीचबं पिरिचयिदनोाानतीत ं


पमाः। शैववैवादयः षडपासनामागाानतीत
ु ं
े े
तषामतािसाधनााश ं पमा इित वा। उ
ु  े-
कलाणव

  े
शैववैवदौगाकगाणपसवै
ः।
 ु
म ैिवशिच ु
कलान े
ं ूकाशत॥
 ् जारे
इित। इसव ं ज ैनदशनम।
ु ु
षिधोपासकानािमहजिन सयपािलाभ 
इित तदथः।

ू 
अाजकणामितरानादीिपका॥ २३२॥

ू  प ं याः।
अाजा अनौपिधकी या कणा स ैव मितः
े ु े अतवाह- अानित।
जयित कणा कािचदणिभयोः। े
े नाशकात।्
अानमवे ामकार दीिपकव

े े ु 
तषामवानकाथमहमानज ं तमः।
नाशयााभावो ानदीपने भात॥

इित भगवचनात॥् २३२॥

 ु
आबालगोपिविदता सवानशासना।


बालान ॄािदकान ्
गोपयतीित बालगोपः। बालासौ गोप
बालगोपः। बालगोप बालगोप बालगोपौ ताविभा
आबालगोप ं ताशने िविदत ं ान ं याः सा। अऽ ैको

बालगोपशः सदािशवपरः कावतारपरो वा। अः
पामरोपलणम।् हिरहरािदपामराा या ं जानीथः।


उ ाे- तमहूयाजाव  जानि जव इित। नवे ं
े ायावषामनादरणीया
सित अितपिरचयादवित  ादत आह।
  ु ु  ु
सवॄिवािदिभरितमितविततमयोयमश।
् शासन ं याः। तमाचायभागवादै
मच  ः-

ू े धाता हिररवित िः पयित


जगत
ु  े
ितरवतमिप ु
वपमीशिरयित।

सदा पवः ु ृ
ू  सव तिददमनगाित च िशव -
ू
वाामाल णचिलतयोॅलितकयोः॥ इित।

ु ु
ौीचबराजिनलया ौीमिपरसरी॥ २३३॥

ौीचबराज ं िबिऽकोणािदप ं िनलयो वासान ं याः।


तम-् ौीचबं िशवयोवपिरित।
 ु शरीरे यथा जीवावान ं
तथा ौीचबे िशवयोिरित तदथः। ु
 िऽपर ु
परिशव सरी भाया।
ु ु
ौीमती च सा िऽपरसरी ु
े तथा। अऽ ऽीिण परािण
चित

ॄिविशवशरीरािण ु परिशवः। तं
यिः िऽपरः
ु े-
कािलकापराण


ूधानावशाोः शरीरमभविधा।

तऽोभागः ु ु
सातः पवतभजः॥


पकसरगौराः े े
कायो ॄाो महर।
ु ु
तभागो नीला एकवतभजः॥

शचबगदापपािणः कायः स वैवः।


ु ु
अभवदधोभाग े पवतभजः॥

ु स कायाशखरः।
ािटकाॅमयः शः े
एव ं िऽिभः परैु यगािपरः
ु परमः िशवः॥ इित॥ २३३॥

ौीिशवािशवश ैिपणी लिलतािका॥

ु िशवा ौीिशवा। िशवशोरै ं सामरमवे


ौीया
ु ं
पमाः। उ वायसिहतायाम -्


िशवया ै ं गता।
परा शिः िशवतकता

ततः पिररादौ सग  त ैलं ितलािदव॥

इित। अऽ सामर ं समरसता परम ं सामाभदे एव। तथा


चों सौरसिहतायाम
ं -्

ॄणोऽिभशि ु ॄ ैव ख नापरा।

ृ ूों शििरिवविकिभः॥
तथासित वथा

 े े ु घटः॥
शिशिमतोिवदाभद 

े -
इित। वािसरामायणऽिप


यथ ैकं पवनमकमौानलौ यथा।

िचाऽ ं शि तथ ैवैका सवदा॥

इित। िशवचबाणा ं शिचबाणा ं च ै ं पमा वा। तं


ु -े िऽकोण े ब ैव ं
ॄाडपराण
े ु
िमारऽदलाजिमार -

शैवाना ं च ैव शााना ं चबाणा ं च पररम।्



अिवनाभावस ं यो जानाित स चबिवद॥

इने िशवशोरै ं यिितपा ं स हसमो



पमा वा। उ यवैभवखड े -

ु े
शाा ं शिरोा तद ं बीजमत।
 े ं िशव एव न चाथा॥
िवाशिभवीज

े ं परमो मः िशवशाकः तः॥
तनाय

े  े शा े षकारद े सकारद े हकार


इित। शषसहितवणबम
इित तदथः। ू
 अथवा िशव शयो धमावााः प।
तासामै ं समिरवे पमा। ताोा
िवपापािशकायाम -्


धमावती े
ितरोधौ भावभासनऽना ं शिः।
ोभ े ा ाौ िवी ादा त ु पौ
ु म॥


धमावती पृिथा ं ादा ु शचौ
ु त ु भाती ूथत।े

वायौ ा िवी नभिस ा ं जगािभः।


एविमयित ूब े ूाथिमकन
े नामऽयण
े जगतः
 ने दवता
सृििितलयकतृ े ं लिया
ु ु ं ू े
ितरोधानानमहयोरनिवषयािचदिकडसभतार ैता
 ं तयोरवे िवषय ं ूपशपककऽ
वय े ृ
े े ू े नाा ं िनिदशित -
े िवशभतन
दवतामसाधारणन

लिलतािकित। े
ललतऽसौ े िवमहः।
लिलता च सािका च लिलतािकित
ु -े लोकानती ललत े लिलता तने सोत इित। लो इित
उ पपराण

लोकाः िकरणा आवरणदवताानितब तानोपिरतनिबान े

ललतऽिततरा 
ं शोभत इित तदथः।

शोभािवलासो माधयु  गाीय  ैयतजसी।


 े

लािल ं च तथौदायिमौ ु
पौषा गणाः॥


इिभयूिस े
ं लिलतं लिलत ं रितचितिमित

कामशाूिसं च। सौकमाय  त ु लािलिमित ूिसं च

तवमा अीित लिलता। उ -

लिलतित ु ं तव िकल िदा नवा वतयः।


े नाम य ृ
धनरैु वमायिप कसमािन
ु ु तथािखलं लिलतम॥्

इित। लिलत े सरिमित  इदं च ूयागपीठािधपतनाम।
शाणवः। े 
ूयाग े लिलतादवीित
े े
दवीपीठगणनूकरण े पावचनात।्

े कत
इित भाररायण ृ े सौभायभार।े
े ू
दशमने शतनाभािरयकादशी
े कला॥ १०००॥

इित ौीभाररायिवरिचत े लिलतासहॐभा े दशमशतकं


नामैकादशी कला॥ ११॥


लिलतासहॐनामोरभाग े फलःौितः

ादशी माा कला


एव ं ूीितफलककीतनोपयोिग नामसहॐ ं ूितपा

तपसहरलािन े ु
िववचियतकामो भगवायमीवाचाय  उरं

मसभमारभत े-

इवे ं नाम साहॐ ं किथत ं त े घटोव॥ २३४॥


इविमािदना। ं
इितशः समािवचनः सहॐसाया

अनानितिरता ् े ूकारण
ं नयित । एवम उन े
यथावितपािदतने सरतीगासहॐनामादौ
ं ू   गौणो वा सहॐनामशो
सहॐसापतरभावादपाथको
े िनतम।् नाा ं सहॐमवे साहॐम।्
नाऽ तथित

रासमानसािदवाथ  तितः। घटोवग
ं ु
सबिः॥ २३४॥

नन ु कमपराणादौ
ू  ु
े ू ं े े
दवीसहॐनामािदकमनानितिरसहॐसाकमवत
आह -

रहाना ं रह ं च लिलताूीितदायकम।्


अनने सश ं ोऽ ं न भतू ं न भिवित॥ २३५॥

रहानािमित। रहाना ं ासजपािदपाणा ं म े इित


 नन ु
 े षी। तने रहिम रहतमिमथः।
िनधारण
रहतमािप गासहॐनामादीिन


ाादावपल े
एवत े तषा
आह- लिलतित। े ं
ृ े े
लिलतातोऽपकदवताूीितकरन
ृ े े े  नीशमिप
सवदवताूीितकरिमदमवथः।
े े
िकिातत े े सश ं रहतम े सित
आह- अननित।

लिलताूीितकरपसाधारणधमवपसाँयवत।् ोऽ ं

ोऽारम।् एकिपमानोपमयभावाभावात।
ु े ् न भतू ं

ू  े न भिवित इत उरकाल।े भिवतीित


इतःणावकाल।

शऽ समी वा। वतमानण
े े
ताशोऽोयोयाालऽयासााशमसदवित

भावः। अ िवशषणयाऽासूितपादनाय

िवशषणिववरणपर  २३५॥
उरः सवऽिप मसभः॥

तऽ रहतमं िववचयित ााम।्

ूयासतारतालतारतिमित ायने फलभमसाधन े
कसा
ूिसतमाफलसाधनमायाससा कम
रहतमम।् तऽ नामकीतन े ूयासयायाः

ू े िववणोित।
ालभमानमव ृ सव रोगाः

असायाािदभदिभाः। दािरािप
ु े ृ े फलमाह -
रोगतनोपितादभाविनयतसरिप


सवरोगूशमन   ्
ं सवसवधनम।

 शमन
सवापमृ ु ् २३६॥
ं कालमृिनवारणम॥

सवसिदित। अथवा सदारोययोः
परराभावाादारोय े सित दािरिय ं ादवित
े े
ु 
शामपाकवारोय ु
ं सा समिनोित 
- सवसिदित।

गजतरगसमृ े
ािदभदिभाना  सव
ं सदािमथः।

अपमृवः सपायािदिनिमकाः। ु
अिमदमत इाह-

कालित। काले आयःु पिरमाणः पिरसमाौ।

तनापमृ ू ु  एव ूसिः। वितत ैलािदसािचऽिप
नामायम े

चडवातािदकतदीपनाशविदित ू ् २३६॥
सिचतम॥

 
सवराितशमन  ु
ं दीघायूदायकम।्

 ु
सव रा ऐकािहकािदसािपाितकााः। आितया
े ं शमन ं नाशकम।् अथवा सवषा
िशरोदािदपा पीडा तषा  ं
े ् तने
ु ं ायम।
य े रोगा इािदरीा पदचतय

जातािदवलसाधनयोवयिधकरयमिप
 िसित।
े े
ततािनफलोशनाािप साधन े ूवििरह
ृ ु े
यित
मम।् रोग ैरव  े महण ं
े िस े राः पाथन
 ु े
े या वमाणकाूयोगानसारण
गोबलीवदायन।

पाथम।् तऽ रोगशाािदचतरवयवै
ु कफलकूयोगकथनोरं
तदवयवमाऽफलकाना ं ूयोगाणा ं वमाणात।् अत एव
 ु  िसित। दीघ पण
दीघायपदायमथः ् ु
ू  यत आयषो
ु ं दीघाय
भाव आय  ु ं शतमानं त ूदायकं
ु े ंु ं
तिघातकमहिवषािदबाधािनरासकिमित। या आयरवाय
 ु ं
दीघशतमानादिधकमाय

े ु
े ं गिटकौषिधयोगिसादीना
यषा ं ूदायकं
ू 
तािकरापवसादकिमित। ु
तने न कालमृिनवारणन


गताथता।

ु ु
पऽूदमपऽाणा ु  ् २३७॥
ं पषाथूदायकम॥


अपऽाणा ु
ं पऽकामबानाम।् सपऽाणा
ु ं िस े
ु े े ूायः पऽकामनादशनाथोम।
इािवरहादपऽव ु  ् अत

ृ ु तने
ु तूजादीना ं बावे गणना ितष।
एवैकपऽामृ

सपऽाणामिप ु े
पऽारायामऽािधकारः। ु
अपऽाणामिप

पऽकामाभाव ु
े पऽकामूयोग े नािधकार इित िसित। तने च

तामनायालूयोगािधकािरतावदकं ू
सिचतम।् न

े ू
चानकफलिवषयकसमहालनाककामनावतः
 े ु े इऽ
े कः ूयोगः ूथमतोऽनय
सवूयोगिधकारान
िविनगमनािवरह इित वाम।् तण 
े सवफलूद ैक ैव
ु ं ु शात।् न च ैव ं सित तऽ सवऽिवशषािदित
ूयोगानात  े
ु 
चातिथकािधकरणिवरोधः। तऽ िह
  ू  े
सवकामूददशपणमासोितोमादः
ृ ु े ैकमवे फलं भवतीित िसाितािदित वाम।्
सकदनानन
 े तदिधकरणायाना ं ितात।्
अूदकमव
े े ु लोकिवलणात।् अत एवोम-् लोकतीता गणातीता
दवताूीत ु


सवातीता े
शमािकित।
  रीकारा। यं
कमपीशायरै
े ू -े एकूयोग े सवाामाामयीत
िहरयकिशसऽ  ूयोगपृथ े
च ैकै किमित। वैषियककामनासामााभाववतोऽऽािधकार
ु  पष
इाहपषाथित। ु
ु ैबिमिरत ु
 इित पषाथ मोः।

िनामोऽिप मोफलकूयोगऽिधिबयत इित भावः।
ु ु   े  सोच े मानाभावात।्
वततवगूदायकिमवाथः।
ु े परखड
उ पपराण ु े आिकूकरण े -

े  ं कारयधः।
अतःपरं च दवानामचन े ु
ू े
े ं पजय
गणश ु िव न बाधत॥

  े ू  धममोाय
आरोयाथऽचयय  माधवम।्
 
िशव ं धमाथमोाय ु   चिडकाम॥् इित॥ २३७॥
चतवगाय

नन ु बफलूद े सायाससां
े े लिलताूीितूदमिप
सहॐनामनवकऽव

गाँयामलािदूीितजननारा तऽाव।
पमीवराजािदलिलत ैकिवषयकोऽारषे ु ाहत ं
ु 
लिलताूीितकरिमाशामपाकवमूा ं ूीितूदं

िववचयित -

े े
इदं िवशषाीदाः ोऽ ं ूीितिवधायकम।्

जपि ं ूयने लिलतोपाितरः॥ २३८॥

े ैताः
इदिमित। इतरोऽपठनजूीितमप
 े  तने ूीितिवशषजनक
ूीितिविशथः। े े
े सित रहतमिमहैवित
भावः।
े  ू  
एतनािहोऽदशपणमासोितोमिविजदािदकमणामायासता
े 
रतसाानामकजातीयगफलकायोग े न गष ु
तरतमभावकनित ू 
े पवतिसायादव
े दवताूीताविप

े  े ु
बिभः ोऽ ैः ूाितिकजिनताया ं तारतिसिवशषािदौ
को िवशषे इित पराम।् इतोऽिधकायाससाकमारजिनताया
 ं

दवताूीताविप तने ायनतोऽिप
े े ूीािधूाौ
ताूसाीिदाशयने िवशषपदोपादान
े 
साथात।् अत एव
ु े ताकनािप
च रहतममपपत। ृ े यने
े  २३८॥
लिलतोपासको यावीविमद ं जपिदथः॥

जपकाले िविधमाह ााम -्

ूातः ाा िवधानने साकम  समा च।


 े ् २३९॥
ू ृ ं ततो गा चबराज ं समचयत॥
पजागह

ूातिरािदाम।् िवधानने वैिदकतािकोभयूकारण।




काकिायना ू ृ
ानसयोरयः। पजागहगमन ं
ू ु
ारपजापलणम।् चबराज ं ौीचबम।् समचयिदित
 े ाथ 
िणच।् अशौ ूयोजककतृप रो वा॥ २३९॥


िवा ं जपहॐ ं वा िऽशत ं शतमवे वा।

रहनामसाहॐिमद ं पाठरः॥ २४०॥

िवा ं पदश षोडश वा। न त ु



ीदवमसामाम।् सहॐ ं वािदोरशतिमित
े े
शषः

। िऽशत ं शतऽय ं न त ु रशतम।् नाय ं तबलो
ु िवकः िक ु
ू 
पवासव ु
े परोऽनक ु े
इित ोतियतमवकारः। पात ्
ु ु
 े अत एव जा पािल
िवाजपपािलदानयोम। ं
  नाविहतम, ् िक ु
दािदित किथत ं तयोः पौवापय
े विहतमव।
सहॐनामपाठन े वदविदकरणयोिरव
े े ु े
ताचमनन

वदायनानयोिरव ं े े भावः। अऽ ूातः
च मीमासायननित

ाािदः ु
सवऽिप िवरूाानवादः। सहॐनामपाठे
े ् अत एव जपपाठयोन 
कालमाऽ ं त ु िवधयम।
पररमािभावोऽिप। योरिप ूाितिकिविधां

फलवया सहॐनामकीतनािप े ैव
िवरण
  ू 
े दशपणमासाािमा
फलाथतयाऽवगतन सोमने
े े
यजतादािवव  ैव सयोग
कालाथ ं 
िनणयात।्


ानािदूधानपक बम एव वा िवतितपो िवधयः।
े े
तनातमूधानाकरणऽिपनपायो े े
िह कालित
ु ु
े गयालानिरपाा॥
ायनावै २४०॥

े े ृ
ूीितिवशषतरावों भां
े े े
िवशषाानादनवगतूायमवतो े
िवशषपदवा ं
े
पिरमाणमाह साधरकादशिभः -
जम े सकािप
ृ ु
य एव ं पठत े सधीः।

त पयफलं व े ण ु ं कसव॥
ु २४१॥

े जम े
जम इािदिभः। उूकारण
ृ 
सकिठतनामसहॐागत 
ैकै क नाः कीतनादय ं

वमाणः पयरािशः ु
स पनः
ु े ृ
सहॐगिणतकोऽपाठ फलम।् यावीव ं िबयमाण

ोऽपाठ याव आवयः े ु
सवयावारं तलं

गणिया े े पिरमाण ं
तिनकाया दवताूीतः

बिमिहनीयिमित ु   वमाणाथ
समदायाथिनषः। 
ू  ं िवित िश
हादवे व इित ूितापवक
सावधानतासादनम॥् २४१॥

  ु यः ायाोिटजस।ु
गािदसवतीथष


गादीािदपदने परादः ु
े पिरमहः। पराािन

तीथानीादौ ु
पर   े ूिसाविप
ैव सवतीथािदन
ततोऽािदने गाया महण ं तािलोकगािमने

गापदापितौ तोकगततीथानामिप  े
सवपदन
ं  ् अत एव गापदं भिवोरपराण
समहाथम। ु े तथ ैव
िनत े -

 ं ािमहानयत।्
े गाा
यागीरथो दिव

अतं मिनिभः   े पिरकीस॥
सवगित  े


इित। तीथारमहण े त ु भलोकगताव
ू  े ् अऽ
 भासरन।
े सवतीथािन
ूितिदन ं ौया परया
े ु ु
सहॐपिरवरािनतदचतयमरऽ ू 
पमान ं पवऽ
 े
सवऽातम।् कोिटजिित तरऽ
ू 
सवऽािप। एव ं

ऽैलोागताना  ं म े एकिीथ
ं िनिखलतीथाना ं 
ूितिदन ं िविधना परया ौया ानने
ू  े ं ज
सहॐपिरवरपितरीशमक
 े 
ताशकोिटजपयमकतीथानजिनत ु
ं पयम।् तथ ैव

