Está en la página 1de 9

inaiKlaoSvaranand stvana

1
inaiKlaoSvaranand stvana

mahaos%va $pM ca mapr ivaicaraxaO gau$vadO : gau$do-vaM dovaM inaiKla Bava yaaogaI sar praO
iEayaO dIGa-kaya ivaQaurma ivadaro nava inaiQa | pirpUNa-M QyaoyaM ivacarit ANaImaaid Eauyato |
Atsvaa p`Icaaya- Aqa p`hr $pO sad gauNaO klaaO sanyaasaM vaO na ca iEaya prO na- mahpir
gau$do-vaM dovaM inaiKla )dyaoSca mahapraO || 1 || Ahao idvyaa%maM ca pir vad sadO ba`*maaND namana || 2 ||

sahaO ican%yaM dova Bavait namana: vaO inaiKla yaao inaiKla %vaM p`aNa %vaM Bavait BavaspSaM- mahmahao
sahaO dovaM Aa%myaM Avatirt BaUima ga`h [it | maht\ isaiQd spSaM- Bavait naR%ya%va krit ya |
idvaaO isaQdaEama vaO gait [it Bavao%spMidt mahao mahaod\ yaaogaI spSa-M carNa kNa pUNa-M sah mahaO
mahma\ dovaM vyaga` [himad sadaO pUNa- gait vaO || 3 || ?iYasaa-xyaM pUNa-M Bavait mahtM caMdna [it || 4 ||

gauraO$-pM dova %va va ca gauNa gaanaM iEaya [it mahaOO isaQdaEama vaO na ca Bavat raoga Slaqa [it
namaaO isaQdyaaogaa sakla gauNagaana %vava [it | idvaaO saUya- EaoNa ilaKtu gauNa pUNa-%va [it ca
%vaid klpvaRxa gauNa ga`iht naO~ ihrNayaao SaiSaBaU-maaO|maR%vaM %va va gauNa [vaaO p`aPt [it ca
%va-dO gaanaM pUNa- gau$var Bavao%pUNa- iEayat: || 5 || “inaiKlaBaUmaaO” vya>M Bava ca AaO%sau@ya saur vaO || 6 ||

Bavaao%$p Bavya rcaiyait ivaQaata mahkraO navaaOZa saaOndya- p`Bau ca p`turok mahdiQa
Aht\ tojasvaI Eau k$Na:naO~ [it vaO | maht dova yaxa saurgaNa p`hocacCuk Eauit |
mahod\ vaxa $pM jalaiQa va satarM bala mahao yaidlao-#yaM saaxya Bavat mah AEau p`vamahao
Ahao kama: ivaSma Eaut yaut [it pUNa-d mahao || 7 || va- maUcC-%vaM vaO na kmala Bava SlaYma p`caurit || 8 ||

gauraOvaO- Saant %vaM jalaiQa vapuYaara Eayatu ca hirsto Saant%vaM Bavat jana klyaaNa [it vaO
Bavao%k`aoQaao%$pM p`hr p`va davaigna nayat: | samast ba`*maaND &nad vad EaoyaM pirt ca |
Ahao savaao-t\&anaM k$Na p`Ba snaoh p`ca$ta ?iYavaO- huMkar @vaca @vad ca Saas~aqa- krtuM
nahao saamaqya-M vaO iEayat inaiKlaoSma p`Natu ca || 9 || Aht\ huMkarONa- Slaqa Bavatu yaaogaIna- iEayat: || 10 ||

mahao isaWayaaogaa na ca Bavat saaO#yaM pr prM Bavao%sava- isaw na ca vadit pUva- sva [it ca
vadot\ vyaaGa` $pM svait inavasat: pUNa- madnaO | mahaot\SaantM xaoma Bavat SmaSaana p`vad va: |
Ahao k`aoQaaignavaO- p`Kr ihma SaOlao vadtu na kzao%$pM sava- BaRkuiT kuiTlaa naR%ya gait vaO
navaaoZa saaOndya- isad jalaiQa hasya va [d na: || 11 || navaaoZa saaOndya- smarit saur nandna [it || 12 ||

P`abauwM ‘ina’ ina-%yaM Bavait inavaa-Na [it ca ihmaaO pUNa- kR%yaM vasana Bava janmaaO ca inaitr:
‘iK’ pUNa- %vaM snaohM Vuit Bavat b`a*maaND mahit | Bavao%EaR#yaM mao$M iSaiKr [it vaogao na vait ca |
‘la’ Eaoya%vaMEaIyaM mama maQaur pUNa- sah Vuit igaro%gah\vaarM ca Bavait Bava vaod&- Eauit ca
“inaiKla” %vaM $pM Bavait idva idvyaM doh vad ca || 13 || idvaaO idvyaaO $pM vanad vana AaOYaQya pir va: || 14 ||

