Está en la página 1de 2

. AarkStaem!.

Agraka Stotram
ASy I AarkStaeSy,
asya r agrakastotrasya |

ivpairs \i;>,
virpgirasa i |

Aidev
R ta, gayI DNd>,
agnirdevat | gyatr chanda |

aEmITyw jpe ivinyaeg>,


bhaumaprtyartha jape viniyoga |

Aark> zixrae laeihtaae xrasut>,


agraka aktidharo lohitgo dharsuta |

kmarae mlae aEmae mhakayae xnd>. 1.


kumro magalo bhaumo mahkyo dhanaprada || 1||

\[htaR iktaR raegkaegnazn>,


ahart dikart rogakdroganana |

iv*uTae [kr> kamdae xnt! kj>. 2.


vidyutprabho vraakara kmado dhanaht kuja || 2||
Page 1 of 2

samganiyae rvae rayte][>,


smagnapriyo raktavastro raktyatekaa |

laeihtae rv[R svRkmaRvbaexk>. 3.


lohito raktavaraca sarvakarmvabodhaka || 3||

rmaLyxrae hemk{flI hnayk>,


raktamlyadharo hemakual grahanyaka |

namaNyetain aEmSy y> pQeTstt< nr>. 4.


nmnyetni bhaumasya ya pahetsatata nara || 4||

\[< tSy c daEaRGy< dair< c ivnZyit,


a tasya ca daurbhgya dridrya ca vinayati |

xn< aaeit ivpul< iy< cEv mnaermam!. 5.


dhana prpnoti vipula striya caiva manoramm || 5||

v<zae(aetkr< pu< lte na s<zy>,


vaoddyotakara putra labhate ntra saaya |

yae=cRyd
e i aEmSy ml< bpu:pkE>. 6.
yo'rcayedahni bhaumasya magala bahupupakai || 6||

svaR nZyit pIfa c tSy hkta uvm!. 7.


sarv nayati p ca tasya grahakt dhruvam || 7||

. #it ISkNdpura[e AarkStae< s<p[


U R m.
!
|| iti rskandapure agrakastotra sampram ||
Page 2 of 2

También podría gustarte