  ु े ं रािशरकः।
सवतीथानजिनतपयानीषा े

ु 
कोिटिलूिता ं त ु यः कयादिवमक॥
ु े २४२॥


एकिािपत े िले िव ं सािपत
ं ं
े  ैिरतरदवूितामप
भविदािदिभवचन े े िशवूिताया

आिध ं मान आह- िलित। काँया ं
ु ृ  ं चित
तावाशीवाराणिवममगह े चािर ानािन

बहाबालादावाातािन। तषे ु पवपवोरोर
ू  ू  ं


ा पबोशवत उरोर ु
ं पयव।
े ृ
तगहमतीवोमम।् ति परमिशव शरीरमव।


शरीरशरीिरणोाभदािा -

अिवशने पापािन क े िजसम।


ु ं न मया मिवममतः
त ैम ु ृ ्
तम॥


इित िलपराणो  ृ  एव
ििवधािप िनवचनागह

मतयोपपाविप े
तापकानिवशषिनढलणया
े ृ
ूयोगबाािडतपामरसाधारयनागह
ु ु
ममिवमिमित ानाभावादात ं
ु ु े इित। अाताथ 
ृ  े े ापयाह अिवमक
सदिवममगहमवित
कूयः। अगहृ  इथः।
 अगहृ 
ु  ु
े पयाितशयवोतनाय।
इनििनवचनारणन
ततागहृ  े सहॐपिरवरपय
 ं ूितिदन ं परया ौया

कोिटिलािन यः ूितापयित तदकजजिनत ु ं त
ं पय
ं ु े जातो रािशितीयः॥ २४२॥
कोिटसागणनन
ु े े त ु यो दाोिटवारं रिवमह।े
कऽ

कोिटं सौवणभाराणा ं ौोिऽयषे ु िजस॥
ु २४३॥

े ु ु 
ृ दशरकारकयोमवत
कणाको
ु े ु ू
े रिवमहे सयपराग।
कऽिमत। े

सवऽ सवदा ु े किहिचत।्


 सव गत

ु े े गिूो
उपराग े कऽ ृ ु े
न मत॥

इािदना महाभारतादौ तऽ ूितमहीतःु ूायिाभावोा


ृ - ऽीयारितदानािन गावः
फलान ं दान।े यिप बहिततौ

ु ं तथािप तिप
पृी सरती े
ु 
सवणसााान े
ैवािधमिभूाह  भारो
- सौवणित।
ं ु
नाम िवशितलाः। ु नाम पलशतम।् तला
तला ु िया ं पलशत ं
ं ु
भारः ािशितलाित कोशात।् ौोिऽयषे ु जसारिवािभः

 ्
ं तषे ु िऽिभः ौोिऽय उत इित ॄवैवतात।
सृ
े े
दशकालपाऽदयौाानगोपनाना ं

िबयाितशयाधायकाितधम कािनिचदनािप योजनीयािन
ु े े रिवमहण े साऽाय ौािदिभः
। तत कऽ

सौवणभारकोिटदान ु ं चदक
ं कोिटगिणत ु
े े ं पयम।् अ


सहॐपिरवरस- ििदनसया ु े त
गणन
ु  ु े जातः पयरािशतीयः॥
पनजकोिटिभगणनन ु ृ २४३॥

े े
यः कोिटं हयमधानामाहरारोधिस।
े ू
आचरपकोटीय  े मभतल॥
िनजल ू े २४४॥

े ू  आह- तरित ॄहा ं तरित पाान ं


अथापत
योऽमधन ु े हयमधः।
े े यजत े इित िविहतः बतिवशषो े गारोधिस
गासििन तीर।े तत गातीरे ौोिऽय ैििः सह
े ु
साकोमधयजिनतपय ू  ं
पवविनसया
ु कोिटसया
पनः ं ु
च गणनाातो ु  कपित
रािशतथः। ू े

वापीतडागादपलणम।् मिरित दशिवशष
े े ं
सा। तने न
 
िनजलपदानथम।् ताशदश ू ु
े े कपािदकोिटखननजिनतपय
ू  ं
पवविनसया ं
जकोिटसया ु े जातो रािशः
च गणन
पमः॥ २४४॥

 े यः ूितिदन ं कोिटॄाणभोजनम।्
िभ
ु  ् २४५॥
ौया परया कयाहॐपिरवरान॥
 िभा यि सकलो दशोऽिप
लभा े 
िभः। तऽ
ं ु ु े े
कोिटसानाममॄाणानाममषससोपतभोजनदानन

जात पय ं
िदनसया ु कोिटसया
पनः ं ु
च गणनाातो
ं े ितीया।
रािशः षः। पिरवरािनसयोग
 
ादशसहॐवषनवरतिमथः।
ं े े ु
सवरपिरवरदावररानवरशाना ं
 े
ूभवूमािथखरशोभनरासािदादशादशवषिवशषव
ृ े सामामाऽोपलकात॥् २४५॥
े ूकत
अिचऽिप

ु ं लभयमनमम।
ु ं कोिटगिणत
तय े ु ु ्

रहनामसाहॐ े नाोऽक
े  ् २४६॥
कीतनात॥

े ं
तषा
  े ू 
तीथानिशवूिताणदानापतॄभोजनोाना ं

षणा ं पयराशीना ु ं
ं याः कोटयािभगिणत
ु ु ु
े पयषमहारािश
पयमपितामव े े  अय ं
ं लभतथः।
ु े ं महारािश ं िवभा त ं
भावः- षणामिप पयराशीनामक
ृ ं का
िरावत  े एकं रािश ं
ृ लय े िनि तयोम

कोिटसया ु
गणिया ं
तया सया ु े ्
परं रािश ं गणयत।

तऽ गय ेे ं
राशरकसावि े त गणन  ्
ु ं थम।

अतः सारविावँयक ु
े सपिताोिटप ैव

सा ु वाा। तत ाविप महाराशी ूाितिकं
गया

कोिटकोिटगिणतौ ं
ृ जातौ सािपडौ
का पनः ु े
ु पररं गणयिदित

िसित। तने च त ं महारािश ं कोिटसया


ं ु
गणिया जात ं
ु कोिटसय
िपडं पनः ं ु े
ैव गणयिदित फलित। त ं महारािश ं
ु ं
समिसया ु े
गणयिदित त ु िनषः। ु नाम
 समिो

कोिटसायाः ृ ं
कितसकः ु
समिघातः। कोितगिणता कोिटिरित
यावत।् तं वायपराण
ु ु े-

सहॐ ं त ु सहॐाणा ं कोटीना ं दशधा पनः।



ु ं चमि
गिणत े ु ं त ं ूाः सािवदो
ं जनाः॥


३३०) इित। इद पयपद ु
गणकान ु
े गयान े चित


िःूयोगात।े पयकोित ु ु
े ानिबलाोिटिभगिणतिमित
 ं
बवचनाने िवमह इित च लत।े सविमद
ु ु
फलमपबमानसाराोऽपाठ े ॅमो माूसीत आह-
ैवित
े े
नाोऽकित॥ २४६॥

े ्
रहनामसाहॐ े नामैकमिप यः पठत।

त पापािन नँयि महािप न सशयः॥ २४७॥
ु े क
इदान पयरािशजनकवापरािशनाशकमकै

नाः फलिमाह। अिपश उपपातकादःे कै मितकायन


वाचकतया वातया वा समायकः॥ २४७॥

 ु
िनकमाननानाििषकरणादिप।
याप ं जायत े पसा ु ् २४८॥
ं ु ं तव नँयित ितम॥

तािन च पापािन यिप -


िविहताननानािित े
च सवनात।्


अिनमहाियाणा ं नरः पतनमृित॥

ृ िनिमऽ ैिवाििवधािन ूितपा,े


इित तौ

तथापीियिनमहतदभावयोिविहतूितिषाा ं
ु े  इिभू
तपापानामिवधयोरवाभाव े ैिवने ैव
 ु ृ े ु िविहताकरण े
े े ौितिततष
गणयित। तणाौमभदन

ूवायफलकािन सावनोपरागानादीिन िनकमािण।
तने ैव न ैिमिकानामिप समहात।
ं ् कलभणादीिन िनिषािन।

े ् २४८॥
ु ं ूायिारानपम॥
ित
ु े ताँयपापराशरपीया
एतपयराशिरवै े
ु े े ु
े िश ं पनरिप
बिमिरवोाशयन ु 
सावधानीकवाह
साधन -

ु े ण ु ं कलशीसत।
बनाऽ िकमन ु
 े २४९॥
अऽ ैकनाो या शिः पातकाना ं िनवतन॥

 ं कत ु नालं लोकातदश।


तिवमघ ु 

कलशीित। जाितलणो ङीष।् तिव तया शा नाँय ं


ु 
अघ ं पाप ं नालं न समथाः लोकाः जनाः चतदश
ु  ु
चतदशभवनगताः ु
समभवनगताः। समाः ूािणनः
ु े त
ूितणमासरामृ े कोिटकोिटजिभावचािन पापािन
ु  चावाापरािशः
कवि े ातोऽनविधकोऽिधक एकै कनाो

िनव ु े सणोऽपाठफलिमिमित
सहॐगणनन ू  ू
भावः॥ २४९-४९।१/२।

यावीिवोपासक ईश ं पापनाशनोपायमना


 ूायिािन िचकीषित
ातािन  त ैतदनादरणजः

पापरािश ैरनपो आपततीित विकभयालायमान
ु ु े ागहनाय
बाशीिवषमख ू ृ
ूविवपहसनीयता ं
 े नयाह-
िनदशनालारण

या नामसाहॐ ं पापहािनमभीित॥ २५०॥


स िह शीतिनवथ  िहमशैलं िनषवत।
े े


य इित। अभीित पापहािनमिँय ु े
ूायिारं कत।
े ु 
े इ वा सिवतिमतीथः।
िनषवत
ु ु
 ारोपानगयात।
वााथयोरै ् अथवा

 े िहमववतसवन
ूायिारिचकीषायामव  े ैारोपण

ूायििबयाया ु सशी िबया नावित ु ू  
े े ततमखताितशयो
ः॥ २५०-२५० १/२।


भो यः कीतयििमद ं नामसहॐकम॥् २५१॥


नवे ं सित ूायिशााणामानथिमाशा ं
े ु ं
पिरहरीितिवशषपिरमाणमपसहरित - भ इित। भः उपासकः।
िन ं यावीवम।् इदं पविवतितपबमिविशन
ू े
ु ् २५१॥
बिम॥
े ूीताभी ं ूयित।
त ै ौीलिलतादवी

े ु सती। अबीम ्
ूीता ूीितिवशषया

उपयरािशजननपापरािशनाशनोभयपम।्

अऽदे ं बोम-् इदं िवशषाीदा


े े इित

ूीितिवशषजनककमपबमावसर े पाठे चािर
े ु
िवशषणाििखतािन  ं सणोऽकमकं
- उपासककतृक ू  

यावीव ं िबयमाणं ूातःानािदूधानचतयसािह ं
चित। ु ं
े तावे चािपसहारोकऽिप
े ु परामृािन।
पनः

उपबमोपसहारयोरै े
कािदमािन िवशषणािन े
िवविताव।
अिववाया ं ूमाणाभावात।् तऽ ूथमने िवशषणन
े े
ूायिशााणा ं वैय िनरम।् तषामनपासकष
े ु े ु
े ितीयने
सावकाशने तरतय ैव वोपपः।

कैे कनाममाऽपाठनाान ं कतक
ृ ृ ं ममाना िनराः।
 े ूयोग िनमाणने
एकै कनामपाठ पाथन

तशमहाफलजनक े मानाभावात।् न च नाोऽक


कीतनािदित ू  े े पृथयोग े
वचनमवे राजसयागताविरव
मानाभावात।् न च नामैकमिप यः पठत ्
े नाोऽक
े 
कीतनात ्

इादीिन ूकरणावे वचनािन पृथयोग े ूमाणिमित वाम ्


ं े
। उपबमोपसहाराामकवा े िस े
तपिठतानामीशवचनानामवयवारावयिववे
 जातिवामपिठतााकपालािदवाायन
ताय े े

िसः।

यऽ ैकािप ना एतावलम, ् िकम ु व ं तऽ सणोऽ


ू 
ु े ोऽूशसोपपः
तावलं भवतीित कै मितकायन ं े,
अिपशारने तथा ूतीत।
े या एक ना
ु े ु
एतावलिमिरतहॐगिणत ोऽफलिसथा  न त ु
 े फलविसथािप।
पाथन  उभयऽ ताय 

वाभदूसात।् अत एव एकं वणीत
ृ ृ
इादःे ऽीणीत
े 
इतपपादनाथतायाः ीकारात।्

एकारािदषोडशारानाा ं तफलकायोगा। तथा े

इतरवैयािददोषाणा ं ात।् तृतीयने त ु िवशषणनािनयमन
े े े
 े ताशफलिला िनरा। जम े
कितपयिदवसपयपाठादव

सकािप ु
य एव ं पठत े सधीिरित
े े
वचनाकवामपिठतनािपशाराोरीा
ु  िवशषणनायादीना
यी गिता। चतथन े े े ं षणा ं

पररसािहाभाव े फलानिविदहािप ू
े सिचतम।
तथित ्

ं ु िवशषः
इया े - आयादीना
े  ू  े
ं दशपणमासवान
े े फलोिरवे
सिहतानामकफलसाधनावगमादतमाभावऽिप
न भवित। इह त ु सहॐनामपाठाभावऽः
े े
े ु ु  े नच
ूधानलामहव।
े सहॐनामपाठ न ै ं
ूधानारसािहाभावमाऽण

कथ ं सवचिमित वाम।् ईशूयोगजफलिवशष


ूमाणाभावादनाविप नामरणजफलाराणा ं
वचनारादिधगताना ं सवने न ैायोगािदित िदक।्

ु े  -
इदानीमपािशरीरघटकादतदावँयकिमाहाधन


अकीतयिद ं ोऽ ं कथ ं भो भिवित॥ २५२॥


अकीतयिित। ु े े
उपासकानामपादवताूीितजननमप
ु  
पषाथाराभावानककमयनादर े कथ ं भता। अिपत ु
 अय ं भावः -
न कथिदपीथः।

ु  भज े मा ं जनाः सकितनोऽजन।


चतिवधा ृ ु
ु  ानी च भरतषभ॥
आत िजासरथाथ 

ृ ु
इित ाना ु 
ं चतिवधाना  ं
ं भाना ं म े आताना
ृ  , ् िजासभाना
पापिनवथम ु ं िनामानामिप
ु  , ् अथािथभानामथिसथम
िचशथम     ,्
 ,्
ािनभाना ं लोकसमहाथम

 े
कीतनावँयकाजकतावदकशरीरघटकं
 ् तिददं महापातिकना ं ातािवािधकरणष
नामकीतनम।  े ु

भिमीमासाभा े िमित॥ २५२॥
ु े ु े तृतीयिवशषणाशाित
इदानीमिवशषणचतय े

पारमनकमाह ााम -्

ं 
िन ं सकीतनाशः  े ु े
कीतययवासर।

सबाौ िवषवु े च ैव जिऽतयऽयन॥
े े २५३॥


िनिमित। पयवासर े किपलाषधदयािदिदवस।े वमाण-
ं 
े े वा सामाने कीतनिमदम।
सबाादरव ् िवषवु े

े ु
मषतलाराँयोः ू  े े जिऽतय े 
सयूवशिदन।

 पऽ
भायायाः च जनऽषे ,ु  जकालीनं
ू 
नऽ ं तवपरनऽ े े इवे ं िऽतय े वा, 
जनऽमार गणनायां
ं े ु वा,
ूथमदशमैकोनिवशनऽऽयिदवसष
ू  े
जिदवसदीािदवस- पणािभषकिदनऽय े वा। एव ं
ाावैिचले यथासदाय ं वा। ताणा ं

 ं गसतिमित
बपात वचनात।् अयन े ककमकरयोः

ू  े े सबा
सयूवशिदन। ं ु  ं
ैव िस े िवषवायनयोमहण

गोबलीवदायन ु
े पयतरोतननाावँयकताोतनाय
े वा,
ं े पवू  कितपय ैिदवस ैदयन ं
तबमणः
े िववितम॥् २५३॥
ोितःशा े ूिसं तदवे वहायनपदन

ु  ं िसताया ं शबवासर।
नवा ं वा चतदँया ु े
 े
कीतयामसाहॐ 
ं पौणमाा े
ं िवशषतः॥ २५४॥

नवा ं वित ं  िसतायािमित


े वाकारोऽमीसमहाथः।
नवािदष ु ितसृित। ु 
े चतदँयामव
े वा
ु  अऽ चकाराावीव ं ूहं
शपीयायािमथः।

कीतनाश ैतषे ु िदवसषे ु समि
ु  ्
कीतनम।

अऽाशदतम े
ं िदवस ं पिरजिदित ोतनाय वाकारः।
अतम पिरागपऽिप 
े पौणमासी े ोतयाह-
न पिराित
े इित। यिद च नवािदितिथष ु जनऽ ं सबािः
िवशषत ं

शबवार े सकदव
भवित तदा तण ृ े नामसाहॐपाठ
इािदकं ायिविहनीयम॥् २५४॥
इयता ूबने रहतमं लिलताूीितकरं चित


िवशषणय े तदवे िवशषणय
ं िविव इतोऽिप िवरण े ं
े ु
िववचियतकामयोः े ु फलष
ूथम शरीरघटकष े ु
रोगूशमनादःे ूथम ं

िनिदािोगशमनािदचतयफलकं का ं ूयोग ं
ूथममाह ााम -्


पौणमाा ं चिब े ाा ौीलिलतािकाम।्


पौणमाािमित। 
पौणमासीशः ु
शप
 े ु े ताशरािऽमानने
चरमरािऽपरः। दशानवाक
पिरगणनात।् तनाियोग
े  े िसित।
े रािऽािपनी ितिथमाित
 य यः कालालािपनी ितिथिरित वचनात, ्
कमणो


या ं ितिथ ं समनूा उदय ं याित भारः।

े ानदानोतािदष॥
सा ितिथः सकला या

ु  े िदन े गौरीोत ं पर
इित वचन मतमाऽसऽिप
े े ूकत
इािदिवरशषन ु
ृ े तदनपयोगात ्
उभयऽ े
ैकदशाौ

परा। वत ु तििथिनामजपाचादौ

ृ  े वचनमिप िलत-े
तािकै दयकालािपवे ितिथगत।

ितिथरौदियकी माा ितिथिनाचनािदिित। 
तने यऽ िदवैव पौणमासी
े े 
समाा तािथिऽादवाौणमासी े िस े
 े ु
दशानवाकािप े े े
तवितिथसिरािऽमाऽोशन
नामिवधानपरने तिाऽरव 
े े पौणमासीसोपपः
ं े , यां
ं े ं
ितिथ िमित वचन गौरीोतकालिविधूतीवशिविधूिप

शषतायाः ु े ितिथिरह माा। उदययािप े
सवचादौदियव
त ु िदनयमिप वैकिकः काल एव। ितिथिनाचन े तथ ैव ीकारात।् अत
ु 
एव यऽोदयो चतदँयतरा 
ततः पौणमासी ृ
ूवा
ु ू  े समात े तऽ तिन एव िचऽाचनवदय
सदयारावमव  ं
 इित िदक।् चिब े च पणमडल।
ूयोगोऽिप कत ू  े तऽ िह
ु ु
सादा ैका कला सदातनी िऽपरसरीपा। अाः पदशकला