2
inaiKlaoSvaranand stvana

na Sa@ya%vaM homaM igar vana nadaO ga)r [it Ajas~ gaMgaoya Bavat nad isaiw va-tuirna :
na vaaQa-@yaM Sa@%yaM gaitr naBa vaayauga-it nava | sahaO ihMs~ vyaaG`a p`bala p`tDaip gait mait |
jalaaO maaga- EaoyaM na ca Bavait Sa@yaM nar sadaO manaaO gMagaaod\BaavaI Ba-vait kqa maana: sar [it
samastM b`a*maaNDM namait inaiKla naRM mauhu mauhu || 15 || gataO pUNa- $pM p`kRit naih Sa@ya gait mait || 16 ||

xaNaaO yaava%$pM kizna ?iYaiBamaaO-xad Eauit svayaM isawaO yaaoga Bavad Eauit vaod xaNa tqaaO
mahao%yaaogaa inad`a ivacarit [hO pUNa-dimadM | iSavaaO saaxaat\ $pM kih &nait &anaM Eauit mah: |
AlaaO Anyaa ga`%vaa ga`h pirBava iSaYyad prM sa: t%va& caO%ya iSavamaya BavaM vaod EauitiQaM
mahaO ican%yat $pM p`Bau mad gauraO pUNa-d iSavaM || 17 || @va kma- dovaaoip %va va ca isaiwM pirEaut: || 18 ||

mah%$pM &oya Bava ca mah p`oma iEaya sahaO mahaO pUNa- &ana saht iSava SaaMkya- Eauit ca
Bava%kma- kRYNa prma ip`ya p`Iitna-va Eaut: | sva AMSa%vaM dova p`hr mait &anaNa-va [it |
ga`taO pUNa- gaItaM sah ca gau$vaONa- iEayaimadM mahaO%vyaaGa` $pM gaja gaNad yaUqa saihtraO
sa pUNa-%vaM pUNa- klat: mah YaaoDiSa-t kqa: || 19 || svaQanya%va pUNa- prma ip`ya pUNa- %va inaiKlaaO || 20 ||

mahao%kaMcaM $pM ivavaSait Bavad\ BaU p`itrtM mahao%sava- $pM ismatimava [daO Eaoya ip`ya ca
idvao ina%yaM ican%yaM ivavaSat mahao%spSa- ik`yato | sahs~ svaga-M ca inavasait ik`ya pUNa- [it vaO |
navaaonmaoYaM $pM pdma pr gaMQa Eauvayait ismat hasya EaoMya Eavana vadnaM pUNa- rt naO
Bavao%pUNa- puNyaM pu$Yamamarao<a Bava inait: || 21 || vahM pUNa- Eaoya Bavat Bava yaaogaI mah iEayaO || 22 ||

%vahM p`oma%$pM prma maQaur Eaoya [it ca na sa@ya<vaM &anaM na ca ivaQaur p`oma iEaya mahao
na sa@ya%vaM &anaM iEaya ip`ya [it vaO- iEayamahao | na &ana%vaM $pM naih vadit paqa-@ya iEayato |
%va saMsaga- doh Bavat prmaaocca sauK vadO prM saaOBaagyaM vaO saht sahcaya- ivaQaur vaO
WO- iknnaM svaga- %vaM saur vadna Pyaa tRPt [it na : || 23 || idvaM dohM ina%yaM Bava maQaur svaga- mah sahaO || 24 ||

Bavao%saaScaya- %vaM ivacarit Ba`maot vyaqa- [d rM na hM vaasaM ina%yaM %vad vard laxmaI SatimadM
mahakalaI laxmaIM Bavat Bava dovaI var vadO | %va pUNa- %vaM $pM YaT sahsa $pM pr icait |
iSavaaO saaxaa%$pM jagatpit ba`*maa sah iSavaaO Bava%$pM ina%yaM iEaya ip`ya mahao pUNa- [it ca
%vad QyaanaM &anaM pirmad pirpUNa- [it ca || 25 || %vamaUZ %vaM vyaqa-M japit idva maM~ mah [dM || 26 ||