वि॑ासभािगः। ता
े 
कामयािदिचऽाितिथिनापदशकपाः। अतासा ं
ू षोडशिनािभिरणदवतािभरिणमािदिभ
पिरपत े
योगामडलं ूौीचबाकं सत।े
अनने ैवाशयने चमडलमगादीिन
े नामािन। अत एव
शालमामबाणिलादौ

हिरहरयोरानवरतसािूयावावाहनाभावविदहािप
ु ु 
िऽपरसयाथा ु
सिधानादावाहन ं तिा न
 ाा पवावयववै
ूदँयाः। ू िशने

सावरणपलोकातीतने च िविच लिलतािकापदने ैव कमणो

िनदशा ु  ु े तऽैव
चोपावचनािनवचनानसारण

पयवसानात।्

पोपचारैः सप े ् २५५॥


ं ू पठामसहॐकम॥

ु ू
ं ैपचारैः गपधपदीपन
पस े ैः
ैव
ं ू तोऽहं सोऽसौ योऽसौ सोऽहं तमवे मवे तिदािद
सप
ु ु
ौरीा पररूितयोिगकपसने
े  ं िवभाम।् एतदवे पचाराित
ादवतयोरै ु ूधानम -्


अमधसहॐािण े
वाजपयशतािन च।

लिलतापजन ैत े लाशनािप
ं े नो समाः॥

ु  स तपी स तीथगः।
स दाता स मिनया 
ु ु े ैः॥
ू े े गपानलपन
यः सदा पजयव


इित पपराणीय ू
े िविधवा े पजायाः ं 
फलसयोगदशनात।्

उपचाराणा ं त ु फलवदफलायने तदम।् अत एव


ु ु े ैिरित पोपचारैिरित च तृतीया।
गपानलपन
ु े ं का
यािन च पा एव गानलपन ृ ोितोमफलं

लभिदादीिन तपचारषे ु फलौवणािन तािन त ु
 े 
पणताानाथवादः। यािन त-ु

चनागकपरैू  ः सिप
ू ु  ः।
ैः सकमै
 े
आिल लिलता ं लोके ककोटीवसरः॥

इादीिन वचनािन तािन


ु  अथवा
गोदोहनवदािौतगणफलसिवधानाथािन।
  गहः
अयागबिहयागौ ृ  े
सवदाचरिदािदना
ू िवावगमदैभावनमयाग
पजाै ू तु
 एव। बापजा

गपादीना े
ं िनवदनाको ं
मानसः सक एव। तषे ु
गादःे करणादम।् गादीिन िनवदयिदादौ
े े
ु े िविनयोगभः। यािदष ु गािदूपा
सायन े

उपचारपदवाा िनवदनानामम।् तषा
े ंच

षोडशािदसाना ं समूधानाना ं यथावचन ं सािहने

फलकरणिमािद यथायथमम।् सवासा
 ं च पजाना
ू ं
ू ूकितः।
बमपजा ृ ू े ु तत एव
कान ैिमिकािदपजारष
 े
धमाितदशः। ू  पजा।
इय ं पवव ू ोपकाराणा
ृ ं
पोपचाराणा ं ूाकतााना
ृ ु ौवणने
ं पनः
ृ े े चोदकलोपात।् एषपचारष
गहमधीयायन ू े ु करणम ु
े ं
ौीलिलतािकाय ै नमः इवपः। िविधश
मिमिधकरणायने कमान े िनयम े वैधपदिनयमात।्
ू े करणमः िवातृतीयखडने
या तृतीयकटमव
ु 
कयावपचारकािनित तराजवचनात।् न चा ूकितूकरण
ृ े
ू ू  ू
े चोदकिवरिहतायामपवपजाया
पाठामपजान ं
कथ ं ूाििरित वाम।् ूधानभतायाः
ू ू
पजाया ू  े
अपवऽिप

तदभतोपचाराणा ं
ृ ृ 
ूाकतोपचारिवकितािदितकतताकााया ं
े 
े धमूापक
नामाितदशोपचारान े बाधकाभावात।्
कथमथा
ृ े े ु
गहमधीयऽाभागायाानवाामाणा ं ूािः
ू 
सत।े अत एवापवऽवभृ 
थ े साूधानाथ
ृ वरणाभागाने ूािसवात न् होतारं
ूाकतहोतृ
ृ े इित िनषधो
वणीत ु
े यत ु ं िमौैः। एतने
इ

न ैवााचमनािदकमिप ाातम।् सित
ू े यने

पजनकरणकभावनायाः पाठकरणकभावनां िवधीयत े
े े त ु पाठकरिणका ूधानभावना।
। पठिदनन

ृ पशकामो
वारवीयमिोमसाम का े े यजतित
तन े े वा े

भावनािविशभावनारिविधवजनकरणक -
े नामसहॐवता पाठन
भावनापाोरकािलकन े
 अऽ च ाित
रोगनाशािदपिम ं भावय-े िदथः। े पद

पनरयाऽाूय ु ं ादाय िपतीादािवव
मख

समान- कािलकाथकतया 
शऽ े पयवसानाायठिदित

सदायः॥ २५५॥

 ु िवित।
सव रोगाः ूङँयि दीघमाय

अयमायरो नाम ूयोगः कनोिदतः॥ २५६॥

इ ं िविशनि- सव रोगा इित। नँयितिरह



सूागभावािदसाधारणाभावमाऽपरः।  ु ं
दीघाय

अपमृकालमृ ु
याभावौ। चकारादा ं महणम।् तने

रोगसामााभाविविशसिचरतरजीिवं भा ं िसित।


तने रोिगण इव नीरोगािप
े े े
रोगूागभावपिरपालनोशनाियोगऽिधकारः िसः।
ं ु  -
े नामधये ं ूदशयित
सकवहारादावपयोिगन

अयमायर इित। करोतीित करः पचाच।् आयषः
ु कर आयरः।

े ृ  षम।् नामय
कादराकितगणािसग े ं
ं ृ  ् कनोिदतः क े कसऽू े
साकतूिसथकम।

परशरामकत ू
ृ े नोिदतः सिचतः। ू
कसऽाणा ं सवषािमततो

 ं े
िवूकीणपरशाखापिठताजातोपसहारण

ूयोगिविधकनाथाऽ  े े े
िनाचािदकितपयूयोगकथननतर
ु अिप सिचता
ूयोगाऽाना ू ू ु े ु
े  या कसऽतष
एवथः।
तषे ु नोिदतः कठरवणोः।
े अथवा कनने भाकरणयोः
  या कऽिप
े उिदतः समिथतः।
कायकारणभावकनन े
ूलयकालऽिप ू 
े नोिदतो िविहतः। ूलयाविहतपवकालीन ैः

साधकै रऽ सघातमरणिनयऽिप  ु
े दीघायःकामनया

कतोऽय ं ूयोगः ूलयकालऽिप ्  अथवा
े तान रतीथः।

अयमायर ु
इाकारको नाा ं ूयोगः ूयमानता।
वहार इित यावत।् कनयावयवशिकनया योगिढकनया
वोिदत उः। तने ायतौारऽिप
े ूयोगा रहरािदनामका
ं ु
ऊहमः। तलं त ु सकादावपयोग इित िसित।
अथा तरः ूयोगिविधते- चतारािदबलिविशे
 े यथािधकारं वैिदकं
उदयािपपौणमासीितथावहव
ु ाा
तािक न ैकं कम  समाोपोिषतः सायाे पनः

सायसा  
ं वैिदक तािक च िनपारायणाा ं िनव
ु े पवच
सगिदत ु दश
ू  े शचौ े े समकमासन ं ूसाय 
ू  ु ु
पवािभमखिपिवँयाच ू े ूाणानाय
मलन

दशकालौ ं
सकी ु ु
 ममा वामकशमणोऽमकगोऽ

 ु
नीरोगसिदीघायःिसथ 
ृ े ु ं
ौीलिलतासहॐनामोऽपमालाम सकठननायर
ूयोगमहं किर इित सक
ं चमडलं

पँयीिलतलोचन एव त े साा ं सावरणा ं सितिथिना ं

सगपि ु ु
िऽपरसरीमवयवशो ाा ािभा ं िवभा
सः ौीलिलतािकाय ै नमः
  ैः
े ं ैम
गामपयामीवप
ु ू
ूागपधपिदपन े ृ
ैवोपचाराकितवलणािव ्


एानमिप ू ं सदायवशािव
ताल े चमडले
े पँयवे ूाथिमकााशोकािठा
दव
ऋािदासऽय ं िवधाय ानोकं पिठा यथािधकारं
ु 
ूणवमाय
ु  ु ु
सारमथानसानपरःसरमरहॐनामम ं

ौीमातािद े
लिलतािक ु
ं पिठा े पनः
ु  
ूणवमायािदासऽय ं कोरभाग
ृ ं तथ ैव पिठा

जप ं दवीवामह े ु
े जलपपरःसर ु े यथािलं सम 
ं गित
े ाने पिरणम चिबाद ्
दव

िमवतायाचोाय  ु
सामाियकाायमायरः
ूयोगः साो भवत ु तने च िऽपरसरी
ु ु ूीयतािमित तदािशषो

गहीा ु े िनकमािण
यमिप भीतित। ु  े
 कवतामव

न ैिमिकिधकारः।

उभयािन
ु  े े े ु कािधकार
कवतामवशष े इित त ु तारिसोऽथ न

िवतः।  आविरिप
अ कमण ृ ू े
िबयमाणा न तीित तमव
् २५६॥
ूाक॥

एव ं सवरोगूशमनिमित े ु ं िविव
िवशषणचतय
 
बमूा ं सवराितशमन े
ं ूयोग ं िववचयित -

रात िशरिस ृा पठामसहॐकम।


े ्

तणाशम ं याित िशरोदो रोऽिप च॥ २५७॥

े  पीिडत ं ृा ह ं ददान एव तणाः


रणात

िशरसोदो था। रूयपीडामाऽोपलणिमदम।्

ूयोगिविध-ु रािनिमोविदवस े कतािकः


ृ ु
शचौ
े े इािदसका
दश ं ु  ् सक
ं कयात। ं ू
े यथािलमहः।

रहरं ूयोगिमित नामोखः। ु ं
ततः दिणभाग े उदख
रात िनवँय
े भना मण ू  ं
े वा ापिया पवभाग
 िशरिस ह ं दा त ं तथ ैव ृशवे
पिठा रात
मभाग ं पिठा ह ं िनाोरभाग ं पिठा
ु  ् ाथूयोग
ॄाणभोजनािदकं कयात।  े त ु िशरवे
हदानम।् यावलोदयमाविरिप
ृ सदायिसा,
ृ ृ े
आविरसकपदशात ्
इिधकरणायिसा ृ
च। आविप े
ूथमभाग ं पिठा मभागमवे यथासकमाव
ं 

चरमभाग ं पठिदित िवशषः। ु
े एवमरऽ ूयोगिविधः॥ २५७॥

रािदसाधारयने रोगमाऽहरं ूयोगारमाह -

 ृ
सवािधिनवथ  ृा भ जपिददम।
े ्

तधारणादवे नँयि ाधयः णात॥् २५८॥

 सव च त े ाधय, सवषा


सवित।  ं ाधय इित वा।
े इदं नामसहॐ ं त मित भनो
ृा ृशव।
् २५८॥
धारणादवे उलनमाऽात॥

 ु
अथ बमूा े दीघायूदायकिमऽोे
महिवषबाधानाशन े उिँय ौ ूयोगावाह ााम -्

जलं सम
ं ु
क ु े
ं नामसाहॐतो मन।

अिभिषदे ् महमान महानँयि तणात॥् २५९॥

सम ु ु े ह ं िपव
कमख े े ोऽ ं पिठा। मनु े
े े ् मितने ैव जलनित
अग। अिभिषापयत। े े शषः।
े महाः

बालमहााः िपशाचा ानीया नवमहा त ैमान।्

ु ू ु ृ
पीडया ममषकतान॥ ् २५९॥


सधासागरमा ं ाा ौीलिलतािकाम।्

यः पठामसाहॐ ं िवष ं त िवनँयित॥ २६०॥

ौीपरु ं यऽ यऽाि तऽ तऽैकः सधा॑दोऽि।



ु 
सगणॄोपासकूाायामपरािजतानगयामरयाौ

ौ सधा॑दौः े े
ः। ॄरऽकोऽि। े ं म े
तषा
िवमानने यथािधकारं ाा ायनसाित

े िवष ं ावरजमोभयपम।् अय ूयोगः ूायण
शषः। े
न िधकरणफलकः॥ २६०॥


वाना ं पऽलाभाय नामसाहॐमितम।्
नवनीत ं ूदा ु पऽलाभो
ु ु ् २६१॥
भवदे ् ीवम॥

वानािमित। अूजा मृतूजाीूजा काकवानां



समहाय वानािमित बवचनम।् पऽलाभायित
ु े

पऽशोऽपमाऽवचनः। ु ं एव म े पऽा
पमास ु जायरिऽ

ु ं इित िवशषणारात।
पमास े ् पौऽी मातामहनित
े े
ु ृ
मनितूयोगा। ु
पऽीशाितीकार े पौऽयीित
े े
पापः।

अथवा पऽा ु
े िवमहे ॅातृपऽौ
िहतरित
सृिहतृािमकशष ु इवे प ं तषा
े े े पऽा े ं लाभः

पऽलाभ ै। तने कनामियोगऽिधकारः।
े े

ूदात तम े
ै भ ं ूयिदऽ वधारण कनया
े े 
तने यजतथविदहािप े  तने वाया
वा भयिदथः।

गपािलाभ े यमिप मिया ूाीयािदित िसित।

पऽाणा े ् २६१॥
ं िहतॄणा ं च लाभो ीवु ं िनयने भवत॥
ु 
इदान पषाथूदायकिमित े ं
िवशषण

बमूाािऽशिः  े ु  े
ोकै िववचियतकामदगत
ु े े ूथम ं
िऽवग  चरमािप पऽूदूयोगणह

ीारोपिताािफलकं विनताकषणूयोगमाह
साधन -


दाः पाशने सामाकामशन
ृ  े च।
े ् २६२॥
ााभीा ं िय ं राऽौ पठनानामसहॐकम॥

दा ु इादािवव दाः


े इित। अऽ राः पष े
शमयादया ु े
 गणनायऽथतः
े  ूाधाादभीिता ं
िय ं पाशने सबामशन  दव
 े कष े
े  मजपमाऽ े
ायठिदथः।
े े
े ूाादाौयण
तवताानावँयकन
ु 
गणफलसमाऽिवधानाथाद वा। न च
पठनाौयण ृ ु फलाय
े पाशाकीानपगणः
िवधीयतािमित वाम।् तथािप दवीान
े िवरूा
े ु
िनरपवादने फलाय िवधीयमान यपगण
िवषियतासने ानािौत ैव सामात।्
े ृ े
ानपाठयोरककालीनािदिवूकसाूयोजकनाश ्

रयाौियभावसायोयात।्

्  े ् २६२॥
े आवययत॥
राऽौ रािऽमिभा। पठत

आयाित समीप ं सा यःपरु ं गता।

अःपरु ं शा
ु ं गता यिप तथािप ताशादिप
ालमीपमायातीयः। नभीा ी िकिमह ीया
परकीया वा। आ े यःपरु ं गतित
े िवत।े तने
 एवाय ं ूयोगोऽ।ु
े न च राजकतृक
राजमिहषीूतीतः।

राजसयािदवा े
इवािधकािरिवशषाौवणात ् ुे
ताःपर
े  या।
ःसाताया अभावनाकाषणवै ु 
 न च कौतकाथ
ृ ु यपीित ारने ःसाताूतीा
ूविर।
ु ु
कतिकनोऽिधकाराभावूतीा ु ु े
अकतिकनोऽिधकाराभावाूतीतः।
 िविधिविहतायोग इित च।
अधम े िया एव

बलाारहरणािदना िनिमने ःसातायामतििधसाथात।
े ्

ु ु
अि िह हनगठपीठमहा ु े
े इितहासः नारायणा मनः
े ु े
चवदनाा भाया  शबाजने सतराजनापता ु
मिनना

दवीमारा ु 
े अथवा परकीयाकषण
ैव पनरानीतित।
 े ैव फलारं कम।् अ ु वा
धमािवरोधन
 े  ् तथािप त भावनाया ं
सोगाथमवाकषणम।

भाने ैवाया िवधयम।् तं तवाितक
 े-

ं े भावनाया ूयो न िवधायकः।


फलाश

वत े ज ैिमिनाऽ त िनाथलणा॥


इित। िविहताभावा न परकीयािभलाष धमम।्

तरणीभतू े ूकतूयोग
ृ े त ु ँयनयाग
े 
इव धमम।् यािन त ु

 े योषाणा ं कौिलकः ूथमः पितिरादीिन


सवासामव

ँयामारहकारैिलिखतािन  
वचनािन तदथिनषरीा तु
ु ु े ्
 गमखादवावगम॥
धमं
ु े ु
अऽ िऽवग  मम कामानरमपितालकष
ू ु ूयोगषे ु राजाकषणमाह
भिरष   े -
साधयन

 े ु
राजाकषणकामिाजावसथिदखः॥ ३६३॥

राजित। े 
े चिदननाकषणकामनाया
े े े
ं सा ं तशन
ूयोगकरण एवदे ं फलं िसित। उरऽ वमाणािन त ु
 तशन
षमािण ु
े े ूयोगकरणऽानषिकािण


सकामािप िसीित सिचतम।् रा आवसथो गहृ ं

ु इथः।
ासनलाा ं िदिश वतत े तदिभमख 
ु ु
सामािवधानाागदखयो ूायोरयमपवादः॥ ३६३॥

े े े
िऽराऽ ं यः पठदतीदवीानतरः।
ु ं वा मतजम॥् २६४॥
स राजा पारवँयने तर

आ याित िनकटं दासविणप च।


त ै रा ं च कोश ं च दादवे वशगतः॥
ं २६५॥

ं े ितीया। िऽराऽपद ं चाहोराऽपरम।्


िऽराऽिमसयोग

िऽराऽमाशौचिमादौ तथा दशनात।् तने िनकमािप
 सो
लौिककमावँयकमाऽमवे कानवरतिमद
ृ ं
ु   ं पठिदित
चतिवशितूहरपय े ृ ं
िसित। अत एवाविसाया

िनयमः। ौीदवीान े राजान ं पाशने

 े 
बाशनाकषाः ू
पवपिताया े ान े तर
दा
ू   तऽैका
े गताथता।
आसः। न च ैव ं पवूयोगण

यामचतयािका रािऽरवे कालः
ु ु 
ूाखोदखयोिनयम वैकिकः। अऽ त ु ऽयोऽहोराऽाः
ृ ु े िवशषता।
कालः राजगहिदखिनयमित े ु
वत ु कालत

एवानयोवलयम।
 ् आकमाणिदखाकषणमाऽ
ृ ु  े
आवँयकतायाारिसात।् तथा च वामकरत
े े-

ु भा
तदाशािभमखो ु ृ
ू िऽपरीकतिवमहः।
बा त ु ोिभणीमिा े ्
ु ं िवामशत ं जपत॥


इार ॅम भावयार योजनाना ं शत ैरिप इम।्
ु ु
े ककापटल
िनातऽिप े िवा ं ऽयोदशाणा त ु
 े
तिवििभिदन ैः। ियमाकषयिदािद।  े
ानाणवऽिप
ु भा
तदाशािभमखो ू य ं दवीपक
े इािद। एव ं
ू  ं ु  ् यो यने मनसोिः स एव
दिणामितसिहतािदकमदाहायम।
े  चोरवदकाकी
राजथः। े ु ं वािद।
नायातीित ोतनाय तर े त ै
ूयोे वशगतः
ं तदाापरवशः सन॥् २६४-२६५॥

  े
अथाकषणन
 ु
वशीकरणािदषमणामपितायोगानाह सिभः -

 िनशः।
रहनामसाहॐ ं यः कीतयित
ु ु े
े मोकऽय
तखालोकमाऽण ु े २६६॥
ं मन॥

 े यावीवमनवरतम।्
े िनशः िनकमािवरोधन।
रहित।

मखालोक े े माऽपदने मोहनोँयकं
माऽणित े ूयोग े
 े तने सक
ावत। ं  ु े न कायः।
े लोकऽयमोहनाथिमखो 
् ं ं भवत॥
ु े वशवद
मत े ् २६६॥


इत आरोरोरमायासायोगािवऽ
मारणमाह -

यिदं नामसाहॐ ं सकठित


ृ भिमान।्
त य े शऽवषा
े ं िनहा शरभरः॥
े २६७॥

यिित। सकठित ु  यावीव ं
िनश इनव

ूितिदनमकवार े
ं पठित। शरभरदाः िशवावतारः।
ृ ं
निसहावतार े लैे
िवोरपनयनायित


कािलकापराणादौ च ूिसम।् नारिसहूयोगपरावतनाय
ं 
शरभसा वामूयोगाषे ु ूिसतराः। तने िवोरिप
े ू
मारक इित मारकषमािदह  गहीतः।
स एवािमिण ृ े े ं
तनद
े ूानारशीलोऽिप
िनत ं भवित। ईशोऽिप बलवावः
ौीिवोपासकन ं  ु े े ू
े ैदपयणानपािसतोऽननािविदतोऽतऽपस।
ाराय यमवे यतत।े तााऽोपासकानप

लिलतोपासक िनरविधकं माहािमित। अथा त य े शऽवः

सो नँयि त एव त े इवे ॄयात।् एवमरऽािप

 े
ूिरािदपकमहण े िनिवयः॥ २६७॥

ु े नामसाहॐपाठक।
यो वािभचारं कत े
िनव  तिया ं हा ं वै ूिरा यम॥् २६८॥

यो वित। ्
े अिभचारम अारकवै
िरमरणसाधनिबया ं

ँयनयागािदपा ु ृ े यावत।्
ं िनव  पराव  पराखीकित
 े
ूिरा अथवणभिकालीदवता।  े
अथवणवदमकाड े
शौनकशाखाया ं ािऽशचः।
ं िपलादशाखाया ं

ाचािरशचदीया आाय।े तयोगा नारदत े
ूिसाः॥ २६८॥


य े बरा वी े नामसाहॐपाठकम।्
ु े िू ं य ं माताडभ
तानानकत  ैरवः॥ २६९॥


बरया 
बोधरया ा। माताडभ ैरवो नाम
 े ु े जातो
े े ूमपर
िशव ैवावतारः कणाटकदश
े े
महारादशऽतीव ृ मैरालत े (ियामले) य माः
िवतो
ूयोगा ूिसाः॥ २६९॥


धन ं यो हरत े चोरैनामसाहॐजािपनः।
ु ित ं वािप ऽपालो
यऽ कऽ े िनहि तम॥् २७०॥


योराणामिधपितः। चोरैः करणकारकै ः। ऽपालः

दाकासरवधाथ  कािलकावतारोरं तधऽिप
े ताः
ू तनपानिमषण
कोपशािमजातामालो िशव एव बालो भा े

बोधाि ं पपौ। सोऽय ं ऽपालावतारो लैै
ूिसा तषे ु धताः।
ृ त ं चोरराज ं ताशने
ु 
चोराणामाटनमथिसिमित॥ २७०॥

ु े वादं यो िवाामजािपना।
िवास ु कत

त वान ं सः करोित नकलीरी॥ २७१॥

ु  ु वादपदं जिवतडयोपलणम।्
िवास ु चतदशस।

ऋवदे े आरयके नकलीवागीया  मः समाातः। भगवता
ु े
परशरामणािप कसऽू उतः।
ृ े
ूपसारादावत योगाः
ूिसाः॥ २७१॥

ु े वैरं नामसाहॐजािपनः।
यो राजा कत

चतरबल ं े ् २७२॥
ं त दिडनी सहरयम॥


चतरबलं हरथपादातप ं स ैम।् दिडनी
दडनाथा या वाराही तषे ु ूिसा। सहरत ् ैिनकाना ं
ं े स
पररिवषणन ु
े े कितपयानामाटनन
े नाशनने च
ू ैककायकािराभावो
सय  ं
बलसहार ु  ् एव ं
ं कयात।
 ु
षमायािन  ं न ं च
तािन च शािवँय

िवषोाटमारणिमित ु
शाबरिचामणावािन।

अऽाावो े पर ु तषा 
े ं यथायथाोऽमभावो
िः। तं तराज े -

 लाभो िनमहो िनधन ं तथा।


रा शािजपो
 तदशादषामपृ
षमािण ं े थिितः॥


इित। अभावूकारणािन च िवरभयाो े तािन
सौभायराकरे ऽयोिवश
ं े तरे िािन॥ २७२॥

 े ौ ूयोगावाह ााम -्
अथाथूदावव

े ं
यः पठामसाहॐषमास ं ु
ं भिसयतः।

ृ े २७३॥
लीारिहता सदा ितित तह॥


यः पठिदित। ृ ु  े षमासपय
सकिदनवतत।  ं ूहं
े ृ े सदा यावीव ं लीिित। चा ं िह
ृ पठह
सकः
लाः भावः। भावो रितबम इित िह ूिसिः। तशमिप
े  २७३॥
दोष ं पिरथः॥

े ं ूितिदन ं िऽवारं यः पठरः।


मासमक े
भारती त िजाम े रे नित
ृ िनशः॥ २७४॥

मासमकिमित षापवादः। िऽवारिमित त ु सकिदापवादः।

े े े विवशषः।
एकदैव िऽः पठाभदन े े भारती सरती।
अथवा भा ूितभा रितरिभिचराा च। िजाङीिष रतीित पम।्
ृ ू
िजाममवे रं नभिमिरित ु ु
पकं नारानगयाय।

ु ू  े ैव सवा  अिप
घोषणगणिनकापवावलोकनपाठनािदकमनप

िवा अिवतािि। े े िवाूाौ
अयन ं पितमव।
ु े
गरोरवासाधारणकारणािदित भावः॥ २७४॥


िसहावलोकनायन ु कामूदं ूयोगमाह -
े पनः


यकवार े
ं पठित पमकमतितः।

मि कामवशगा मृगा वीणात॥् २७५॥

ृ े अतितो
पिमित मासापवादः। एकवारिमित िऽरावः।
िनिाूमीलािदरिहतः। इद च
 े
सवऽाावँयकमियोगऽावँयकिमित ोतनायोम, ्
तने च िनशीथऽय ू
े ं ूयोग इिप सिचतम।् त

 ामकाा
ततृक  अऽ माऽपदाभावने सक
ं े ीणा ं
 ु े काय  इित त॥
वशीकरणाथिमखः े १७५॥
 ु धमूदायोगािभः
एवमथकामावा 
 ु ु
ूकारैवमपबममाणः 
ूथमूयसा ं धममाह -


यः पठामसाहॐ ं जम े सकरः।


तिगोचराः सव म 
े सविकिष ैः॥ २७६॥

य इित। जम इनने


यावीवषमास ैकमास ैकपाणा ं पाणामपवादः।
ु ृ
एकवारिम ैवानवा ू ु िऽवारपदान ु
िसाविप मडका

विशा ृ े ूितूसवः।
मा ूसाीिदित सकिदनन
तिगोचराः ततृक ु
 चाषूिवषयाः सव ूिणन इित

शषः॥ २७६॥

अथ दानिबयासदानकारकिनपाऽताशरीरघटकने

धमूदमाह ु  -
चतिभः

े नामसाहॐ ं त ै दय
यो वि े ं िजन।े

अ ं व ं धन ं धा ं ना ु कदाचन॥ २७७॥


य इित। दयिमऽ े े शषः।
लिलतोपासकनित े
े े ु ु
ौीदवीूीितिमतरमानसारात।् तनानपासकनाोऽिप
े ु े े
े ं सदानािवशषािदित
दय े ृ े शावीचबे सव
िसित। ूव

वणा  िजातय इित कलाणववचनन
  े न
े ॄाणधमाितदशो
ु ृ
ौितितूासदानिवषयः , अिपत ु

यागसमयऽृ 
े ँयतािदधममाऽपर े िजन इित।
इाशयनाह
े  अिमािददयमाऽोपलणम।
ॄाणायथः। े ् अः

े उपासकाभासॄाणः
सहॐनामनादरशील े कदाचन
ु ृ  
े न दािदथः।
ौितितिविहतािौाािदकालऽिप

तऽापािपरा एवावँयका इाशयः॥ २७७॥


े ौीचबं यः समचित।
ौीमराज ं यो वि
यः कीतयित ु
 नामािन त ं साऽ ं िवबधाः॥ २७८॥

मराज ं ौीिवाम।् अऽ ऽयाणा ं समय


ु े साऽताम, ्

अतमाभाव े तारतम, ् ऽयाणामभाव े पाऽाभावित



ायत एव िसित।
तदय ं िनषः सदानतावदकानामषा
े े ं

ऽयाणा ं िवशषणाना ं म े एकै किवशषणकायो


िििवशषणका े
अिप ऽयििवशषणक एकयाभाववान
इिवधा ॄाणाः ूाररीा भास े यिप तथािप

चबराजाचक

े ृ े
े तिवशषणको
मराजवान न सात।े अत
े े
एव च मतरिवशषणयमाऽकोऽिप ु े तने
खपमव।
षािमवे ॄाणानाम।् तषे ु िऽगणक
ु उमः िगणकौ

ममौ। तयोरिप मे


े ृ  ु े मव
मवचबाचकपगणयशालीनमप े ृ
 ु
नामकीतनपगणयशाली ु
े एकगणकौ
ौः किनौ।
तयोरिप म े मवदन ु
े माऽगणको वरीयान।्
 ु
नामकीतनमाऽगणकः किनतरः। मरािह े
 े े
नामकीतनऽिधकाराभावनानिधकािरिन ु
गणािप
ू े े
शिाधीतवदवाायनाूयोजकात।् अभावऽयवा
ं ु न ैव

पाऽिमित िववकः॥ २७८॥

े ं ूयने ौीदवीूीितिमता।
त ै दय े
 नामािन मराज ं न वि
यः कीतयित े यः॥ २७९॥


त ै साऽाय ूयनािप े ् उमालाभ े
ता एव दयम।

ममायािप दयिमािदरथ े तं
ायलोऽिप िविधरव।
ु ृ -
पलतौ
 ितीयकः।
अाथ िविधः ूोो ाथ
 ृ
उभयाथतीय ु ायमलतथकः॥
ू ु 

े  वदा
इित। इममवाथ े ु कदाचनश
े ं ं िवशदयित

 नामािन मराज ं न वि


न कीतयित े यः।
ु ु
पशतः े
स िवय  ्
ै द ं िनरथकम॥

ु ु
अऽ च िऽगणिऽगणकाितिराािप े
य इननोिँय
ु ु
पशतं े ंच
िविधित ं तषा
ु े ु
िऽगणाविूितयोिगताभाववनानगमः।
ु ु े
एकगणकिगणकिप ृ 
ासविधमाविूितयोिगताक

त सलभात।् स चाभाव उँयतावदकः
े े ू  
पवाधन

िनिपतः। तऽ यिप योरवे गणयोरभाव उितः ूतीयत े
ु ु े
तथािप पाऽलण े ऽयाणा ं िवशषणानामपादानादनसारण

ु े ऽयाणामभाव एव िववितः पर ु
पशलणऽिप

ापकाभावने ााभावोऽथायात इाशयने चबराज ं
 े
ं कठरवणोः।
नाचतीशः े
मवदन
 ् २७९॥
चबाचकापकात॥
ु ु
पशतः े
स िवय  ्
ै द ं िनरथकम।
े दािचणः॥ २८०॥
परी िवािवषो

ु ु इित पशित
पशत ु े िवमहण ु इित
े ैकशषे े ताा ं त
ु ु
समासः। तऽैकः पशशतारः। अ

िनढलणया िवािवहीनः पशिरित ु
ूिसपशपरः। िवा च
ु एव -
ौीिव ैव। तं ॄाडपराण

ु े िवः ूयत।
न शािदानय ु े

े ु
मो ैकहतिवावाः  े
स िवािनतीयत॥
े ु
मो ैकहतिवा ं
च ौीिवानाऽ सशयः।

इित। ततोिाना ं पाना ं म े ऽयाणा ं िवावऽिप



  े
चबाचननामकीतनयोरिधकारसऽकरणािमानािव
े तषा
मानूाय ैव िवित ु ु
े ं ताशपशतता। नाममाऽपािठनो
ु ु ु े िववकः।
भावऽयवत चताशततित े त ै द ं
तदानकं दानम।् भाव े ः। िनरथक
 ं अथरिहतम।
 ्


अथशरतमभावापः फलीराच।े तने

िविशफलाभावः फलसामााभावित

पाऽतारतनाियतम।् एवमाथवै
ु  परी े दडं
िनपाोपबा ं िनगमयधन। े िवािवषय े
 तािदित शषः।

िवं नाम याथातनोपािशािलम।् त

 
लिलताचननामकीतनसािह ु
े सवे सत इित गणऽयशीलता ं
परी तो  त
े दािदथः। े इित पमी वा। तषामव
े े
े ं तदभावााऽ एव दानिवधानादऽ
साऽादषा

तिषधािदित े ु इथः।
हत  अि े न शषः ू
े परणीयः।
िवािवदामवे सदानिमित िनयम ु परीाया
 े सित॥
ाथबलादव े २८०॥

ौीमराजसशो यथा मो िवत।े


ु यथा नाि घटोव॥ २८१॥
े लिलताता
दवता


ऽयाणा ं च गणाना ं
ु े े ु
पररमपमानोपमयभावनोपमानारिवरहारामं
ं े ं साऽतावदकताया
नयषा े ं
 अऽ
कथाशामपाकरोित साधन।
े े
यथातथनयोवपरीनायो
 िः॥ २८१॥


ु नाि तथा ितः।
रहनामसाहॐता
िलिखा पक ु ् २८२॥
ु े य ु नामसाहॐममम॥

ु े
इदानीमनपासकातोऽ 
ं धमूदिमाह। य ु यः

किदिप उपासकोऽनपासको ु
े  अनपासक
वथः।
 े ु  े
े तकाचनऽिधकार
नामकीतनऽिधकाराभावऽिप
िनराबाधात॥् २८२॥

 े
समचयदा ु
भा त तित ु
सरी।
ु े ण ु ं कसव॥
बनाऽ िकमन ु २८३॥

 े ु िवत।े
नानने सश ं ोऽ ं सवतष
 े ् २८४॥
तापासको िन ं कीतयिददमादरात॥


सदा यावीव ं त अनपासकािप ु े भावः।
िकमतोपासकित
ु  े
यनने ैव ायने पकाचननािप ु
तित िकमतु कीतननित
 े े
ु  ्
े कीतन एव तायम।
कै मितकायन
 े ु ं
ताीतयिदरऽोपसहारो ु
यत ु
इित सवचम , ् तथािप


ाायोऽत े
इित वचनऽयनपद
ु ु ू
गमखोारणानारण े शऽिप


तरणकाथानभाकभावनािवधानपरविदहािप नामािन
 े
कीतयिदित े  
िवधरथानपयता 
िनिववादा। तने -

े ं नाम यो वि
अक 
े धाथिनगमािदिभः।
 े
सोऽिप ौीलिलतालोके ककोटीवसरः॥

े ु ,े
इित दवीपराण

अनधीतमिवात ं िनगदने ैव पत।े


ु धो न तलित किहिचत॥्
अनािवव शै

ृ े ु च वचनाथानाानयोः
इित रष 

ूशसािनापरािण   े तु
स।े अथानासामाभाव
ु  आातानामथ
िनगदमाऽपरािप सा भावना भिवतमहित।
ु ं शिः सहकािरणीित ायात।् अत एव योऽथ
ॄवता  इकलं
भिमतु े नाकमित ू
े ानिवधतपाित

ु 
ौतावथानूाफले सकलिवशषणन
े े शानमाऽण

िकििकलं फलमीित ािपतम।् तत तायण
ु े

शपाठऽसमथ ु
 पकसमहमाऽमिप
ं ायलम।्
उारण जारे
 ु ं ु
अथानूदवकसमहाारणूदं

जारे सवतीित सवचम।् अत एव

तराजािदसदायनाहीनािप ृ
कतोपासना जारे
सासदायश ु
ु ै कत इम।् तने पकाचनमाऽमिप
ु 

धम  एव। स चानपासकािनिषाार े
 एव। उपासक त ु
उपासनाूाथ कत
े  नाम पठिदित
नामपाठऽसमथ े
े 
िवधयाविपिरपालनायावँयकतम ु ु
एव। न च कलपकािन

गोपयिदित ू ु
कसऽोिविधिवरोधादनपासक कथ ं
ु  े
पकाचनऽिधकार इित वाम।्
  े
ताथानिवषकजनपरन

भािवकोपासनसनपराभावात।्

 े े ् उपासकाना ं त ु
तथासाथतापिरदतत।
ु 
नामपाठशाना ं पकाचनमाऽ ं वावँयकिमित त ु
े अय ं च ाय
िनराबाधमव।
 ू े त
एतदथानोपायभतभाायनऽिप ु इाशयने
े  े
माऽािभवत।


अ दयोः समिपतिमद ं भा ं या कािरत ं
 ं मदु े भयादथ
ामाथिवकासकतव ू ा ं भजन।्
े च पठः
यो न ैनिरशीलय ु
े पकािप वा
ृ  जायताम॥्
ं ं न करोित त लिलतोपािवथा
समाह

इित। एवमनपासकानामिप ् े
रकम, ् उपासकान रिदित िकम ु
विमाशयने म एव िनगमयित साधन॥
 २८३-२८४॥
ु ृ  ं पवरािशषािदबमण
अथाधमूद ू े
ु े
बापिरफलक ु  -
ं योगमाह चतिभः


एिभनामसहॐ  े ृ ्
ै ु ौीचबं योऽचयकत।
ु ु ैः कारैवा  कदकै ः॥ २८५॥
पवै ा  तलसीप

े ं
एिभिरित। नामसाहॐ ैिरित बवचन ं नाा ं ूक

करणोतनाय। लपजादौ ु ु ृ
पनःपनराविननाथ  च।
नामािन ूाितपिदकािन सहॐ ं यषे ु ौीमाऽ े नम
इािदलिलतािकाय ै नम इषे ु चतथनमोमष
ु े ु

त ैनामसाहॐ ु े ृ
ैिरित वा। सदाया पूपाविः। तने
ु  ु  ं चतिभरिॅमाद
चतलणिभव ु  ु
इादािवव समयो
ू ् अऽ पकारोलाना ं
माभत।
े े
पररवैलयमवारजाितभदनोम।् तलाः
ु ु
पैः