Bavao%k`aoQa%$pM Bavat\ mahkala [it vadO Bavao%sava- saaO#ya var vard kMzM sah sait
%va Basma %va raOd` na ca tvad ina%yaM sah [it | mahadovaI ina%ya Bajait Bava vaod Eauit mait |
%vaiya Basma k`aoQa na ca vadt yaaogaI yait mah Ajas~ inabaa-Qa sah $icar kaT\ya sah nait
mahakalaI $pM Bavat Bava $d` %va va saih || 27 || mahakalaI laxmaI vard var ina%yaM iEaya [dM || 28 ||

3
inaiKlaoSvaranand stvana

mahao%$pM &anaM jagadgau$ EaoYzM iEat sahaO na ba`*ma%vaM &anaM na ca Bavait Sa@yaM %vad: vadO
maht\ sat\ icat\ $pM prma ivarla iSaYya [it ca | na jaanaint $pM @vaca Bavait Sa@ya %va [it ca |
na sa@ya%vaM &anaM naih vadit ba`*maaND inaiKlaM mahI $pM puNyaM Sat sahs~ kalaM ca inaiKlaM
samastM Eaoya%caM Bavat Bava vaod sad gauraO || 29 || Ahao Eaoya p`oya Bavait Bava vaak\kaOstuBa maiNa || 30 ||

samastM p`oma %va sa ca maht doh vad vadM AqaaO naO~M pUNa- k$Na Bava ina%ya Bava ivaiQa
prM saaOBaagyaM ca Bavait nar doh%va [it ca | na- xaoyaM xaaOBaM ca sakla Bava snaanaM gagana gaM |
iEayaO p`antM p`aPyaM carNa vad QaUilaM vadit vaO samast isaiwvaO- sakla k$Naad`- iEaya mahaO
AhM p`aPyaM $pM carNa tla saovaa mah mahaO || 31 || samast p`oya%va iEaya mah sahaO pUNa- [it ca || 32 ||

prM p`aNassnaohM ivaivaQa ivaQa $pM xaNa mahaO AhaO $pM ina%ya vard Bava vaja` iEaya mahao
ca gantvyaM dohM Bavat Bava isanQau gaganayaao | mahao%svaNa- dohM inavasait k$Naaqa-va [dM |
A-naok%vaM $pM Bavat Bava iSaYya duKd yaao samast du:KM ca Bavat Bava isanQau Aqa iEayaM
AsaIma %vaM isaiwva-put vapura&I gau$ vadaO || 33 || maha%$pM &oya naih mad na Sa@yaM svar svaQaM || 34 ||

%va iSaYya%va &oya naih vadit svaga- $icarhao prma isaw vaO- na Bava ca pirpUNa- iEaya mahao
na- maaoxa%vaM kamyaM naih Bavait pUNa- mah imadM | na &anaM vaOragyaM naih Bavatu Sa@yaM %va imait ca |
[dM Sa@yaM xaanaM %vava vard $p: gau$ iEaya Ahao tojasvaM %vaaM “inaiKla” mah maM~qa-va\ [it
sahaO jaanantIvaa- mahd mah iSaYya %va [it ca || 35 || varM doyaM iSaYyaM [it ca Bava isanQauNa- vad tO || 36 ||

nahIM Sa@yaM pUNa- M %vava carNa saovaa iEaya mahao nahIM jaanaM &anaM naih Bavait cao<aM vard %vaM
mah%maayaa kaMcaM na ca vard vao<aa tt %vayaI | sa isaiw vyaa-P%vaM %vaaM tva carNa isaiwga-it mait |
~yaI saaM#yaM vaod naih Sart Sa@yaM Bava inaQaaO tva: dRiYTM xaopM sakla Bava isaiw va-ip Eauit
kRpa naaqaM naaqa Bavat Bava dovaM inaiKla %vaM || 37 || mahayaaogaM $pM tva ca Bava spSa- sah mahM || 38 ||