फमरीिभः ु
न त ु तऽ ैः। सरीिवषय े
ु े
तलसीिनषध ैतलादवे पऽपरौिचात।् अत एव म
ु ं

नीलात े -
 ु ैमनोरमै
नानोपहारबिलिभनानाप  ः।
 भ
अपामागदलै ृ  ु  ैः॥
ै लसीदलविजत

पजनीया ृ ं शीयफलाय।े
सदा भा नणा

इित। य ु तऽैव -

े ू सदा शा जलज ैः लज ैरिप।


दवीपजा
ु े चतसा॥
िविहत ै िनिषैवा  भियन े

इित। तऽ िनिषीकारो भावँयकननाय।



पाणामलाभ े त ु तऽ ैरचयिवािमित
 े ु
कालीपराणवचन ं

िनकमपरम।् का े कमिण
 ूितिनभाव
षािधकरणिसात।् सरीिवषय
ु ु
े तलसीिनषध
े ैतलादवे
पऽपरौिचाऽारपरं च। पािदष ु त ु ससशात
ु ्


परणायकारादीना ं महण ं यत। ु नऽकमल
ु े िवना े
ू  ु
तरणाथमपादान ु े कथनािात।् कदकै ः
िलपराण

अिवशषाििवधरिप॥
ै २८५॥

 ु ु मिकाकरवीरकै
चकै जाितकसमै  ः।

उलैिबपऽ ु े
ैवा  ककसरपाटलै
ः॥ २८६॥

ु ु िरऽ ापोः साछसोबलिमित


जाित कसमै ं  ॑ः।
जाती मालती। मिका िवचिकलम।् करवीरं हयमारः। क
ु ं

माम।् कसर
े ं काँमीरम।् पाटलं तर ु
े ं ितलपसशम ्

॥ २८६॥

ु ु ु ः कतकीमाधवीमख
अ ैः सगिकसमै े ु ैः।

त पयफलं वं ु न शोित महरः॥
े २८७॥

ु े  ु ु े िनरासाय।
सगिपदमिहफनािहगिकसमानामव

िनगानामिप े
जपादीना ं राना ं दवीिूयात।्

े ू ु ु
गितससरिभ इित समासाम।् माधवी वासी।
ु ु ं ु
े पागबकलादीना
मखपदन ं महणम।्

एतषामवारतारतमािद ु
- पराणकािलका -
ु 
पराणयोिम।् फािरणीत
े े त ु िवशषः
े -

ु ं वा यिद वा पऽ ं फलं नमधोमखम।


प े ु ्

 े ्
ःखदं तमाात ं यथो ं तथापयत॥
ु  ं ने ं पािलिविध
अधोमखापण ु ं िवना॥

लपजािदष ु पनः
ु पमकै  े ्
ु े कमपयत।
ु े चजा
समदायन ु  ं न तत॥्
े ू लपापण


इित। अऽ िहः वदपवादकै कशषोिप 
सािहाथकः।
े े कादश िनवशो
एकादशूयाजाजती ऽ सिहतवै े न
ूाितिकिमित िसाात।् तत
ु ु ु िरकशषवशािकाकरवीरयोः
सगिकसमै े े

कतकीमाधादीना ु े करणं मा
ं च वशा समयन
ू  
ूसाीिदित तदपवादाय पवोकयोवाकारः। सोऽिप च

ूितपमियत ु
इित नियत ं ु ििः ूयः। तथा च

िनरपकरणताबोधकतृ
तीयािवभयोऽिप
े ु ृ
ोीिहयवायनानगहीता े
भवि। महरः े े ु चतथः
पूतष ु 
 ु
तासवामसाम 
ू ु ु
े मनाणा
पवरािशषािदगणनोपायन ं ात ं ु वं ु च

सामाभावः ु े िस इित
कै मितकायन
फलानविधकिनः॥ २८७॥

 ैकपिरिमाह
अत एव सव े -
े लिलतादवी
सा वि  ं फलम।्
े चबाचनज
ु 
अ े कथ ं िवजानीयॄााः े
मधसः॥ २८८॥

े ॄादीनामातृ े पिरकरालकारण
सित। े ु 
े हतगभ

िवशषणम।् मधस
े इित ा मधा
े धारणािका
बियषा ्
ु  ं त।े िनमिसच ूजामधयोिरित
े समासाः। नन ु

रािशषवफलक े
ं किठनतरं ूयोगमपा
ु 
पापणूयोग ु े ततोऽनविधफलक े
सलभन
किठनतरूयोग े कािप
ृ ु
ूवयोगादननानलणमूामाय े े चते ्
ं ूसतित
ॅाोऽिस।

किठनतरूयोगािनशिनािदपदघिटतिविधबोनाकरण े
ूवायबोधनने िनात।् िनाकरण े

ु ु  े
आयरािदपापणािदकाूयोगिधकाराभावोात।्

िनािप वचनबलाां िहोऽािदायने न िविमित न



ूविपराहतता।

े चबाचनार
अथ ूयोगिवधौ िवशषः
ु  ु ु ु दै व
एवापिरिमतपयूाथममककसम ू
 पजियामीित

सक ू
ूसपजोर ू  ं पिठा ासऽय ं
ं पवभाग
का ु  ितारा ैनमो
ृ ूणवमाय   ु 
ै तनामम ैः

॑ ौ ौीमाऽनमः ु े कमा े
े कं पमकै
इािदप ैरकै
ु े
यथो ं तथा िबौ िविनि िवजातीयपािमौणन
े सा
सजातीय ैरव ं ू
परिया ु  ासऽय ं
तद े ूणवमाय
ु ं पिठा पजाशष
ृ फलौित
का ू े ं समापयिदित॥
े २८८॥
 ु बमूा ं
इिमयता ूबने िऽवगूदमा
ु  ु  े
चतथपषाथूदायकमनकधा  ु ूथम ं
िददशियषः

कै वापममिूद ं ूयोगमाह ााम -्

 े 
ूितमास ं पौणमाामिभनामसहॐकै ः।
 े े ् २८९॥
राऽौ यबराजामचयरदवताम॥


ूतीित। ूितपौणमासीित िवहाय
ु  
ूितमासिमियावीविमथबोधाय। ु
तािप ूयोजनमरऽ
 ु ृ
यावीवाथकूितमासपदानविः। ू
एिभः पवातमै

ु ु ः॥ २८९॥
कसमै

ू लिलता यम।्
स एव लिलतापिपा
 े भदो
न तयोिवत ृ े ् २९०॥
े भदकापकवत॥
े ृ
ृ 
सकदचन े
लिलत ैकवफलक ु ु 
े पनःपनरावाचन

े स एवित।
लिलत ैकपं फलं ायलमवाह े
े े
पररूितयोिगकतादाबोधनायोँयिवधयभावव े
पै रीनाप ्

ू े वािवकभदे े
याह तिपित।
ु े े े
सममयोपमालारणाषोिः ु  ॅम ं िनरित
ससमथित
े  भदः
न तयोिरित। दवीभयोिरथः। े वािवक इित शषः।
े नाऽ

तृतीयसशवदोऽिप त ु तादामवित
े े भावः। वाव एव

भदोऽिामिहण े ृ
ं दडयित भदकिदित। े
दवीभौ

पररूितयोिगकसभदवौ।
  ू ू 
मामपपजकभावािदपिवधमािधकरणािद
े ु े 
ािदभदसाधकानमानूयोथः।
अैतूितपादकशािवरोधने
े ु ु ु ृ
ूायहतकाशिचानमानूयोवपहसनीयतामाह

पापकिदित। े ृ
हाभासूयोगकताािवा पािप
 मरणॅमोऽिप न त ूाणा उामऽ ैव
इथः।
ु ैव िनर इित भावः॥ २९०॥
समवलीय इित ौ


अथतोऽिप ु ं चतिवधमिफलक
सलभ ु  ु ं ूयोगमाह -

े चबमगाम।्
महानवा ं यो भः ौीदव
 े
अचयामसाहॐ ु करे िता॥ २९१॥
ै मिः

 ं ूितमासपद ं रािऽपद ं
महानवािमित। यावीवाथक
ु 
चानवतनीयम।् नवराऽ चरमिदवसय ं महानवमीत।
ु े
त िशवशिसामरपम।् तऽ सवजातीयाना
 े ू
ं दवीपज

नऽिधकारः। े
तथािह नवराऽ ििवध ं शारदं वास ं चित।
ू िबयत े या च वािषकी
शराले महापजा  इित
 े ु
माकडयपराणवचन 
े वािषकीित  वरादौ
पद वष

े सादाियकै ाानात
भवित , ् चकाराभयोः समय

रसतोऽवगमात, ् चातमासावषतौ
ु   भवित
े ाायाः शरदो
 ु
वषतापािदकायाः िात, ् ूितवष िबयमाणित


ाायामिप िवशषणवै ्
यात वास े नवराऽऽिप ू े
े पजयि
दिकािमित ियामले  ं नवराऽैिवकथना।

दवीभागवत ु  ं ूित
े तृतीय े कामबीजोपासकं सदशन

दवीवाम -्

ू कता
शराले महापजा  मम सवदा।

नवराऽोव ं राजििधविरकय॥

ु े मािस या काय महोवः।


च ैऽ े चायज
नवराऽ े महाराज मम ूीितिवधायकः॥


इािद। सौभायराकरे ाषाढपौषयोरिप नवराऽमम।् तऽ

ू  तं
शारदनवराऽामीनवौ महापव।
ु े-
कािलकापराण

आिन त ु श
ु े
या भवदमी ितिथः।
े ूीितकरी परा॥
महामीित सा ूोा दवा

ततोऽन ु नवमी या ाा महानवमी ता।




सा ितिथः सवलोकाना ू
ं पजनीया िशविूया॥

इित। धौोऽिप -

ु े त ु या ालन
आिन े मािस श ू े चामी।
े तऽ दवी
सा महमी या े कतालया॥

ु े -
ॄाडपराणऽिप

ू े चामी।
कासमािौत े भानौ या ालन
ु ु
े न मधानवमीयता॥
सा महमी या


मलयोगोि ु सवािभूाया। तने पवाषाढायतािप
ू  ु

महावे -

ू ु पजनीया
मलऋसमाया ू ूयतः।
ू ं ु
 यिद ाोयसयता॥
े कता
मलाभावऽिप

इित वचनात।् तोय ं पवाषाढा।


ू  अा एव नऽयातरयोग े

महानवमीिप सारम।् तं निसहूासाद
ृ ं े-

ु ु
आयपऽ ू ं ु
े त ु यामी मलसयता।
ू 
पवयाषाढया साधमृ ु
 ययतािप वा॥

ु 
े सलभा।
सा महानवमी नाम ऽैलोऽिप

े -
इित। भिवोरऽिप

ु ु
कागत े सिवतिर शपऽमीयता।

ू ं ु सा महानवमी ता॥
मलनऽसया ृ
इित। िवपाचायरिप
 -

ु ु
आयप ू ं ु
े त ु यामी मलसयता।

यिद ाििविवािप सा महानवमी ता॥


इित। अऽामीमलाा ं ु या ितिथः सा महानवमीित
ं सयता
ाया नववे महानवमीथ  इित किचत।
े ् तं

े ्
भिवोरािदवचनिवरोधादनादयम।

समीवधबोधकरिविवापद
ु े   े अनयो पररिवमिप
रिववासरयथवणनाप।
ूशम।् तं िवधमर
ु े-

ु नवा चामी यता।


अा नवमी या ु


अधनारीरूाया े
उमामाहरी ितिथः॥

े -
इित। भोजराजीयऽिप

ू े ु नवा ं शििरत।े
अा ं पजयििो
उमाया नवमी ूोा हर ितिथरमी॥
ु उमामाहरीितिथः।
योयग े महापया े


तऽैव समीवधाभावो े ु
नवमीिवामीमहण े हतः -

न िदवा न िनशािप च िविहता न च सिम शलवोपहता।



यिदवािमशषभवा ु ै पतमा
नवमी िवबधरिप ू नवमी॥

इित। िवा सिमशलवने चोपहता न काया। अमीशषे े नवमी


े ु
चराणामिप ू अवमी च न भवतीथः।
पा  अयमवे ूकारो
  े
वासनवराऽामीनवोिनणयऽिप। नवराऽूदीप े
तथािभधानात।् िवपाचायरिप
 नवराऽय ं ूक -

ु े िशवऽे े महोवः।
अमीनवमीयम
िशवशोः सामरायोभयोरिप॥

ु े शारदो वासित
इः। े नवराऽ ौ पौ तयोभयोरपीित
 ् अा ं च दवीपजोा
तदथात। े ू े ु े-
दवीपराण

ु ु
आयनवमी ू ं ु
मी मलसयता।
 े ्
सा महानवमी ता ं जगातरमचयत॥
ु े-
इित। नवा ं चोा भिवोरपराण

ु दवै
नवा ं ौीसमाया ु ू
े ः सवः सपिजता।

जघान मिहष ं मव ं दवतािदिभः॥

े ं वरदा श
लािभषक ु
ु े चायज त।ु
ु ै
ू नवा ं चिडका बधः॥
ताा तऽ सा

े सरती।
महं िह यतः ूाा अऽ दवी
ु ै
अतोऽथ महती ूोा नवमीय ं सदा बधः॥

ू िनशीथ एव।
इित। इय ं च पजा

आिन े मािस मघा


े ु नीम।्
े मिहषासरमिद

े च पजिया
दव  े
य े अधराऽऽमीष ु च॥

े ु
इित दवीपराणात।् शिरहऽिप
े -


ं े रवावीशा ं शाा
कास ू े ्
ं ूपजयत।
सोपवासो िनशाध  त ु महािवभविवरैः॥

इित। िवपाचायरिप
 -

ू ं गाित
अमीरािऽमासा पजा ृ 
पावती।

िनशाध  पिजता े वैवी पापनािशनी॥
दवी

 ू े ्
े ा ं िनिश पजयत।
तावूयन

इित। य ु भिवोरे -

तऽाा ं भिकाली दयिवनािशनी।


ू  महाघोरा योिगनीकोिटिभः सह॥
ूाभता

अतोऽथ पजनीया सा तिहिन मानवैः।

इित वचन ं तऽाहःपदमहोराऽपरम।् एतलादामहवे



पजनिमित ाना ं ूलापः। नवा ं त ु िदवैव
ू े
पजयिदाः। ू
इद पजाय े ु
ं ूकममिप
े े फलजनकम।्
पररसापमव
अा ं च नवा ं च जगातरमिकाम।्

पजियािन े मािस िवशोको जायत े नरः॥


इित भिवोरवचनने ैकूयोगतासचनात।् अमीनवमीयम
ु े इित

पववचना। 
अत एव नवराऽामारिमदिमित िसाः।

अा ं च पजाया 
ं सवजातीयानामिधकारः।

तमतमपबम एव भिवोरे -


पजनीया  ान े न े ापरु े पर।
जन ैदवी ुे
 े माम े वन े वन॥
गहृ े गहृ े शिपरैमाम े

ु ै ैॄाण
ात ैः ूमिदत  ैः िऽय ैिवशै
 ः।
शिै  ु ैै
ू भियत ु मानवैः।
 र ै भिव
ु शाल
ीिभ क ु
 तिधानिमद ं ण॥

े ः
इािद। शिपरैडीपरायण ैः। ै

शबरिकरातपिलािदिभः। ु
अ ैरनलोमूितलोमज ैः। पर ु

कलाचारमन ू े ् तं ोतखड े -
ु ैव पजयत।

य य िह या दवी ु
े कलमागण
 सिता।

ु े ैः॥
ू बिलगानलपन
तने तने च सा पा
ू े ु ्
 ै ैव पजयलमातरम॥
े ैिविवध
न ैव

इित। नवे ं िनणतायामिप महानवा ं त श


कालपरने ूकतिवधौ
ृ े
क काल महानवमीपदनोपादानम।्


उरीामीनवोमहानवमीात।् यदािप

 ू  
दशपणमासनवराऽािदपदवमपरोऽय ं

महानवमीशदामीनवमी पजाय  े त
ैककमऽिप
े े दैिवाकत
वासशारदभदन  उपादानम।् न
ृ े क कमण

चोभयोरपादानम।् एकधािधकरण े

े 
वैधपदािनयतानकाथपरताया े ्
िनरािदित चत।
ू महानवमीश कमपर
अऽ ॄमः  े
एक ैवािहोऽ
ं  े ृ े े ृ े
सायूातभदनाविवसशरदनाविमाऽाीकारण
े 
अनकाथाभावात।् कालपर े त ु चारोऽिप काला इह िवधौ ग।
ृ े

एकधािधकरण े िनयत ैकाथक ैव िनरासो न
ु  े  े
पनिनयतानकाथकदोषात ्
कथमथ ैक
े  ु िविनयोगः। न च िविधगत ैव पदानकाथता
मानकाथष े 
ु े पिरभाषाि। न कल ं भयिदित
न यित े े
िविधवाऽिप

कलपद बधा ाानदशनात।् आपरने

भापरने कठशोधकौधपरने चित।
े े ु चतिप
ताावीवमतष ु  िदवसषे ु चबम े िबान ं

गतीित ताश ौीदव ु ु


े िऽपरसर यः कन भः
ु ु े ू
 े सहॐनामिभः पजयित
कलानसारणाधराऽ त
ु 
चतिवधािप ु कर एव िता। अितसलभथः।
मिः ु े  तऽैकिदनऽचक
े 
सालोमाऽम, ् िदनय े चामिप
े , िदनऽय े चामीमिप
े ,

ु  िदवसषे ु चायिमित
चतिप े ु

तारत ं त ु ायत एव लत इित िविव नोम।् अथवा


ु े िबयमाणकमण
अमीनवमीितिथयम  एकऽिप

ु  े मिचातिव
नवराऽचातिवन ु ् २९१॥
ु  ं योिमित िदक॥
 े भोगमाऽफलकाोमाऽफलका
एव ं पाथन ं
ु भोगकै वोभयफलकं ूयोगमाह -
ूयोगाना

य ु नामसहॐण ु
े शबवार  े ्
े समचयत।
चबराज े महादव ु
े त पयफल ु २९२॥
ं ण॥

यनामित े े े ं पदम।् नामित


ु े िऽिभः। नाा ं सहॐणक े

ूिसथकमय ं वा। सहॐपदमवे

ूकरणाामसहॐपरिमिप सवचम।् शबवार
ु ु
े ूितशबवारं
 ु ृ
यावीवाथकपदानवा  ् २९२॥
तथ ैव पयवसानात॥

  ं ु
े सवसौभायसयतः।
सवाामानवाह
ु ं ु भा
पऽपौऽािदसयो ् २९३॥
ु भोगाथितान॥


इह भलोक ु ु
एव। तने ैतपयाटं ू
सिचतम।्

ु ः पयपाप
अटै ु ैिरहैव फलमतु इित वचनात।् सवः

सितसारोयिवाबलािदप ैः सौभाय ैः सयतः।
ु ु ापिरमहः।
े नािदबभृ
पऽपौऽादीािदपदन
 ु े े ं महण ं भोगिबयाूित
े ैव िस े पनरतषा
सवसौभायपदन ं
 ् पऽािदिभः
 ोतनाथम।
सािहने कतृ ु ु े 
सह भोगाथः॥
२९३॥

अ े ौीलिलतादाः
े ु  ्
सायमितलभम।
 ं िशवा ै ूाोवे न सशयः॥
ूाथनीय ं २९४॥

अ े दहपातोरम।
े ् दवयानमागण
े  गित े
े शषः।
ु  े
सायाितलभिवशषणं कै वोतकम।् िशवा ैः

ूाथनीयिमित त ु ॄणा सह मििरित
ु ु ् तथा च कौम -
नियतम।
ॄणा सह त े सव सा े ूितसर।े
परा े कताानः
ृ ूिवशि परं पदम॥्


इित। अऽ परितशो ॄायःु परः।

ू  ु   ं शतकं मतम।्
ॄणः पणमाययषाणा

तरं नाम ताध पराधमिभधीयत॥

इित वचनात।् एतदनसारण


ु े ूकतऽपद
ृ े परा इित ाािप
 ं मो े िवलादोषात।्
ु े तावय
यत।
भोगमोोभयफलके ूयोग े

ऐिहकभोगोरमामिकभोगावँयकात।्


अत एव भोगािनितपदम ैिहकामिकभोगयपर े ्
ं ायम।

ताशििवधभोगयोरवे पऽािदसािह ु े
ं न पनमऽिप
पमाऽावानप े तिदसवािदित
ं मम॥् २९४

े े फले
इदानीमीशफलापयािधकाभावादिव
ू 
पवादिदनसा ं ूयोगारमाह -
े 
यः सहॐ ं ॄाणानामिभनामसहॐकै ः।
सम  भोजया
े ू
पायसापपषसस ैः॥ २९५॥

यः सहॐिमित। ााम।् इह यावीवपदादरनविः।


े ु ृ एव ं
ु े भा जम े सकर
यः कत ृ इािदिभोदकतः
 े िनराकाीकतवान।
ूा ैिविधिभरव ृ ् ॄाणाना ं

िवािवषामवे नाषाम।
े ् तदधीत े तदित
े े ॄपदादिण तथ ैव

ु ं परमाम।् अपपाः
े पायस ं पयोबलमतडलक
िसः। ू

िपिवकाराः पिरकादयो बिवधाः
ु ू ू े ु िविव विणताः
भोजनकतहलािदसदशाीयमष  षा

रसा यषे ु त ैः िसतािनािदिभििौत ैर ै पदाथः।

े े 
ितािप कारवफलादभणीयासस ु ् २९५॥
ैिरम॥

त ै ूीणाित लिलता साॆा ं ूयित।

 इद
े कै विमथः।
 साॆामाभदः
जगापारवज
े ु
ूकरणादसििहताौपिनषदानामिधकरणमनोम।्

वत ु साॆाशो जगापार ैव ािभधायकः

तदमवे चहे िववितम, ् ौतहानाौतकनयोरभावात।


ु ु ् अत
ू  े
एव पवूयोगादत फलािधमिप। िवािवषा ं
े े िह फलं योय ं भवित
ॄाणाना ं सहॐाशीराशरीशमव
। न च ैव ं सनकैे भै े े ु े
 यगपनशूयोगानान
 े
सवषामकिाल एव जगापारे ातावँयकतया
पररवैमागिलोपापििरित तदिधकरणोो दोषः ूसत इित

भतम।् सृमानूािणकमानसारण
 ु े ैव भगवतः ूवििरित


त ैरवाीकारात।् अथा वैषन ैघृ यापरपिरहायात।
े  ्

तथा च ॄसऽम ् षन ैघृ य े न सापाथािह


ू वै े

दशयतीित।  ु े जायमाना ूविबना
तत कमानसारण ृ  ं

समनानामकप े न वैमम।् न च
ैव सवदित
े ु े ािूयमाणाना ं ातभः।
पररानसारण
े ु ृ
ानसािरूविमपात 
सविवघातात।् अत एव


वािसरामायण े कदोपाान ु
े माथराणामाना ं

ॅातॄणा ं सीपाया एका एव भवो

यगपदािधपमावरल ं विणत ं सत।े
 ु े
सृमानूािणकमानसारणापतत  े ं
आिथकासवाद
तदिवघातकात।् न चर
े ाभािवकं जगाॆा ं न

शबािदपदवमजिमित े
कथम भावोऽ ं गिदित
वाम।् ईर

ाभािवकम कमजिमीकार े भाधकाभावात।्
े ु तथाा। एतने िनिसमीरं
सालोािदफलष

ृ ैव जगादराानाोपासकानामसििहता
ूक
 ं सवतीित पराम।्
जगापारकतृ
ु े
उपासकानामिधकारागकन
ु
िनिसािधकारकथनूकरण े ूकताििहतयोयात।
ृ ्

ौयत ्
ू े चोपासकाना ं साॆाम आोित ाराम।् सवम
 ै
े ं सवष ु लोकष
े बिलमावहि। तषा
दवा े ु कामचारो
ु ु न च ैतावमहसाॆापरम, ् सोचे
भवतीािदौितष।
मानाभावात।् न च आोित मनसितिमरौर
ु ु े

ूाने पिरशषे एव ूमाणिमित वाम।्


े 
ारापरासाधारणधमूाौ े े
सामभदन
 ु े ुू
े भवतीाशयने ता अिप ौतरदनकलात।
धिमूािरव ्


एव ं वाितितः  
ौोऽपितिवानपितभवतीादयः

ौतयः ु ू नौपिनषदानाम।् मवे
सवा  अऽ ैवानकला

चाथवणशौनकशाखीया उपासक
 जगतो िवधाता
िवसृािदिवधायकमामनि। सव सव
भता  हता  िवपमतीित।
े े
अथ ताश उपासकधौरय
ईराित े न वा। भवतऽिप ु
े सायाा ु मि
ं चतथ ु ं
े ु  े न वा। न
ु ं ूिभत
गतः कै वाा ं पम मि
चात े त जगापाराभावने तासाा ं भदे इित
वाम।् अतऽिप
े जगापारविप


समनाऽमनाा ं भदसवात।् न

 ु हिवषा [पा] िवतने


  पिरॐता
चोाथवणमूथमाधच
ूसोच।े गिलत े वैमन इऽ िवमनोिपासकोत इित
वाम।् सकोच े ूगिलत े सतीा
ु घृणा शा भय ं

े ु 
लािदकलाणवोपाशाक
ृ े ु ु े
े तगणात।
िचवििवशषपानदयूयन ् य

भोगामाऽसा िलाित ु
े सऽू े त ैः ौितपत े तथ ैता ं
 भतावविवद
े ं सवािण
दवता ू  भतावि
े ं ं सवािण ू त े नो

एत ै दवताय ु ं सलोकता ं जयतीित, सािप भदपदशपरा
ै साय े े
ु ु
 े साधयित। िक अिधकारः सखसाधन
समथमव ं न वा।

अ े सवलोकाना  ू े ु कमस
ं गािधकारसाधनीभतष  ु

ूवनापिः। आ े जगापारािधकारािवशषण
े े
ु े
सखसााारपभोगमाऽसाादव
 ु
े यमपासक
िलािरवमहमवै े ु
िसतीित कथ ं तने हतना
तदभावः सात इित िवचारयतराम।् न च ैकोऽिधकारः कथ ं
ु ु
यगपनामपकाराय ािदित वाम।् सऽयाग े एक ैव

ूप बयजमानोपकारक एक ैव ॄलोक
ु े
यगपदनकोपासकोपकारताया 
दशनात।् न चये ं
ु े वाम।् इात।् य
षीमिरापतित ु ं च ैतत।्
ु ु ू  ू
सालोािदसायामिषरोरोषवरभिमकाप े
ू  े चाा ायिसात।् नन ु पिवधा
न कै वानरपवन

मििरित े ् सतसिहतािदष
तािकवहार का गितिरित चत। ू ं ु
ु ु  यािदवहाराणा
मितिवधा े े ं भवत े या गितः स ैव

कै वसाययोः। े े चते ्
अवारभदािववयित
सावमहिनरवमहयोरिप


े तम।
तदिववयित ् तािमपासकाना
ु ं
 म।् अत एव शैवत े
सृििितलयकतृ

िचिितवरीरकरणबािित  म -्
सऽू े वाितककारै

एव ं ानप शिः ातलणा।



यथे ं भाविनमाणकारणीभवित ु ्
टम॥

ू े े ् शिूचयो िविमित सऽऽिप


इित। िितलयौ इित सऽऽवम। ू े -

ं ु महरः।
शयोऽ जगव शिमा े
इागमिदशा िव ं शिूचयो यथा॥
िशव तमािप तथा परयोिगनः।
 े
तवमिभूाह -

 ं व ु िऽष ु लोकष
न त लभ े ु िवत॥
े २९६॥

े उपिनषसवमोपासनाशीलािप
न तित।
ं े
सकादवा िपतरः
ु ु  ं व ु
े ं लभ
समिीाावचफलभोिगनोऽक

जगाॆा ं वदािनामाशामविशत एव अ त ु तदिप
ु े े  अत एवाितरहादतिदितकतता
सलभमवथः। े  न ैतकरण े
िनिदा अिपत ु िऽशतभोजनूकरण एव धमाथिया
 े
तषािमह
े कतः।
वाचिनकोऽितदशः ृ ु े-
तं तकरण एव ॄाडपराण

े े े िह।
रहनामॐाहॐभोजनऽवमव
ु  ्
आदौ िनाबिलं कयाााणभोजनम॥

इित। अाथः- पवू  िनाबिलिऽशतभोजनाकमणोयथा


 
  ु
पौवापयमम ् े िनाबिलसहॐभोजनयोरपीित। अऽदे ं
एवमव
ु े यत -े
िवचायत-े एव ं िह ॄाडपराण
महाषोडिशकापािूानादौ त ु भोजयिदित

षोडशॄाणभोजनाकं कम  िवधाय अात ैलन

ु े वािरणािदना
ातानन े 
च तिदितकतता ं ूितपा एव ं
ु 
िनाबिलं कयादादौ े
ॄाणभोजनिमित वचनना 
कमणो
ं ं ूदँय  िऽशत ैनामिभः
िनाबिलिरित सा 
 े
पााणामशोऽचयिदित  ं
िऽशतभोजना ं कमार
िवधाय तात त् ैलाािदकं दािभव े सित भित
इािदना चोावचाािन िवधायः -

ु े भा जम े सकरः।


एव ं यः कत ृ

त ैव ज सफलं मि करे िता॥

ू  ु ं
इित फलिविधपवकमपसतम।् तऽ सशयः
ं िकं
िनाबिलिऽशतभोजन े समूधान े उरिऽशतभोजन
िनाबिलरिमित। यिद समूधा ं तदा ूकतौ

 
कालाथसयोगमाऽाथकादािदपदादन िऽशतभोजनिवकारे
सहॐभोजन े िनाबलरीषोमीयिवकाराययागव
े े े े

नाितदशः। अािभाव े त ु भवितदश
े इित।
ू 
तऽ पवपः
ु े  े
ौितिलादरताबोधकादशनामूाधामव

योवम।् न च एव ं िनाबिलं कयादादौ
ु  ॄाणभोजनम।्

िऽशत ैनामिभः  
पािदित पौवापयिवधानात ् े े े
वाजपयना
ृ े यजतऽवाािभाविसििरित
बहितसवन े े े वाम।्

वाजपय फलवने ूाधााकरण े पिठत

बहितसव े ूकत
तद सवऽिप ृ े योरिप
ं े ूकरिणनो िनयाभावनाािभाव
फलसयोगाभावन े े
् े
िविनगमनािवरहात िविजायन

े े ततया
फलकनोभयोराकाािवशषण
 ू 
दशपणमासाािमा  े
सोमने यजतितवालाथव
े े

सयोग िसः। ु े भित
े न च एव ं यः कत े वाने
े 
िऽशतभोजनने िवधरानयालव े बोिधत े िनाबलःे
फलवदफलायने नामनहोमानािमवािसििरित वाम।् तऽ िह
े सामिहण
वैदव ं  े
िनवपामकाम ु े
इििवधावव
फलौवणने सामहया
ं ृ े
आमनहोमाीसीाविप ूकत
िभवाोपा
फलाकाावशाा ैकवातयाय
े एव ं यः
वतयोभयोराकाावशालसिसः।

ु इऽ ैवपदनोभयोरनवादसवात
कत े ्


आनयोभयाकाातो 
बलात ्

 े 
वाचःबमवितनावजनीया।  े
अत एवों आनयमचोदनित।
िक िनाबिलूकरण े िविहताना ं

गत ैलाािदपायसफलािदिनवदनाानामानाम -
ु े िवभवपरने वािविधिशतभोजनूकरण े
नवादन

ौयमाणः 
े इित तिवाहायानयोः
परो वादसाप
ृ ृ
ूकितिवकितभावकनया  ं
िनाबिलधमाणा
े े
िऽशतभोजनऽितदशोवः। तने ूाकताना
ृ ं
े 
कामयािदनाा ं वैकृ त ैः ककारपािदनामिभः
शरायने बाधोऽिप सत।े अ िह ूधान ं ूित

ूकितमसिव भावनाया ं िह भाायोरं

कारणायतः कथभावाकााया 
ं धमाणामय इित

भायाााोऽिनणयतोिप े अं
पादितदशः
सदितिदँयत इित ायािदित िितः। तत
िऽशतभोजनकरणकभावनाया ं भाकरणयोरयोरं
तृतीयण े कथभावाकााकाल
ं े
एव िनाबलरं वदता
भााकाा वा। तरण े परराकाालणने

ूकरणनोभयोरािभाव े िस े िऽशतभोजनभावनाया
िनराकााातोऽिप पाानाना ं िनाबाना ं कथ ं
े े
ूधानऽितदशिसिः। े ं
निह ूक
ू  पौणमासीवै
वाऽशऽपिरपणयोः  मधृ योिरव
े 
वाारणाािभावबोधाशवाादशनात।्


ूकरणादािभाव तरीा सवात।् न च
े े े
ृ सहॐभोजनऽितदशिादवािसििरित
िऽशतभोजनिवकतौ
वाम।्

  
िलदशनमाऽिनणयािनणायकात।् सहॐभोजन इित सा


तऽ जयाजयािदितवदिबोधकतयाऽ ूधानािप

िनबलावाऽ े
ं ूवािमित
े े े बहितसव
बोधननाितदशवाोपप ृ 
े तथा दशनात।्

ं ु िवशषः
इया े तऽ ूकरणारादः।
े अऽ त ु
ु े
िऽशतीूकरण एव रानवादन

ादशोपसविाबलरिवधानात ्
सिधौ िवभागािदित
ायने न भदे इित। तािाबिलिऽशतभोजनयोः
े े िसा ु फलिविधवा िनाबिलवाने
समूाधामवित।

सहायभयाकाामाऽाः। िऽशतभोजनवाने त ु

सहानयणोभयाकाया े झिडित तने ैव सहाय े िनाबलःे
चित
फलवदफलायने ूधानोपकारकने ैव
भााकाािनवतौ े
ृ न फलवानाय इित ूकरिणिनयो
िनराबाधः। एव ं च नामिऽशतीूकरण े
े 
कामयािदनामाराणा ं ूयोगकथनासमसतािप

िनरा भवित। न च िनाबलिशतभोजनूित

ूकितमावँयकम।् त ैलाािदकं दािभव े सित
भित इित वा े त ैलाादरव
े े िऽशतभोजनाने िवधयात
े ्

े े
। अानात ैलनयािद वााना ं
ु े
वारूकरणािाबने ैव िवधायकतया तदनवादन
िवभवपरने वामाऽिवधायकाीकारे
े े ूापकाभावात ्
िऽशतॄाणाना ं त ैलाादरनापः
ु ु े िनाबलाववे िसः।
वायाः परोवादानसारण े न च चोदः
ृ ृ ु े एतलादवे साधन े
ूािः ूकितिवकितभावाधनािसः।
े ु े
ोाौयः। न च ैव ं िवभववाऽिविधदनवादन
े वाभदः।
वािविध ित ु ं
े आातानामथ ॄवता

शिः सहकािरणीित ायने िवभव े सवे ताम
ं े ु
ायलतया तदशऽनवादात।् काऽिप ु
े यथाशपब
तािकै ः फलतारतिवधया ीकारात।्
ृ ृ
ूकितिवकितभावीकारऽिप ू
े वा न ूाकरिणमकं ॄमः।

यनोरीा े अिप ािदपााने ैवां
िवरोध आपत।
वैमध ू 
ृ पणमासयोिरव िवधीयत े इदोषः।
े े न च ैवमितदशवा
तािाबिलिशतभोजन ं ूमवित। े

े े े ैव सवााितदश
एवमवनन ु आदौ िनाबिलं
े े िस े पनः
ु 
कयािदित  ् एव ं पद
वावैयम।
सििहतत ैलाािदसिपोपकारकामाऽपरॅमिनरास

अय तिवरणाथािदित िदक।्

अऽाय ं ूयोगिविधः ूाणानाय दशकालौ ं
सकी 
ु ु  ु ं
ौीमहािऽसरसरीूीथममकसाकै िदवस ै

रहसहॐनामिभः सहॐॄाणाजयोजिय े
ू  े िनबिलं च किर इित सक
तवान ं ु
पयाहं
े ् तागतष
वाचिया षोडशॄाणािमयत। े े ु

पादाा गत ैलनोनाोोदकै ः
े ु
े ू े ितलकष
पियासनषपवँय

ृ े ु ितारािभनमो
धतष  े  ःै
ःै कामय
े  ु ु  
कामयािदिऽपरसय ै त   े ु
ु  नै ामिभजातष
े े के न मण
षोडशमकै े ैकै किाण े एकै का ं
 ु
ितिथिनामावा षोडशोपचारैः पदाथानसमयरीा ू े ्
पजयत।
यथा ूथमॄाण े ॑ौकामय
े  नमः कामरी


ूितपििथिनामावाहयािम ापयािम पजयािम 
तपयािम नमः

इतान िशरिस िनि ीॄाण े ॑ौभगमािल ै
नमः भगमािलन ितीयाितिथिनामावाहयािम ापयािम

पजयािम 
तपयािम नमः इतािि
े े े िनिा ं भडा
तृतीयािदषोडशावमव े ं विवािसन

वळर ु ु
िशवं िरता ं कलसर िना ं नीलपताका ं

िवजया ं सवमला ु ु
ं ालामािलन िचऽा ं िऽपरसर च
ं ु ु े ैव
ं ं वावा पनरनन
ूामद
ृ े 
ूविबमणासनपाााचमनानािन किया
वदनाभरण े ू े दा सृ े ु ः स 
ं त ैः सहतकै
ु ू
गपधपदीपाा
ू ू   े ैभजिया
सपापपशकरापायसफलािदिभिवशषा
ू  
तालदिणानमारूाथनािवसजनािन ु  ्
कयात।

आसनािदसवपचारादौ ितारं तताद े

तामािन चतथनमोािन 
तत आसन ं समपयािम नम
इाकारकाः करणमा ऊहनीयाः। अऽ
त ैलाािदकमावँयकम।् इित िनाबिलः।
अथः ितीय े तृतीयादौ वा िदवसऽवमव
े े े सहॐ ं
े ् ॑ौौीमाऽनमः
ॄाणाोजयत। े
॑ौौीमहारा ैनमः इादयो माः।
ौीमातरमावाहयामीािदरावाहन े मशषः।
े आसन ं

समपयािम नम इादय आसनािदष ु यथािल मशषाः।

् े ं तु
त ैलाािदकं िवभवशािलनामावँयकम अषा

े पजार
यथाशीित िवशषः। ू 
े पवभाग

समाावरभाग ू  े , पर ु
च पाठािदकं पववदव
 ु
पदाथानसमयोऽिप े वा।
ूितशत ं ूितपाशा ूकारारण
 ु
सौकयाय तपणााााोपचाराविबमण
ृ े दा
ू ु े
े दािदिप यत।
धपदीपाहॐो
ु ु
अूितमहिनिमकवाणचतःकपालपरोडाशबा े तथा

दशनात।् सहॐसाकाना
ं ु
ं ॄाणाना ं यगपदलाभ े तु
लमाऽानवे तािभिदन ैभजया ू े ्
ं ं परयत।