Ahao $pM P`aomaM Bavat Bava vaod iEaya mahao mah%vapUNa- %vaM ivad ivad vadarM vahtu na:
maht\ EaRgaM EaoyaM saRjat Bava|naMga vadtu na | sahO p`oya Eaoya Bava ivaQaur kama: madna vaO |
sa isaw yaaoigavaO- sad gaRh pit vaO- tvaca vaO sa EaoNaM puYpM ca Bavat Bava ivaSva iEaya sahO
maht\ $pM EaoyaM ivaivaQa Bava yaaogaI iEaya dna: || 39 || sa Qanyast &oyaM mahtu mah pUNa- sah ik`ya: || 40 ||

gau$do-vaM dovaM naih Bavatu Sa@yaM Ba`mar vaO kRt&M &oyaM ca iEaya vad na pUNa-M Bavatu na:
na isawEa yaaogaM naih Ba`mar gauMjaO ]pvanaO | sa ba`*maaND xaaONaM saih maih %va vaod ivaQa ivaQaa |
maRgaI xaI rO vaO- na naih Ba`mait iknnaM vadtuna: samast caOtnya iEaya sah mahaO pUNa- [it ca
%va vaaQa-@yaM Eaoya Bavatu Bava naR%ya iEaya ip`ya: || 41 || saQanyast &oya inaiKla gau$vaO vaO- iEaya nat: || 42 ||

4
inaiKlaoSvaranand stvana

gau$do-va Eaoya vadna Bava ina%yaM pirvadM naih Bava Cla QaUt- daoYa pap p`pMca
kh vad inaiKla%vaM pUNa- maM~ [it vaO- | naih Bavatu Sa@ya saarM pUNa- vaO SaINa- ina%yaM |
sah %vaM vaO ya& maM~ tM~M %varaO yaO QaUila Eao EaIma- ina%ya: p`aPt p`oma iEayaM vaO
sah iEaya vad &anaM Bajatu pUNa-: vadaO na: || 43 || %vaM daoYa mau> $pM inaiKla mao pUNa- %vaM d: || 44 ||

naih Bavait &ana sa%yaM isaw vaO yaaOvanao %vaM gau$var p`Bau pUNa- %vaM vadM dova $pM
Aih Ba`mait nad samaud`o jaja-ro $p ina%yaM | Bavait janma maaOxa Ba`mait vaO inaina-maoYa |
%vaM pUNa- paot Bavanao Bava ina%ya dovaM naih vad jaanaMit %vaM vado pUNa- EaoyaM
Ah Aat-naad vadnao ‘gau$’ $p EaoyaM || 45 || mah dova dova ina%yaM %vaaM gait %vaM p`pVo || 46 ||

gau$var maih maaOxa pUNa- paot Bavao<aM Ah Bava mad yaaogaI vaod paMga %va pUNa- M
naih Sa@yat\ Bava dovaM pulat &anaMd caoWo | Bava $p maht\ yaaogaI pUNa- isanQauM vadnna |
‘gau$’ vad vad maM~ carNa %vaaM pUNa- isanQau %vaM naama $p japtuM Bava isaw yaaogaIna- t%vaM
Ah maih Bava Aa<a- naad %vaM pUNa- ina%yaM || 47 || %vaM naama isaiw BavatuM Bava pUNa-M &anaM tpsvaM || 48 ||

na t~M maM~M na stuit na va ca &anaM BavaivaiQa AhM saaOBaagyaM vaO tva carNa saovaa mama vadM
ivakarM maaohs%vaM ikma ca Ats%vaM Aip-tM | gats%vaM kalaao|ip Ah ca mad dRYTyaM Ba`mayait |
%va dRYT\vaM saahcaya-M tva carNa saovaa mama ihtO tvaO saaOBaagyaM vaO carNa rja p`aP%yaO Bava inaiQa
na dovaao na AnyaM tva gau$ vadM %va At tvaM || 49 || madIyaM dasaao|ip gau$var Baujaa vaO Bava vadO || 50 ||

gats%vaM isawaoip gailat mad AEauva-d manaO tpstPta isawa tdip na sahnto ivarhjama\
AtaO kaiznyaM vaO maht du:K pIDa ivanau %vayaM | kqaM P`aaNaanp`aPta sarla)dyaa gaRhpirgata: |
Aqa: iSaYyaaO saMgao yaid Bavat\ isawaO p`BavarM Atao vaO %vaM naUnaM pircartUpayaM iSavamayaM
kRpa klyaaNaM %vaM inaiKla Bava Sa@yaM sad madO || 51 || ivaQaanamaokM ca EauitsauKkrM SaantsauBagama\ || 52 ||

prItM pUNa-M M ca isqarmaupgat maaEama pdma\ na vaoi<a ba`*ma%vaM pirBa`mait maayaaprvaSa:


yatao xaINaM sava-M p`Krtma WnWmaivaklama\ | sada yaaogaa$Z: prmaip rhsyaM na ca gat: |
%vamaokM SaarNyamanaug`ahtu QanyaM ivatrtu samaabaw: maayaaM kqamaupgamaot\ %vaaM gaRhrt:
na caOt%saamaanyaM tva pirga`h: SaantmaiKlama\ || 53 || %vadIyaM ka$NyaM nayait saflaM jaIvanaQanama\ || 54 ||

%vamaovaM ka$NyaM icarpiricatM sa%vamamalaM tp: pUt: doh: prma rmaNaIyaM tva vaca:
prM snaohaQaIna: sakla vaSagaM jaIvana imadma\ | tvaaist paO$YyaM ihmaigairmaip QaiYa-tkrma\ |
%vamaovaM saaOndya- mahmaip ca QanyaM %vad\gat: prM saaOBaagyaM tt\ p`itpdit saMp`aPya inaiKlama\
[maM laaokM QanyaM yaugamaip ca QanyaM %vaiQagamaat\ || 55 || Ahao QanyaM Qanya imait vadit sava-~ ?Yaya: || 56 ||

5
inaiKlaoSvaranand stvana

[danaIM %vaM kRYNa: pircarisa kmaa-idYau rt: yada dOvyamaa%maa Avatrit kiScad\ Bauiva tda
Ajas~M inabaa-QaM p`vahyaisa &anamaivaklama\ | yaugaaQaarM kaya-M M ivaivaQayait tinnaiScatmana: |
Ats%vaaM saMyaacao inaiKla ivaijata%maa yaugaQar: samastM vaO naUnaimait gatimadM &anamanaGama\
sadOvaM Eaoya%vaM p`ivacarit isawaEamapdo || 57 || %vayaa t<at\ sava-M punarip puna: pavana kRtma\ || 58 ||

samasta dRSyanto %vaiya pirgata YaaoDSaklaa: tvaOtt\ sa%kaya-M M jagait mahnaIyaM navaimait
%vamaokakI pItM sakla garlaM SaamBavaimava | sadOtccaotvyaM prmapvanaM p`omNa: isqarma\ |
[danaIM tjjvaalaamaip ca sahto Saantmatula: p`aNaaya\ya: sambanQa: Bavait maQaur: sva%va inart:
%vayaa QanyaM naUnamaiQagatimadM BaartBauvama\ || 59 || na Eaoya: p`oyaSca na ca iEayakr: dOihkgat: || 60 ||

inaraOpmyaM naUnaM pirBavadat\ saaopma jagat\ vayaM savao- isawa mauinajanayauta AEausaihta:
na saUya- Scand`agnaaO @vaicadip isqaitM yaaint inaiKla | saka$Nyaaopota p`itpd tvaaraQana pra |
salajjaao ihmaSaOla: pirNat [va maanamaQaur: sada %vayyaasa>a p`itidvasamaaraQya gaiNatM
rsaaQaar: saar: satt carNaaO xaalana pr: || 61 || %vayaOtvyaM naUnaM maitirit ca vaO jaIvanaQaurma\ || 62 ||

sacaOtnyaM ina%yaM prmasauKdma\ AaEamapdma\ P`afulla: vaO doh: p`itsfurit Aaoja: manaisa ca
tp: puHjaO: pUtM carNarjasaa to pirnautma\ | %vadIyaM tnnaama prma pvanaM caasya EavaNaat\ |
[danaIM saCnd: satt pvana: pavayait tma\ sa vaO QanyaM Qanyaimait ca tva dRiYTM pirgamaat\
rjaao naUnaM naoyaM prmarmaNaIyaM ca iSarisa || 63 || sada sa%yaM sa%yaM prmasauKdM dSa-nasauKma\ || 64 ||

na p`aPtvyaM maM~M na ih ca gamanaM taMi~k ivaQaaO namaao isawayaaogaa sattcarNaaO xaalanaxamama\


na kaicat\ vaaHCaist ivaivaQaivaQaisaiwM pirga`hat\ | AsaaO klpao Qanya: kusauma kusaumaO: maaodna pr: |
na laxyamanyacca tvacarNasaovaa pircarat\ prmaQanya: sava-: carNarjasaa caaPsargaNa:
Ats%vaaM saMyaacao tva carNa saMgaM sauKkrma\ || 65 || sa vaO naUnaM QanyaM pirinaiht hstM vadit yama\ || 66 ||