सायाः े
पृथिनविशािवरोध

सहॐभोजनखडाानऽािभः 
समिथतात ्

तमािपय े ् य ु ूकतौ
 ं य ं िनयमवावत। ृ यत े -


शूितपदार 
पौणमाविध बमात।्
िदवस े िदवस े िवूा भोा िवशितसया॥
ं ं

 िऽिभरकन
दशिभः पिभवािप े े वा िदन ैः।

िऽशिः शत ं िवूाः सोािशत ं बमात॥्

ु े ूहं
इित। तऽ ॄाणाना ं िऽशा यगपाभऽिप
ं ं
िवशितसानामव ु
े भोजन ं मः कः।
पदँयामकैे कार ैकै कितिथिनापने ैककारघिट

ताना ं िवशितनाामिप
ं े े तिथाववे
तवताकन
े ू
तवतापजन ु
यात।् पदशिदनपय
 ं
े ु
ावकाशाभाव े सऽनकाः। एव ं च
सहॐनामरबमाभावने कितपयषा
े ं

तििथिनादवताक ृ ु
े मानाभावने ूाकतमक े ूयोजक
ृ ु
ितरदैवत ै िवकतावभावाय पदशिभरवे

िदन ैः कमसमािप े न भवित। अत एव सौय 
िनयमाितदशो

चरौ कपालूयोजकपरोडाशाभावा े
कपालानामितदशः।
े  ु ैकिवाहिन
तािदह सितसव े ूयोगिवधिवलासिहतय े

सहॐभोजन ं मः ु े ु ूाकतौ
कः। अनकष ृ दशिभः
पिभिरनने ैव िस े िऽशििरित
ं ु 
पनवचन
ू ं ं 
नािधकसापिरसाथकाहं समसा
ं एव

ॄाणा भोजियता इश
े  े े िस े िऽिदनप
िविधितावगमनािथकाभावादितदश

सासारतसऽयोरि चयनवासवााधः।
शतॄाणानामलाभ े त ु यथासा ं िवशितिदनािदपाः

ृ ु अिप ायत एवोिनयमािवरोधने ल इित
ूाकतावना

यथायथ ं पवरतपारिभहनीयम।् अऽ

ू े 
बौधायनसऽोसहॐभोजनितकतता ु
समीयत इित त ु
ताायामवे िनणतमािभः॥ २९६॥
एव ं पिऽशता
ं ु   े
ोकै ः पषाथूदायकदशनन
े े समा े बमूा ं इदं िवशषाीदाः
रहतमिववचन े े

ोऽ ं ूीितिवधायकिममथ  िववचयित
े -
 े
िनामः कीतय ु नामसाहॐममम।
ु ्

ु े बनात॥् २९७॥
ॄनमवाोित यने मत

िनाम इित। िनामः िवषयकामनारिहतः। ॄानं


े  ं
जीवॄणोरभदॅमिनवतक

महावाजमामाऽिवषयकं िनिवका ं
ृ ु
चरमविपमनभवाकं ानम, ् यने ूाने ानने
ु े अय ं
बनादनािदिसाहाममतािदपवासनाजालात।

भावः- नामकीतन िनूयोगार े
 ु े
उपािरतयाथिमख ान े यिद
ु ु  ु े तावत ैव ॄानलाभ इित।
ौीिऽपरसरीूीथिमित
े वाम।्
े े कथ ं िनामूयोगतित
न च कामनोख
े एव सकामवहारात।् अत एव िशाना ं
िवषयकामनोख
े  ु
परमरूीथिमििखत  िनामवहारः।
े कमिण
िरतहरूयोग नने ूसाििः। ौीमातःु ूीतय े
नामसहॐ ं य ु कीतयिदना
 े ु िनाम
ु े
इरीशूयोगशीलः ु 
कदािप िवषयकामूयोग ं न कयािदित

ननाय। तम िनन ु  िरतयिमित॥ २९७॥
े कवाणो
ैिमिकै रव
नन ु िनामूयोगशीलािप ूमादािदिभः सकामूयोग े ूवौ

िकं ादत आह -


धनाथ धनमाोित यशोऽथ ूायाशः।

िवाथ चायािा  ् २९८॥
ं नामसाहॐकीतनात॥


धनाथित। िवाथ वदशाापिरिमतिवाकामः न तु
ू 
ौीिवाकामः। ताःे पवमऽािधकाराभावनानिधकिरणा


कतािप ृ ् ु 
े िनलात ूतानथरणा।
ूयोगाकतन
िवषयकामनासामााभावो िह िनामम।् म े
ृ ु े त ु िनाममवे ाहत।
िवषयकामनायाः सकददय े
ु े
बिचानोभयथािप ूयोगकरण े त ु िनामूयोगोऽिप

कामनायामवोपीण े
इित तलावाोित न ॄानिमित
भावः। अथवा िवाशो ॄानपर एव।
  ु े े तत
अाूीथिमितवानूाथिमखऽिप
 धनयशसोमहण
इथः।  ् यथा धनाथ
 ं त ु ााथम।
 एतनोरोरोफलकूयोगूाव
धनमाोतीािदरथः। े ृ े
सवरूयोगानरं धनकामािदूयोगकथनमसमसिमित
िनरम॥् २९८॥

ईशिमदं ोऽ ं य ं िनामूयोगमार तततोऽिप
न ूवैित ूतु यिदित तदाोव।
े अतः कथमतन
े े
सशमोऽ ं ािदाह -

ु े
नानने सश ं ोऽ ं भोगमोूदं मन।

कीतनीयिमद   ः॥ २९९॥
ं ताोगमोािथिभनरै


े े भोगूयोगात
नाननित। ु
मो ं मोूयोगात
ु े
भोगमभयापोभय ं तऽाादौ भोग ं पाो ं
ु े ु
 ॄाडपराणऽम
ूददातीथः। -्


तादशषलोकाना ु
ं िऽपराराधन ं िवना।
ु ्
न ो भोगापवग त ु यौगपने कऽिचत॥


तनातूाणाजी ततहकः।
ु  ु
 कविमवािस॥
तदाैने कमािण

एतिहमाात ं सवषा
 ं िहतकाया।

ू 
इित। अथवा पवोक ॄानूदााप े
ताधनवैरायूदमनने ोकनोत।
े े भोगो

े मोो मोचन ं तासनााग ं
िवषयािभलाषो
ूददातीािदरथः। ् ु
 उ अावबगीतायाम मििमिस े
चात

िवषयािषवजित॥ २९९॥

 ु भराभावने य े
िकं बना तोकमस
  े े े
ौौतातकमवातीवाचरणादरणशीलाषामतपकारक ्

अिमाह -


चतराौमिनै 
 कीतनीयिमद ं सदा।
 ु
धमसमनानवै ू  े ३००॥
कपिरपतय॥

ुे
चतरित।
ृ े ु
ॄचािरगहवानूयतयदवारभदातराौमिन
ु े
 ं सयथाशामनान
ा ैः धमाणा
िबयमाण े यदवँयभिव
ं ु ं त पिरपतय
वैक ं वैगय ू  े
ु चतराौिमणा
े ताद  चतथ।
समाधानायित ु ं यािन यािन
कमािण ु
 ौितितिविहतािन
ृ 
तािन तािन सवािण
 ं  ैव फलूदािन।
सवाोपसहारसमथ
 ं
सवाोपसहार े ु
ूायणाधिनकानामशतमः।
तिददमािभः ूदिशत ं िशवव े -
े ु सविप
ािभष  ु  िकि -
े े कमािण
सिवरिचतव
ु ं यि नो चिरयरवट
 े े सशय
ं ं वासयि।
  ु ु े 
म ैयाथबोधाकलिनयमाशकालाथशोधा -
े ु शमषी
ाढं गढू ं च ताथमितकिठनोपयषी े ु नः॥

इित। तत रवगाहालोपावँयकतया


े ं
तिनतपापिनरासारा सायसादनायद


सवषामावँयकिमित े
भावः। उ दवीभागवत े तृतीय े

दवाित भगवा -

मामोारणाव  मखषे ु सकलष


े ु च।
ु भिव ं सराः
सदा तृा सा ु िकल।


इ सयोगपृ े
थायना
 ु
बथपषाथभयपतािसिः॥ ३००॥

नलोपूितसमाधानाय ूायिािप तऽ तऽैव


े सायिसौ
िविहतानीित त ैरव ु िकमनने सहॐनामोऽणत
े े आह-
 ु  े
कलौ पाप ैकबले धमानानविजत।
ु  ं मा
नामानकीतन ृ ं नारायणम॥् ३०१॥
ु नणा


कलािवित। पाप ैकबले चताद  पादऽय े पापने  ।े
धम
ु े िवनाथकमयारमखड
मित  ं न त ु ाूयाम।्
 िबयाराभावने तथाायोगात।् ितानािमित
मोचनकतृक
े ू े
शषपरणनायनिबयय े ् नामाना
ैव वा समाधयम।
 ु
िताना ं साकमानानतः  अत ्
पततािमथः।
ु ृ
ौितिततोिदत ं ूायि ं न परायण ं नाौयः। न

वैकपिरपरकिमित यावत।् नामानकीतन
ु  ं त ु भवित तथा -


ूायिाशषािण 
तपःकमाकािन वै।
े े
यािन तषामशषाणा ु
ं कानरण
ृ ं परम॥्

ृ ं त कत
य ृ ं यदक
ृ ं कवदाचिरतम।
ृ ्

उभयोः ूायि ं िशव तव नामारय ं किथतम॥्

ु े ूायिने कमणा।
िकमने मिनौाः 
े ु  ्
ूायिमघौघ दवीनामानकीतनम॥
इािदवचनात।् िक अऽ तृतीयवचन े ूायि कमणित
 े

े े ैतिचतम
िवशषणन ्
ूायिानामिप
 े े
कमिवशषपाषामिप साानामवे फलजनकं वाम।्

साता तरीा ःशकै व। तऽािप
े े
ूायिारगवषणऽनवा। न च नामरणािप
 े
ूायिपकमािवशषााताय ै

े ं तिमित
ूायिारगवषण वाम।्

रवगाहाारिनरप ैव नामरणमाऽ
पापापनोदकात।् तं िवभागवत
ु े-

े ं पािरहा ं वा ोभ ं हलनमव


सा े े वा।
वैकु ठनाममहणमशषाघहर
े ं िवः॥

इित। सा ु
े ं पऽािदनाम। 
ोभोऽथहीनः े -
शः। िशवरहऽिप


अवशनािप  ु
याः कीतनात े नरः।
े सत
स कथ ं न महादवः ु
े े बिशािलिभः॥


इित। दवीभागवत े तृतीय े -

अमिप याम ूसनािप भािषतम।्
 
ददाित वाितानथालभानिप 
सवथा॥

े -
इित। शिरहऽिप

मदामादाादाःालनादिप।

किथत ं नाम त े गौिर नणा ु े
ृ ं पापापनय॥


इित। मदः सरापानािदजः। ूमादोऽनवधानता। उादो
ू े
भताावशः। उो िनिादशायामिभलापः। लन ं
िकिं ु ूव
ृ ु
मखादितिरशिनःसरणम।् िक अि िह


महाभा े ूिसः कपखानकायः
ृ े
तृषािनविपलपिनरासफलक ू
कप े जायते एव
खननऽिप
ू े तजलन
े ताविप िसकप
तृषापलपौ े नँयत एवित ्
े राजन ङस ्

ु स ु इाकारकापशूयोगज ं पातकं तराजपषित


पष ु े
े नँयतीित ीकारात।् तने ायने ूकतऽिप
पिरिनपूयोगण ृ े
े े
नामरणनाँयतावदकपापाविािवशषााम
रणालोपजपातकािप तने ैव नामरणने नाश इित
 े-
नानवा। अनने ैवाशयने माऽािभवत

तथाः सः सदयदयानाममिहमा -

ू 
पवा े न ख खलपापोभयभयम।्

ू  ालोपजिनतपातकिनवतकपः।
इित। अपवः  पवू 
 ु ा
ूायिािदकमस  नच
ृ इित तदथः।

ौौतातािदूायिसाताय 
ै नामकीतनोपयोगोऽिित
वाम।् ततोरवा
े े ु ततं े े ायिवरोधात।् तिददं
े ु िकं तनित
 ु
सवममााकीनिशवव े-

वधा ु
े वैधापराधानिप िशव बधा तामाधातमाधा -
ु े
ायिािन िवािधपजनसिवधयािन वैषभाि।
े े
कऽपदमा ु
े पनरिप ू 
यजन ं पणयाराय े

काान ू 
े पणाितिरित े जान॥
बशमत े

ृ े ृ े ु ं पराणािदष
काकरणऽककरणऽ ु ु

े ु
ूायिगण े परं िशविशवारण ं भितः।
ृ कम  महश
का े तितसमाधानाय चृ
े ितः
सादाववे कता
ृ न तारयित िकं ताजािम िबयाः॥
 समाधानाय ूायि ं तािप
इित। कमणः

समाधानारं ूित समाधानिमथः।
ु  े परायणिमित भावः॥ ३०१॥
ताामानकीतनमव
नन ु नामकीतनसामा
 ृ े
पापयजनक े ूकत
ु े े
 ं पयवाामिवशषण
िकमायातिमाश सवषा
ू  ं
े तमोहराणा ं खोतािचसयादीना
पापनाशकऽिप

तजसािमवाि 
तारत ं तऽैवैतदवे सवाितशायीित कथनाय
ू  -
े भिमकाभदाणयित
सारालारण े

ु ु  ्
ु ं िवनामानकीतनम।
लौिककाचना

िवनामसहॐा ु ् ३०२॥
िशवनामैकममम॥

लौिककािदित। लौिककािदु ैः घटपटािदशूयोगऽ


े वे

पयम।् एकः शः सातः सूयः
ु ु ु ग  लोके

कामधवतीित ् े
वचनात ताशशसहॐोारणमप
 ु ु
िवबमाकािदपयोकमनजवाचक ैक शोारण ं
िविशफलदम।् उ िवभागवत
ु े-

ं मानवान।्
ीवु ं ॄऋषी पयोका


उायापरराऽा े ूयताः ससमािहताः॥

रि मम पािण म े तऽहसोऽिखलात।्

 े े
इािद ताशनामसहॐकीतनमपित
ु े िवना
 िवनामित
लौिककाचनािदाथः। ू ं नामित
े िवमहः

। अनसाना ू ं म े य किचदतमािप
ं िवना
े 
नामैकवचनदकमपीथः।
ु  ु  ु त कीतन ं यित
 अनसृ
अनकीतनिमानकीमानिमथः। े
िवमहात।् इदं च पदं िशवनामािदषरऽानवतत।
ू ु  े िशवाना ं

े े
नाम िरिशवमहरसदािशवाना ु ु े
ं नाम। वातलश

तभदपटले-

े ्
े ं िवजानीयाादा ं पधा भवत।
िशवमक

महरो महासनः ं े ्
े पिवशितभदवान॥

इािदनाऽ च तदा ु े
े उा अनसयाः। अय ं भावः
ू ू
े े व भिमका।
िवनामानकै ू
िादीना ं तरोरं

भिमका िभ।े ताकैे का ं िादरानमवित
े े े
ु े ु
ोतनाय िवपदसमानयोगमगिणवाचकम।् महरो

े पिवशितभदक
महासनः ं ू उा
े इािदनाऽ च तहा
ु े िपदमना
अनसया। ु सवानत
 ु ू ं िशवपदं ूयम।
ु ्

तने िवनाम े
ततः परं िनाम ततः परमीरीनामाा

भिमका े
उयाः।
ं ु िवशषः
इया ू ं
े िवना

तरतमभावापनानाथाकथिदिप तामोारण ं
े िशवाना ं त ु
समानफलकमव।
े 
तरतमभावनाानाररनामसाया
ू  ु ु
ताशाताशभिमकापदाथानसानपरःसर  ं
ं कीमान
नाम तथातथोमिमित। अथवा
ु 
िवरािदािदगणागतािदरीानिवध े तथािप
एवित
े  ु
नामसरऽथानसानत े विदतः।
एव िवशषो े
तदसाधारणशा ु यथाकथिीमाना
 ु
अमा एव। अत

एव परिशव े िशवािदशा मा ु ं सतसिहतायाम
इ ू ं -्

 त ु कितािन मायया िनसखाप।


नामािन सवािण ु े

तथािप मा ु िशवािदशा भवि सकनया
ं िशव॥


इित। िवनामो ु
िािदनाामममिप। तऽैव यम ं ूित
ु े 
शतानमनवाम -्

िशविािदशाो िविशादे मानवः।



नारायणािदश ु ्
ं ं पिरहर ूभम॥

ु े -
इित। पराशरपराणऽिप


दवताः ृ
समाः ॐा ॄा परः तः।
ु 
ॄण महािवविरः 
सवपालकः॥
िवोरिप परः सााििः ं
ु सहारकारकः।


इित। सतगीतायामिप -

िऽष ु िो विरः ातोमायी परः िशवः।



मायािविशावााः सािदलणः॥


विरो मनयः साािवो नाऽ िवचारणा।
ु ्
िशवािरो न ैवाि मया समदीिरतम॥

े े े
इित। अऽ मायीितपदनरिशवमहरसदिशवा ृ
े े गहीताः।
अभदन

ु ि ईर सदािशवः।


ॄा िव
एत े प महाूताः ू े विताः॥
े पादमल

े े म े सदािशव कीतनात।
इतीरादन ्

 े
िशवाके महाम े महशानोपबहण।

ु सदािशवः॥
अितरतले तऽ किशप


भृतका चतादा े
महश पतहः।
तऽा े परमशानी
े ु ु
महािऽपरसरी॥

इित भ ैरवयामले कामराितिराना


े 
ं षणा ं कीतनात।् भृतका


भृाः। ििहणहिरिरा
ु इित तदथात ्
े े साा इ
बपाकूारािदवमव।
ु ु 
िऽपरसयािभः े  सािदलण इित। तािन च
कामरिशवोऽथः
कौम -

 ं स
स ं सवगत ू
ू ं कटमचल ु ्
ं ीवम।

योिगनपँयि महादाः परं पदम॥्

े ं िनलं परम।्
आनग ं परं ॄ कवल
परारतरं तं शात ं िशवमयम॥्

ृ लीन ं दारम
अनूकतौ ं पदम।्
ु ं िनरन ं शु ं िनगण
शॅ  ्
ु ं दैविजतम॥

आोपलििवषय ं दारम ं पदम।्

े े े ं नामतो पतावारभदे े तत


इित एव ं ितऽतषा
 ु
ऐााामिप सायाितपादकपराणाना ं

पाथाभावा े
िशवनामैकिमवोम।् अनने ैवाशयने

शिरहादौ -

ु ु
चतयगसहॐािण ु े
ॄणो िदनमत।
े घटी मता॥
िपतामहसहॐािण िवोरका


िवोादशलािण िनमषाध े ु
े  महिशतः।

दशकोो महशाना ु ु
ं ौीमातिटपका॥

ु े े एवोः। नन ु
 े महश
इादौ िवदोम

िवोतकषूितपादकािन ु ु िवभागवत
वचनािन िवपराण ु


बहारदीयािदष ु भयाव े ् स ं ँय े
ू ं े ँय इित चत।
पर ु तािन परने सह तािकै ािभूायणािवरोधः।
े े
ु ं पराशरोपपराण
तद ु े-