yada idvyaa%maa vaO Avatrit kiScat\ manauBava: tvaOto iSaYyaaSca p`balatma maayaa prvaSaa:
tdanaoka dovaa: pirQaRt SarIrM ca pirt: | na to jaanaint %vaaM prma prmaanand inaiKlama\ |
tmacya-nto ina%yaM ivaivaQaivaQasaovaasau lailata: kRpapotao naaqa: pircartu ikiHcad\ mahiddma\
[yaM Qanyaa BaUima: pircarNamaa~oNa pvanaa || 67 || kRtaqaa-sto santu jainamarNabanQa ivagailata: || 68 ||

na kaMxao ba`*ma%vaM na ih ivaivaQa BaaogaavailavaRtma\ Ahao QanyaM dovaa tva carNasaovaamaupgata:


yaid p`aPyaod\ BaUya: tpfla imadanaIM tt: ikma\ | prM dIGaa-yauYyagatmaip ]darM ca ?Yaya: |
AhM ba`*maiYa-%vaM pdmaupgatao na pirihtma\ tvaagamanaM Eau%vaa pirjahit to tapsa\flama\
%vaditir>M sava-M M inaiKla pirhoyaM na sauKdma\ || 69 || %vadIyaM idvyaM tt\ prmadula-Ba dSa-na kRto || 70 ||

6
inaiKlaoSvaranand stvana

AyaM isawasaMGa: %vad\ivariht: naanaurmato klaa vaodaoidYTa jagait ivaicata YaaoDSaivaQaa


saKod: dovaoSa: mauinajanayauta: caa~: Ba`mait | %vamaIdanaIM pUNa-: caturiQakYaiYz piryaut: |
[danaIM %vaaM d`YTuM isqartrmaudarM i~nayanaM sadOtt\ saaOBaagyaM Eauitsamauidt: BaartBauiva
samaaga%yaOnaM %vaM kRtyatu ca t%pavayatu ca || 71 || %vamaIdanaIma~ pirvasaisa saamaanya pdvaIma\ || 72 ||

prM isaws%vaM vaO prmagau$ ina%yaM jagait ca prM dInaa isaiw: sakla SauBadM %vaccarNayaao:
%vadIyaaOjasyaM tt\ p`valatma$iZM ivadhnao | tva spSa-M isaiw: prmaip ca saaOBaagya janakma\ |
sada saMEaUyanto EauitYau rmaNaIyaad\Bautkqaa: yadonaM %vaM spSa-M kRtvait tda saOva sauQana:
%vamaokakI sava-M xauiBat xauiBatma\ AaEama pdma\ || 73 || vayaM Qanyaa naUnaM tva carNa Cayaamaupgata: || 74 ||

samasta vaodas%vaaM samaiBapirgaayaaint inatraM prMpUtM dovagaRhimait %vadIyaM ip`yavapu:


[yaM laIlaaBaUima: rcayait ivaQaata %vaiQagat: | ivarajanto dovaa primadmaudaroNa saihta: |
AhaoBaagyaM sa%yaM sakla ba`*maaNDsya inayatma\ kmaaraQyao dovaM EauitYau piricCnnaa bahuivaQaa:
Atao naahM jaanao tva carNa saovaaM kRtivaiQama\ || 75 || [danaIM %caM Qyaoya: prmaip ca gaoya: ip`yakr: || 76 ||

ikmaovamaa#yaoyaM bahu ]pkRtM %vaM jagait vaO dRYT\vaOnaM baalak-M sattivamana: gau(it inajama\
prItM saMvya>M lailat lailatM p`omNa: prma\ | ]laUkao na xamya: rivajainat saaO#yaM na sahto |
nanaU caOtd\ vyaasaM prmaprmaM ca nayana yaao: tdotd\ daOBaa-gyaM gaRhpirgata: saaQak janaa:
pirPlaavaM sava-M nanau ivarihtM p`omNa: pdma\ || 77 || jaIvantM caOtnyaM gau$maip na jaanaint inaiKlama\ || 78 ||

samaa#yaat: Sauk`ga`h satt saaOndya-ivaiQaYau saanandM saaollaasaM kRtnaRtvat: AaEamapdo


na caanyao koicacca p`itpdt samataM tnmayaM | %vayaa saaQa-M dRYT\vaa pSaupitrip t~ ivalasat\ |
prM vaO t~aip samaiBagamanaadsya EaI gaurao: Ahao dOvyaM dRSyaM kmalanayana: saaga`hgat:
samaalaao@yaaOjasyaM p`kRitrit ica~M htmahao || 79 || samastM ba`*maaNDM pirgatmaudarM naRitmayama\ || 80 ||

na caOto %vaaM naUnaM naih samavajaanaint inaiKlama\ AhaoBaagyaM toYaaM tva ca iSava$po Avaisata:
tvaaQaInaa p`aNaa gaRhpirgatanaaM iSavatra: | [danaIM rajanto %vaiya pirgata AaEamapdo |
%vadIyasyaOvaaMSaa: prmaip ca sa%yaM Saucavat: prM maayaabawa icarp`kRitdInaa gaRhgata:
p`Baao! etannaUnaM xamayatu ca k$NaalayavaSaat\ || 81 || sadOvaM svaaM maayaamaphrtu saaO#yaM ddtu ca || 82 ||

%vamaovaM maaQauya-M %caM ca inaiKlaM snaohinalayama\ P`aBaao! SaUnyamaotM tva ivarihtmaaEamapdma\


%vamaotccaOtnyaM %vaM ca saklaaQaar inaBaRtma\ | maunaInaamaaWanaM $dnapirpUva-M ivagailatM |
%vamaovaM saaflyaM inaiKlatpsaaraQana ivaQaaO %vamaIdanaIM SaIG`aM p`itgamaya sava-M tRNaimava
At: isawa dovaa: prmadSa-nalaalana pra: || 83 || sadagamanaM caOvaM prma rmaNaM p`aNajanakma\ || 84 ||

7
inaiKlaoSvaranand stvana

sa vaO kala: Sauw: prmarNaIya: sauKmaya: AqaayaM tva doh: prma pvanaM tIqa-matulama\
Bava%yaoYaa rai~: prmaprmaa saaOrBamayaI | isqatM sava-M tIqa-M isqartmaudar Sauicamayama\ |
tdOtismaHa\ica~M xaNap`itxaNaM sao%syait ivaBau: yamaalaao@yaOnaM %vaama\ AnauBavait sava-svapvanama\
yada SaaoiBaYyanto maQaur maQaurM to|ip inaiKlaM || 85 || sadOtt\ tt\ tIqa-M p`itgamana maayasana prma\ || 86 ||

tdasaIt\ %vaM kRYNa: p`itQaRt SarIrM gau$mayaM vayamaRYaya: Qanyaa gatsahcar%vaM inaiKla to
maharasast~ kRtvait tda Wapryaugao | yatao naanaa$pM p`icatmaip dRYT\vaad\Bautkqama\ |
[danaI %vaM tWt\ kRtvait maharasa mauinaiBa: ivaQa<ao %vaM ina%yaM p`iNaiht navaM saaQanaivaiQa:
prM maaodM Qa<ao smaRtvait mahdaEamapdo || 87 || prM $iZM %ya@%vaa nava navatrM danakuSala: || 88 ||

tdot%saaOBaagyaM tva carNa saovaaM P`aku$to %vamaovaantd`-YTa prma pu$Ya: SaantinaiKla:


prM saaOBaagyaM tt\ sattmaip saamaIPyamaBajat\ | samasto|ismana\ b`a*maaNDo tva ca inabaa-QaM P`aitgatma\ |
BavantM saMP`aaPya pircarit saaOBaagyaprta samaoYaaM vaodanaaM %vamaisa inaiKla saarivaBava:
sadott\ saaOBaagyaM pirvadisa naamnaa %vamaip yama\ || 89 || P`atIxaamaao ina%yaM %vadiBagamanama\ AaEamapdo || 90 ||

%vamaovaM P`a%yaxaM QaRtmayavapu: P`aomNa: svayama\ pya:paravaar: k$Narsa Qaara navaisat:


samast b`a*maaNDM kilatlailat SaaoBaakr imadma\ | xamaaSaIlas%vaM sava-M pirhrisa daoYaaHcaanaV: |
%vadIyaM td\raOd` mapr iva$paxaoNa jainatma\ Ahao! vaa%salyaM to sattmaiBarxasyaiBajanama\
tdanaIM %vaaM dRYT\vaa kr QaRtkpalaa: d`itmayama\ || 91 || maatR%vaM janak%vamauBayaivaQagairmaagauNamaya: || 92 ||

na caOtt\ sa(M to P`aitidvasa isawaEamapdo yadotcCas~ao>M prmaip ca laaokanaucairtma\


xaNaM yaavat\ ikMicat\ gait P`aitgait: Kodjanakma\ | %vayaa kaya-M ik`yato P`abalatmaivaraoQao|ip inatraM |
na jaanaImaao maayaaM prma pdvaIM P`aaPya ivarh: yada isawo saMGao kRtvait %vayaa naUtna navama\
ikmaqa-masmaaMSca pirptit saMtapyait ca || 93 || tdasaIdaScaya-Mma\ AitihtkrM saahsamayama\ || 94 ||