वैणवषे ु पराणष  ु ँयत।े


ु े ु योऽपकष

िासौ हरा िवभतरव े ्


ू े े कवलम॥

ू ं
इित। तथा सतसिहतायाम -्

ु ु  शरादिप।
िवूजापतीाणामष
ूवदीव वाािन ौौतािन ूितभािप॥

े ु  ूवदि िह।
तािन ताना तषामष
ु 
े िोषमािकाः॥
िवूजापतीो

 हे िजाः।
वदि यािन वाािन तािन सवािण
े तथा तानािप च॥
ूवदि पण


न ैव ं िवािददवानािमित तविितः।

इित। अऽ िपदने साः कामर


े उत।े
े ु े 
े िवदोमपाितनः
िवािददवानािमािदपदन 
सवऽिप
िशवा उ।े तषा े ु ु ैकवा।
े ं चयाितरहामख े न च ैव ं

सित िवादरिवनािशबोधकवचनजाितिवरोधः। तािप
ु ं
त ैव अहं मनरभव
ू  े े े अदापया
सयािदवामदववचनवपपः। े
ु ु े-
े तं मपराण
िचरतरजीिवने पतोपप।

ु य ु सोऽनः जनः।
शतायःु पषो
जीवतो योऽमृताम े ताोऽमर उत॥

े े ं िवादयो मताः॥ इित॥ ३०२॥
अजिनधनव


एव ं कामरािध े िस े तदभदादव
े े तदाः
े 
ू  उमं िसमव।
पव े पररमिप शा िवना िशव े
ू े नाम धाम न िवत इािदतवचनषे ु
स

ु यिद भवित शः ूभिवतिमािदना


िशवः शा यो ु

सौयलहया ु
 च कथियत ं ु य  ु
ैव सवानभविसया
 शिमलक
िशवोष ू े िस े ततोरवािित
े े े
ायनााया
े -
एव सवमं िसतीाशयनाह


े नामैकममम।
िशवनामसहॐा दा ्

दवीनामसहॐािण ु
कोिटशः सि कज॥ ३०३॥

ु ु  परिशवािभाया
े दािपरसयाः
िशवित। े
े 
नामसमोिदानॅमिनरासाय। ु ु
तने वातलशत े-

िशव त ु परा शिः सहॐाशसमवः।


ं ु

पराशःे सहॐाशादािदशिसमवः॥

ं ु
आिदशिसहॐाशािदाशिसमवः।
ं ु
इाशिसहॐाशाानशिसमवः॥

ं ु
ानशिसहॐाशाियाशिसमवः।

इािदनोाना ं पराशादीना ं नाममहणम।् दा



ुे ू े ु िनवदयन
सवमं ऽैपरषपिनषदष े ् े
दवताय ै मह ै
े ृ ु
इवासकयवहारािवाादकौवणा े
मव।

कमकाडऽिप े ु
े ूसावतारानवादूसौ े ं
सामषा

दवाना ं तदसाधारणसय ु
ं ैवानवादूायपाठे मह ै

वा एतवताय ै प ं महतीमवे तवता
े ं
े -
ूीणातीािदवहारा। ियामलऽिप
े ु
अनकजपयौघ ैदितो जायत े नरः।
े ु
े िशविवपरायणः॥
तऽानकभायन

े ु
तऽानकपयौघ ैः शिभावः ूजायत।े

महोदयने तऽािप सरीभावता े ्
ं ोजत॥


तऽािप च तरीयाा े ्
 भवत।
भाय ैरगता
ु  ्
नामसीतन ं ताऽाितसलभम॥


यऽ जिन सा िना ूसा नामकीतनात।्

ु  े कत
जीविभवऽ  ं नाविशत॥


इित। एव ं ितिप -

ु 
ॄणो दय ं िविवोरिप ृ
िशवः तः।

िशव दय ं सा तनोपाा िजाितिभः॥

ु े ु च तऽ
इित कँयपािदवचन ैः कौम  पा ाािदिनिखलपराणष

तऽ दवीकािलका  े ु े ु बशः
ॄाड माकडयािदपराणष
े तीयािदष ु
शिरह दवीभागवततृ

ु े ु पिरिमता
ं  सवऽ ानाणव कलाणवािदतष
च ैदपयण 

विणतिमित े णा ं िमित नहे ूतत॥
तिदतॄ े ३०३॥

तषे ु म
ु ं दशिवध ं नामसाहॐमत।
ु े
रहनामसाहॐिमद ं श ं दशिप॥ ३०४॥

् े दशवा गाँयालका
तषे ु कोिटष।ु दशिवधम एत
ु े सगहीतूकारदशकवत।
बालरासभा इािभयः ं ृ ् अऽ

गारदशकं सहॐनामदशकाारपम।्


मय ं भय ं च ैव ॄऽय ं व चतयम।्


ू ं च पराणािन
अनापिलक ्
पृथृथक॥


इित दवीभागवतोक े े नाममहणिमित
इव नामैकदश
ायिसम।् चरमो भकारो ॑ एव। दीघपाठ
 ु

बवचनूयः। तत -

गा भवानी गायऽी काली लीः सरती।



राजराजरी बाला ँयामला लिलता दश॥

इित तदथः। ु ु
 िऽपरसया  एव तभदन
े े
सहॐनामदशकमीाः। श ं ूशम॥् ३०४॥

उपसहरित -

 े
ताीतयि ृ े
ं किलदोषिनवय।
ु ं ौीमातृनामित
म े न जानि िवमोिहताः॥ ३०५॥

ु दोषः धमसमनानवै
तािदित। किलूयो  ु क ं
ृ े ू  े वैक च नालोप एव अिप त ु
त िनवयऽािदपिरपतय।

ूधानलोपोऽिप। ूधानिवकािवशषात ्

ु े
किलूयदोषािवशषा। े ु
सोऽिप च ूायणाधाना ं सवषा
 ं

कमठमानामपिरहरणीय े े े
एव। दवतोशन
े े
िागप याग मानससिवशषाकनाय
े े ता
इदं नममािदतरशािलापमाऽण
जायमानात।् एव ं सावनपदवा ं ूधान ं
असावािदो ॄित  ु
े माथानसानमािदाविच ैत
सवाच ैतने सहाभदभावनापम।
े ् त िशाना ं


रहािभानामिप कादािचवे न साविऽकिमित ूधानलोपः
  नच
सवषामपिरहायः।

तषामवै ु ु े समाधानम।्
गयिनिमकूायिानानन
े ं िवधानात।् ूधानलोप े त ु पनः
अमाऽलोप एव तषा ु करणमवित
े े
िसाात।् इदं त ु नामकीतनमभयििप
 ु िनिम े
समाधायकिमित ततोऽोषः िसः। नवे ं सित

ूायिशााणा ं कमकाड 
च वैयिमाशाह
ु े माया मोिहतिचानामदवताव
मित। े ु ु े
े महबदयन
तपासन े ूविः े ू े
ृ मायोपनऽपिरगिहतनऽक

े महािनव िवभाित यदकोिपािभः िशवव े कथनात।् तत


लखो
े ृ
ताशचतोवाना ं ु यऽ ैव िचशन
ैव पसो े े ैव तािन
् ृ
शााण ूवािन। ँयत े च लोकऽिप
े किचल ु ू
ू े गभत
ु ू एवित।
एवोपाय े िचः किचघभत े तत
ु या तािन तािन शाािण भगव ैव
ताशसमजनानिजघृ

कतािन 
नानथम।् सहॐनामपाठे ूणािडकया

ादकादिप 
साधिमित त ु गढोऽिभसिः।
ू ू े
लघपाय

सिप गपाय े जनाना ं ूवि
ृ ु तमानसािरामोहादवित
 ु े े
भावः॥ ३०५॥


िवनामपराः े
किचिवनामपराः पर।े
े ु लिलतानामतरः॥ ३०६॥
न किदिप लोकष

  े रताना ं
ौौतातकमव
 ु ु
े िवनामस
बजिभाशकमजपयपिरपाकन ु
 ं सवतीाशयनाह
ूीितबना े - िविित।
ु  े कितपय ैजिभः
ताशिवनामकीतनन  िशवनामिप
े ं ूीितः सवतीाशयनाह
कितपयषा े िशवनामपरा इित। िशव
त ु ििऽचतरािदभिमकाभदन
ु ू े े बिवधाऽ सतोऽिप
पररतारत रवगाहािभरिप जिभः ूयतः
उरा ं कामिधढा अिप म एवावितमाना भास।े
े 
िशवकयािनणय े
रहनाूिसात।् अतो

 ु  लािहतरषे ु
बतरजिभबपयसारै

दवीनामस ु ूीितलभतरा
  
पयवित। अत एवों
ु े-
ॄाडपराण

य नो पिम ं ज यिद वा शरः यम।्


तने ैव लत े िवा ौीमदशारी॥

े े ु
इित। अऽ शराणा ं बमणाभदानसानपोपासनया
चरमशरतादाापो यिद वा शर इनने कत।े

ताशी च दशा लभतरै 
व। या च लभतरा सा
े े े े ु
े न किदपीित। लोकष
ूायणािवमानूायवाशयनाह
ु े ु दवष
मनष े े ु दानवािदष ु च॥ ३०६॥


इदान गिहतमिभूाय ं ोटयित -

े े
यनादवतानाम कीितत ं जकोिटष।ु
े  े ३०७॥
त ैव भवित ौा ौीदवीनामकीतन॥

यनित। ु े
े े अासा ं िविरादीना े
ं दवताना ं नाम
ूाितिकं जकोिटष ु यने कीितत ं त ैव
े े
काबमणोरोरदवतातादाारमिशवतादााप
इव

ु े
िवरलतम किचषधौरय
े 
ौीदवीनामकीतनिवषयकौारोदयो
 े
नाषािमित भावः॥
३०७॥
े 
नीशदवीनामकीतनिविशजबा े िकं
े े सा ं
ूािमाश जारमवासिवन
िनरित -
े ्
चरम े जिन यथा ौीिवोपासको भवत।
नामसाहॐपाठ तथा चरमजिन॥ ३०८॥

ं े उपमानाराभावावीनाो
चरम इित। अिश े

दवीम ु
एवोपमानिमाशयने यथा ौीिवोपासक इम।्

े िभपदम।्
उपासकश उपािपरः। ौीिवित
ु े
गदवतामानामै े
भावनािसिमदिभूायणोपासकपद

◌ं ता िवशषणम।् ताँया एव चरम े जिन लाभात य
् नो

पिम ं जािद ु
ॄाडपराणवचनात।् अथवा

नामसाहॐ पाठो यििितिधकरणबोीिहणोरपदमवे


वा पाठकपरम।्
े े  ु
उपासकपाठयोपमानोपमयतावदकयोमनाोरपमा

नोपमयभावः फलित॥ ३०८॥

यथ ैव िवरला लोके ौीिवाचारविदनः।




तथ ैव िवरलो गनामसाहॐपाठकः॥ ३०९॥

ु े
ौीिवाममाऽलाभो नोपािः। त सलभोपायन

पकािदनािप सवात।् अिप त ु
े ू  ु ्
तिषयकबाारभदिभयावदाचारपिरानपवकमन
हानम।् त िवरलतरम।् अत एवों शिरह े कौिलके गरवोऽना
ु इित।

ौौताताचारिवषयकमाना ु े
ं बनामपलन

तिषयकयावानवतामिप पषाणा ं बना ं

े े ैव गणा
लाभादकन ू  एतदाचारा ु
िऽ ैवा  िशमनोरथपितः।
े ू े उपिनब े ूतु
सामने न ािप मषपिनब।
योिगनीशापाानात।् अत एवोरचतःशा
ु  े े
ं कणाणपदशन
ु ं न त ु पकाकारिमित।
सामवनीतल इ ु ु

ु ु े एव समाचारानलाभ इित तदाशयः।


तामख
एतदाशयने ैव -

मधु ो यथा भृः पाार


ु ु े ्
ं ोजत।
े े ्
ु ु  ं ौयत॥
ाना था िशो गरोगवर

ु पणािभषककता
इना ू  े ु
 यो ग े वा च
ैव पाकित
े स नाऽोपमानमिप त ु
सत।े तत ममाऽ िवरलऽिप
े े 
े तथा िवरलतमािदाशयनोमवाथ
यावदाचारवदनमव े
 ३०९॥
े िवरला िवरलतमा इथः॥
िढयित यथ ैवित।

मराजजप ैव चबराजाचन ं तथा।


रहनामपाठ ना तपसः फलम॥् ३१०॥

े ं िवरलाना ं ऽयाणामकऽ
एव ं ूक े मलनमतीव


लभिमित ायिसमवाथमाह े अिपत ु िनरविधकित
े  मित। े
े नकारण
शषः। े न त ु नञ॥् ३१०॥
े ैवाय ं समासो नाित

े महरीम।
अपठामसाहॐ ं ूीणयो े ्

ु िवना प ं पँयदव
स चषा ू
े े िवमढधीः॥ ३११॥


रहनामसाहॐ ं ा यः िसिकामकः।
ु ृ
स भोजन ं िवना ननू ं िविमभीित॥ ३१२॥


एव ं दवताूीितकरं  ू
सवकामपरकं
ु े
चाायमखनोा े ु े िवदशनालाराा
ितरकमखन  ं
िढयित अपठिित ााम।् ोऽथः॥
 ३११-३१२॥


यो भो लिलतादाः  े
स िन ं कीतयिददम।्

नाथा ूीयत े दवी


े ककोिटशत ैरिप॥ ३१३॥

े े े े े
भतावदकमतदवयितरकाामाह य इित।
 े एव भो ना इथः।
यो िन ं सीतय  य े यजमाना ऋिज
इऽवे यदोवपरीनायः॥
 े ३१३॥

े ्
तािहनामािन ौीमातःु ूयतः पठत।

इित त े किथत ं ोऽ ं रह ं कसव॥ ३१४॥

ं ु ं
नामसाहॐपाठिविध ं िनगमयलकथनमपसहरित

तािदित। ूयतः शिचः॥ ३१४॥


उरऽ सदायूवतनूकारं िशयित -

नािवाविदन ू
े े ॄयााभाय कदाचन।
ु े ३१५॥
यथ ैव गोा ौीिवा तथा गोिमद ं मन॥

े भायािप िवावदनरिहताय
नित। े तिहतायाभाय न

ॄयात।् तथा गो ं ौीिवा यथा तदभाववत े न ूदँयत े

े न ूदँय िकमतु तदभाववत इित भावः॥ ३१५॥


तथदे ं ततिप

ु ु े ु न ॄयानष
पशतष ू े ु ोऽममम।
ु ्


यो ददाित िवमढाा ु ३१६॥
ौीिवारिहताय त॥
े ू  ु
 पिित। पशव ििवधाः पवमाः।
अत एव िनषधधन

िनषधोन ृ
े दडमाह य इित। य गातीित चकारलोऽथः
॥ ३१६॥


त ै कि ु
योिगः सोऽनथः समहातः।

् ं े ् ३१७॥
रहनामसाहॐ ं तात सगोपयिददम॥

त ै दाऽ े िवारिहताय महीऽ े च।


ु ु े  ू  ं यूित
बधिहासयाथाना ं कोप इित सदानसा।

ु ं े रहािदिवश
 रहित।
गोपनीयतामपसहरधन े े ं
े ु  ् तने पिरकारारालार।
हतगभम।  तात ्
अनिधकािरणोदातृ महीऽोरनथूदात
 ्
रहा े 
गोपयिदथः
॥ ३१७॥

े मया नों तवािप कलशोव।


तण
े ु ् ३१८॥
े मयों ोऽममम॥
लिलताूरणादव

नन ु यिावतऽिप
े गो ं त ं या कथ ं

ूदिशतिमाशमानमग ं समाध े हयमीवः
े े तण
तणित। े े कलशीित जाितलणो ङीष।्
े पराूिरतन।
तयोग षण े ु
े े दवीपऽबोधनाय। ु े
तदपािबलन
े ु ु
 ं पदवीमपाढ
दवीपऽभावपया े वाने
े ं
लिलतााूरणावँयभावननाय। ु े कलौ जीण  कलो
कलं शक

नादऽितमल ु े नाद े वा शते इित कलशी दवी।
ु इित यादवबलाले शक े
ु े च कलशिनिरित
सवमाा। सवम े चोमाे क
े 
े तवतनाया
रभसः। लिलता ूरणादव ु
अननीयात।्


अिधकािरिवषय एव तरण जायमाना।

तनोपासकाभासाय 
ैव न ूदँयिमित भावः॥ ३१८॥


कीतनीयिमद ु
ं भा कयोन े िनररम।्
ु महादवी
तने ता े तवाभी ं ूदाित॥ ३१९॥

ं त ु नोपासकाभासः अिप त ु पणऽिधकारीित


ू ननाय

ूवतयित। े शषः।
यित े ु ू  ् न
े िनररमभदानसानपवकम।
 ृ 
चाऽ नामकीतनिविधरसकयमाणोऽासामािण
े े े
िभादवकवै  ु
े तावि फलानीित वणनमयिमित वाम।्
े े
भावनाभदमाऽणािप ु े े
तपपःे फलानपादयन
े े े कमण
तिशषोशन ु ु  े
 एव पनःपनिवधानऽपरन


ताश पनःौवणाासपाभावात।् अपः ूणयतीित
े  िचाथ षारं ौवणऽिप
िवधरथवादवै े
 े
कमभदानीकारात।् अनपादयगणसािचऽसिधरभावन
ु े ु े े े
ु ् ३१९॥
े िदक॥
ूकरणारािप शितमयोगाित

सतू उवाच

ु ौीहयमीवो ाा ौीलिलतािकाम।्


इा
ु ् ३२०॥
आनमदयः सः पलिकतोऽभवत॥

े े े ोकनोपसहरित
ूो वचन ं ूाहािदनोपबामकन े ं

भगवातः। आन े ाान े म ं
िवषयारसररािहने तदकूवण
े ं दय ं िच ं य सः।

पलका ु
आनजरोमाा अ साता इित पलिकतः।
तारकािदािदतच॥् ३२०॥

ु े लिलतोपाान े हयमीवागसवाद
इित ौीॄाडपराण ं े
लिलतासहॐनामोऽ ं नाम षिशोऽऽायः॥

े कत
इित भाररायण ृ े सौभायभार।े
ु ोकै ः माा ादशी कला॥ १२॥
जाता फलौितः

मकशिः


ौीिवािमऽवँयः िशवभजनपरो भारती सोमपीथी

काँया ं गीरराजो बधमिणरभवार ू ु
सनः।

ु े
मोदायािमताया ं शरिद शरतावािन े कालय
ु े सौ े नवामतनतु लिलतानामसाहॐभाम॥् १॥
श

ु ृ ु ू ु
ौितितायपराणसऽकोशागमौीगसदायात।्

 कतािप
िनि िनम ृ  हादविः॥
टीका शो ैव सिमिय  २॥


ूमादो मऽवँय ं भवित मितमाादलसतः

पदाथायानामिप रवगाहिनयमान।्
परं ः सः सदयदया नाममिहमा-
ू 
पवा े न ख खलपापोभयभयम॥् ३॥


अ दयोः समिपतिमद ं भा ं या कािरत ं

ामाथिवकासकं तव मदु े भयादथ
ू ा ं भजन।्
े च पठः
यो न ैनिरशीलय ु
े पकािप वा
समाह ू
ं ं न करोित त लिलत े माभवा ं मितः॥ ४॥

ु े परं पारम।्
नामैकं मामनयामसहॐाधः
 ु
े  ं त े म े जयि गचरणाः॥
जलिबभवजलधयषा ५॥

ु  -
॥ इित ौीमदवाूमाणपारावारपारीणधरीणसवत
ू ू ु भारपान
त ौीमीररायदीितसिरसनना ु े
भाररायण ु
े भासराननाथितदीानामशािलना
े ूणीत ं
सौभायभारां

ॄाडपराणीयौीलिलतारहनामसहॐभा ू  ्
ं सणम


सणऽय ं मः

También podría gustarte