prM pUtM sa%yaM prmaSauica vaodQvainanautma\ na kao|ip laaBa: syaad\ gahnatma Saas~aqa- gahnao
sadOtccaOtnyaM P`akRit ivakRitnaa-~Eayato | na ikMicat P`aayaaojyaM ivaivaQaivaQaivaVapirgato |
[maM isawM saMGaM kqaimava ivahayaa~ rmasao rhsyaM iva&atuM ca sakla ivaQa t<vaaqa- g`ahNao
prItM ivaWoYama\ Asauica mailanaM WoYa janakma\ || 95 || nanaU EaImaccarNaaO satt maupraQana ivaiQa: || 96 ||

prM daOBaa-gyaM yat\ pircarit %vaaM svaaqa-prta %vayaatIt: kama: pSaupit pirEaapg`aihla:
yatao vaOto savao- ikmaip pirlabQaumanaugata: | samastM saaOndya-M pir)t jagacca %vaiya iEatma\ |
%vamaokakI ina%yaM sakla pirbaaQaaM ca sahsao ivaiSaYTM caOtnyaM P`akRitrip kdaicajjanayait
[dM smaarM smaarM )idva P`aivadarM Bavait tt\ || 97 || [danaIM b`a*maaNDM namait inaiKlaM %vaaM gauNamayama\ || 98 ||

8
inaiKlaoSvaranand stvana

%vamaovaM P`a%yaxaM ivamalasairt: &ananaGa: prM KodM iKnnaM icarivarhjaM jaIvana imadma\
[yaM vaagdovaI to vacaisa saihta pUNa-manasaa | varM maR%yauya-~ prmasauKmauWogarihtma\ |
kqaM vaasa: ina%yaM P`aitfla maudarM sah %vayaa [danaIM saMtPtastva ca iP`ayaisawaEamajanaa:
na cao dovaM syaacca ivaflayait sava-M jaIvanaimadma\ || 99 || ivaid%vaOnamaat-M P`aitv`ajatu SaIG`aM inaiKla %vama\ || 100 ||

stao~M vaO ca maihmnaM vaO EaoYzM P`aamaaNya eva ca | na Bai> na- ca vaO stao~M na maM~M stao~ eva ca |
svat: ]%pnna Aho-yaM naa~ saMSaya saMSaya: || 101 || saar tM~Sca ma~Sca maUlaM Bai> Sca pUNa-d: || 102 ||

na stao~ maM~ na &anaM na QyaanaM na jap vaO ivaiQa: | dIxaa danaM japstIqa-M &anaM ya&M ca vyaqa- ya: |
svat: ya: stao~ ti%saiwM caOtnyaM pUNa- vaagBavaot\ || 103|| ya: stao~ kaOstuBaM EaoYz Anya~ ikM P`ayaaojanama\ || 104 ||

na raogaM Saaok du:KM ca rajya kaopao na saMkT: | Qamaa-qa- kama maaoxaaNaaM ya: stao~M vardayak: |
ek vaarM pzot\ stao~M pUNa- isaiwSca vaagBavaot\ || 105 || P`aaPyato pu~ paO~M ca QanaM laxmaI iEayaM Bavaot\ || 106 ||

Aqama- pap vyaiBacaar Eawayau>M pzot\ nar: | gau$ pUjaaM kraoit vaO- Sat AYTao<arM pzt\ |
mau> papM ca daoYaM ca pUNa- isaiw na- saMSaya: || 107 || ekadSao idnao kuyaa-d\ pUNa- isaiw laBaot\ nar: || 108 ||

na t%vamya jaanaahM na saaQyaM Qyaana yaaoga na: | idvasaao pUNa- isaiw vaO- ek vaarM pzMit ya: |
pUNa- isaiw Bavaot\ laaBaM pzot\ stao~ narao tu ya: || 109 || saklaM kaya- isaiwSca pUNa- isaiwSca laByato || 110 ||

laxmaI Sat sahs~oSca P`aaPyato pztM nar: | b`a*maNDao%pnna SlaaokM ca AgaBaa- stao~ saMjayaot\ |
raogaM SaaokM ca daird`yaM naSyaMit Qana sa: iEayaM || 111 || isaw isaiw va- pUNa- M ca AhoyaM isaiw vaagBavaot || 112 ||

También podría gustarte